________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BESCHO
प्रकरणमा
सटीक
षष्ठिशनक- जल्पनोपलक्षणमेतदितिगाथार्थः।।१२तेषामुत्मत्रसेवकाणां कथमित्याक्षेपे जिनधर्मः कथं ज्ञानं सद्बोधः कथं दुःखाना
वैराग्यं दुःखेभ्य उद्विजनं अपि तु न कथञ्चिदित्यर्थः यथा च तेषां जिनधर्मो न भवति ज्ञान न भवति,दुःखवैराग्यं च न ॥ ९८॥
भवति, तथा प्रागपि 'जिणआणाए धम्मो इत्यादिभिर्गाथाभिः प्रतिपादितमेव तर्हि किं भवतीत्याह-कूटाभिमानपाण्डि
त्यनटिताः कटो मिथ्याभिमानो विद्याहंकारो यत्र तस्कूटाभिमानं तच्च तत्पाण्डित्यं च पण्डितशब्दोऽत्र भावप्रधानत्वाICI निशस्येति भावप्रत्ययान्तो व्याख्यः । तेन कटाभिमानपाण्डित्येन नटिना बिम्बिता डन्ति मज्जन्ति नरके स्व
भ्रे इति गम्यम् । तस्मादुमूत्रं न वाच्यमित्युपदेशरहस्यमिति गाथार्थः ॥ १२४ ॥ एवं पाशुपदिश्य पुनर्गुरुकर्मत्वादि181 ना अयोग्यान् विज्ञायोत्सूत्रभाषकानय तेषामुपदेशदानमपि निषेधयन्नाह
मलम्-मा मा जंपइ बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं ।
सव्वेसिं तेसिं जायइ इहि उवएसो महादोसो ।। १२५ ॥ व्याख्या--मा मेति निषेधे,जल्पत वदत बहुकं प्रभूतं हितोपदेशादिकं कुतो यतः--"ये केचित्पुरुषा बद्धा निग. डिता चिक्कणैर्निचिडैः कर्मभिर्ज्ञानावरणीयादिभिः सर्वेषां तेषां प्राणिनां जायते भवति, किं तदित्याह --हितोपदेशो पो । क्षमार्गोपदेशो महादोषो महादेपो वा दोषस्तु-आमेघवडे निहितं जहा जलं तं घडं विणासेइ । इय सिद्धतरहस्स अप्पाहारंविणासेह ॥३३८॥ इत्यादिकः दन्मिामप्ययमेवामनुशास्तीत्यादिरूपो द्वेषो वा । ततश्च यस्मानिधि
K
**
*
For Private and Personal Use Only