SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org A प्रकरणम् ॥ ६ सटीक ॥ ६४॥ पधरूपा तस्यां चावश्यसदनुष्ठान एवं चिकीर्षा भवति यदाह--आंगमवचनपरिणतिर्भवरोगसदौषधं यदनपा- यं । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥ २३७ ॥ न प्रवाहरूपेऽनुष्ठान इति गाथार्थः ॥६६॥ पुनरिदमेव प्रकारान्तरेणाह मूलम्---जाण जिणिंदो निवसइ सम्मं हिययम्मि सुद्धनाणेण । ताण तिणं च विरायइ समिउधम्मो जणो सयलो ॥ ६७ ॥ व्याख्या-'जाण जिणिदेत्ति' येषां जिनेन्द्रो वीतरागो वसति तिष्ठति सम्यग् यथावस्थितस्वरूपेण क्वेत्याहहृदये चेतसि केनेत्याह--शुद्धज्ञानेन निर्मलबोधेन शुद्धज्ञानादित्यर्थः । तेषां मनसीति गम्यते तृणमिव विराजते प्रतिभाति । स मिथ्यात्वधर्मा मिथ्यालीकः स चासौ धर्मश्च मिथ्याधर्मः सह मिथ्याधर्मेण वर्तते यः स तथा । क ईदृश इत्याह-जनो लोकः सकला समग्रो येषां हि हृदये जिनेन्द्रः सम्यग निवसति शुद्धबोधात तेषां हि समिथ्यात्वधर्मा सर्वो जनः तृणमिवाऽकिश्चित्करो विराजते तद्धर्मस्यैवाकिश्चिकारत्वान् यदुक्तं--स्पर्शों मेध्यभुजाङ्गवामघहरो वन्द्यावि १. आगमबचन परिणतियथावत्तत्प्रकाशरूपा भवरोगसदौषधं भवरोगस्य संसारामयस्य सदौषधं तदुच्छेदकारित्वेन यद्यस्मात्, अन (निर) पायमपायरहित निर्दोषं वर्तते । तदिह परः सद्बोधस्तच्च भवरोगसदौषधमागमवचनपरिणत्याख्यं पर: प्रधानः सद्बोधः सम्यग्ज्ञानं वर्तते सदनुष्ठानस्य सुन्दरानुष्ठानस्य हेतुः कारणमिति कृत्वा । इति गाथार्थः ॥ कर 645 ॥१४॥ सर For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy