________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दा समुच्चयार्थः । स च कापालिसमुच्चायकः माहना ब्राह्मणा डुम्बाश्चाण्डाला: सन्नो ये गीगानं कुर्वन्ति । ब्राह्मणाश्च हु. | म्बाश्च ब्राह्मणदुम्बास्तेषां यक्षा व्यन्तरविशेषाः क्षेत्रपालनारसिंहब्रह्मराक्षसादयः उपलक्षणत्वात् व्यन्तयोऽपि चामुण्डा | सत्या वाराही प्रमुखा योगिन्यः शेषास्तुरुष्कगुरवस्तद्व्यन्तराश्च वा यक्षाश्च शेषाश्च यक्षशेषास्तेषां यक्षशेषाणां किमि त्याह-भक्ता भक्तिमन्तो भक्ष्यस्थानं भोज्यसमा इत्यर्थः । विरयाणति ' पञ्चम्य षष्ठी तेन विरतेभ्यो यान्ति गच्छन्ति ट्रेन तदासना भवन्ति, गमिति वावयालङ्कारे,अर्थवशात विभक्तिपरिणाम इति वेश्यादय इति योज्यमाइदमुक्तं भवति, श्यादीनां हि ये भक्तास्तानेव ते भक्षयन्त्यधमत्वात्तेषां विरतेभ्यस्तु भीतभीता दूरं पलायन्ते । एवं यक्षशेषादयोऽपि भक्तिभाज एव भयोत्पादनादिना भक्षयन्ति । विरतेभ्यस्तु नश्यन्ति न तत्सन्मुखमपि द्रष्टुं शक्नुवन्तीति न तद्भिया मिथ्यात्वादिरतर्भाव्यमिति गायार्थः ॥८॥ यक्ष्यादयो विरतेभ्यो दुरे यान्ति ततस्तेभ्यो विरतर्भाव्यमित्युक्तं मागयं च सन्मार्गगमनोपदेशः सूचितः । तत्र च ये सुखेन यान्ति ये च यान्त आश्चर्याय भवन्ति तानाह
मलम्-सुद्धे मग्गे जाया सुहेण गच्छंति सुद्धमग्गमि।
जे पुण उम्मग्गजाया मग्गे गच्छति तं चुज्जं ॥ ८॥ व्याख्या-'सुड़े मग्गेत्यादि' शुद्धो मार्गों ज्ञानदर्शनचारित्रात्मकः सुविहितजनपयस्तत्र जाताः साधुतया श्रावकतया चा निष्पन्ना अथवा शुद्ध मार्गे शुरुमार्गविषये जाना गीतार्थास्ते मुखेनानायासेन गच्छन्ति व्रजन्ति । शुद्धमा
For Private and Personal Use Only