________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लियजेण । अषिय सरीरं चत्तं न य भणियमहम्मसंजुत्तं ॥ २२५ ॥ [ व्याख्या- 'जीयं ति स्वकीयं जीवितं पणं कृत्वा 'तुरमणित्ति 'तुरमणिनान्निनगरे ' दत्तस्सत्ति ' दत्तनाम्नो राज्ञः ' कालियज्जेणत्ति कालिकाचार्येण च पुनः स्वशरीरमपि त्यक्तं मनसा स्वदेहोऽपि त्यक्तः परं अधर्मसंयुक्तं असत्यं वचनं न भणितं न भाषितं ॥ ] तदुत्सूत्रं न वक्तव्यमेवेतिगाथार्थः ॥ ५७ ॥ पुनरुत्सूत्रत्यागविषयमेवोपदेशमाह -
मूलम् - मुद्धाण रंजणत्थं अविहिपसंसं कयाइ न करिज्जा । किं कुलवहुणो कत्थइ धुणंति वेसाण चरियाई ॥ ५८ ॥
व्याख्या--' मुद्धाषेत्ति ' मुग्धानां निर्विवेकानां रञ्जनार्थ प्रीत्युत्पादनार्थ अविधिमशंसां निष्कारणं तचिकीर्षताsविधिश्लाघारूपां निष्कारण विधेराज्ञाभङ्गरूपत्वात् । तदुक्तं निशीथचूण- निक्कारण अविहि पडिसेवा नियमा आणाभगो अणवत्थामिच्छत्तं च न जहा वादी तहा कारिति कदापि कस्मिन्नपि काले न कुर्यात् विवेकवानिति गम्यम, एते व रञ्जिता भवत्विति तद्रअनार्थं स्वमतिविकल्पितां तत्प्रवृत्तिं प्रशंसन्ति । यथा-- भिक्षा सूतकमन्दिरे भगवतां पूजा लिन्याः स्त्रिया, हीनानां परमेष्ठिसंस्तव विधेयंच्छिक्षणं दीक्षणं । जेनेन्द्रमतिमा विधापनमहो तल्लोकलोकोत्तर, व्यावृत्तेरहेतुमप्यधिषणाः श्रेयस्तया चक्षते ॥ १ ॥ तथा--गृही नियतगच्छभागू जिनगृहेऽधिकारो यतेः प्रदेयमशनादिसाधुषु यथा तथारम्भिभिः व्रतादिविधिवारणं सुविहितान्तिकेऽगारिणां गतानुगतिकैरद ः कथमसंस्तुतं एवं प्रपास
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir