SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CHILIK5636** व्याख्या-'जगगुरुजिणेत्ति' जगद्गुरोर्भुवनत्रयानुशासकस्य जिनेन्द्रस्याहतो वचनमागमः सकलानां सर्वेषां जीवानामेकेन्द्रियादिपश्चन्द्रियपर्यवसानानां पाणिनां भवति जायते । हितकरणं हितकारक हितत्वं च भगववचन| स्य प्रतीतम् । यथा--"मुनिउणमणाइनिहण भूयहियं भूयभावणमणग्यं । अमियमजियं महत्थं महाणुभावं महाविसयं । २९२ ॥ यतः करणात्सर्वजगद्धितं भगवद्वचनं 'ता' तस्मात् तस्य भगवद्वचनस्य विराधनया खण्डनया कथं धर्मश्चारित्रलक्षणः आज्ञारूपत्वादेव तस्यापि तु न कथञ्चिदित्यर्थः । तथा कथं तु केन प्रकारेण जीवदया प्राण्यहिंसाजीवदयाया भगवद्वचनसाध्यखात, तद्विराधने च तद्भाव एवेति । यत उक्त-उपदेशमालायां गाथा ॥ ५०५ ॥ " आणाइच्चिय चरणं तम्भंगे जाण किं न भग्गंति । आणं च अइक्कतो कस्साएसा कुणइ सेसं ॥२९२॥ [व्याख्या-'आणाइ इति' चिय इति निश्चयेन आणा इति आइयैव चरण चारित्रं जिनाज्ञापालनमेव चारित्रमित्यर्थः । तले आज्ञाभङ्गे कृते सति हे शिष्य ! जानीहि किं न भग्नमिति आज्ञाभङ्गे सर्वमेव भग्नमित्यर्थः, आज्ञां जिनाज्ञामतिकान्तो यदि जिनामोल्लपिता तर्हि कस्यादेशात् शेष अनुष्ठानादि करोति आज्ञां विनानुष्ठानाचरणं विडम्बनैवेत्यर्थः । ५०५॥] अथवा--आज्ञाभको मरेन्द्राणां गुरूणां मानखण्डनम् । मर्मप्रकाशनं पुंसापशस्त्रं वध उच्यते ॥१॥ इति सुभाषितानुसारेणाज्ञाविराधकानां कथं जीवदयाऽपि तु न कथश्चित, तस्मात्तत्खण्डनेन धर्मों नापि जीवदयेति गाथार्थः ॥ ९९ ॥ उक्तं जिनवचनविराधनान्न धर्मों न जीवदयेति । अथ तद्विराधनामकारमेवाह SSSSSSMS १९ *** For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy