________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ९२ ॥
४
१२
www.kobatirth.org
मूलम - एगपि य मरणदुहं अन्नं अप्पा वि खिप्पए नरए ।
एगं च मालपडणं अन्नं लउडेण सिरघाओ ॥ १११ ॥
व्याख्या--एकपपि च मरणदुःखं इष्टविपत्तिकृच्छ्रं अन्यत्पुनस्तन्निमित्तमाक्रन्दादिभिरात्मा स्वजीवः क्षिप्यते नरके । उपलक्षणत्वाद्दुर्गतौ क्षिप्यते दुर्गतियोग्यकर्मोपार्जनात् । अस्मिन्नर्थे लौकिकमुपाख्यानमाह-एकं च एकं पुनमलपतनंमश्वात्पतनं अन्यः पुनर्लकुटेन यष्ट्या शिरोघातो मस्तकहननं, यथा- कोऽपि मञ्चपानास्तपादादि भङ्गमासादयति । पुनश्च लकुटेन शिरोघावादधिकां वेदनामनुभवति । तथा मूर्खोऽपि स्वजनवियोग नदुःखमासाद्य पुनस्तदर्थमाक्रन्दादि कुदुर्गतिदुःखमाप्नोति । तस्माद विवेकाचरितमिदमिति मत्वा विवेकिना प्रियवियोगेऽपि स्वमनः सुकृते निश्चलं कार्यम् । यदुक्तमन्यैरपि-." अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुश लद्वारतया समुध्धृतम् ॥ ३९४ ॥ इति गाथार्थः ॥ १११ ॥ नन्वेवं कुतः कुर्वन्तीत्याशङ्कय सम्प्रति सुगुर्वादीनां दौर्लभ्यमाविष्कुर्वन्नाह -
मूलम् - संपइ दूसमकाले धम्मत्थी सुगुरू सावगा दुलहा ।
नामगुरू नामसड्ढा सरागदोसा बहू अस्थि ॥ ११२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
सटीकं०
॥ ९२ ॥