________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASS
| पलदलन्नीली गवलस्यामखड्गयुक्छ।। ५७॥विरूपाको विरूपाक्ष आगच्छन् व्योममण्डला । पिशाचो दशे कोऽपि पोता
रूटवणिग्वरैः॥ ५॥द्वाविंशतीभिः कुलकम । ते तादृशं महाकायं वणिजो वीक्ष्य राक्षसम बातमहतवल्लीवन साध्वसेन चकम्पिरे ॥ ५९ ॥ परस्परस्य देहेषु माविशन् भयविहलाः । अनन्यशरणाः सन्तः शरणार्थमिवाभितः ॥३० । किं कुर्मः कुन वा यामः कं श्रयामः कमीमहे । यत्मसादादयं दुष्टो-पसगों विलयं व्रजेत् ॥ ६१ ॥ इति चिन्तातुराः सर्वे भयो
भ्रान्तविलोचनाः । विलक्षवदनास्तस्थुः प्राप्तावध्यमही मिव ।। ६२ ॥ युग्मम् ॥ उपयाचितकं चक्रु स्कन्दमुदिश्य केचन केऽपि रुद्र हरि केऽपि नागभूतौ च केचन ६३॥ चामुण्डां केऽपि केऽप्यारों केऽपि गोत्राधिदेवताम् । स मुद्रदेवतां केऽपि क्षेत्रपालं परे पुनः ।। ६४ ॥ यो वाऽभीष्टतमो यस्य यक्षो वा व्यन्तरोऽथवा । स तपारापयामास सदैकाग्रमना भयात् ॥६५॥ तस्मिन्नवसरे धीर एकएवारहन्नकः । अभीतो नाकुलो त्रस्तोऽनुद्विग्नो निश्चलाशयः ॥६६ ॥अभिन्नमुखरागश्च विकस्वरविलोचनः । तमापतन्तमुद्गीर्ण-कृपाणकरुणोज्झितम् ॥६७॥ दृष्ट्वा पोतस्यैकदेश वस्त्रा. न्तेन प्रमृज्य च । स्थाने स्थित्वा स्थिरश्चान्तोव्यधादईन्नमस्क्रियाम् ॥ ६८ ॥ त्रिभिर्विशेषकम् ॥ नमोऽस्त्वद्भय इ. त्यादि प्रणिपातस्य दण्डकम् । पठित्वा कुरुते चैत्यवन्दना भयवर्जितः ॥ ६९ ॥ ततश्चतुरो लोको-तमान् कृत्वा समकलम् । अर्हतः सिद्धसाधूश्च धर्म च शरणं श्रितः ॥ ७० ॥ अष्टादशापि पापस्य स्थानानि व्युत्ससर्ज च । क्षमयामास सर्वाश्च सवान् सत्ववदग्रणीः॥७१ ॥ ज्ञानादिपश्चाचाराणां सम्यक्त्वस्य व्रतस्य च । योऽतिचारा समुत्पन्न-स्तं नि
१ भयेन। २ पार्वती ।
A
GAR
For Private and Personal Use Only