________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
URSUS
61545
पष्टिशतक-18 जननी जननी सैव या त्वां मामूत नन्दनम् । निःसत्वान् कातरान् क्लीवान् जनयन्तिन का मुतान् ॥५॥ स्वय- प्रकरणम् ॥
पा लङ्कृता पृथ्वी तवैव कुलमुज्ज्वलम् । त्वया सनाथो लोकोऽयं गुणाः सर्वे त्वयि स्थिताः ॥६॥ यस्य सम्यक्त्व॥ ७८॥ 3 मूलेऽस्मिन् धर्मे सर्वज्ञभाषिते । तवैव निश्चला बुद्धिः प्रतिपत्तिश्च विद्यते ॥ ७॥ अन्यदाच मुराधीशः सौधर्मेन्द्र।
सटीक सभास्थितः । बहुनिजरकोटीना--मन्तरुच्चैरिदं जगौ ॥ ८ ॥ जम्बूद्वीपेऽस्ति भरते-क्षेत्रे चम्पाभिधा पुरी
सत्रारहन्नको नाम--श्रमणोपासकाग्रणीः ॥ ९ ॥ स च जीवादितत्त्वज्ञः मुविनिश्चितबुद्धिमान् । सर्वभवचनादन्य-मन्वानोऽवरोपमम् ॥१०॥ सेन्ट्रैरपि मरै नैव शक्यश्चालयितुं खलु । महासयो महात्मासौ & 15. सम्यकदर्शन निश्चलः ॥ ११ ॥ त्रिभिर्विशेषकं ॥ सदिदं श्रद्दधामि स्म नाहं शकस्य भाषितम् । अचिन्तयश्च गच्छामि | ६ ते परिक्षितुमेकदा १२॥ ततोऽहं प्रियधर्मत्वं दृढयम्भवमप्यय । दिक्षुस्तावकं त्वां चा-पश्यं वारिधिमध्यगम् ।।
१३ ॥ इहागन्तुं च निर्माय रूपमुत्तरवैक्रियम् । दिव्यया देवगत्या च शीघ्रपागां त्वदन्तिकम् ॥ १४॥ अकार्षमुपसगै ते विकृताकारधारकः । भीमाहदासैदुर्वाक्य--तजनाद्यैरनेकशः॥ १५॥ तथापि नहि भीतस्त्वं नापि वैवीमाश्रितः। नाभूद्विपरिणामो वा धर्मध्यानाच नाचलः ॥ १६ ॥ प्रत्युतोद्भवदानंद-कन्दकन्दलितं मनः धर्म एव स्थिरं चक्रे तस्मात्तुभ्यं नमोनमः ॥ १७॥ शक्रोक्तमधुना सर्व श्रद्दधामि तथेति च । नहि मिथ्यागिरः कापि तादृशाहि महोत्तमाः॥१८ अथ भो श्रावक श्रेष्ठा--पराध मदनुष्ठितम् । क्षमस्व भूयो नैवाह विधास्ये पापमीरशम् ॥ १९॥ वारंवार १ कचरो ॥
16 ७८॥
4
For Private and Personal Use Only