________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
षष्ठि शतक
श्रीशान्तिः शीतकान्ति-वों मोहान्धतमस हरन् । चेतः कुवलयोल्लासं करोतु कमलाश्रयः ॥२॥
प्रकरणम् ॥ व तां वर्द्धमानस्य, शासनं श्रीप्रकाशनम् । यदाश्रित्याङ्गिनोऽनेके शिवश्रीभोगमासदन ॥३॥ जयन्ति गुरवो येषां गौः संशयः तृणावलीम् । असमाना मलं धर्म-क्षीरं दत्ते श्रीताङ्गिनाम् ॥४॥ सटीक
इह हि पश्चेन्द्रियत्वमनुजत्वार्यदेशमुकुलजन्मादिकां सद्धर्मसाधनसामग्रीमवाप्य विलसद्विवेकैनिदर्शनचारित्ररूपे स मोक्षमार्गे प्रवर्तितव्यम्, तत्रापि ज्ञानचारित्रयोराधारभूते श्रीसम्यक्त्वे प्राक् प्रयतितव्यम्, तत्पूर्वकत्वात्सकलधाराध. नफलस्य । यदाह--श्रीभद्रबाहुस्वामी श्रीआचाराङ्गनियुक्ती-" तम्हा कम्माणीय, जेतुमणोदसणम्मि पयएज्जा । दसणवतो हि सफलाणि, हुंति तवचरणनाणाणि ॥१॥" तच्च मुदेव--सुगुरु-सुधर्मेषु देवगुरुधर्मबुद्धिरूपं यदाह--" या देवे देवताबुद्धि-गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यत्तवमिदमुच्यते ॥२॥ तत्वार्थश्रद्धानरूपं वा, 'तत्तत्थसहहाणं सम्मत्तमसग्गहो न एयम्मी'ति वचनात्, तदिदमाकलय्य सधशोधवलिसब्रह्माण्डमाण्डो भाण्डागारिकनेमिचन्द्रो निस्तन्द्रया धिया देवगुरुधर्मतत्वजिज्ञासायै मार सदुपदेष्ट्रगीतार्थ विग्नापरीक्षां चिकीपुर्नगरमामाकरपुरादिष्वतुच्छनानागच्छवासिश्रमणानीक्षमाणश्चिरं परिभ्रम्य तत्कालवत्तिसंविग्नगीतार्थमुनिजनाग्रण्यं मिथ्यात्वभीतजनशरण्यं अगण्यपुण्यपण्यं चिन्तार्थदानसुरतरं श्रीजिनपतिमूरिमुगु समासादितवान् । तदाप्तौ च स्वयं निश्चितदेवगुरुधर्मतत्त्वो दृढीभूतसम्यक्त्वो ज्ञातसन्मार्गों सन्मार्गभेदः कृतमिथ्याभिनिवेशविच्छे.
& ॥१॥ हा परांश्च देवादितत्त्वेषु द्रहयम् कदाग्रहविषसुधायमानं षष्ठयधिकगाथाशतमान प्रकरणमिदं चकार । तत्र च मङ्गलाभिधे
K4
For Private and Personal Use Only