________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
AA
चितमालोच्य तब पाऽपि किं कोऽपि धर्मोऽस्तीति पुनः पुनः पृच्छतस्तस्याग्रे कपिल ! मुख्यतोऽत्र साधुपाच एच 18 धर्मः स्वल्पस्तु इह मत्वाऽप्यस्तीत्याचख्यौ । तेन वचसा सागरकोटाकोटिमानः संसारः समजनि । तदुक्तम-दुम्भासिएण इक्केण-मरीइ दुक्खसागरं पत्तो । भमिओ कोडाकोडिं मागरसरिनामधिज्जाणं ॥ ३३७ ॥ ४ा 'तम्मूलं संसारो नीया गोयं च कासियवयमीत्यादि । ततश्च यदि भगवतो जिनस्यापि जीव ईषदुत्सूत्रादेवं भवकान्तारे भ्रान्तस्तकिमन्येषां पण्डितमानिनां वाच्यमिति गाथार्थः ॥ १२२ ॥ अथ पूर्वोक्तमेवार्थ निगमयितुं गाथाद्वयमाह
मूलम्-ता जे इमंपि वयणं वारंवारं सुणित्तु समयम्मि ।
दोसेण अवगणित्ता उस्सुत्तपयाई सेवंति ॥ १२३ ॥ ताण कहं जिणधम्मो कह नाणं कह दहाण वेरग्गं ।
कूडाभिमाणपंडिय नडिया नरयम्मि बुडंति ॥ १२४ ॥ व्याख्या-'ता' ततो ये पुरुषा इदं प्रत्यक्षोपलभ्यमानं यद्वीरजिनस्य जीव उत्सूत्रलवभणनाद् भवं भ्रान्त इतीदृशं अपि शब्द उत्तरत्र योक्ष्यते । वारंवारं भूयो भूयः श्रुत्वाऽपि समाकर्ष्यापि समये सिद्धान्ते आवश्यकनियुतपादौ दोषेणाभिनिवेशलक्षणेन द्वेषेण वा सामाचार्यन्तरादिविषयेण अवगणय्यावज्ञाय उत्सूत्रपदानि सेवन्ते करणद्वारेण
CASS435
For Private and Personal Use Only