________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
सटीकं०
पष्ठिश्चतक-18 वरम् ।कुत एवमित्याह- यदीत्यभ्युपगमे मिथ्यात्वरतो जातो मिथ्यात्वासक्तः सम्पन्नः गुणेषु आधाराधेययोरमेदोपचा- प्रकरणम् ॥
सद् गुणिषु ज्ञानदर्शनचारित्रादिगुणयुतेषु, तथा समुच्चये मत्सरं मात्सर्यमसहिष्णुत्वं यदीतिपदं पाश्चात्य सिंहावलोकि॥७२॥
तन्यायेन स्मयते वहति , धातूनामनेकार्थत्वात् करोति गुणिषु च यदि मत्सरं करोतीत्यर्थः । एतेनायमभिपाय:-यो मिथ्यात्वरतस्तस्मिन सर्वे दोषाः सम्भवन्ति । यदुक्तं--" नवि तं करेइ अग्गी नेय विस नेय किण्हसप्पो ।
जं कुणइ महादोस तिव्वं जीवस्स मिच्छत्तं ॥ २५१ ।। तथा गुणिमत्सरोऽपि पीठमहापीठर्षिवन्महानर्थहेतुः ।। M तदुक्तं-अइसुहिउत्ति गुणसम्मउत्ति जो न सहइ जइ पसंसं । सो परिहाइ परभवे जहा महापीढपीढरिसी ॥ २५२॥ ततो यो मिथ्यात्वरतो यश्च गुणिषु मत्सरं वहति । स दुष्टत्वादजातोऽनुपचितश्च वरमिति गाथार्थः ।। ॥८१ ॥ ननु मिथ्यात्वरतादीनामजातत्वमेव वरमित्यायुक्तं तत्सत्यं, परं व्यन्तरविशेषाः क्षेत्रपाळचामुण्डाधा अस्मान् नाराषिताः सन्तोऽधुनैव मारयन्तीति भील्या मिथ्यात्वरता भवामो । नतु सुखेनेत्याशक्य तेषां व्यन्तराणां वेश्यादिसाम्येन निकृष्टत्वं प्रतिपाचाऽकिश्चित्करत्वमाह
मूलम-वेसाण बंदियाण य माहणटुंबाण जक्खसिक्खाणं
भत्ता भक्खहाणं विरयाणं जंति दूरेण ॥ ८२॥ व्याख्या-'वेसाणेत्ति' वेश्यानां पण्यस्त्रीणां बन्दिकानां कीर्तिपाठकानां चारणाधुपलक्षणमेत चकारोऽनुक्त-131॥ ७२ ॥
URESTIG ES
RAC
***
*
For Private and Personal Use Only