________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जितशत्रुरिति ख्यात - स्तत्राभूदवनीश्वरः । य ईश्वर इवाहीन- विभूतिभरभासुरः ॥ ६ ॥ यः प्राप्तार्थप्रापकत्वादविसंवादिबोधतः । प्रमाणभूतः सर्वेषां शुभानुभवसाधनः ॥ ७ ॥ यत्करस्य समुद्रत्वं युक्तमेव श्रियां निधेः । यतोऽतिभीषणोद्दण्ड- तरवार भूदेव सः ॥ ८ ॥ शोषयामास यो वैरि-वर्गपङ्कनिजैः करैः । प्रतापी व्याप्नुवन्नाशा - स्तेजसा भानुमानिव ॥ ९ ॥ औदार्यधैर्यगाम्भीर्य - गुणानामेकशेवधिः । तन्मान्यो जिनदत्ताख्यः, श्रेष्ठी श्रेष्ठतमो जनिः ॥ १०॥ जीवाजीवादितवानां यथावदवबोधतः । सेन्द्रैरपि सुरैर्द्धम्र्म्माच्छिकयश्चालयितुं न यः । ११ । यच्चित्तचम्पकारामे, चश्वरीकायते चिरम् । सुसाधुजनसङ्घस्य, सेवाहेवाक एव हि ॥ १२ ॥ श्रुश्रूषते गुरुगिरं, विकथां न कदापि यः । ज्ञाartaresमृतं मुक्त्वा तैलं किं कोऽपि वाञ्छति ॥ १३ ॥ जिनार्चनेन यः स्वीयं, शयमाशयमप्यथ । विशुद्धं कुरुते चन्द्रो भासेव रजनीमुखम् || १४ || भाग्यसौभाग्यळावण्य. पुण्यनैपुण्यशालिनी । सतामानन्दिनी तस्याऽऽसीत्सुभद्रेति नन्दिनी ॥ १५ ॥ कुळक्रमागतश्रीम- दर्हद्धर्मानुरागतः । मिथ्यात्वमोहनीयस्य क्षयोपशमतोऽपि च ॥ १६ ॥ साध्वीनामुपदेशाच्च, या बाल्यादपि निश्चलम् । सम्यक्त्वं पालयामास, व्रतेष्वत्यन्तसादरा ॥ १७ ॥ युग्मम् । शृणोति पठति ध्याय - स्यागमार्थाननेकशः । साधुसाध्वीजनात्तेन जज्ञे धर्ममयी च या ॥। १८ ।। क्रमात्सा प्राप तारुण्यं, नैपुण्यं सुकृ. तेष्विव । यत्सङ्क्रमेण तद्गात्रं, पात्रमासीन्मनोभुवः ॥ १९ ॥ तथाहि - कवंरीभारोमारोद्यमविधाप्यभूत् । श्यामात्मनां च वाणां स्वभावो यदि वा ह्ययम् ॥ २० ॥ प्रापितस्तन्मुखेनेन्दुः, शारदीनोऽपि दीनताम् । द्विजाधीशो द्विज१. निधि २. बद्धकेशसमूह |
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
||$||