________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
MMSUSUCCESS
ही दुरन्तोऽतिदुष्टानां विपाकः खलु कर्मणाम् ॥ ७६ ॥ मरणाद्रक्षितः कोऽपि न देवन च दानवैः। लौकिकाख्यानतोबस्मात् सत्यमेतत् मपश्चितम||७७॥तस्मात् सम्पत्तववेक स्थिरीकार्य स्वचेतसिायदाराधन प्राप्ता अमरत्वं शरीर
मकरणम् ॥ रिणः।। ७८ इति लौकिकदृष्टान्तः॥"ननु तर्हि किं कोऽपि मरणाद्रक्षनीत्याह'दढकए'त्यादि,दृढीकृतजिनसम्यक्त्वाः सटीक० सम्यक सस्यं यथातथमित्येकोऽर्थः सम्यग्भावः सम्यक्तव,जिनस्य मम्यत्त जिनसम्यक्त्वं दृढीकृतं निश्चलतामापादितं जिनसम्यक्त्वं यैस्ते दृढीकृतजिनसम्यक्त्वा निश्चलीभूनाईदाचा ध्यातव्याः । “ नेत्रे साम्यसुधारसैकसुभगे आस्यं प्रसन्नं सदा, यत्ते चाहितहेतिसंहतिलसत्संसर्गशुन्यो करौ । अङ्कश्च प्रतिबन्धवन्धुरवधूसम्बन्धवन्ध्योऽधिक, तहेवो भुवने त्वमेव भवसि श्रीवीतरागो ध्रुवम् ॥१८॥ इत्यादिभावनया अथवा सम्यतवं मिथ्यात्वमोहनीयकर्मक्षयक्षयोपशमोपशमेभ्यः प्रादुर्भूतं तच्चार्यश्रद्धानं सम्यग्दर्शनमित्यर्थः । जिनप्रणीतं सम्यतर्व मध्यपदलोपाज्जिनसम्यक्त्वं ततश्च दृढीकृतं जिनसम्यक्त्वं यैस्ते सथा। बहवोऽपि प्रभूता अपि नैकः कश्चित् किमिस्याह-'जरामरं जरा वयोहानिलक्षणोपलक्षणत्वाज्जन्म च परणं प्राणमुक्तिलक्षणं, ते जरामरणे, न विद्यते यत्र तदज. रामरं पदमिति शेषोऽक्षयं स्थान प्राप्ता आसादितवन्तः, उपलक्षणत्वात प्राप्नुवन्ति प्राप्स्यन्ति चेति, तथा चोक्तं-"ते. लुक्कस्स पहुतं लध्धूण वि परिवडंति कालेणं । सम्मत्तं पुण लधुं अक्खयमुक्ख लहइ मुक्ख ॥१९॥ तथा-"तुह सम्मत्ते लढे चिंतामणिकप्पपायवम्भहिए। पावंति अविग्वेणं जीवा अपरामरं ठाणं ॥२०॥ है। अथवा 'अजरामरमिति' भावप्रधानत्वानिर्देशस्याजरामरत्वं प्राप्ताः । ननु दृढकृत जिनसम्यक्त्वानामप्यायुदलिकापचये प
S
For Private and Personal Use Only