________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक -
॥ ५२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्तेऽप्यभिहितम् ॥ भरहेरवयविदेहे पन्नरस वि कम्मभूमिया साहू । एक्कंमि हीलियम्मि सव्वे ते हीलिया हुति || १८५|| सतगुणच्छायणा खलु परपरिवाओ य होह अलियं च । धम्मे वि अबहुमाणो साहु पओसे य संसारो ।। १८६ ।। " ततः प्रेक्षावता गुणिषु बहुमान एव कर्त्तव्यो न द्वेष इति वृत्तार्थः ] ॥ कुतस्तरां तदाश्रितान् ये हि यदाराध्यं ते न क्षमन्ते । तदाराधकान् सुतरां न क्षमन्ते । प्रत्युत तेषां गुणानेव दूषयन्ति, तल्लाघवापादनायासन्तमपि दोषमारोप्य । यथा-" लाभार्थं मलिनांशुके कितवतां कष्टक्रियाधायिनि प्राहुर्दाग्भिकतामभिग्रहरुचौ पंक्त्यर्थतां क्षन्तरि । गुप्ताङ्गे बकवृत्तितां च तपसा शंस्ये नमस्येच्छुता मित्थं हन्त न दूषयन्ति यतिनां हि लिङ्गिनः कान् गुणान् ॥ १८७ ॥ अथवा तद्गुणानसहिष्णवस्तान्निन्दन्ति । तदुक्तं बाणानिव गुणान् कर्णमागतानसहिष्णवः । पीडापादनतोऽव्रीडा निन्दन्ति गुणिनः खलाः ॥ १८८ ॥ यस्मात्ते सुगुरुसेवकाः गुणवस्वात् । शुद्धानां वैरिणः तस्मात्कारणात्तेषामशुद्धानामशुद्धता च परगुणध्वंसकत्वात् तेषां यतः विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वं । अन्तरितशशिचामपि सलिलमुचां मलिनिमाभ्याधिकः ॥ १८९ ॥ सका समीपे बलरहितः सामर्थ्यविकलः सामर्थ्य च द्विविधमान्तरं बाह्य च तत्रान्तरं बलं धर्म्यं कुर्वनिर्भीकः, यदुक्तं - होइ समत्यो धम्मं कुणमाणो जो न बीहड़ परेसिं । माइपिइसामिगुरुमाझ्याण घम्माण भिन्नाण ॥ १९० ॥ बाह्यं तु स्वामिस्वजनविभवशरीरादिकसा
१ कीत्यर्थतां
२ प्राधान्ये
For Private and Personal Use Only
करणम् ॥
सटीकं०
) ।। ५२ ।।