SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Acharya Smassagarsurajananal www.kobatirth.org Shri Mahavir Jain Aradhana Kendra पष्ठिशतक ॐIE ॥ २६ ॥ सन्निध्याबियाण्यानमपि, आदिमा दि प्रकरणम् ॥ मलम्-मिच्चत्तबहुलयाए विसुद्धसम्मत्तकहणमवि दुलहं । ___जह वरनरवरचरियं पावनरिंदस्स उदयम्मि ॥ १७ ॥ सटीक. व्याख्या -मिथ्यात्वस्यातत्वश्रद्धानरूपस्य " अभिगहियमणभिग्गहियं तह अभिनिवेसियं चेव । स-31 सायमणाभोग मिच्छत्त पंचहा होइ ॥ ६६ । " ति, वचनात् पंचभेदस्य बहुलनायां कालादिदोषात प्रचुरता-14 पां मिथ्यात्वमिथ्यात्ववतोरभेदोपचारान्मिध्याखिपाचुर्याम्मिथ्यात्वबहुता तस्यां च कुदेवकुगुरुकुधर्माभिनिवेशकलंकापगमेन विशुद्ध निर्मलं यत्सम्यक्त्वं तस्य कथनमपि आख्यानमपि, आस्तां पालनप्ररूपणशिक्षणादि किमित्याह--दुर्लभ दुरवापं च इदमुक्तं भवति । सम्पति दुःषमाकालविस्फूर्जदशमाश्चर्यमहिम्ना दिशि दिशि प्रसपत्सु कुलिजिद्रव्यक्लिङ्गि समवायेषु सचमविषग्रस्तेषु विविधजनपदजनेषु विशुद्ध सम्यक्त्वकथनमपि, तत्कृतताडनबन्धनादिक्लेशभयाद्दुर्लभं । तदुक्तं, संघपके-" सम्प्रत्यप्रतिमेकसंघवपुषि प्रोज्जम्भते भस्मके-म्लेच्छातुच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जति । प्रौढि जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरै--रेकीभूय सदागमस्य कथयाऽपीत्थं कद यामहे ॥ ३७॥" इहैव दृष्टान्तमाह-'जहेत्यादि' यथा वरनरवरचरितं-वरश्वासौ नरवरो राजा बरनरवरस्तस्य चरितमाचारो नीत्या शिष्टपालनदुष्टनिग्रहादि तत्पापनरेन्द्रस्य पापप्रधानो नरेन्द्रः पापनरन्द्रोऽनीतिपर इत्यर्थः तस्योदये उद्गमे अधिराज्ये कथयितुमपि दुर्लभमिति सम्बन्धः । ततो यथा नीतिशालिनो राज्ञश्चरितं दुर्नयनृपोदये वक्तुमपि 1४॥२६॥ ल For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy