SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CIO 364 मूलम्-बंधणमरणभयाइं दुहाई तिक्खाइं नेय दुक्खाई। दुक्खाण दुहनिहाणं पहुवयणासायणाकरणं ॥ १५४ ॥ व्याख्या-बन्धनं रज्ज्वादिभिर्निंगडनं, मरणं प्राणात्ययलक्षणं, भयमिह लोकादिसप्तप्रकारं तानि बन्धनमरणभयानि दुःखानि तीक्ष्णानि रौद्राणि प्रतीतान्येव लोके, तानि च नैव दुःखानि, तेषां दुःखानां स्वल्पकालभावित्वात् । ननु तर्हि किं दुःखमित्याह-दुःखानां जन्मजरामरणादीनामिह जगति निधानं निधिः प्रभुवचनाशातनाकरणम् । प्रभुवचनस्य भगवदागमस्याशातना हीलना तस्याः करणं विधानम् । यथा हि-निधानं महस्वान कथमपि निष्ठा याति, एवं प्रभुवचनाशातनाकरणाद्दु-खानन्त्यमुपजायते, इति प्रभुवचनाशातनाकरणमेव दुःखनिधानं । " आसायणमिच्छत्तं आसायणवजणाओ सम्मत्तं । आसायणानिमित्तं कुव्वइ दीहं च संसारं ॥३९०॥ इति वचनात तस्माद-15 बन्धनादीनां दुःखानां प्रभुवचनाशातनाकरणोत्पन्नदु:खेभ्योऽतिस्तोकत्वान्न दुःखत्वमिति गाथार्थः॥१५४ पबमाशातनाकारिणां दुःखानन्त्यमुक्त्वा संपति कालादिदोषाधथोक्तविधिकरणासमर्थमात्मानं गर्हबाह मलम्-पहुवयणविहिरहस्सं नाऊणं जाव दीसए अप्पा। __ता कह सुसावयत्तं जे चित्तं धीरपुरिसेहिं ॥ १५५ ।। SSASSSS For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy