SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailassagarsuri Gyanmandir | स्वामी सेवेत नाकलङ्गिना ॥२१॥ अपाङ्गक्षेपचतुरे तन्नेत्रे शफरोपमाम । दधतुः पुण्यलावण्य-वारिधी चटुलत्वतः ॥ २२ ॥ प्रवालदलसच्छायो रेजे तदधरोऽधिकम् । जज्ञे स्फुटो बहिः कामा-नुरागोऽन्तरमानवा ॥ २३ ॥ त्रिरेखोs18 पि जगत्येका, रेखां सम्माप तद्गलः । जगन्मल्लस्य कामस्य, यात्रायां कम्बुतां व्रजन् ॥ २४ ॥ तबक्षस्तुङ्गवक्षोज, ब. भौ श्लक्ष्णोत्तरोच्छदम । शयनीयं स्मरस्येव स्फुरद्ण्डोपधानकम् ॥ २५॥ तस्याभुजयुगं दीफ, सुकुमारतरं दधौ । स्मरद्विपस्य इस्तत्वं, विवेक मभजिनः ॥ २६ ॥ रोमावळी तदुदरे नीलकान्तिव्यरोचत । सन्न्यस्तीमदनेनेव कृपाणलतिका निजा ।। २७ ॥ नितम्बफलकं तस्या-गुरुकं समदृश्यत । लावण्यनिर्झरस्येव विपुलं पुलिनं ह्यदः ॥ २८॥ मुष्टिग्राह्येण मध्येन, तन्वी सा तर्जयत्पविम् । दर्शनादपि यन्मोई, मजेदेषा न चेतरा ॥ २९ ॥ श्रीनन्दननरेन्द्रस्य पुण्यतारुज्यमनः । तदर्वोयुगलं चार स्तम्भयुग्ममिवाभवत् ॥ ३० ।। सरले च सुवृत्ते च,तज्जो विदुषामपि । अभृतां वृत्तमेदिन्यो को वा स्वसमतासहः ॥ ३१॥ रक्तोत्पलश्रियं हत्वा चरणौ यावकारुणौ । तस्या आस्तां ततस्तानि, मग्नानीवाशु लज्जया ॥ ३२ ॥ सर्वाङ्गसुभगा साऽथ, तडिल्लेखेव भामुरा । प्रार्थनीयाऽभवद्यूनां, मुनीनामिव नितिः ॥३३॥ वरणाय वरास्तस्या अनेकेऽपि समागमन् । महर्षिकाः सुरूपाश्च, दमयन्त्या नृपा इव ॥ ३४ ॥ असाधर्मिकसम्बन्धो, मिथ्यात्वानर्थकारणम् । अश्रावकाय नो दास्ये, ततोऽहं निजनन्दिनीम् ॥ ३५ ॥ इत्थं निश्चित्य तेभ्यः सो, श्रावकेभ्यो। ददौ न ताम् । विवेकिनो हि मुह्यन्ति, न क्याप्युचितकर्मणि ॥ ३६ ॥ इतश्चाहाख्यया देशो, दुम्मवेशोऽस्ति वैरिणाम् । रतिप्रियः कलाकेलि-यत्रानङ्गसमो जनः ॥ ३७ ।। तत्रास्ति नगरी चम्पा, निःकम्पावरवेश्मभिः । यमो वि For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy