SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशतक-31 सन्ति सूर्यकरा इव ॥ ९॥ गवामनामश्व- तराणां च तथावताम | नाज्ञायि सङ्ख्या तद्गेहे सदेहे मुधियामिव प्रकरणम् ॥ ॥ १० ॥ अनुकूलगिरो भृत्या दास्यश्चाज्ञापरायणाः । तस्याभूवन्न नून.-भूरयो भक्तिभासुराः ॥ ११॥ विनीता सटीक. सरलाश्चारु रूपा भूपात्मजा इव । जज्ञिरे तनयास्तस्य बहवो नयशालिनः ॥ १२॥ सुरूपा स्मरकान्तेव कान्ना तस्य कुलोद्भवा । विनयेनानुकल्येन दक्षत्वेन च हृत्मिया ॥ १३ ॥ स्नुषा स्तुपार[ररुग्]गोरोचिः कल्पाचारा अनल्पकाः । स्वर्भामूर्ती समृद्धय इव तस्य प्राक् पुण्यसम्भवाः ॥ १४॥ पौत्रप्रपौत्रनामात -दुहित्रादिपरिवृतः। सोऽभुक्त सुचिरं भोगा-नीरोगः साधुयोगवान् ॥ १५॥ सोऽन्यदा सुखशय्यायां प्रबुद्धः प्रीतमानसः । पश्चिमे यामिनीयामेऽचिन्तयामासिवानिति ॥ १६ ।। धनैर्धान्यैः कुटुम्बेन द्विपदैश्च चतुष्पदैः । सुवर्णमणिभिश्चाहं सम्पन्नत्वात्सदा सुखी ॥१७ गवाक्षवलभीमत्त-धारणाट्टालभामुरम । सदोच्छ्नपताक मे गृहं स्वासद्मसनिभम् ॥ १८॥ महीवल्लभमुख्येऽस्मिन् म हवं मे महाजने । मेरोरिव गिरिश्रेणौ यथा स्त्यन्यस्य नो तथा ॥१९॥ तन्मया भोगसामग्री सम्पूर्णा प्रापि पुण्यतः । अयो चेन म्रिये तहि भवेत्फलवती बसौ ॥ २० ॥ ततस्तसात्समुत्थाया--ध्यवसाय स तादृशम् । वहन् हृदि प्रमातस्य कृत्यं सर्वमपि व्यधात् ॥ २१ ॥ मान्त्रिकस्तान्त्रिकान् यन्त्र--विदो विद्याविशारदान् । दैवज्ञान् ज्ञानिनोऽन्यांश्च श. कुनादिविचारकान् ॥ २२ ॥ चरकादींश्च पाखण्डि--मण्डलान् भृतवादिनः । स पपच्छामरत्वायो-पायानप्रैव जन्मनि ॥ २३ ॥ युग्मम् ॥ नाभ्यधात् तं परं कोऽपि तस्याभावाज्जगत्यपि । नहि बन्ध्यां गर्ज कोऽपि वक्तुमीटेऽभिधानतः ४ ॥ २४ ॥ तथाऽपि जीवितायेंष पपच्छ प्रति मानवम् । वदत्येव हि लोको यर्थी दोषान्न पश्यति ॥ २५ ॥ भृशं च SUMMUSLOUDSC0% For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy