SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स त ॥ यः सर्वतोऽ पृच्छतस्तस्य कोऽप्याख्यात्कौतुकप्रियः । जीवितार्थी यदि त्वं भोः श्रेष्ठिस्तन्मद्वचः शृणु ॥२६ ; यमो दक्षिणदिक्पाल: स च लोकान्सकारकः । अमरत्वं तमाराध्य पूजाद्यैस्त्वं लभस्व भोः ॥ २७ ॥ ततः स तद्गिरा प्रीतः प्रतीति हुदये वहन् । अनुमेने समस्तं तत् कोवेष्टं नानुमन्यते ।। २८ ।। ततः स श्राडदेवस्य प्रासाद प्रीतमानसः । विधापयितुमारेमे तदाराधनतत्परः ॥ २९ ॥ भुवं भूमिपतेः प्राप्य रत्नपाभृततोषितान् । इष्टकाकार्यपाषाणाचं दलं बहमेलयत॥ ३० ॥ कलाविद्भिः मूत्रधार :र्वस्वताम्बूलसंस्कृतैः। क्रमेणाचीकरचार प्रासादं स्वल्पवासरैः ॥ ३१ ॥ स्त्तुङ्गत्वेन यो जैपी-पछुई कैलासभृङ्गिणः । धवलिन्नेन्दुकिरणा--न्नेत्रानन्दकरानपि ॥ ३२ ॥ यः सर्वतोऽपि विस्तीर्ण-स्तन्मनोरथराजिवत् । तद्भाग्योदयवच्चित्त--चमत्कारकरो नृणाम् ॥ ३३ ॥ चल जाञ्चलस्तस्य कीर्तिकर्पूरसौरभं। उत्क्षिपन्निव सर्वाशा पर्यन्तप्राप्तये यकः [वयः] ॥ ३४ ॥ स्वेच्छां पूरयितुं तेन श्रेष्ठिना स्थापितं खलु । स्वकुम्भमिव धत्ते यः स्वर्णकुम्भं च मूद्धनि ॥ ३५॥ तत्र प्रासादमध्ये स महोत्सवपुरस्सरम् । सदण्डां यमराजस्य प्रतिमा प्रत्यतिष्ठपत् ॥ ३६॥ त्रिसन्ध्यं स सदानर्च सचन्द्रश्चन्दनवैः । पुष्पनैवेद्यधृपैश्च स्तवनैश्च नर्नवः ॥ ३७ ॥ तदग्रेऽचीकरन्नृत्य नर्तकैनतोषितैः। मृदङ्गशङ्खपटह-वादित्राण्यप्यवीवदन् ॥ ३८ ॥ कुर्वतो नित्यमेवैवं श्रेष्टिनस्तस्य भक्तितः। व्यतीयाय बहुकालः सुखेनैवेकघस्रवत् ॥ ३९ ॥ भ्रमन्तोऽन्यदिने तत्र केप्यागुर्यमकिङ्कराः। गीतातोद्यादिनादेना-कृष्टा रज्ज्वेव वाजिनः ॥ ४० ॥ पश्यन्तः कापि विस्मेर--लोचनाः शालभनिकाः ॥ यमं नन्तुमिवायाताः साक्षादनिमिपत्रि. 18 यः ॥ ४१ ॥ स्थानस्थानदयमान-कर्पूगगरुसम्भवं । आघायाघ्राय सौरभ्यं वहन्तश्च मुदं क्वचित् ॥ ४२ ॥ क्वचि ॐॐॐ54545454 ॥ चलना लेस्तस्य का विस्ती ॥ ३४ ॥ पटह-बावन्दनः स महोत्सवाय तेन पटह-वादित्राण्यवः । पुष्पनैवेद्यधुपैश्व स्तन मण्डा यमराजस्य प्रतिमा 5 For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy