SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठिशतक॥११७॥ व्याख्या-इहास्मिन् दुःषमाकाले मिथ्यावासेन मिध्यात्ववासनया निकृष्टो विरूपो भावो मिथ्यावासनिकृष्टभावस्त-18/ प्रकरणम्॥ स्मात् गलितगुरुविवेकानां, प्रणयतत्वातचपृथग्भावानां अस्माकं,कथं केन प्रकारेण सुखानि प्रस्तावाच्चद्वचनरत्नग्रहणलक्षणानि । यता रत्नग्रहणं हि सुखहेतुत्वात्सुखमेव ततस्तानि सुखानि सम्भाव्यन्ते गण्यन्ते स्वप्नेऽपि. अपि तु न सम्भा सटीक व्यते । यतो दुःषमाकाले मिथ्यात्ववासितमतीनां गलित विवेकानां तादृशमुखसम्भावनापि कुन इति गाथार्थः ॥१५८ ॥ कुन एवमित्याहमूलम्-जं जीवियमित्तं पि हु धरेमि नामं च सावयाणं पि । तं पि पहु महाचुज्ज अइविसमे दूसमे काले ॥ १५९ ॥ व्याख्या- यज्जीवितमात्रमपि धारयामि । तत्र जीवितं दविधं यथा-" नाम ठवणादविए ओहे भवतम्भवे य भावे य । संजमजसकित्ती जीवियं च तं भवई दसहा ।। ३९२ ॥ दशविधत्वेऽपि च जीवितस्यात्र संय मजीवितेनाधिकारः । तत्रापि देशसंयमजीवितेन । ततश्च यज्जीवितमात्र केनचिकेन देशसंयतजीवितमात्रमपि हु' ता स्फुटं धारयामि च पुनर्यत् श्रावकाणां सम्यक्त्वमूलाणुव्रत शिक्षाव्रतधारिणां,अथवा-"परलोगहियं सम्मं जो जिण वयण सुणेइ उवउत्तो । अइतिबकम्मविगमा सुक्कोसो सावगो इत्थ ॥ ३९३ ॥ इत्यादिलक्षणानां नामापि अभिधानमपि धारयामि यथाऽयं श्रावक इति । तदपि प्रभो ! श्रीवीतराग ! महाचोद्यं महदाश्चय । क्वेत्याह- अतिवि-18||११७ ।। For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy