________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ७७ ॥ ४
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निन्द मुहुर्मुहुः ॥ ७२ ॥ आलोच्य स्वकृतं सर्वे दुष्कृतं सिद्धसाक्षकम् । निःशल्पीभूतहृदयो मैत्री जन्तुष्यकल्पयत् ॥७३॥ अर्हतां साधुसाध्वीनां समानधर्म्मणां तथा । वात्सल्यादिकृतं यत्तदनुमोदयति स्म सः । ७४ ॥ मुच्येयं नाहमेतस्मा - थावत् दुष्टोपसर्गतः । कायोत्सर्गः कल्पते मे तावत् पारयितुं नहि ।। ७५ ।। विकीने चोपसर्गेऽस्मिन् दुष्टदैवत निम्मिते । कल्पते पारणं कायोत्सर्गस्येति विचिन्त्य च ॥ ७६ ॥ प्रत्याख्याय च साकारं भक्तोपध्यादिनिस्पृहः । कायोत्सर्गे स्थिरस्तस्थौ मेरुसानुरिवागतः ॥७७॥ ततस्ताळपिशाचोऽपि सोऽरहन्नकसन्निधौ । विकोशासिः समागत्य वर्जयन्नभ्यधादिति ॥ ७८ ॥ अप्रार्थ्यप्राकानिष्ट जीवितव्यातिदुर्म्मते । पुण्यहीन यमाधीन दुरन्तप्रान्तलक्षण ? ||७९ || अरइन्नक रे रे त्वं सम्यस्वं च व्रतानि च । न खण्डयामि नोज्झामि किलाहमिति मन्यसे ॥८०॥ परं नोअसि सम्यक्त्वं व्रतानि च गुणास्तथा । न खण्डयसि वा चेवं मदाराधनया खलु ॥ ८१ ॥ तदाऽहन्तव 'बोहित्य-मिदं वस्तु समन्वितम् । उत्पाद्यङ्गुलियुग्मेनो- त्क्षेप्यापि च विहायसि ॥ ८२ ॥ मज्जयामि महाम्भोधौ यथा मग्नस्वमम्भसि । आर्त्तध्यानपरवशो म्रियसे समाधिना ॥ ८३ ॥ ततः स मनसा स्माह- कायोत्सर्गस्थ एव हि । असंत्रस्तो मनः क्षोभ -मगच्छेच मनागपि ॥ ८४ ॥ तं प्रेतमिति भो देव? श्राद्धोऽहमरहमकः । विज्ञातजीवाजीवादि तत्वो धर्मरहस्य वित् ॥ ८५ ॥ श्रीनैर्ग्रन्थारमवचना-अशक्यो देवदानवैः । नेतुं विपरिणामं वा परिक्षोभयितुं तथा ।। ८६ ।। तस्मास्वं निज कानुसारेण कुरु भो सुर? । न मेऽस्ति कृतकृत्यस्य भयं किमपि तावकम् ॥ ८७ ॥ इत्युदित्वा स्थिरस्तस्थौ स्वधर्मध्यान १ पोत ॥
२. आकाशे
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।। ७७ ।।