________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकरणम् ॥
सटीक०
पष्ठिचतक
व्याख्या-'सुर' इत्यादि, मुरतरवः कल्पद्रुमास्ते च चिन्तामणयो देवरत्नानि च मुरतरुचिन्तामणय उपलक्ष. ॥७॥18 णमेते कामधेनुकामकुम्भानां ते च अर्थमिवार्थ मूल्यं साम्यमिति यावद् न लभन्ति न प्राप्नुवन्ति । तस्य पुरुषस्य मा.
नवस्य तस्येति कस्येत्याह--यः पुरुषः सुविधिरसजनानां मुविहितसाधुश्रावकाणां धर्माधारं सुकृतावष्टम्भ सदा ददाति प्रयच्छति, तद्विष्टानुशासनतदुपद्रववारणतदिष्टवस्तुसम्पादनादिना एवं च तेन शासनमालिन्यं परिहरतोअतिः कृता भवति । शासनोन्नति च कुर्वन् सम्यक्त्वमपहस्तितचिन्तामण्यादिकं लभते, यदुक्तं--" यस्तून्नतौ यथाशक्ति सोऽपि सम्यक्त्वहेतु तां । अन्येषां प्रतिपद्येह-तदेवाप्नोत्यनुत्तरम् ॥२१४॥प्रक्षीणतीवसंक्लेशं प्रशमादिगुणा
न्वितम् । निमित्तं सर्वसौख्यानां तथा सिद्धिसुखावहम्॥२१५।। तस्मात् स सुरतर्वादिभ्योऽधिको यो धर्माधारभदानेन शासनोन्नतिं करोतीत्यर्थः ॥ ५३॥ ननु सत्यमेव विधिरतोपष्टम्भदावणां स्तुनिः कृता भवता,ते च प्रत्युत तया टू लज्जन्ते इति को गुणस्तत्करणे भवत इत्याशंक्याह
मुलम्-लज्जंति जाणिमोहं सप्पुरिसा निययनामगहणेण ।
पुण तेसिं कित्तणाश्रो अम्हाण गलंति कम्माई ॥ ५४॥ व्याख्या--'लज्जन्तीत्यादि' लज्जन्ते त्रपन्ते जानामि वम्यहं के इत्याह-सत्पुरुषाः परकार्यकरणकव्यसनिनो निजकनामग्रहणेन स्वाभिधानमात्रश्रवणेन,सत्पुरुषाणां हि सोऽयं दातोपकर्तेत्यादिगुणप्रशंसापूर्वकस्वनामश्रवणाद
॥ ५७॥
क
For Private and Personal Use Only