SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org AA चितमालोच्य तब पाऽपि किं कोऽपि धर्मोऽस्तीति पुनः पुनः पृच्छतस्तस्याग्रे कपिल ! मुख्यतोऽत्र साधुपाच एच 18 धर्मः स्वल्पस्तु इह मत्वाऽप्यस्तीत्याचख्यौ । तेन वचसा सागरकोटाकोटिमानः संसारः समजनि । तदुक्तम-दुम्भासिएण इक्केण-मरीइ दुक्खसागरं पत्तो । भमिओ कोडाकोडिं मागरसरिनामधिज्जाणं ॥ ३३७ ॥ ४ा 'तम्मूलं संसारो नीया गोयं च कासियवयमीत्यादि । ततश्च यदि भगवतो जिनस्यापि जीव ईषदुत्सूत्रादेवं भवकान्तारे भ्रान्तस्तकिमन्येषां पण्डितमानिनां वाच्यमिति गाथार्थः ॥ १२२ ॥ अथ पूर्वोक्तमेवार्थ निगमयितुं गाथाद्वयमाह मूलम्-ता जे इमंपि वयणं वारंवारं सुणित्तु समयम्मि । दोसेण अवगणित्ता उस्सुत्तपयाई सेवंति ॥ १२३ ॥ ताण कहं जिणधम्मो कह नाणं कह दहाण वेरग्गं । कूडाभिमाणपंडिय नडिया नरयम्मि बुडंति ॥ १२४ ॥ व्याख्या-'ता' ततो ये पुरुषा इदं प्रत्यक्षोपलभ्यमानं यद्वीरजिनस्य जीव उत्सूत्रलवभणनाद् भवं भ्रान्त इतीदृशं अपि शब्द उत्तरत्र योक्ष्यते । वारंवारं भूयो भूयः श्रुत्वाऽपि समाकर्ष्यापि समये सिद्धान्ते आवश्यकनियुतपादौ दोषेणाभिनिवेशलक्षणेन द्वेषेण वा सामाचार्यन्तरादिविषयेण अवगणय्यावज्ञाय उत्सूत्रपदानि सेवन्ते करणद्वारेण CASS435 For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy