________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठियतका व्याख्या-'आणारहियत्ति' आज्ञारहितं स्वमतिकल्पनामात्रप्रवृत्तं तस्य परलोकहितासाधकत्वाधदाह--नि- मकरणम् ॥
यगमइविगप्पिए चितिएण सच्छेदबुद्धिचरिएण | कत्तो पारत्तहियं कीरइ गुरु अणुवएसेणं ॥२२॥ [व्याख्या-निगमइ इति' निजकमत्या स्वकीयबुदया विकल्पितं स्थूलावलोकनं चिन्तनं सूक्ष्मावलोकनं तेन स्व
18/ सटीक कीयमतिकल्पनयेत्यर्थः, स्वच्छन्दं बुद्धिचरितेन स्वतन्त्रमतिचेष्टतेनेत्यर्थः । 'कत्तो इति' कुतः पारत इति परत्र परलोके हितं आत्मनो हितं कीरइ इति क्रियते गुरुं ' अनुवएसेणं ' उपदेशायोग्येन गुरुकर्मणेति भावः। स्वेच्छाचारिणः परत्र हितं न प्राप्नुवन्तीत्यर्थः ] तथा क्रोधादिसंयुतं क्रोधमानमायाकोभः सहितं क्रोधेन तपःप्रभृतिकरोति स्कदकाचार्यवता चारित्रं पालयन्नपि क्रोधं करोतीति कोषयुतं । एवं मानेन प्रासादप्रतिमापुस्तकलेखनादि कारयति यथा--अमुकेनाल्पधनेन प्रासादादि कारितं तदहं किं ततोऽपि न्यून इत्यादि बुद्धया।मायया मुग्धजनविप्रलिप्सया पाघकष्टानुष्ठानं लोकदृष्टया करोति,लोभेन किमपीष्टं वस्तु लभेयाइमिति बुद्धया धर्म विधत्ते तत् क्रोधादिसंयुतं । तथा आत्मशंसनार्थ चात्मप्रशंसानिमित्तं किलामुना तपः संयमदानशीलादिना मम लोके ख्यातिरस्तु इत्यनया धिया यो धमः स आत्मप्रशंसार्थः, तस्यापि निषिद्धत्वात् । तदुक्तं--" नो कित्तिवन्न सहसिलोगट्टयाए आयारमहिहिज्जेत्यादि, एवं विधं धर्म दुर्गतिपातधारणात्मक सेवमानानां पुरुषाणामिति प्रक्रमः न च कीर्तिः श्लाघालक्षणा ताशधर्मकतृणां क्लिष्टचित्तत्वात, " आकारैरिङ्गितर्गत्या चेष्टया भाषणेन च । नेत्रबक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः॥१॥” इति युक्त्या च क्लिष्टत्वपरिज्ञानाद्दाम्भिकोऽयमित्यादिरूपा प्रत्युतापकीर्तिरेव पोस्फुरीति न च कीतिः न च धर्मः प्रागु
CREC56
॥
५८॥
For Private and Personal Use Only