SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECRUCIAS क्तलक्षणः तादृशधर्मसेवाया असमञ्जसत्वात् । असमअसतायां च न फलप्राप्तिः, तदुक्तं-पाएणणंतदेउलं जिणपडिमा कारियाओ जीवेण । असमंजसवित्तीए नयलडो दसणलवो वि ॥ २२१ ॥ ततो यस्मादाज्ञारहितं क्रोधादिसंयुतमात्मप्रशंसार्थ धर्म सेवमानानां न धर्मो नकीर्तिस्तस्मादायाक्रोधादिरहितेनात्मप्रशंसाधनभिलषता धर्मो विधेय इतिगाथार्थः ॥५५॥ नन्वाज्ञारहितादिधर्मकरणे यद्यपि न सर्वे कीर्ति करिष्यन्ति । तथापि कियन्तोऽपि किरव्यन्ति तावतैव चास्माकं समाधिः । तथा यद्यपि चोत्कृष्टो धर्मों न भवति । तथापि कष्टफलसद्भावात्कियानपि धर्मोऽपि भविष्यतीत्याशंक्य मुग्धजनश्लाघाहृष्टस्यालीकधर्मरतेः सखेदमनर्थ दर्शयना मूलम्-इयरजणसंसणाए हिहा उस्सुत्तभासिए न भयं । ही ही ताण नराणं दुहाई जइ मुणइ जिणनाहो ॥५६॥ व्याख्या-' इयरजेत्ति' इतरजनशंसनया हृष्टा ये इतरजना धर्मबाडा लोका भट्टादयो वा तेषां शंसनया प्रशं. सया दृष्टया हर्षवन्तः धर्मबाह्या हि यादृशं तादृशमपि प्रशंसन्ति । भट्टादयश्च रूपकमात्रदायकमपि चक्रवतिनं कुर्वन्ति तत एव तत्प्रशंसया गर्वनिषेधः । तदुक्तं-" न गवः सर्वथा कार्यों भट्टादीनां प्रशंसया । व्युत्पन्नश्लाघया कायःस्वगुणानां तु निश्चयः ॥२२२ ॥ मूढानां तु तादृशप्रशंसयाऽप्युत्तानता भवति । यतः-जह उदरस्स एक्केण वीहिणा दोवि वावडा हत्था । तह अमुणियपरमत्था थेवेण विउत्तणाहुँति ॥ २२३ ॥ तथा उत्सत्रभा 45555 ARE For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy