________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
S
CASS
॥
C
ॐ
एष हि । किं कदापि मृगेन्द्रोऽपि विमेति गजगजितैः ॥ ८८ ॥ पुनर्देवस्तथैवावक द्वित्रिस्तं प्रेतरूपभृत् । सोऽपि स्वनिश्वयं नैव कलमधे धीरमानसः ॥ ८९ ॥ ततोऽधिकतरक्रोध-ज्वलच्चित्तचितानलः । तद्भूममिव दुर्वाक्य-व्रज पत्रेण | 8/ चोदमन् ॥ ९॥ पोवमुत्पाटयामास हठादाकृष्य वारिधेः । हेळयाङ्गुलियुग्मेन सो सुरस्तृणमात्रवत् ॥११॥ युग्मम्
नीत्वा च गगनेनाव-मुवाचेति स तं प्रति । जिजीविषुर्यदि त्वं तन्माऽ-वमन्यस्व मवचः ॥ ९२॥ अभ्यथाऽहमितः स्थाना-मोक्षामि तव वाहनम् । येनैतत् खण्डशो भूत्वा त्वया सह विनंक्ष्यति ॥ ९३ ॥ तथापि न चचालासी धर्मात्केबलिभाषितात् । किं मर्यादा त्यजेदन्धिः प्रेरितोऽपि नदीरयः ॥ ९४ ॥ यदा च नहि शक्तोऽसौ धमच्चिालयितुं सुसबभूव कयमप्येनं सुश्राद्धमरहन्नकम् ॥ ९५ ॥ तदा शनैः शनैवं जलोपरि मुमोच सः । दुष्टो पिशाचरूपं च सहारातिविस्मितः ॥ ९६॥ दिव्यरूपधरो भूस्वा चलत्कुण्डलभूषणः । माणिक्यमुकुटालम्बि मालालङ्कृतमस्तका ॥ ९७॥ प्रळम्बमामसन्मुक्ता-फळपाळम्भकान्तिभिः । क्षीरोदकावृतमिव कुर्वन् वक्षःस्थलं कलम् ॥ ९८ ॥ सौवर्णकटिसूत्रेण क्वणत् किकिणिकेन च । संवेष्टिनकटीदेशो भूगोळ इव वादिना ।। ९९ ॥ काश्चनाङ्गदविभ्राज-मानबाहुकतादयः। विभ्राणः कटके रत्न-निम्मिते हस्तपादयोः ॥१०० ।। कण्ठालम्बितकल्पगु-पुष्पमालाविराजितः । स्वच्छा. तुच्छतमा ज्योति-दिव्याम्बरपरिग्रहः ॥१॥ सर्वा विद्योतयन्नाशाः शान्तेन निजचेतसा । प्रसन्नवदनः सौम्यः पूर्णिमाचन्द्रमा इव ॥ २॥ कुर्वन् जयजयारावं सार्धं कुसुमवृष्टिभिः । अरहनकमित्याख्यत् पुरः स्थित्वा पुरं सतु॥३॥ सप्तभिः कुलकम् ॥ धन्योऽसि कृतपुण्योऽसि ननु भो अरहन्नकः । कृतार्थोऽसि सदैव स्तः मुलन्धे जन्मजीविते ॥ ४॥
ॐॐॐकर
For Private and Personal Use Only