________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
पष्ठिश्चतक
प्रकरणम्॥
संस्कृतानुबादः
मनसि ये कुशुद्धाः ते किं बुद्धचन्ते शुद्धवचनैः । तस्मात् ज्ञानकृते गुणिनो निरर्थक दमयन्ति आत्मानम् ॥१२६१ दूरेकरणं दुरे प्रसाधनम् तथा प्रभावना दुरे । जिनधर्मश्रद्धानमपि तीक्ष्णदुःखानि निष्ठापयति ॥ १२७ ।। कदा भविष्य ति दिवसो यदाऽहं सुगुरुपादमूल । उम्सूत्रले शविषलवरहितो निभृणोमि जिनधर्मम् ॥ १२८ ॥ दश अपि । केऽपि गुरवो हृदये न रमन्ते मुणिततवानाम् । केऽपि पुनरदृष्टाश्चैव रमन्ते जिनवल्रभो यथा ॥ १९ ॥ अयता अतिपापिष्टाः शुद्धगुरुजिनवरेन्द्रतुल्या इति । य पर्व इह मन्यते स विमुखः सर्वधर्मस्य ॥ १३० ।। यं त्वं बन्दसे पूजयसि वचनं हीलयसि तस्य गगेण । तहिं कथं बन्दसे पूजयसि जनवादस्थितिमपि न जानासि ॥१३१।। लोकेऽपि इदं श्रुतं यं आराधयेत् तं न कोपयेत् । मानयेत् तस्य वचनं यदीच्छसि ईप्सितं कर्तुम् ॥१३२॥ दुःषमदण्डे लोके सुदुःख सिद्धे दुःखोदये । धन्यानां येषां न चलति सम्यक्त्वं तान् प्रणमामि ॥ १३३ ।। निजमत्यनुसारेण व्यवहारनयेन समयनीस्या । काटक्षेत्रानुमानेन परीक्षित: ज्ञातः सुगुरुः ॥ ३४ ॥ तथापि तु निजज. इतायाः कर्मगुरुत्वस्य नैव विश्वसिमि । धन्यानां कृतार्थानां शुद्धगुरुमिलति पुण्यः ॥ १३५ ।। अहं पुनरधन्यः ततो यदि प्राप्तश्चाथ न प्राप्तश्च । तत्रापि मम भवतु शरणं सम्प्रति यो युगप्रधानगुरुः ॥ १३६ ।। जिनधर्मी दुझे. योऽतिशयशानिभियिते सम्यक्त्वम् । तथापि तु समयस्थित्या व्यवहारनयेन ज्ञातव्यम् ॥ १७ ॥ यस्मानिनेभणितं श्रुतव्यवहारमपि शोधितं तस्य । जायते विशुद्धबोधिः जिनामाराधकत्वात् ॥ १३८ ॥ ये ये दृश्यन्ते गुरवः समयपरीक्षया ते न पूर्यन्ते । पुनरेकं श्रद्धाने दुःप्रसहो यावध चरणम् ॥ १५९ ॥ तस्मादेको युगप्रवरो मध्यस्थमनोभिः समयदृष्टया । सम्यकपरीक्षणीयो मुक्त्वा प्रवाहहलबोलम् ।। १४०॥ सम्प्रति दशमाश्चर्यनामाचार्यः जनितजनमोहाः । शुद्धधर्मादनिपुणा अपि बलन्ति बहुजनप्रवाहात् ॥ १४१ ॥ जानीत मिथ्यावृष्टीन् ये पतिता.
M
For Private and Personal Use Only