________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - देवेत्ति अथवा ननु सत्यं जिनमतधर्माद् भवदुःखविमोक्षः, इतरमणामे च मुषितत्वं प्रतिपादितं, परं दे वान्तराणामपि विश्वरक्षाक्षमत्वं श्रूयते " प्रकृतीनां यथा राजा, रक्षार्थमिह चोद्यतः । तथा विश्वस्य विश्वा त्मा स जागर्त्ति महेश्वरः ॥ १६ ॥ " इत्यादिवचनेन ततश्चैते आराधिता मरणादिभयेभ्यो रक्षन्तीत्यतस्तेऽपि प्रणम्यते एवेत्यत आह-' देवेही त्यादि देवैः सुरैर्दानवेश्वासुरैः श्रुत आकर्णितः, उपलक्षणत्वादस्य दृष्टो वा मरणात् प्राणत्यागलक्षणात् रक्षितो निवारितः कोऽपि कचिदपि, अपि तु न कश्चिद्रक्षित इति भावः, यदवादि वाचक:-"कौतुमंयोग-विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात्रातुं सेन्द्रा देवगणा अपि ॥ १७ ॥ " एतदर्थानुपात्यैवात्र लौकिको दृष्टान्त उपन्यस्यते, तथाहि " क्षितिप्रतिष्ठितं नाम पुरासीत् पुरमुत्तमम् । क्षितेः प्रतिष्ठा येना-भूज्जित्वरेणालका श्रियः ॥ १ ॥ तत्राऽऽसीदरिविध्वंसी सुनासीरपराक्रमः । अरिमर्दनभूपालः सम्यक्पालयिता भुवः ॥ २ ॥ श्रेष्ठी कोऽप्यभवत्तत्र श्रेष्ठो यो नगरेऽपि हि । राजमान्यश्च सर्वेषा - मग्रणीर्वणिजामपि ॥ ३ ॥ यद्गृहे स्वकोटीना- मियां कोऽपि नाकरोत् । किं तारा गणयेत्कश्चित् दृश्यमाना अपि स्फुटम् ॥ ४ ॥ न तद्रत्नं नयत्तस्य भाण्डागारेऽम्बुधाविव । [ यदि वेह जने किन्तु ] विद्यते यदि वा किन्तु दुष्प्रापं व्यवसायिनाम् || ५ || रूप्याणां नहि कोsप्याप पारं तद्यशसामिव । उपाज्जितानां तेनैव स्वयंकृतसुकर्मणा ॥ ६ ॥ धनदोऽपि धनं तस्य पश्यन्निव हिया बहु । अशिक्षा किलैकान्तं कैलासशिखरं वरम् ॥ ७ ॥ मरुस्थलीषु चेत्क्वापि, वालुकां मिनुयात पुमान् । तदा तत्सञ्चितायाः स्यात्पर्यंतो धान्यसन्ततेः ॥ ८ ॥ न स देशो न स ग्रामो नहि तत्पत्तनं पुनः । न यत्र तहणिक्पुत्राः
For Private and Personal Use Only