________________
Shri Mahavir Jain Aradhana Kendra
पट्टिशतक
॥ ११ ॥
www.kobatirth.org
अस्माकं कथं सुखानि सम्भाव्यन्ते स्वप्नेऽपि ॥ १५८ ॥ यावजीवितमात्रमपि तु धारयामि नाम च भावकाणामपि । तदपि प्रभो ! महाचोधं अतिविषमे दुःषमे काले ॥ १५९ ॥ परिभाव्य एवं तथा सुगुरो ! कुरु अस्माकं स्वामित्वम् । प्रभुसामग्री सुयोगे यथा सफलं भवति मनुष्यत्वम् ।। १६० ॥ एवं भाण्डागारिकनेमिचन्द्ररचिताः कियत्यपि गाथाः । विधिमार्गरताः भव्याः पठन्तु जानन्तु यान्तु शिवम् ॥ १६१ ॥
॥ इति संस्कृतानुवादः समाप्तः ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
संस्कृतानु बादः
१३
॥ ४ ॥