________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदरम् । आत्मानं क्षिपन्ति नरके धिक् धिक् तदपि कुस्नेहत्यम् ॥ ११० ॥ एकमपि च मरणदुःखं अम्यत् आत्माऽपि क्षिप्यते नरके पकं च मालपतनं अन्यो लकुटेन शिरोघातः ॥ १११ ॥ सम्प्रति दुःषमकाले धर्मार्थिनः सुगुरवः श्रावका दुर्लभाः । नामगुरवः नामश्राद्धाः सरागद्वेषा बहवः सन्ति ।। ११२ ।। कथितोऽपि शुद्धधर्मः केषां चिदपि धन्यानां जनयत्यानन्दम् । मिथ्यात्वमोहितानां भवति रतिमिथ्याधर्मेषु ॥ ११३ ॥ एकमपि महादुःखं जिनसमयविदां शुद्धहृदयानाम् । यत् मूढाः पापानि धर्म भणित्वा सेवन्ते ॥ ११४ ॥ स्तोका महानुभावा ये जिनवचने रमन्ति संविग्नाः । ततो भवभयभीताः सम्यक्त्वं शक्त्या पालयन्ति ॥ ११५ ॥ सर्वाङ्गमपि तु शकटं यथा न चलति एकबडिहिलारहितम् । तथा धर्मस्फटाटोपः न चलति सम्यक्त्वपरिहीणः ॥ ११६ ॥ न मुणन्ति धर्मतत्वं शास्त्रं परमार्थगुणहितमहितम्। बालानां तेषामुपरि को रोषो मुणितधर्माणाम् ॥ ११७ ॥ आत्माऽपि येषां बैरी तेषां कथं भवति परजीये करुणा । चौराणां बन्दिकानां च वृष्टान्तेन मुणितव्यम् ॥ ११८ ये राज्यधनादीनां कारणभूता भवन्ति व्यापाराः । तेऽपि तु अतिपापयुताः धन्याः छर्द्दयन्ति भवभीताः ॥ ११९ ॥ द्विती याच सत्वरहिताः धनस्वजनादिभिमोंहिता लुब्धाः । सेवन्ते पापकर्म व्यापारे उदरभरणार्थे ॥ १२० ॥ तृतीया अधमानामधमाः कारणरहिता अज्ञानगर्वेण । ये जल्पन्ति उत्सूत्रं धिधिक् पाण्डित्यं तेषाम् ॥ १२१ ॥ यद्वीरजिनस्य जीवो मरीचिभबोत्स्त्रलेशदेशनतः । सागरकोटाकोटिं हिण्डति अति भीमभवगद्दने ॥ १२२ ॥ ततो ये इदमपि वचनं वारं वारं श्रुत्वा समये । द्वेषेणावगणय्य उत्सूत्रपदानि सेवन्ते ॥ १२३ ॥ तेषां कथं जिनधर्मः कथं ज्ञानं कथं दुःखानां वैराग्यम् । कूटाभिमानपाण्डित्यनटिता नरके बुडन्ति ॥ १२४ ॥ मा मा जल्पत बहुकं ये बद्धाः चिक्कणैः कर्मभिः । सर्वेषां तेषां जायते हितोपदेशो महाद्वेषः ।। १२५ ।। हृदये
For Private and Personal Use Only