Page #1
--------------------------------------------------------------------------
________________ श्रीयशोविजयौपाध्यायविरचित द्वात्रिंशद् द्वात्रिंशिका प्रकरण भाग प्रकाशक * अंधेरी गुजराती जैन संघ
Page #2
--------------------------------------------------------------------------
________________ | श्री आदिनाथाय नमः । महोपाध्यायश्री यशोविज्यगणि विरचित मुनि यशोविजयरचित नयलताटीका-धार्नाइशिकाप्रकाशव्याख्या अलंकृत हात्रिशलानिंशिक प्रण (भाग 4) * दिव्याशिष 0 वर्धमानतपोनिधि संघहितचिंतक न्यायविशारद स्व.आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजा * कृपादृष्टि छे सिद्धान्तदिवाकर गीतार्थशिरोमणि गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजा * नलताटीकाकार + धार्नाइशिकाप्रकाशव्याख्याकार + संपादक * पद्ममणितीर्थोद्धारक प्रवचनप्रभावक पंन्यासप्रवरश्री विश्वकल्याणविजयजी गणिवरना शिष्य मुनि यशोविजय 0 प्रकाशक 0 अंधेरी गुजराती जैन संघ, करमचंद जैन पौषधशाळा 106 एस.वी.रोड, ईर्लाब्रीज, अंधेरी (वेस्ट), मुंबई-56
Page #3
--------------------------------------------------------------------------
________________ * संशोधक पूज्य आचार्यदेव श्रीमद् कुलचन्द्रसूरीश्वरजी महाराज पूज्य पंन्यासप्रवरश्री पुण्यरत्नविजयजी गणिवर आदि ( प्रथम आवृति * * वि.सं.2059 0 0 500 नकल * * मूल्य 250 रूआ. 0) * सर्व हक्क श्रमणप्रधान श्री जैन संघने आधीन चतुर्थ भागनी मार्गदर्शिका ग्रंथसमर्पण प्रकाशकीय फुरणा पक्षातिकान्त (प्रस्तावना) -पू.पं.श्री मुक्तिदर्शनविजयजी गणीवर 14 थी 18 बत्रीसीनो टूंकसार विषयमार्गदर्शिका धार्नाइशिकानी नयलता टीकामां उपयुक्त दिगम्बर- साहित्यनी सूचि द्वत्रिशलात्रिशिका ग्रन्थ भाग-4 935-1266 * प्राप्तिस्थान :- (1) प्रकाशक (2) दिव्य दर्शन ट्रस्ट 39, कलिकुंड सोसायटी, मफलीपुर चार रस्ता, धोळका, जि.अमदावाद-387810 अंधेरी गुजराती जैन संघना ज्ञानखातानी रकममांथी आ ग्रंथनुं प्रकाशन थयुं छे. तेथी गृहस्थोए ज्ञानखातामां तेनुं मूल्य जमा करावी पुस्तकने मालिकीमां राखवुं. मुद्रक: श्री पार्थ कोम्युटर्स pa8, पटेल सोसायटी, जवाहर चोक, मणिनगर, अमदावाद-8. phona : 38912149 Jain Educatiematoma - For private Personarose my www.jaimellorary.org
Page #4
--------------------------------------------------------------------------
________________ द्वात्रिंशिका समर्पण * परमपूज्य दिर्घदर्शी प्रवचनप्रभावकवरेण्य पद्ममणितीर्थोद्धारक जिनशासनौपासनानिमग्न प्रिय-परिमित-पथ्य वाणीना स्वामी मारा उत्कर्षमां महत्त्वनो भाग भजवनार भवोदधितारक सद्गुरुदेव पंन्यासप्रवरश्री विश्वकल्याणविजयजी गणिवरश्रीने सादर सविनय सबहुमान समर्पण कृपाकांक्षी शिशु यशोविजय 3
Page #5
--------------------------------------------------------------------------
________________ द्वात्रिंशिका ॥ ईलमिंडनश्री आदिनाथाय नम: ॥ प्रकाशकीय स्करणा नवनिर्माण, पुनर्निमाण अने जीर्णोद्धार- आ त्रणेय लाभ एकीसाथे अमने प्राप्त थयेल छे तेनो आनंद अमारा हृदयमां कोई अनेरो ज छे. आथी नवा ज उल्लासथी अने उमंगथी अमे नूतन संस्कृत व्याख्या अने गुजराती विवेचनथी सुशोभित स्वोपज्ञवृत्तिसहित "कान्निश द्वाचिंशका प्रकरण" नामना ग्रंथरत्नने चतुर्विधश्रीसंघना करकमलमां समर्पित करी रह्या छीए. 2800 करतां वधु पानानो आ महाग्रंथ एकी साथे आठ भागमां प्रकाशन करवानुं सौभाग्य-सद्भाग्य अमने संप्राप्त थयुं छे ते बदल अमारुं हृदय परमानंदथी प्रफुल्लित बनेल छे. आपणे सहु जाणीए छीए के "कात्रिशत् कात्रिशिका प्रकरण" अथवा "कात्रिशिका प्रकरण' नामथी पण आ ग्रंथ प्रसिद्ध छे. गुजराती भाषामां "बत्रीस-बत्रीसी", "बत्रीसी प्रकरण" नामथी पण आ ग्रंथनो उल्लेख थाय छे. आ ग्रंथमां कुल बत्रीस प्रकरण छे. तथा दरेक प्रकरणनी गाथा बत्रीस छे. तेथी आ महाग्रन्थनुं नाम छे. बत्रीस-बत्रीसी ग्रंथ अथवा धात्रिशत् तात्रिशिका प्रकरण. संक्षेपमां बत्रीसी ग्रंथ अथवा द्वात्रिशिका प्रकरण तरीके पण आ ग्रंथ ओळखाय छे. मुख्यतया योग अने अध्यात्मनुं आ ग्रंथमां निरूपण छे. योग अध्यात्म विषय ज गहन छे. तेमां वळी नव्य न्यायनी परिभाषामां तेनी छणावट उपाध्यायजी महाराज करे पछी तो पूछवानुं ज शुं होय ? कहेवानी जरूर नथी के आ ग्रंथ उपर एक सरळ-सुबोध-स्पष्ट विवेचननी आवश्यकता वर्षोथी हती. कारण के अघरा अने ऊंचा पदार्थोने अघरी अने ऊंची भाषामां लखवानुं कार्य बहुश्रुतो माटे खूब सरळ होय छे. परंतु अघरा अने ऊंचा पदार्थो आजनी सरळ अने सादी भाषामां समजाववानुं अध्यापको माटे खूब ज अघरुं अने कपरुं कार्य छे. तेवा कुशळ अध्यापकनी गरज सारे ते रीते सरळ-सुबोध-स्पष्ट विवेचन व्याख्या/विवरणथी अलंकृत करीने प्रस्तुत ग्रंथरत्नने श्रीसंघ समक्ष मूकवानी अमारी भावना परमपूज्य न्यायविशारद गच्छाधिपतिश्री भुवनभानुसूरीश्वरजी महाराजना शिष्यरत्न प्रवचनप्रभावक पंन्यासप्रवरश्री विश्वकल्याणविजयजी गणीवरना शिष्य मुनिश्री यशोविजयजी म.सा.ने अमारा संघना प्रमुखश्री हर्षदभाई मणिलाल संघवीए जणावी. मुनिश्रीए ते वातने आनंद साथे स्वीकारी. सोनामां सुगंध भळे तेम मुनिश्रीए ऽधात्रिशिका प्रकरण" उपर गुजराती विवरणनी साथो-साथ संस्कृतविवरण पण तैयार कर्युं. संस्कृतविवरण "नयेलता' टीकास्वरूपे तथा गुजराती विवरण धात्रिशिका प्रकाश' व्याख्यारूपे प्रस्तुत प्रकाशनमां समावेश पामेल छे. प्राचीन मुद्रित प्रकाशनोमां रहेली अशुद्धिओने 7 हस्तलिखित प्रतो द्वारा दूर करीने मूळ ग्रंथ तथा स्वोपम्टीकाने शुद्ध करवानुं तथा अध्येतावर्गने सहायक बने तेवी संस्कृतगुजराती व्याख्या लखवानुं एक अत्यंत आवश्यक अने उपयोगी कार्य मुनिश्रीए करेल छे तथा अमारी प्रबळ लागणीने ध्यानमां लई अमारा श्रीसंघने प्रस्तुत ग्रंथ आठ भागमां एकसाथे प्रकाशित करवानो अमूल्य अने अनुपम लाभ आपेल छे. ते बदल अमे मुनिश्रीनो आभार मानीए छीए. तेम ज भविष्यमां पण आवा अणमोल साहित्यना प्रकाशननो अमने लाभ आपवानी तेमने अमे विनंती करीए छीए. प्रान्त, प्रस्तुत महाग्रन्थस्वरूप स्टीमरमां बेसी सहु मुमुक्षुओ भवसागरनो झडपथी पार पामी शाश्वत परमपदने/परमानंदने प्राप्त करे ए ज शुभकामना. श्रावण सुद-10, वि.सं.2059 लि. श्री अंधेरी गुजराती जैन संघ, मुंबई
Page #6
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना : ऐं नमः पक्षांतिकान्त घणा घणा वर्षोनी तप, जपनी साधना अने अनेक प्रकारनी मुश्केलीओमांथी पसार थया पछीथी एक आत्माने पोताना जीवनमां सत्य लाग्युं के "वेदना जे शीखवे छे के ते वेदो शीखवी शकता नथी. में मारा जीवनमां वेदो अने उपनिषदोनुं बहोळुं ज्ञान मेळव्युं. मारी शक्ति प्रमाणे लोकोने ते आप्युं पण खरुं. छतां ज्यारे हुं मांदगीमां पटकायो त्यारे मारी समजने टकवी शक्यो नहि. समाधि जाळववामां हुं प्रायः सफळ थयो नहि." बस, आज वात अध्यात्मनी चरमसीमाए पहोंचेला ऋषिमहर्षिओए अनंतकाळ पहेलां पण कीधी हती. आजे पण ए ज कही रह्या छे अने भविष्यमां थनाराओ पण ते ज वात कहेवाना छे के सघळा जीवननो सार शांतिमय जीवन अने समाधिमय मरणमां छे. शास्त्रो पण जे सत्यनो आग्रह राखी जीववानुं कहे छे ते सत्य पण समाधिरूप भावसत्य छे, नहि के समाधि निरपेक्ष द्रव्यसत्य. जीवनमां शांति अने मृत्यु समयनी समाधिनी उपेक्षा करीने करायेला द्रव्य सत्यनो आग्रह ए तो महा कदाग्रह छे, महा अज्ञानदशा छे, महा भयंकर दष्टिराग छे. एना प्रभावे ज जीव अनंत अनंतकाळथी संसारनी गर्तामां पडीने कारमा नरकादिना दुःखो वेढी रह्यो छे. कदाग्रहनो त्याग, भावसत्यनो खप, गुणग्राही दृष्टि, सर्वत्र समाधानवृत्ति, सहिष्णुता अने निरीहता ए भावधर्म परिणाम पाम्यानुं अने स्याद्वाद समज्यानुं बेरोमीटर छे ते माटे जीवनमां ज्ञान अने ध्याननी पोझीटीव साधना अने त्याग, तप, संयमनी नेगेटीव साधना करवानी छे. प्रस्तुत पुस्तकमां स्वपरसमयविद् महोपाध्यायश्री यशोविजयजी महाराजाए रचेल बत्रीस बत्रीसी ग्रंथ संबंधी 14 थी 18 बत्रीसी, तेमनी ज पोतानी बनावेली टीका, तेमज तेना उपर मुनिप्रवरश्री यशोविजयजी महाराजे रचेल संस्कृत टीका अने गुजराती विवेचन समाविष्ट छे. मुनिश्री पोते वर्तमानकाळना जबरजस्त विद्वान, महासंयमी, महातार्किक अने साथे साथे महान साधक पण छे. नानी उंमरमां चारित्र लई बहु ज थोडा वर्षोमां घणो ऊंडो स्व-परदर्शननो अभ्यास करी एमांथी प्राप्त थयेल निचोड-रहस्य जगतने आपी रह्या छे. घणा वर्षोनी जालिम महेनत पछीथी तेओश्री आ बत्रीसी ग्रंथ उपर टीका तेमज विवेचन तैयार करी पुस्तकरूपे तेने आठ भागमां जगत समक्ष मूकी रह्या छे. आ पहेलां पण मुनिश्रीए घणा संस्कृतग्रंथो उपर टीकाओ तेमज विवेचन लखी जैन समाजने विपुल साहित्यनुं नजराणुं आप्युं छे. गुजराती पुस्तको पण तेओश्री द्वारा घणा सारा बहार पड्या छे. हमणां ज थोडा वर्षो उपर "संवेदननी सरगम' बहार पाडीने, तेमां जबरजस्त कोटिनो साधना मार्ग बताव्यो छे. श्वेतांबर संप्रदायमां जे चीजनी घणा वर्षोथी उणप हती तेनी खोट मुनिश्रीए आ पुस्तक द्वारा पुरी पाडी छे. प्रस्तुत पुस्तक अंतर्गत 14 थी 18 एम पांच बत्रीसीमां पण मुनिश्रीए क्यांक ने कयांक पोतानो आगवो कसब वापरीने ग्रंथने सर्वाग सुंदर बनाववानो प्रयत्न कर्यो छे. मारा क्षयोपशम मुजब तेना थोडा नमुना आ प्रमाणे che.
Page #7
--------------------------------------------------------------------------
________________ * प्रस्तावना : द्वात्रिंशिका * पा.नं.937मां संस्कृत टीकामां मयमत्राशय - द्वारा चरमावर्तकाळ अने अचरमावर्तकालमां जीवनी स्थिति केवी होय छे ? ते दर्शावेल छे. तेमज हेतु, स्वरूप, अनुबंधथी मोक्षमार्गनी जे व्याख्या करी छे ते मुमुक्षु जीवे खूब ज आत्मसात् करवा जेवी छे. प्रायः मोक्षमार्गनी आ रीतनी व्याख्या अन्यत्र जोवा मळवी दुर्लभ छे. * पा.नं.939-40 गुजराती विवेचनमां अपुनबंधक, मार्गाभिमुख, मार्गपतित वि.नी मान्यता भिन्न भिन्न मते केवी रीते छे? ते विषय घणो स्पष्ट कर्यो छे. ते आखो विषय सारी रीते विचारवाथी अध्यात्मनी शरूआत केवी रीते थाय ? तेनो ख्याल आवे छे. माटे ते खूब ज मननीय छे. योगबिंदु वृत्तिकार अने पंचाशकवृत्तिकारना मत मुजब बंनेमां क्यां फेर छे ? ते खूब स्पष्ट कर्युं छे. आ विषय स्पष्ट नहि थयो होय तो साधकने योगमार्गमां प्रवेश सहेलायथी नहि थाय. पा.नं.94रमां नयेलता टीकामां निक्षेपनी परिभाषाथी सकुबंधकादिने पूर्वसेवा घटावेल छे जे पदार्थ उपर कोई नवो ज प्रकाश पाथरे छे. पा.नं.944मां समृदुबंधकनुं साधनाचित्र अने अपुनबंधकनुं साधनाचित्र बरफना टूकडा अने आरसना टूकडाना दष्टांतथी गुजराती विवेचनमां समजाव्युं छे जे खूब ज सरस छे. पा.नं.973मां टीकामां अन्य ग्रंथोमां तो सम्यगृष्टि जीव पर्यन्त सुधी द्रव्ययोग ज मानेलो che to tame अहिंया सम्यग्दष्टिने भावयोगनुं विधान केम करो छो? तेनो जवाब निश्चयनयनुं आलंबन लईने आपेलो छे. ते चर्चा खास वांचवा जेवी छे. * पा.नं.974मां अपुनबंधकनी अपेक्षाए सम्यगृष्टिमां नैगमनयनी शुद्धिना प्रकर्षनुं कथन कर्युं छे. तेनी छणावट नयेलता टीकामां खूब ज आनंद आपे छे. पा.नं.975मां संग्रहादिनो सम्यगुष्टि जीवमां शुद्धानुष्ठान केम ईच्छता नथी? ते अंगेनी चर्चा खूब ज रसप्रद छे "द्रव्ययोग' पदनो प्रयोग अप्रधान अने प्रधान अर्थमां कया नयथी छे ? ते विचार तेमां दर्शाव्यो छे. टीका वांचता नयोनी विवक्षा द्वारा पदार्थनी छणावट एटली स्पष्ट करी छे के वांचनारने एक साथे अनेक वस्तुओनो बोध थई जाय छे. पा.नं.996-97नी टीकामां विषयशुद्ध, स्वरूपशुद्ध अने अनुबंध शुद्ध अनुष्ठानमां निश्चितरूपनी अपेक्षाए अनुबंध शुद्ध अनुष्ठान के जे भिन्नग्रंथि जीवने होय छे ?, ते ज श्रेष्ठ che. to पण तेटला मात्रथी ते पहेलांनी मित्रादि दष्टिओमां आत्मानी विशुद्धि सूचक स्थितिनुं जे वर्णन शास्त्रपाठ द्वारा कर्युं छे ते विशेष ध्यान खेंचे छे अने तेथी सम्यगुदर्शन न पामेला जीवने पण ते पामवा माटेनुं आश्वासन मळे छे. असद्गहनी निवृत्ति थवा वडे अने सम्यक तत्त्वना अभिनिवेश तेमज गुणग्राही दष्टि वडे करीने मित्रादष्टि अंतर्गत अपुनबंधकपणुं पण महान ज छे. एना द्वारा ज जीव आगळ जतां सम्यक्त्व पामे छे. * पा.नं.1033-34मां समष्टि जीवमां राग होते छते पण शिष्टत्व घटी शके छे. तेनी चर्चा टीकामां विस्तृत छणावट साथे करेली छे ते खास जोवा जेवी छे. * पा नं 1081मां दोषक्षय रूप शिष्टत्व अमने मान्य छे अने ते अतीन्द्रिय होवा छतां शम, संवेगादि
Page #8
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * प्रस्तावना : लिंगथी गमे छे अने दर्शनकारोए करेल शिष्टत्वनुं लक्षण खूब ज क्लिष्ट छे अने ते सहेलाईथी ओळखी शकातुं नथी... वगेरे बाबतो द्वारा जैनदर्शननी श्रेष्ठता पुरवार करी छे. * पा.नं.1110मां टीकामां परमात्मानी आज्ञानुं पालन ते ज परमात्मानो अनुग्रह छे ते बाबतने बतावता उपमिति, ललित विस्तरा वगेरेना पाठो मूकीने जैन दर्शननो ईशानुग्रह अन्यदर्शनकारोनी मान्यताथी कई रीते जुदो पडे छे ? ते बताव्युं छे. * पा.नं.111ल्मां गुजराती विवेचनमां विशेषार्थमां ज्ञाननी शुद्धि अने मलिनता अंगे विचारविमर्श खास जोवा जेवो छे. * पा.नं.1122मां गुजराती विवेचनमां मध्यस्थतानो अर्थ विशेष ध्यान खेंचे छे. * पा.नं.1144मां कर्मने पोतानुं फळ बताववा जीवना प्रयत्ननी अपेक्षा रहे छे. ए विषयने स्पष्ट करवा गुजराती विवेचनमां नंदिषेण अने सावघाचार्यनुं दष्टांत खूब ज सुंदर छे. * पा.नं.1202-3मां टीकामां चरमावर्तमां सामान्यथी पुरुषार्थनी बळवत्ता होवा छतां बधा ज जीवो केम एक साथे मोक्षे जता नथी ? ते माटे कालनय अने भावनयनी अपेक्षाए करेलुं समाधान तेमज ते माटेनी समग्र चर्चा सारी रीते जोवा जेवी छे. * पा.नं.1205मां स्याद्वाद अने सर्ववस्तु नियतानियत छे. अर्थात् निश्चयनयथी बधुं ज नियत ज छे, निश्चित ज छे, ज्ञानीना ज्ञानमां जोवायेलुं ज थाय छे. छतां व्यवहारनये बधुं अनियत ज छे. कारण के आपणे अज्ञानी छीए. तेथी ज व्यवहारनये मोक्षमार्गमां पुरुषार्थनी आवश्यकता छे अने तेथी ज निश्चयनयथी जैन शासनने नियतिवाद मान्य होवा छतां आजीवकमत ज्यारे एकांत नियतिवादनुं स्थापन करीने कार्यसिद्धि माने छे त्यारे भगवानना शासनमां एकांत नियतिवादनुं खंडन करीने पुरुषार्थ द्वारा कार्यसिद्धिनुं विधान पण बताववामां आव्युं छे. कारण के एक नयनुं विचित्र रीते प्रतिपादन करीने कार्यनी सिद्धि बताववामां आवे तो त्यां अन्य नयनी उपेक्षा थतां प्रस्तुतनय दुर्नय बनी जाय छे. परंतु ज्यारे स्याद्वाद पद्धतिथी नियतानियत कार्यनी व्यवस्था मान्य करवामां आवे छे त्यारे तेमां आपेक्षिक सत्य हणातुं न होवाथी कोई पण नय दुर्नय बनतो नथी- ए बताववा द्वारा युक्तिपूर्वक दैव अने पुरुषार्थनी व्यवस्था खूब संगीन रीते बताववामां आवी छे अने दरेक कार्य देव पुरुषकार उभय जन्य होवा छतां चरमावर्तमां पुरुषार्थनी ज महत्ता होवाथी ग्रंथिभेदजनित सम्यकत्वनी प्राप्ति माटे प्रचंड अंतर्मुखी पुरुषार्थनी ज आवश्यकता छे- ए निष्कर्ष आप्यो छे. समग्र ग्रंथमां आवा आवा तो घणा रस झरणा मूक्या छे जेनो साचो आस्वाद तो ग्रंथने सारी रीते वाचवाथी अने माणवाथी ज आवे. प्रस्तुत ग्रंथनी टीका अने विवेचन करनार मुनिप्रवरश्री वयमां अने श्रमणपर्यायमां माराथी नाना होवा छतां ज्ञानादिगुणोए करी अधिकाधिक छे. तेथी पोते तीर्थस्वरूप छे अनेकने तारवामां निमित्त बनी रह्या छे. महापुरुषोना ग्रंथो उपरनी तेमनी टीकाओ जोतां तेमना अगाध ज्ञाननी प्रतीति थाय छे. "आटला थोडा समयमां आटलो विपुल शास्त्र अभ्यास अने विपुल साहित्यनुं सर्जन केवी रीते करी शक्या हशे ?' तेनी कल्पना करतांय आश्चर्य मुग्ध बनी जवाय che to तेमना विपुल साहित्यने सारी रीते वांचता तो कयो आनंद न पमाय? ते खास विचारणीय che.
Page #9
--------------------------------------------------------------------------
________________ * प्रस्तावना 0 द्वात्रिंशिका अंते एक महत्वनी वात के व्यवहारनय वस्तुनो स्थूल बोध करावे छे. निश्चयनय द्वारा आत्मादि पदार्थोनी सूक्ष्मताने आंबी शकाय छे. प्रमाण द्वारा वस्तुनो संपूर्ण अने यथार्थ बोध थाय छे. आम नय अने प्रमाण वस्तुनो बोध करावीने चरितार्थ थई जाय छे. परंतु तेनाथी मोक्षमार्ग एक डगलुं पण साधको आगळ वधी शकता नथी. तेथी नय अने प्रमाण द्वारा आत्मा वि.नो यथार्थ बोध थाय ते ज पर्याप्त नथी. आपणे तो आत्मानुं जेवुं वास्तविक शुद्ध स्वरूप छे तेवुं पामीने दुःखथी सदाने माटे मुक्त बनी आत्मानंदना महोदधिमां झीलवानुं छे. तेने माटे त्यां नयपक्ष काम लागता नथी. त्यां तो साधनानी ज जरूर छे अने साधना द्वारा आनंदनी प्राप्ति ए तो स्वभावना अवलंबने ज प्राप्त थाय छे. ते स्वभाव छे द्रव्यस्वभाव अने पर्यायस्वभाव. वस्तु मात्रमां आ बे स्वभाव रहेला छे. जेमां द्रव्यस्वभाव त्रिकाळ स्थायी छे. पर्यायस्वभाव क्षणिक छे. पोताना त्रिकाळ स्थायी स्वरूपमां रहीने समये समये पलटावुं ते वस्तुनो स्वभाव छे. आनंद वेदन पर्यायमां अनुभवाय छे पण ते माटे क्षणे क्षणे परिवर्तन पामता पर्याय स्वभाव उपर दृष्टि करवाथी ते प्राप्त थतुं नथी. ते माटे तो ज्ञानीओ पर्याय दृष्टिनी सर्वथा उपेक्षा करी, नय पक्षथी पण अतिक्रान्त थई त्रिकाळी, ध्रुव द्रव्यस्वभाव के जे कारण-परमात्मा छे जे कारण-समयसार छे तेना उपर ज सदा दृष्टि राखवानुं अने तेना मय बनवानुं कहे छे. त्रिकाळी, ध्रुव, द्रव्य स्वभाव उपर दष्टिने स्थिर करवाथी त्रिकाळी, द्रव्य पोते परम पारिणामिकभाव रूप शुद्ध होवाथी अने पर्याये तेनुं सतत अवलंबन लीधेल होवाथी पर्यायमां समये समये विशुद्धि अनुभवाय छे अने आगळ जता द्रव्यदृष्टिनुं आलंबन प्रबळ थये छते पर्यायमां संपूर्ण विशुद्धि अनुभवाता आत्मा पोते परमात्मा बने छे. कारण परमात्माना-कारण समयसारना अवलंबने कार्य परमात्मा, कार्य समयसारनी प्राप्ति थाय छे अने आत्मा सर्वथा दुःखथी मुक्त बनीने सादि अनंतकाळ सुधी अनंत आनंदनो भोक्ता बने छे. सौ कोई आत्माओ प्रस्तुत ग्रंथना तलस्पर्शी अभ्यास द्वारा नयपक्षना अवलंबने वस्तु तत्त्वनो यथार्थ बोध पामी- वस्तु तत्त्वनो यथार्थ निर्णय करी आखरे नयपक्षथी पण अतिक्रान्त थई द्रव्यदृष्टि प्रधान साधना मार्ग अपनावी कारण समयसारमांथी कार्य समयसारने पामे ए ज एकनी एक सदानी शुभाभिलाषा. शिवास्ते पन्थानः वि.सं.2059ना सिद्धान्तदिवाकर, गच्छाधिपति अषाड सुद-15 आचार्यदेवश्री विजय जयघोषसूरीश्वरजी बाबु अमीचंद पन्नालाल जैन दहेरासर महाराजना आज्ञावर्ती पंन्यास रीझ रोड, वालकेश्वर, मुक्तिदर्शन विजय गणी मुंबई-6.
Page #10
--------------------------------------------------------------------------
________________ द्वात्रिंशिका (14 थी 18 बत्रीसीनो टूंक्यार) 14. अपुनबंधकद्वाबिंशिक : टूंक्यार 13मी बत्रीसीमां मुक्तिअषना क्रमथी योगपूर्वसेवानो अधिकार मळे छे- एम जणावेल. तेमां पण सौप्रथम जीव अपुनबंधक बनतो होवाथी 14मी बत्रीसीमां धर्माधिकारी तरीके अपुनबंधकनुं विस्तारथी निरूपण ग्रंथकारश्रीए करेल छे. प्रारंभमां ज महोपाध्यायजी महाराज कहे छे के अपुनबंधक जीव धर्मनो अधिकारी छे. भवाभिनंदीना दोषो रवाना थतां सुद (=शुकल) पक्षना चंद्रनी जेम प्रायः वधता गुणवाळो जीव अपुनबंधक कहेवाय छे. (गा.1) अपुनबंधक जीवनो परिणाम आंशिक रीते मोक्षने अनुकूळ होय छे. गुरुसेवा वगेरे करवा पाछळ तेना अंतःकरणमां मुख्यतया आत्मकल्याणनो आशय होय छे. तेथी तेनी पूर्वसेवा वास्तविक जाणवी. सकृबंधक वगेरे जीवोनी पूर्वसेवा उपचारथी होय छे. कारण के तेओमां तेवा प्रकारनो संसारनो वैराग्य होतो नथी. (गा.2) सकूबंधकमां उपचारथी = गौणरूपे पूर्वसेवा कही शकाय. कारण के तेवा जीवो परमार्थथी आत्मविचारणा विनाना अने संसारना स्वरूप विषे ऊहापोहथी रहित होय छे. आम कर्मस्वरूप मल पुष्कळ होवाथी तेमनामां पूर्वसेवा उपचारथी = गौणरूपे होय, मुख्यरूपे नहि. मार्गाभिमुख अने मार्गपतित (= मार्गप्रविष्ट) पण अपुनबंधकनी विशेष अवस्था छे. अमुक आचार्यना मते ते बन्ने अपुनबंधक करतां निम्न भूमिकाए रहेला छे. परंतु आ वातनो ग्रंथकारश्री निषेध करे छे. फलितार्थरूपे प्रथकारश्री कहे छे के जे जीवमां तीव्र संकलेश न होय अने उत्तरोत्तर चढियाती कल्याणनी परंपराने लावे एवी जेनी प्रकृति होय तेनी ज पूर्वसेवा मुख्य कहेवाय. (गा.3 थी 6) अपुनबंधक जीव भद्रक प्रकृतिवाळो होवाथी शांत अने उदात्त बने छे. अने ते प्रन्थिदेशनी नजीक पहोंचतो जाय छे. जे क्रोध वगेरेथी हेरान न थाय तेने शांत कहेवाय अने जेनुं अंतःकरण उमदा होय ते उदात्त कहेवाय. आवो जीव संसारना कारण, स्वरूप अने फळनी विचारणा करे छे. ते आ रीते - "संसारमां जीव कर्मथी युक्त छे अने साधनाथी कर्म खपावी मुक्त थाय छे. तेथी ते नित्यानित्य छे. आम कर्म संसारनुं कारण छे. संसार दुःखोथी व्याप्त छे अने स्वरूपथी जन्मजरा-मरणमय छे. आवा संसारनुं फळ मात्र क्लेश ज छे." आवी विचारणा पछी जीव संसारना उच्छेदनी विचारणा करे छे. अने विविध दर्शनोनो अने आत्मगुणोनो अभ्यास करता करता तेनी विचारणा उज्जवळ बने छे. (गा.7 थी 13) जे जीवने मोक्षनी साथे जोडे ते योग कहेवाय. आ समये कर्मप्रकृतिनुं जीव परथी आधिपत्य ओछुं थाय छे. - आ प्रमाणे योगाचार्य गोपेन्द्रना वचनने समर्थन करता बीजा दर्शनकारो पण कहे छे के विषय-कषायने प्रतिकूळ एवी चित्तवृत्तिवाळा = प्रतिश्रोतगामी जीवमां योग होय छे. अपुनबंधकने पूजा वगेरे क्रियाथी लांबा समये मोक्षनो योग थवाथी ते द्रव्ययोग कहेवाय. अने जेनुं चित्त मोक्षमां होय एवा समकिती जीवने भावथी योग होय छे. जेम परपुरुषमां आसक्त स्त्री पोताना पतिनी सेवा करे ते मात्र देखाव छे ते रीते मोक्षमां मन रहेलुं होय तेवा समकितीनी संसारनी प्रवृत्ति मात्र
Page #11
--------------------------------------------------------------------------
________________ 10 14 थी 18 बत्रीसीनो टूंकसार द्वात्रिंशिका देखाव छे. ते प्रवृत्ति समकितीने कर्मबंधकारी नथी. तथा समकितीनी शुश्रुषा वगेरे क्रिया पण शुद्ध श्रद्धाने अनुसरनारी होय छे. योगबिंदुमां कहेल छे के - स्फुरायमान रत्नतुल्य अंतःकरण होते छते वीर्योल्लासनी प्रबळताथी अने अंतःकरणनी दृढताथी समकितीनुं अनुष्ठान कायम शुद्ध ज होय छे. (गा.14 थी 18) आत्मा, गुरु अने निमित्त-A त्रण प्रत्ययथी समकिती सदाशुद्ध प्रवृत्ति करे छे. ते प्रवृत्ति शास्त्रमान्य अने आत्मशुद्धिप्रेरक होवाथी योगस्वरूप बने छे. समाधि अने योग माटे चित्तनी चंचळता अवरोधक छे. माटे अदृश्य एवा आत्मा, कर्म, मोक्ष वगेरे पदार्थो माटे आसन्न मोक्षगामी जीव शास्रने ज प्रमाणभूत माने छे, जेथी चित्त स्वस्थ रहे. (गा.19-20) आगळ जतां ग्रन्थकार श्रीमद्भुए अनुष्ठानना त्रण प्रकार दर्शावेल छे. - विषय, आत्मा अने अनुबंधथी शुद्ध अनुष्ठान. त्रणे अनुष्ठान क्रमे करीने उत्तरोत्तर चढियाता छे. काशीए माथा उपर करवत मूकाववाथी मोक्ष थाय- एम समजीने जैनेतर लोको एवी जे प्रवृत्ति करे छे ते विषयथी शुद्ध अनुष्ठान छे. आ स्वरूपथी पापबहुल होवा छतां मोक्षनो भाव भळेल होवाथी तेटला अंशे सुंदर कही शकाय. पूरण तापस वगेरेनी जेम जे व्यवहारथी यम-नियम पाळता होय तेनी आराधना स्वरूपशुद्ध कहेवाय. शांतवृत्तिथी आत्मतत्त्वज्ञान सहित यम-नियमादिनुं पालन ते अनुबंधशुद्ध अनुष्ठान कहेवाय. केटलाकना मते विषयशुद्ध अनुष्ठान पण भवांतरमां मोक्षने योग्य सामग्री आपे छे. देडकाना चूर्णमां वरसाद पडता नवा देडकाओ जन्मे ए रीते दोषो जेना उत्तरकाळमां आववाना होय तेवुं स्वरूप शुद्ध अनुष्ठान जाणवुं. माटे गुंडाओ साथे भळी गयेल खराब राजाना किल्लानी जेम ते विवेकशून्य मनायेल छे. ज्यारे अनुबंधशुद्ध अनुष्ठानमां लाभ-नुकसाननी विचारणा होवाथी ते सानुबंध लाभ करावे छे. ते घरना मजबूत पाया तुल्य छे. (गा.21 थी 26) समकिती त्रण प्रत्ययथी शुद्ध प्रवृत्ति करे. आत्मप्रत्यय = पोताने पसंद होय. गुरुप्रत्यय गुरुनी रजा होय अने निमित्तप्रत्यय तेवी प्रवृत्ति शरू करतां वाजींत्रोनो अवाज वगेरे प्रशस्त शुकन थाय. आ त्रण प्रत्यय पूर्वकनी कार्यसिद्धि प्रायः तात्त्विक होय. एक कार्यसिद्धि बीजी कार्यसिद्धिने अपावे तो ते तात्त्विक सिद्धि कहेवाय. तेवी सिद्धि माटे सद्योगारंभक जीव आ त्रण प्रत्ययनी अपेक्षा राखे छे. जेम श्रेष्ठ मोरना ईंडामां विशिष्ट शक्ति होय छे तेम सद्योगारंभकमां विशिष्ट शक्ति होय छे. माटे आवुं सर्वोत्तम अनुष्ठान समकिती जीवमां ज मान्य छे. (गा.27 थी 31) आ रीते विविध दर्शनशास्त्रमां जणावेल तमाम आराधना अलग अलग अवस्थाने आश्रयीने अपुनर्बंधक जीवमां सारी रीते संगत थई शके छे. (गा.32) - 15. सम्यग्दष्टि द्वात्रिंशिका : टूंक्सार 14मी बत्रीसीमां जणावेल अपुनर्बंधक दशा प्राप्त थाय बाद ग्रन्थिभेद करीने जीव सम्यगदृष्टि बने छे. माटे 15मी बत्रीसीमां सम्यग्दष्टि जीवनुं विस्तारथी निरूपण करेल छे. सम्यग्दर्शनना लिंग, समकिती प्राप्तिनी प्रक्रिया, सम्यग्दर्शननो महिमा-फळ तथा समकितीनी सांसारिक बताव्या प्रवृत्ति बाद समकिती अने बोधिसत्त्वनी सरखामणी करेल छे. त्यार पछी अत्यंत विस्तारथी गंभीरपणे शिष्ट लक्षणनी नव्यन्यायनी परिभाषाथी अहीं विस्तृत मीमांसा करवामां Avela che. =
Page #12
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * 14 थी 18 बत्रीसीनो टूंकसार * 11 रागद्वेषनो अत्यंत तीव्र परिणाम (= ग्रंथि) भेदनार सम्यग्दष्टि कहेवाय. ते शुश्रषा, धर्मराग अने गुरु-देवादिनी पूजा-A त्रण चिह्न द्वारा ओळखाय छे. (गा.1) गीत-संगीतप्रिय युवानने पोतानुं अतिप्रिय गीत सांभळवानी जे तालावेली होय तेना करता समकितीनी शुश्रुषा = जिनवचनश्रवणनी ईच्छा तीव्र होय छे. दुर्लभ एवा जिनवचनने सांभळवा ते झंखे छे अने राखना पडीका जेवा संसारमां ते खेंचातो नथी. भोगीने स्त्रीनो जे राग होय तेना करतां समकितीने भावथी चारित्रने विशे वधु राग होय छे. कदाच तेनी प्रवृत्ति चारित्रथी विपरीत पण होय. जेम के घेबर अत्यंत प्रिय होय एवो ब्राह्मण जंगलनी मुसाफरीमां पोतानी पासेनुं पाथेय खूटी जतां बीजाए आपेल कोहवायेल के वासी भोजन पण वापरे पण ते ब्राह्मणनुं मन घेबर तरफ खेंचायेलुं होय छे तेम समकितीनुं मन चारित्र तरफ ज खेंचायेलुं होय छे. वळी समकिती यथाशक्ति देव अने गुरुनी पूजा करे छे. तेमां ते पोतानां भोगसुखनी खणज पोषतो नथी. आ त्रण चिह्नो द्वारा समतिनुं अनुमान करी शकाय. (गा.2-6) अनादिकाळथी जीव जे कर्मनिर्जरा करी रह्यो छे ते यथाप्रवृत्तकरण कहेवाय. तेम करता करता जीव ग्रंथिदेशमां पहोंचे छे. ते ग्रंथिने भेदवानुं काम जेनाथी करे ते अपूर्वकरण कहेवाय. त्यार बाद जीवने सम्यग्दर्शन प्रगट थाय छे. तेने अनिवर्तिकरण = अनिवृत्तिकरण कहेवाय. आम त्रीजा करणमां आवेला जीवमां सम्यक्त्व तथा शुश्रुषा वगेरे त्रण चिह्नो प्रगट थाय छे. आ जीव कदाच समकितथी भ्रष्ट थई मिथ्यात्वे जाय तो पण तेने कर्मबंध अल्प ज थाय. कारण के तेना परिणाम अनादि मिथ्याष्टि जीव करतां सारा ज होय छे. आम कहीने ग्रंथकारश्रीए बौद्ध दर्शनमां मान्य बोधिसत्त्वनी वात जैनदर्शनमान्य चतुर्थगुणस्थानकवाळा जीवमां संगत थई जाय छे- एवुं सिद्ध करेल छे.(गा.7 थी 10) ग्रंथकारश्रीए समकिती जीवनी सांसारिक प्रवृत्ति तपेला लोखंडना गोळा पर पग मूक्वा जेवी जणावेल छे. जंगलमां पाछळ पडेला वाघथी जान बचाववा भागतो युवान वच्चे अंगारा भरेली लांबी खाई आवे अने तेमां लोखंडना लालचोळ तपेला गोळा परथी पग मूकी पसार थाय त्यारे te paga mUke to पण अडधो मूके, ओछामां ओछा गोळा पर पग मूके, कंपता हैये मूके अने झडपथी पाछो उंचकी ले. समकितीनी पापनी प्रवृत्ति, तेवी जाणवी. आम बौद्धदर्शनकारोनी बोधिसत्त्व मात्र कायपाती ज होय, चित्तपाती नहि आ वात समकितीमां सिद्ध थाय छे. वळी, बोधिसत्त्वनी उच्च भूमिकामां बौद्धो जे लक्षणो जणावे छे जेवा के परार्थरसिकता, बुद्धिशाळीपणुं, मार्गगामीता, महाशयसंपन्नता, गुणानुराग वगेरे पण समकितीमां जणाय ज छे. (गा.11-12). बोधिसत्त्व' शब्दना बे रीते अर्थ थाय. (1) बोधि = सम्यग्दर्शनप्रधान एवो सत्त्व = जीव. अथवा (2) भविष्यमां तीर्थंकर थनारा एवा सर्बोधिसंपन्न जीव एटले बोधिसत्त्व. आवा बोधिसत्त्व जीवोमांथी परोपकार द्वारा तमाम भव्य जीवोने मोक्षमार्गे आगळ वधारवानी भावना करनारा केटलाक जीवो तीर्थंकर बने छे. तथा स्वजन वगेरेने तारवानी भावना करनारा केटलाक जीवो गणधर भगवंत बने छे. अने जे वैरागी साधक मात्र आत्मकल्याणने साधवा प्रयत्नशील बने ते सामान्यकेवली थाय छे. प्रासंगिकरूपे भव्यत्व अने तथाभव्यत्वनी विचारणा करीने तीर्थकर थवामां विशिष्ट तथाभव्यत्वने नियामक बतावेल छे. ललितविस्तरा ग्रंथना आधारे प्रस्तुत प्रघट्टक ग्रंथकारश्रीए वधु स्पष्ट अने पारदर्शक बनावेल छे. (गा.13 थी 15).
Page #13
--------------------------------------------------------------------------
________________ * 14 थी 18 बत्रीसीनो टूंकसार * द्वात्रिंशिका जेना दोषो क्षीण थया होय ते पुरुष शिष्ट कहेवाय. माटे संपूर्ण शिष्यत्व सिद्ध जीवमां अथवा केवळज्ञानीमां आवे. तथा समकितीमां आंशिक शिष्टत्व आवी शके. (गा.16) ब्राह्मणोना मते "वेदो प्रमाण छे एम माने ते शिष्ट पुरुष छे. पण ग्रन्थकारश्री कहे छे के आ मान्यता बराबर नथी. कारण के बळजबरीथी आवुं बौद्ध पासे मनावीए तो बौद्ध पण तेमनी दष्टिए शिष्ट गणावा जोईए. तथा सूतेलो ब्राह्मण वेदने विशे तटस्थ (=प्रमाण्यज्ञानशून्य) होवाथी तेने शिष्टमां गणी शकाशे नहीं. वळी वेदना पुस्तक पर बौद्धशास्त्रनुं नाम जोवाथी भूलमां आ शास्त्र अप्रमाण छे' एम बोलनार ब्राह्मण पण शिष्टपुरुष नहि गणाय. तथा ब्राह्मणमांथी ते जीव भवांतरमां कागडो बने तो त्यारे पण ते जीवमां शिष्टत्व' (ब्राह्मणभवमां हतुं तेथी) स्वीकारवुं पडशे. आना कारणे मात्र ब्राह्मणोने शिष्ट गणवानी वात असंगत थशे. तथा "वेद प्रमाणभूत छे' एवा उत्कृष्ट ज्ञाननुं अवच्छेदक = कारणरूप शरीर कागडा पासे न होवाथी कागडाने जो "शिष्ट' न मानीए तो अशरीरी एवा ईश्वर पासे तो उपरोक्त ज्ञाननुं कारण एवुं शरीर न होवाथी तेने पण शिष्ट मानी नहि शकाय. (गा. 17 थी 21). त्यार बाद नव्य न्यायनी परिभाषा अने तेना उपयोगने चरमसीमाए पहोंचाडीने महोपाध्यायजी महाराजे पद्मनाभना मतनुं प्रदर्शन-परिष्कार तथा निराकरण करीने पोतानी तार्किक शक्तिनो परचो देखाडेल छे. (1) उत्कर्ष अने अपकर्ष जातिस्वरूप नथी परंतु परिवर्तनशील छे. (2) तत् तत् संबंधाभावकूटप्रवेश दुर्णाह्य छे. (3) वेदाप्रामाण्यग्रहण्वसानाधारताघटित शिष्टलक्षणमां अव्याप्ति अने अतिव्याप्ति दुर्वार बने छे. (4) वेदमां सापेक्षभावे प्रामाण्य तो स्याद्वादीने पण मान्य छे. (5) समकितीए ग्रहण करेल मिथ्याश्रुत पण सम्यगुं बने छे. (6) प्रमाणत्वना स्वरूप पण अनेकविध छे. (7) युक्तिउपजीव्यत्व तो वैदिक अने जैनमतमां तुल्य छे. (8) तीर्थकर भगवंतना सर्ववचनो युक्तिग्राह्य छे ज. (9) अन्यदर्शनना संगत अर्थनो स्वीकार निग्रहस्थान नथी. (10) प्रामाण्यप्रयोजक वेदत्व नथी पण सत्यत्व छे. (11) शिष्टत्व पण तरतम भाववाळुं छे. आ मुख्य 11 अग्निशस्त्र द्वारा पद्मनाभमतनुं ग्रंथकारश्रीए निराकरण करेल छे. (गा.22 थी 31). छेल्ली गाथामां वेदविहितार्थनुं अनुष्ठातृत्वरूप शिष्टत्व तथा अदष्टसाधनता विषयक मिथ्याज्ञानाभाव स्वरूप शिष्टत्वनी पण महोपाध्यायजीए समालोचना करीने जैनदर्शन मान्य दोषयस्वरूप शिष्टलक्षणनी अचल प्रतिष्ठा करी छे. आ बत्रीसीना उत्तरार्धमां नव्य न्यायनी परिभाषानी गूढता-कर्कशता-सूक्ष्मता आंखे उडीने वळगे तेवी छे. एकंदरे वाचकवर्गने आ बत्रीसीना उत्तरार्धमां शांतचित्ते बौद्धिक कसरत करवानी आवश्यकता रहे तेम छे. 16. ईशानुग्रहविचारद्वात्रिशिका : टूंक्यार भगवानना अनुग्रह-करुणा-कृपा-दयाने दरेक आस्तिक दर्शनकारो कोईने कोई स्वरूपे स्वीकारे छे. परंतु भगवाननो अनुग्रह एटले शुं? तेनुं तात्त्विक स्वरूप शुं छे? आ अंगे विविध दर्शनशास्त्रोमां अनेक मान्यताओ प्रवर्ते छे. ग्रंथकारश्रीए भगवानुग्रह अंगे खास करीने पातंजल मतनुं निरूपण अने समीक्षण करी जैनदर्शनमां भगवदनुग्रह केवा स्वरूपे मान्य छे ? तेनुं सचोट निरूपण 16मी बत्रीसीमां करेल छे. पातंजल विद्वानो योगनी सिद्धिनुं कारण महेश्वरनो अनुग्रह माने छे. तेमना मते महेश्वर त्रणे काळना क्लेश, कर्म, कर्मना फळ अने संस्कारथी असंबद्ध छे. (गा.1) पातंजलोना मते ईश्वरमां अप्रतिहत
Page #14
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * 14 थी 18 बत्रीसीनो टूंकसार 13 = सहज एवुं ज्ञान, वैराग्य, ऐश्वर्य अने धर्म - आ चारेय तत्त्व अनादिकाळथी छे. ईश्वरमां सात्त्विक परिणाम पराकाष्ठानो छे. ते परिणाम ईन्द्रिय द्वारा आवेल नथी. कारण के ईन्द्रियने घणी बधी मर्यादा छे. ईन्द्रियप्रणालिका विना उत्पन्न थता ज्ञानादिपरिणामो अपरिमित छे. तेथी ईश्वरमां सर्वज्ञतानी सिद्धि थाय che. kapila vagere महर्षिना परमगुरु ईश्वर छे. ते सर्वशक्तिसंपन्न ईश्वरनी ईच्छानुसार आखुं जगत कर्म मुजब प्रवर्ते छे. (गा.1 थी 4) ग्रंथकारश्री पातंजलमतनी समालोचन करता जणावे छे के ''ईश्वरना अनुग्रहथी ज योग उत्पन्न थाय छे" आवी पातंजलोनी वात बराबर नथी. कारण के (1) जे जीवमां योग्यता न होय तेवा जीवमां ईश्वर योगने उत्पन्न करी न शके. जेम जड एवा अणुने ईश्वर क्यारे पण जीव बनावी शकतो नथी. (2) वळी 'ईशानुग्रहथी पुरुषने योगसिद्धि मळे छे.' एम मानवाथी आत्मा फूटस्थ नित्य = अपरिणामी - एक ज स्वभाववाळो मानवानी वात पण असंगत बने छे. कारण के पुरुषमां पूर्व योग न हतो अने पछी योगनी उत्पत्ति थाय छे. माटे आत्माने परिणामी ज मानवो पडे. (3) जो ईश्वरमां अनुग्रह करवानो स्वभाव एक सरखो होय तो बधा जीवोने योगसिद्धि, मुक्ति वगेरे फळ एक साथे ज मळी जाय. पण तेवुं न बनवाने लीधे ईश्वरना अनुग्राहक स्वभावमां विविधता मानवी जरूरी बनी जाय छे के जे पातंजलोने मान्य नथी. (गा.5-6) - - जंगलमां भूला पडेलाने रस्तो बतावनार भोमिया जेवा परमात्मानी आज्ञाने । सूचनाने पाळीने भवाटवीनो पार पामनारा जीवो ईश्वरनो अनुग्रह माने छे. आ रीते ईश्वरनो अनुग्रह जैनोने मान्य छे, पण आदेश करीने जीवोने स्वर्गे मोकलवा रूपे नहि. ग्रंथकारश्री पोतानी मध्यस्थताने जणावता कहे छे के पतंजलिए जे कहेल छे के ऽप्रणव द्वारा ईश्वरनो जाप करवाथी विघ्ननाश थाय che.' A vAta to vyAjabI ja che, jainadarzanane मान्य ज छे.- एवुं हृदयंगम रीते महोपाध्यायजी महाराजे प्रतिपादन करेल छे. (गा.7-8) कहेवानो आशय ए छे के यम्माधवेनोओ तंत्र आवी नीति ग्रंथकारश्रीए अपनावेल नथी. परंतु अन्य दर्शननी पण साची वातनो योग्य दृष्टिकोणथी स्वीकार करवानी उदारता अने मध्यस्थता श्रीमद्भुजीए आत्मसात् करेल छे. ईश्वरना जापथी विघ्नोच्छेद थाय छे. विघ्न नव प्रकारे छे. - व्याधि, स्थान, प्रमाद, आळस, विभ्रम, संदेह, अविरति, भूमिअलाभ, अनवस्थान. (1) धातुनी (वात-पित्त-कफनी) विषमताथी ज उत्पन्न थाय ते व्याधि कहेवाय. (2) काम शरू ज न करवुं ते स्यान = अकर्मनिष्ठता. (3) शरू करेल कामने आगळ धपाववानो प्रयत्न मूकी देवो ते प्रमाद. (4) समाधिना स्थानमां उदासीनता ते आळस. (5) शरीरमां आत्मबुद्धि ते विभ्रम (6) 'आ योगसाधना थशे के नहि ?' आवी डामाडोळ दशा ते संदेह (7) आकर्षणना कारणे बाह्य विषयोथी न अटकवुं ते अविरति. (8) समाधिनी भूमिका न मळवी ते भूमिअलाभ. अने (9) समाधिनी भूमिका मळे पण तेमां मन स्थिर न थवुं ते अनवस्था. (गा.9 थी 12) जापना लीधे सोपक्रम विघ्नो नाश पामे छे अने निरुपक्रम विघ्नोनी अनुबंधशक्ति भांगे छे. जापथी मनोवृत्ति बहार दोडती नथी. आथी ज्ञान अंतर्मुख थई सतत निर्मळ बने छे. आम जापना प्रणिधानथी विघ्ननाश अने प्रत्यक् चैतन्य अंतर्मुखतारूप लाभ थाय छे. पूजा करतां स्तोत्र क्रोड गणुं फळ आपे. स्तोत्र करता जाप, जाप करता ध्यान अने ध्यान करता लय क्रोडगणुं फळ आपे =
Page #15
--------------------------------------------------------------------------
________________ 18 * 14 थी 18 बत्रीसीनो टूंकसार * द्वात्रिंशिका छे. माटे पूर्वाचार्योए जापने ध्याननी विश्रामभूमिका कहेल छे. (गा.13-15) कालातीत' नामना योगाचार्यना मते देव वगेरेनी उपासनानो मार्ग सर्व धर्मोमां एक सरखो ज छे, ते ते संप्रदायमां देवना नाम भले अलग अलग होय. ते देवो आध्यात्मिक ऐश्वर्ययुक्त ज छे. माटे विविध धर्ममां देवना विशेष गुणधर्मोनी कल्पना अर्थहीन छे. ते एटला माटे के वर्तमानना असर्वज्ञ जीवोने अरिहंत, बुद्ध वगेरेमां भेदभावनुं पूर्णज्ञान प्रत्यक्ष रीते थतुं नथी अने भेदभाव माटे रजू कराती विविध प्रकारनी युक्तिओ पण परस्पर विरुद्ध होय छे. अने ईश्वरनी भक्तिना मुख्य फळ स्वरूपे क्लेशह्य तो बधा दर्शनमां समानरूपे ज बतावेल छे. माटे ईश्वरमां नामभेद मात्रथी अर्थसंबंधी भेदभावनी कल्पना निम्प्रयोजन छे. (गा.16-20) तथा संसारना कारणने कर्म कहो, अविद्या कहो के क्लेश कहो - अर्थतः बधुं एक ज छे. मात्र नामथी भेद छे. माटे ईश्वर कर्मनी चर्चामां UMDA उतरवाना बदले संसारना कारणभूत कर्मने दूर करवा गुणवानुं विशिष्ट पुरुष एवा परमात्मानी आराधना करवी जोईए-एम कालातीत माने छे. विशेष रीते ऊंडाणथी ऊहापोह करवानी जेनी क्षमता नथी तेवा जीवो माटे आ मत कल्याणकारी होवानी दष्टिए प्रस्तुत कालातीत मतने जैनो पण स्वीकारे छे. पण तटस्थ प्राज्ञ व्यक्ति विचार-विमर्श करी अमुक (यथार्थी भगवाननी आराधना करे तो तेना माटे ते आराधना विशिष्ट निर्जरा करावनारी बने. तेवी आराधना तत्त्वज्ञान गर्भित वैराग्य अपावे. माटे ईश्वर विशे विचारणा सर्वथा निष्फळ न मानवी. "कदाग्रह छोडाववाना समये कालातीतनी वात योग्य छे." एम श्रीहरिभद्रसूरिजीए पण स्वीकारेल छे. - एम महोपाध्यायजी जणावे छे. (गा.21 थी 24) खरेखर मध्यस्थता, उदारता, सत्यनिष्ठता अने विवेकदष्टिनी पराकाष्ठा जैन दर्शनना पायामां रहेली छे. जेम रूप ए अंध व्यक्तिनो विषय नथी, तेम आत्मा वगेरे अतीन्द्रिय पदार्थो पण छद्मस्था जीवनो प्रत्यक्ष विषय बनी न शके. आथी आ विशे शास्त्र मुजब मध्यस्थ भावथी ऊहापोहपूर्वक न्यायसंगत रीते विचारणा करवी जरूरी छे. बाकी तेमां एकलो तर्क आंधळो छे अने एकला शास्त्रो पांगळा छे. कारण के शास्त्रमां पण जुदा जुदा दष्टिकोणथी जुदी जुदी वातो कहेली जोवा मळे छे. तेथी युक्ति अने शास्त्र-बन्नेनो समन्वय करवो पडे. माटे तात्पर्यतः शास्त्र-अविरोधी युक्तिथी जे धर्मोपदेशने पकडे छे ते ज धर्मज्ञ बनी शके. परमार्थथी शास्त्रना आधारे स्याद्वादन्यायथी संगत एवुं आचरण करवुं ए ज ईश्वरानुग्रह छे, नहि के भगवान ऊंचकीने के आदेश करीने कोईने देवलोकमां मूकी दे - एवो अनुग्रह. वळी, आपवा लायक एवो दर्शन-ज्ञान-चारित्रमय मोक्षमार्ग तो जिनेश्वरोए आपेला ja che. A ja temano anugraha che. mATe वर्तमानमां अनुकूळ संयोगमां पण शक्ति मुजब जिनेश्वरनो धर्म न आचरता अने आवता भवमां चारित्रादि धर्मने सीमंधरस्वामी वगेरे पासेथी मेळववानी भावना राखतो जीव धर्मने केवी रीते मेळवे ? ए तो मात्र शेखचल्लीना तरंग के मुल्ला नसरुद्दीनना सपना ज कही शकाय. माटे भगवाननो अनुग्रह मानता साधकोए प्रभुना गुणोना रागपूर्वक परमानंदथी परिप्लावित हृदये साधना करवी जोईए. - आवो उपदेश आपीने ग्रंथकारश्रीए 16मी बत्रीसी पूर्ण करेल छे. (गा. 25 थी 32) 17. देवपुरुषारद्वाचिंशिक : टूंक्यार नसीब बळवान के पुरुषार्थ बळवान? आ समस्यानुं सचोट समाधान मेळववा माटे सदीओथी लाखो - करोडो लोको सतत प्रयत्न करी रह्या छे. मात्र आस्तिक ज नहि, नास्तिक लोकोना मनमां
Page #16
--------------------------------------------------------------------------
________________ * 14 थी 18 बत्रीसीनो टूंकसार 15 द्वात्रिंशिका पण आ समस्या अवार नवार ऊभी थती होय छे. कहेवाता नास्तिक लोको पण 'Wish You best of luck', 'OH ! My bad luck !' vagere zabdaprayoga द्वारा जाणे-अजाणे कर्मनो तो स्वीकार करता ज होय छे. ग्रंथकारश्रीए 17मी बत्रीसीमां उपरोक्त समस्यानुं निश्चय-व्यवहार नयना अभिप्रायथी सुंदर समाधान आपेल छे. * प्रारंभमां ज ग्रंथकारश्री उपकार समस्यानो रोकडो जवाब आपी दे छे के वास्तवमां भाग्य अने पुरुषार्थ बन्ने समान बळवाळा छे. निश्चय नयना मते भाग्य के पुरुषार्थ परस्पर अपेक्षा विना स्वतंत्र रीते पोतपोताना काम kare che. mATe 14mA वर्षे अकबर दिल्हीनो बादशाह बन्यो तेमां विक्रमादित्य हेमुने पराजित करवा स्वरूप पुरुषार्थ मुख्य कारण गणी शकाय. तेवो पुरुषार्थ कर्या विना ज अकबरनो पुत्र शाहजहां दिल्हीनो बादशाह बन्यो तेनुं मुख्य कारण नसीब गणी शकाय. शुं अकबरनुं नसीब राजा बनाववामां कारणभूत नथी ? आ प्रश्नना जवाबमां निश्चयनय कहेशे के कायम नसीब पुरुषार्थनी साथे ज रहे छे. पण एटला मात्रथी तेने कारण मानवानी जरूर नथी. जे काम करे ते कारण. जे पहेलेथी हाजर होवा छतां काम न थाय तेवा निष्क्रिय तत्त्वनो कारणस्थाने अभिषेक करी न शकाय. आ छे निश्चयनयनुं मंतव्य. निश्चयनयनो मुख्य सिद्धान्त छे - 'सापेक्ष असमर्थक्'. नसीब पहेलेथी हाजर होय छतां कार्य उत्पन्न करवा नसीबने उद्यमनी अपेक्षा रहे तो नसीब असमर्थ-अन्यथासिद्धाकारण कहेवाय. त्यां उधमने ज कारण मनाय. महेनत कर्या विना ज काळपरिपाक थतां नसीबथी कार्य थई जाय त्यां नसीब/कर्मनो उदय कारण कहेवाय. दा.त. परीक्षा समये रात्रे उजागरा करीने वांचता-लखता-चिंतन करता विद्यार्थीने आवी जती ऊंघ. अहीं विद्यार्थीनी ऊंघवा माटे कोई महेनत नथी. बल्के जागवा माटे महेनत छे. छतां काळपरिपाकथी दर्शनावरणीय कर्मना उदयथी ऊंघ आवी गई. माटे तेवा स्थळे नसीब कारण कहेवाय. आपणी ईच्छा न होवा छतां आपणा नामथी कोई लोटरी लावे अने आपणने लोटरी लागी जाय त्यां नसीब कारण कहेवाय. धरतीकंपथी मकान जमीनदोस्त थई जवुं, सावधानीथी चालवा छतां एकसीडन्ट थवो, ऊंधमां हार्ट एटेक आवी जवो आ केवळ नसीबना कार्य छे- एवुं निश्चयनयनुं मंतव्य छे. (गा.1 थी 4) परंतु व्यवहारनय गौण-मुख्य भावे भाग्य अने पुरुषार्थ (= महेनत) बन्नेने कारणरूपे स्वीकारे छे. माटे मुख्य उत्कट एवा नसीबथी करायेल कार्यने लोको भाग्यकृत स्वरूपे जाणे छे. अने उत्कट प्रयत्नथी करायेल कार्यने लोको पुरुषार्थकृत स्वरूपे जाणे छे. व्यवहारनय कहे छे के जे एम माने के 'आ कार्य थयुं ते भाग्यनिर्मित छे, पुरुषार्थनिर्मित नथी' तो ते अहंकारनुं परिणाम छे. हा, क्यारेक नसीब गौण होय तो क्यारेक उद्यम गौण होय - एवुं बने. परंतु कोई पण कार्य भाग्य अने पुरुषार्थना सहकार विना तो थतुं ज नथी. आ वात प्रत्यक्ष छे. माटे तेनो अपलाप थई न शके. जेम दंड अने चक्र बन्ने एकबीजाथी निरपेक्ष थईने, एकबीजानी गेरहाजरीमां बे अलग अलग कार्य (दा.त. दंड कोईकने सजा करवामां, मार-पीट करवामां वपराय अने चक्र रमकडाने तोडवाना काममां वपराय- आवुं कोई काम) करे तो प्रत्येक कार्य प्रत्ये एक-एकने स्वतंत्र कारण मनाय. विभिन्न प्रत्येक कार्य प्रत्ये बन्नेने मिलित कारण न मनाय. पण कार्यरूपे मात्र घडो ज बने तो दंड अने चक्र बन्नेने तेना कारण मानवा ज रह्या. ते रीते भाग्य अने पुरुषार्थ एक ज कार्य करता होय तो ते बन्नेने तेना कारणरूपे मानवा जोईए. आम व्यवहारनय माने छे. (गा.प थी 10) =
Page #17
--------------------------------------------------------------------------
________________ 5 * 14 थी 18 बत्रीसीनो टूंकसार * द्वात्रिंशिका व्यवहारनयना मते ज्यां पुरुषार्थ अल्प होवा छतां फळ मळे छे त्यां आ भवनुं भाग्य अने पूर्वभवनो पुरुषार्थ कारणरूपे समजी लेवा. आम बन्ने परस्पर सापेक्ष छे. (गा.11) सांख्य लोको मात्र कर्मने ज फळदायक माने छे. आ वात बराबर नथी. कारण के वर्तमाननुं कर्म = नसीब ते पूर्वभवनो पुरुषार्थ ज छे. तथा भाग्य पण पुरुषार्थ वगर पोतानी मेळे फळ आपतुं नथी ज. (गा.12-13) शाहजहांए दिल्हीनी गादी मेळववा माटे भले अकबर जेटलो पुरुषार्थ न कर्यो पण राजगादीए बेसवानो, पोतानो राज्याभिषेक कराववानो उद्यम तो कर्यो ज हतो. वांचतावांचता ऊंघ आवी जाय तो बळजबरीथी अटकाववी नहि, आवी जवा देवी. आटलो सहकार (मानसिक पुरुषार्थ) तो ऊंघवाना नसीबने सहकार आपे ज छे ने ! आम ओछावत्ता अंशे महेनत होय तो ज नसीब कार्य करी शके. आम व्यवहारनय नसीब अने उद्यम बन्नेने सर्व कार्य प्रत्ये गौण-मुख्य भावे कारण माने छे. "कोई पण कार्यमां । घटनामां देखातुं कारण स्वीकारवुं जोईए. न देखाता कर्मनी कल्पना व्यर्थ छे." आवुं नास्तिक लोको माने छे. पण ग्रंथकारश्री कहे छे के आ वात व्याजबी नथी. कारण के बे माणस दूध पीवे तो ते दूध एकने पचवा द्वारा बळ आपे छे. अने बीजाने अतिसारनुं निमित्त बने छे. तेथी त्यां कर्मने स्वीकारवुं पडे. टूंकमां, बाह्य दश्य सामग्री समान होवा छतां ज्यां परिणाममां घणो बधो तफावत के विरोध जणातो होय त्यां अदश्य कर्मने । नसीबने ज जवाबदार मानवुं पडे. विशेषावश्यकभाष्यना आधारे आ बाबतनुं सतर्क प्रतिपादन ग्रंथकारश्रीए करेल छे. ग्रंथकारश्री आगळ वधीने न्यायकुसुमांजलि कार प्राचीन नैयायिक उदयनाचार्यनी शैलीथी पण कर्मनी सिद्धि करता जणावे छे के दानादि बाह्य क्रिया तो समयांतरे नाश पामे छे. परंतु तेनुं फळ स्वर्गादि कालांतरे देखाय छे. तेमां अवांतर कारण द्वार) कर्म मानवुं ज पडे. आम शास्त्रविहित-निषिद्ध क्रिया पुण्य-पाप विना फळ आपवा समर्थ नथी. बाकी तो प्रायश्चितनी विधि पण व्यर्थ जशे. कारण के पाप ज होय नहि तो प्रायश्चित्त करवानुं कोई ज प्रयोजन रहेतुं नथी. (गा.15-16). जो भाग्य अने पुरुषार्थनी दिशा विरोधी होय अर्थात् ते बन्ने परस्पर विलक्षण कार्य उत्पन्न करवा मागता होय तो जे बळवान होय ते प्रमाणे जीवने परिणाम मळे छे. अर्थात् तेवा समये भाग्यनी सामे जीवे पुरुषार्थने घणो वधारवो पडे che. to ja उघमसाध्य कार्य मळी शके. जो भाग्य अने पुरुषार्थ एक ज दिशामां चालता होय (अर्थात एकबीजाने सहकार आपता होय) तो जीव अपेक्षाए पुरुषार्थ ओछो करीने पण सफळता मेळवी शके छे. तेवा संयोगमां पुरुषार्थ वधु होय तो परिणाम वहेलुं अने वधु सारुं मळी शके छे. जेम के अत्यंत होशीयार विद्यार्थी एक ज वर्षमां बब्बे धोरणनी परीक्षा आपीने वहेलो आगळ वधी जाय. अथवा अनेक कोर्स ते एकी साथे करी शके. (गा.17) आगळ वधतां ग्रंथकारश्री जणावे छे के एकलुं कर्म पोतानी उपर उपघात के अनुग्रह (नुकसान के फायदो करवानुं काम) करतुं नथी. परंतु कर्म अने पुरुषार्थ परस्पर एकबीजा पर उपघात के अनुग्रह करे छे. (गा.18) समान बळवाळा अने विरोधी दिशावाळा (परस्पर विलक्षण कार्य करवाना स्वभाववाळा) कर्म अने पुरुषार्थमांथी जेना पक्षे काळ, नियति, वगेरे बळवान होय तेनी जीत थाय छे. (गा.19) आरसना टुकडामां "आमां प्रतिमा बनवानी योग्यता छे' एम कही शकाय पण तैयार प्रतिमा
Page #18
--------------------------------------------------------------------------
________________ 17 द्वात्रिंशिका * 14 थी 18 बत्रीसीनो टूंकसार * माटे आवुं कही न शकाय के "A प्रतिमामां नवी प्रतिमा बनवानी योग्यता छे." कार्य उत्पन्न थाय एटले कारणमां रहेली कार्यजननयोग्यता नष्ट थाय. माटे ज मोक्षमां गयेला आत्मामां भव्यत्वमुक्तिगमनयोग्य परिणाम मानवामां नथी आवतो. डोक्टरने उदेशीने "A डोक्टर थवानी योग्यता धरावे छे' एम न कहेवाय. पण "A डोक्टर छे' एम ज कहेवाय. ते रीते जेनुं फळ मळेल नथी तेवा ज अनियत कर्म माटे "A कर्म फळ देवानी योग्यता धरावे छे" एम कही शकाय. फळने आपी चूकेला कर्म माटे तेवो व्यवहार थई न शके. (गा.20-21) ग्रंथकारश्री एक प्रश्न ऊभो करे छे के कर्ममां फळ आपवानी योग्यता पुरुषार्थ द्वारा नाश पण पामे तो कर्ममां फळ आपवानी योग्यता होय' ए वात खोटी न पडे ? आनो जवाब जणावता ग्रंथकारश्री कहे छे के - दरेक लाकडामां प्रतिमा बनवानी योग्यता छे - एम कही शकाय. पण एनो अर्थ एवो नथी के दरेक लाकडामांथी प्रतिमा बने ज. कोईक लाकडामांथी रमकडुं पण बने अथवा कंई पण न बने. तेम कर्ममां स्वप्रायोग्य फळ आपवानी योग्यता to che ja पण सवळो उद्यम थाय तो ते तेनुं फळ आपे, अवळो उद्यम करवाथी ते विपरीत फळ आपे. जरा पण महेनत करवामां न आवे तो ते कर्म फळ आप्या विना पण रवाना थई जाय. पण तेटला मात्रथी ते कर्ममां फळजनन शक्ति न हती - आवो व्यवहार करी न शकाय. तथा "ते कर्ममां फळ आपवानी योग्यता हती' ते वात खोटी न कहेवाय. आ व्यवहार नयनुं मंतव्य छे. (गा.22-23) मात्र कर्मथी ज फळ मळे तेवुं नथी. परंतु पुरुषार्थ पण तेमां भाग bhajave che. be जण पांच लाख रूआ. नुं समान दान आपे तो पण भवांतरमां ते बन्नेने ते दाननुं मळनारुं फळ भिन्न । तरतमतावाळुं । ओछुं-वतुं होई शके छे. तेनुं कारण ए समजवुं के पूर्वभवमां दान करती वखते ते बन्नेनो शुभभाव उछाळवा स्वरूप पुरुषार्थ समान न हतो. (गा.24) जीवना जेवा भाव होय तेवुं कर्म बने. अने जेवा कर्म होय तेवा भाव प्रगटे. आम प्रवाहनी अपेक्षाए भाग्य अने उद्यम एकबीजानी अपेक्षा धरावे छे. आम बन्ने परस्पर सापेक्ष छे. छतां पण प्रायः चरमावर्तमां कर्म धर्मपुरुषार्थ द्वारा बाधित थाय छे, कुंठित थाय छे. जो चरावर्तमां धर्मपुरुषार्थ तीव्र करीए तो अवळा निकाचित कर्म पोतानुं फळ देखाडवा छतां पण तथाविध भयंकर नुकसान पहोंचाडी शकता नथी. जेम के श्रेणिक महाराजाना पुत्र मुनि नंदिषेणना निकाचित कर्म. चरमावर्तकाळमां प्रबळ अंतरंग धर्म पुरुषार्थथी ज जीवने प्रन्थिभेद द्वारा समकित मळे छे, नहि के नसीबथी. समकित प्राप्त थया पछी तेनी प्रवृत्ति औचित्य पूर्वकनी ज होय छे. कारण के समकिती जीवने पुरुषार्थनी प्रेरणा स्वतः थाय छे. (गा.25-27) जमीनमांथी पाणी खनन द्वारा के पवन द्वारा बहार आवे पण तेमां मुख्य कारण जमीननी रसाळता छे. ते रीते समकितीनी उचित प्रवृत्तिनुं मुख्य कारण तेना चोखा परिणाम छे. उपदेश तो गौण । अनियत कारण छे. जेम फरता चक्रनी गति वधारवा के धीमी पडेली गतिने पूर्ववत् जाळवी राखवा दंडनी जरूर पडे छे तेम समकितीने आगळ वधारवा के तेना पडता परिणामने अटकाववा उपदेशनी जरूर पडे. बाकी अनुत्तरवासी देव के जिनकल्पी जेवा अवस्थित परिणामी जीवो माटे उपदेश जरूरी नथी. (गा.28-29). समकिती जीवनी मोहनीय कर्मनी स्थिति अंतःकोडाकोडी सागरोपम होय छे. तेमांथी 2 थी 9 पल्योपम जेटली स्थिति ओछी थाय त्यारे आत्मा भावथी देशविरति पामे छे. उत्तरोत्तर विकास करतो
Page #19
--------------------------------------------------------------------------
________________ 18 - * 14 थी 18 बत्रीसीनो टूंकसार * द्वात्रिंशिका संख्याता सागरोपम जेटली मोहनीयनी स्थिति घटाडतो जीव सर्वविरति - उपशमश्रेणि - क्षपकश्रेणि - केवळज्ञान अने मोक्षने मेळवे छे. (गा.30) आगळ ग्रंथकारश्री कहे छे के अंतरंग धर्मपुरुषार्थ द्वारा प्राप्त थनार भावचारित्रना पांच लक्षणो छे. (1) मार्थानुसारिता = सद्भागी एवो अंध विना तकलीफ जंगल पार करे ते रीते विशिष्ट ज्ञान न होय तो पण चारित्रधर शुभ कर्मना बळे पापत्याग करी मोक्ष मेळवे छे. (2) शुद्ध अनुष्ठान विशे तीव्र श्रद्धा होय. (3) उपदेशमां रति = उपदेश सांभळवानी अने आचरवानी तीव्र आसक्ति, (4) गुणराग अने (5) शक्य प्रवृत्ति (गा.31) तीर्थकरोए बतावेल देशविरति अने सर्वविरति चारित्रमां योगनी प्रवृत्ति उत्कृष्ट आनंदथी व्याप्त थवी जोईए. तो ज भाग्य अने पुरुषार्थ बन्ने भेगा थईने पोतानुं कार्य = मोक्ष साधी शके. एवुं सोनेरी सन्मार्गदर्शन करावी महोपाध्यायजी महाराजे 17मी बत्रीसी पूर्ण करेल छे. (गा.32) भाग्य अने उद्यमनी चर्चा खूब ज रोचक होवा छतां तथा तेने पारदर्शक रीते समजवी अत्यंत आवश्यक होवा छतां महोपाध्यायजी महाराजनी भाषामां जेमणे प्रस्तुत मीमांसाने माणवी होय तेमने नव्यन्यायनो तथा नयनो ऊंडो अभ्यास होवो खूब ज आवश्यक छे. परंतु जेमने नव्य न्यायनो जरा तथाविध अभ्यास न होय तेमज नयनो पण ऊंडो अभ्यास न होय तेवा जीवो आ मीमांसाने पारदर्शक रीते माणी शके ते आशयथी नव्य न्यायनी परिभाषाथी दूर रही, महोपाध्यायजी महाराजनो आशय जळवाई रहे ते रीते प्रसिद्ध सरळ लौकिक उदाहरणो द्वारा 17मी बत्रीसीनो टूंकसार अमे अहीं रजू करेल छे. एनी वाचक वर्गे खास नोंध लेवी. 18. योगभेदद्वाचिंशिक : टूंक्यार योगविशारदोए अध्यात्म, भावना, ध्यान, समता अने वृत्तिसंक्षयने योग कहेल छे. (गा.1) उचित प्रवृत्तिथी युक्त जीवनुं जिनवचनानुसारे थतुं तत्त्वचिंतन के जे मैत्री वगेरे भावोथी संयुक्त होय, ते चिंतन अध्यात्म कहेवाय. (गा.2) मैत्री = बीजाना सुखनी ईच्छा. ते चार प्रकारे छे. (1) उपकारी विशे. (2) नालप्रतिबद्ध एवा माता, पिता, काका, मामा वगेरे स्वजनो विशे. (3) आश्रित वर्ग विशे अने (4) सर्व जीवो विशे. (गा.3) करुणा = बीजाना दुःखोने दूर करवानी ईच्छा. तेना चार प्रकार छे. (1) मोहथी, जेम के रोगीने अपथ्य आपवानी ईच्छा. (2) दीन-हीन-दु:खी जीवोने जोवाथी प्रगटे छे. (3) सुखी एवा प्रीतिपात्र जीवोने संसारना दुःखोथी बचाववानी तथा मोशे पहोंचाडवानी भावना. (4) प्रीतिनो संबंध न होय तेवा पण जीवो पर करुणा भावना. (गा.4). मुदिता = आनंद. तेना चार भेद छे. (1) जेनुं परिणाम खराब होय पण तात्कालिक सारुं जणाय तेवा आपातरम्य सुखमां आनंद. दा.त. अपथ्य आहार वापरतां थतो आनंद. (2) जेनुं परिणाम सारुं छे तेवा विशिष्ट प्रकारना सुखमां आनंदनी लागणी. दा.त. परिमित पथ्य आहारना सुखमां थती रति. (3) निरंतर देव अने मनुष्यभवनी प्राप्तिस्वरूप सानुबंध सुखनो आनंद अने (4) सर्व जीवोना प्रकृष्ट = अव्याबाध सुखमां प्रमोद. (गा. 5) मध्यस्थपणुं = उपेक्षा. ते पण चार प्रकारे थाय छे. (1) करुणाथी. जेमके अपथ्य खाता रोगीने अटकाववाथी तेने दुःख थाय माटे तेनी उपेक्षा करवी. (2) अनुबंधथी. जेमके अठवाडियामां लांबी ओळी उपाडवानो होय एवो शिष्य अत्यारे नवकारशी करे तो गुरु तेने तपनी प्रेरणा करवाना बदले तेनी उपेक्षा करे ते (3) निर्वेदथी. जेमके असार एवा सांसारिक सुखने विशे योगीनी उपेक्षा (4) तत्त्वचिंतनथी. जेमके "वस्तु राग-द्वेषनुं कारण
Page #20
--------------------------------------------------------------------------
________________ 19. द्वात्रिंशिका * 14 थी 18 बत्रीसीनो टूंकसार * नथी पण पोतानो संक्लिष्ट परिणाम तेनुं कारण छे." एम विचारी बाह्य शुभाशुभ वस्तु प्रत्ये उपेक्षा. (गा.6) आ चारे भावनाना अवांतर भेदो उत्तरोत्तर चढियाता छे. तेथी चारे भावना अध्यात्ममां उपयोगी छे. पातंजलयोगदर्शनना मंतव्य प्रमाणे आगळ ग्रंथकारश्रीमद्जी चारेय भावनानुं क्रमशः फळ दर्शावता कहे छे के मैत्री भावना सुखी लोको उपरना ईष्यभावथी बचावे छे. करुणा भावना दुःखी जीवोनी उपेक्षा करवा नथी देती प्रमोद भावनाथी सुकृत करनारना पुण्य उपर द्वेष नथी थतो. मध्यस्थता पापी जीवो उपर राग-द्वेष ऊभा थवा देती नथी. (गा.7) ग्रंथकारश्री कहे छे के अध्यात्मथी पापनो क्षय, सत्त्व, शील = चित्तनी समाधि अने शाश्वत ज्ञान प्राप्त थाय छे. अध्यात्म ज मोहरूपी झेरनो नाश करनार अमृत छे. (गा.8) तत्त्वज्ञानगर्भित अने वर्धमान एवो अध्यात्म विषयक अभ्यास भावना कहेवाय. ते ज्ञान, दर्शन, चारित्र, तप अने वैराग्यस्वरूप छे. भावनाथी संस्कार पडे अने ते संस्कारथी बीजी नवी भावना प्रगटे. आ रीते जीव मोक्षमार्गे आगळ वधे छे. (गा.9-10). आगळ ग्रंथकारश्री योगबिंदु ग्रंथ मुजब ध्याननी सुंदर व्याख्या देखाडे छे के स्थिर, अखंड, एकविषयक, प्रशस्त बोध ध्यान कहेवाय. ते उत्पाद, व्यय वगेरे सूक्ष्म विचारणाथी युक्त होय. खेद, उग, लेप, उत्थान, भ्रान्ति, अन्यमुद्, रोग अने आसंग-A आठ भोगीना मनना दोषो छोडवाथी योगीनुं ध्यान वृद्धि पामे छे. (1) खेद = क्रियाथी उत्पन्न थतो थाक. (2) उग = प्रवृत्ति शरू कर्या विना ज थाक लागे छे. (3) भ्रम = योगसाधना करी के नहि ? तेना संस्कारनो अभाव. (4) उत्थान = प्रशांतवाहितानो अभाव (5) क्षेप = योगसाधना वखते मन बीजे जाय. (6) अन्यमुद्द = चालती आराधनाने छोडीने अन्य काममां प्रीति करवी. (7) रोग = मानसिक पीडा. (8) आसंग = आसक्ति. "A ज अनुष्ठान सुंदर छे." ए प्रमाणे आसक्ति. आ आठ चित्तदोषो छोडीने क्रोधादि विकारथी रहित अने उदार आशयवाळा योगी पुरुष द्वारा थतुं ध्यान कुशलानुबंधी जाणवुं. आवुं ध्यान योगीने हितकारी बने छे. (गा.11 थी 20) तमाम कार्यमां स्वाधीनता, भावनी स्थिरता अने अनुबंधनो विच्छेद ध्याननुं फळ छे. (गा.ra1) योगना त्रीजा भेद ध्याननुं निरूपण कर्या बाद ग्रंथकारश्री योगना चोथा भेदनुं निरूपण करता जणावे छे के ईष्ट-अनिष्ट रूपे कल्पायेल विषयोमां विवेकदष्टिथी तुल्यताबुद्धि लाववी ते समता कहेवाय. परंतु e.sI.मां रहीने, सेन्ट-पर्युम लगावीने, डनलोपनी गादीमां बेसीने, पान-मसाला चावताचावता, स्वप्रशंसा सांभळीने केळवेली समताने मिथ्या समता जाणवी. ध्यान विना समता नथी अने समता विना ध्यान नथी. बन्ने परस्पर पूरक छे. लब्धिओनो उपयोग न करवो, केवळज्ञान वगेरेने ढांकनारा सूक्ष्म कर्मनो क्षय करवो, अपेक्षा-रूप बंधननो उच्छेद करवो ते समतानुं फळ छे. (गा.22 थी 24) स्वभावथी ज निस्तरंग एवा आत्मामां विकल्प अने परिस्पद स्वरूप तरंगो उभा थाय छे. ते वृत्ति कहेवाय छे. ते फरीथी उत्पन्न न थाय ते रीते तेनो त्याग करवो ते वृत्तिसंक्षय कहेवाय. केवलज्ञाननी प्राप्तिना समये विकल्पवृत्तिक्षय तथा अयोगीकेवलिदशामां परिस्पंद-वृत्तिसंक्षय होय छे. तेना फळ रूपे केवळज्ञान, शैलेशीपणानो स्वीकार अने मोक्षनी प्राप्ति थाय छे. (गा.25-26) जेम सिद्धो समान होवा छतां तेना पंदर भेद पाडेल छे तेम वृत्तिरोधने योग मानीए तो तेना पण पांच भेद
Page #21
--------------------------------------------------------------------------
________________ 20 14 थी 18 बत्रीसीनो टूंकसार द्वात्रिंशिका पडे छे. वृत्ति = मन, वचन अने कायानी प्रवृत्ति. तथा मननी वृत्ति त्रण प्रकारे छे. (1) संकल्प विकल्प छोडनारुं मन, (2) समतामां प्रतिष्ठित मन अने (3) स्वभावमां लीन मन. मनगुप्तिना पण आज त्रण प्रकार छे. आम वृत्तिरोध पांच प्रकारे थशे. तेमांथी अध्यात्म वगेरे चार योग प्रथम बे प्रकारनी मनोगुप्तिमां आवशे. अने वृत्तिसंक्षय त्रीजी मनोगुप्तिमां आवशे. आ रीते अन्य = समिति, गुप्ति वगेरेनो पण योगमां अंतर्भाव विचारी लेवानी ग्रंथकारश्री भलामण करे छे. (गा.25 थी 30) - * जैनदर्शनमां समिति- गुप्तिथी भिन्न 'योग' नामनो कोई पदार्थ मान्य नथी. एवुं ग्रंथकारश्री भारपूर्वक जणावे छे. आ एक नोंधपात्र उल्लेख छे. अध्यात्म वगेरे योगोने 1 थी 4 गुणस्थानक सुधी योगनी पूर्वसेवा रूपे जाणवा. पछी तेने योग रूपे जाणवा. आम पांच प्रकारना योग परमानंद स्वरूप सर्वोत्तम फळने Ape che. (gA.31-32)
Page #22
--------------------------------------------------------------------------
________________ द्वात्रिंशिका 21 द्वात्रिशत् तात्रिशिकाप्रकरण चतुर्थ भागनी विषयमार्गदर्शिका 14. अपुनर्बन्धक द्वात्रिंशिका बलवताऽऽत्मस्वभावेन क्लेशाभिभवः ......... 960 अपुनर्बन्धकलक्षणानि ...................... 935 अपुनर्बन्धकस्याऽपि शुद्धनिश्चयानुसारिबोधः ...... 961 निश्चय-व्यवहाराभ्यां पूर्वसेवाकालः .............. 936 चित्तरत्नविशोधनपद्धतिः ............................. 962 तात्वि वसवा अपुनला55 मां होय ...36 | प्रतिश्रोतोऽनुगामित्वे योगोपलब्धिः ............... 963 हेतु-स्वरूपानुबन्धतो मार्गमीमांसा ............. 937 अपुनर्बन्धकस्य प्रधान-द्रव्ययोगः .. ................... 964 मार्गाभिमख-मार्गपतितस्वरूपद्योतनम ................938 द्रव्य-भावविव5 योग विया2॥........... 864 मुनिचन्द्राचार्याऽभयदेवसूरिमतभेदद्योतनम् ...... 939 सम्यग्दृष्टेः भावयोगः ................................ 965 उपादानकारणे सर्वथा कार्यभेदाऽयोगः .......... 940 | सम्यग्दष्टिनी सांसारिक प्रवृत्ति पण औपया24 पूर्वसेवा विया29॥ .............. 840 ___ 12 नथी .............. मतद्वयभेदव्यवस्थापनम् .................................. 941 | अशुभप्रवृत्तौ शुद्धपरिणामेन सदनुबन्धः ........ 966 नानापरिभाषया द्रव्यपदप्रयोगविमर्शः ........... 942 | सम्यग्दृष्टेः पापानुबन्धाऽयोगः ................... 967 अक्रियावादिस्वरूपविज्ञापनम् ................. 943 | आशयविशुद्धौ बाह्यक्रियाया अकारणता ....... 968 क्रियावादिस्वरूपप्रज्ञापनम् ............................ 944 ...तो म नमित्त मयित्42 ........... 868 दशविधानि आगमिष्यद्भद्रत्वनिबन्धनानि ....... 945 | | भव-मुक्तिहेतूनां तुल्यसङ्ख्याकत्वम् .............. 969 क्रियावादि-भद्रकाद्युत्पादज्ञापनम् . | परिणामानुसारेण कर्मबन्धप्रतिपादनम् ............ .970 लेश्याशुद्धि-कषायमान्द्ययोः कार्य-कारणता ....... 947 समाइतीन मनुन शुद्ध 4 खोय .......... 87 मिथ्यादृशां संसारपरित्तीकरणम् ................. 948 श्रद्धाद्वैविध्योपदर्शनम् ........................... मिथ्यादृशां बहुनिर्जरामीमांसा ....... परिशुद्धोहापोहयोगस्य अशान्तादिकृतक्रियाणां विपर्यासरूपता ............ 950 __ सदनुष्ठानाऽवन्ध्यकारणता ....................... 972 दशविधधर्मदर्शनम् ....................................951 | अविरतसम्यग्दृशि चारित्राभ्युपगमः ........... 973 भवबीजादिपरामर्शः ....... नयमतभेदेन शुद्धानुष्ठानमीमांसा ....................974 पुरुष भने प्रतिभा यि महामे ...... 852 | | सङ्ग्रहनयानुसारेण शुद्धानुष्ठानपरामर्शः .......... 975 कर्मप्रकृतिभेदाऽभेदमीमांसा .... .. 953 | भिन्नग्रन्थेः निश्चयतो योगः................... 976 योगबिन्दुविरोधपरिहारः .... .954 / शास्त्राऽऽदरस्य कर्तव्यता .... .........977 दुष्टकार्याऽज्ञाने कारणसंवरणाऽयोगः .............. 955 / भासन तिमी (r). शासने मारे....... 877 जन्म-जरा-मरणस्वरूपप्रकाशनम् .................... 956 विचिकित्साया समाधौ प्रातिकूल्यम् ........... 978 भवस्वरूपमीमांसा .................................... 957 | ज्ञेयत्रैविध्यविज्ञापनम् ..................................... 979 भवफलदारुणता .............. .......958 सप्तविधानुशयस्य कालुष्यकारिता ........... 980 रागादीनां भवभ्रमणकारणता ...................... 959 ... 959 | शास्त्रादरशून्यानुष्ठानस्य वैफल्यम् .............. 981 ....949 ............ 952
Page #23
--------------------------------------------------------------------------
________________ 22 984 986 .987 988 विषयमार्गदर्शिका * द्वात्रिंशिका 25 12ना अनुहान..................... 881 | सम्यग्दृष्टिलिङ्गवर्णनम् ... ...........1006 विषय-स्वरूपाऽनुबन्धशुद्धानुष्ठाननिरूपणम् .......... 982 | नानाविधसम्यक्त्वलक्षणानि .........1007 विषयशुद्ध अनुठान ........................ 882 | तत्पशुश्रूषानी मोगा ............ .......1007 मिथ्यादृशां स्वख्मशुद्धकर्मव्याख्यानम् ......... 983 | शुश्रूषां विना सम्यक्त्वशुद्धययोगः ...........1008 sva35शुद्ध मनुहान ..... 883 | शुश्रूषाद्वैविध्योपवर्णनम् .. ........................1009 अनुयशुद्ध अनुहान.... 983 | सम्यग्दर्शनोत्तरं सम्यग्ज्ञानाधिकारिता ..........1010 अज्ञानबाहुल्ये दोषोच्छेदाऽसम्भवः .............. ध नी मोम् ...................... 1010 मोक्षाशयाद् योगिकुलजन्मोपलब्धिः ............ 985 सम्बोध्युपलब्धावपि भोगप्रवृत्तिः ................. 1011 गुरुलाघवचिन्तनेन मूलतो दोषोच्छेदः .......... | sNym2||2|| जवान छत 59..... ........ 1011 सानुप-निरनु पनि .............. 886 | भोगप्रवृत्तावपि संस्कारतः चारित्रकामना ..... 1012 दोषोच्छेदद्वैविध्यप्रतिपादनम् ......................... | शक्त्यनतिक्रमणाऽनिगूहनाभ्यां गुर्वादिभक्तिः .... 1013 अनुबन्धशुद्धकर्मफलविभावनम् ................... | शस्ति गोपच्या विन गुरु-41 पूअले ..... 1013 सम्पूर्णासिद्धिसाधनसमीक्षणम् .989 सम्यक्त्वव्यावर्णनम् ...... ................1014 त्रिवि5 प्रत्यय प्रतिपाइन.. ............ 989 नैश्चयिक यथाप्रवृत्तकरणपूर्वमपि पारमार्थिकसिद्धिस्वरूपस्फोरणम् ................. 990 - प्रतिसमयमनन्तगुणशुद्धिः ......1015 निरनुबन्धसिद्ध: पतनरूपता ..................... 991 | त्रिवि5 429॥नी सम4. .............. 1015 बलात्कारेण कार्यसाधने वैफल्यम् .............. 992 | करणत्रयविभावनम् ....................................1016 जात्यमयूरोदाहरणव्याख्यानम् ........................... 993 | ग्रन्थिभेदोपायप्रज्ञापना ................ 1017 धर्माधिकारिणो गर्भावस्थामहिमा.................. 994 | सम्यक्त्वप्राप्तौ वर्धमानशुभलेश्या पूर्वाऽऽनन्दौ ...1018 उत्तमयमयोग भतानी ङ्थतप्रवृत्ति ......... 884 | समातिना 59 परिणाम प्रशस्त ....... 1018 महापुरुषगुणानां स्वयमेव प्रादुर्भावः ........... 995 / 'बंधेणं न वोलै कयाई' वचनविमर्शः ....... 1019 योगधर्माधिकारिद्योतनम् ................................ 996 | सम्यक्त्वात्पतितस्याऽन्तर्मुहूर्त्तकाले मरणाभावः .1020 प्रारमयी श्रेठ योगानी प्रति विआउ ..... &CE । सम्यग्दृष्टेः बोधिसत्त्वरूपता .......................1021 अपुनर्जन्मने जायमान एव तात्त्विकबोधः ...... 997 | समातीमा भोपिसवलक्षणानुं समर्थन ....... 1021 अपुनर्बन्धकस्याऽन्यगुणगणग्रथनम् ................ 998 | समकितीनी सांसारिक प्रवृत्ति नानातन्त्रस्थाऽपुनर्बन्धकोत्थानप्रक्रिया ............. 999 ___देस्पन्यासतुल्य .................... 1021 जात्या कस्याऽप्यनुष्ठाननैयत्याऽयोगः ............1000 | बोधिसत्त्वस्य कायपातेऽपि चित्तपाताभावः ......1022 लघुनोऽपि शुद्धस्य महत्ता ......................1001 | बोधिसत्त्वस्य पञ्च लक्षणानि ...................1023 यादो पाराय शझे ................. 1002 | बोधिसत्त्वस्य विंशतिः गुणाः ....................1024 गति अवरोध ........................ 1003 | | बोधिसत्त्वव्युत्पत्तिस्फोरणम् .....1025 15. सम्यग्दृष्टिद्वात्रिंशिका पोषिसत्वशन अर्थ .................1025 ग्रन्थिव्याख्यानम् .............1005 | भव्यत्व-तथाभव्यत्वव्याख्यावैविध्यम् ....... 1026 मष्यत्व सभ्य दृष्टिना ! लिंग ................... 1005 | तथामव्यत्व विया29॥ ..................... 1026
Page #24
--------------------------------------------------------------------------
________________ 23 . ......... 1028 1034 104 1035 .... .1037 द्वात्रिंशिका * विषयमाहाशी. तथाभव्यत्ववैचित्र्यसमर्थनम् . .................1027 | वर्तमानभवीयवेदप्रामाण्यग्रहप्रवेशनिराकरणम् .....1052 नयमतभेदेन तीर्थकरत्वादिभेदोहनम् ........... 1028 | क्षेत्रज्ञवृत्तिवैशिष्ट्यघटितशिष्टलक्षणविचारः ....... 1053 तीर्थकर-गणधरपदसाधनोद्योतनम् ...................1029 उत्कर्ष-अपकर्ष जातिविशेषरूप नथी - तीर्थंकर-गणधर-सामान्य केवली थनारनी उत्त25क्ष. ....... ........ 1053 मोगा .. क्षेत्रज्ञव्युत्पत्तिप्रदर्शनम् ................................ 1054 नानाविधा संवेगव्याख्या ...........................1030 उत्कर्षापकर्षयोरनवस्थितता ........................1055 संसारनिर्वेदविभावना ............................... | उत्कर्षापकर्षयोर्जातित्वाऽसम्भवः ............... 1056 शिष्टलक्षणमीमांसा .. .......1032 / तत्तदभावकूटघटितलक्षणस्य दुर्जेयता ........ 1057 सम्यग्दष्टिमां शिष्टवलक्षण हाजर ......... 1032 उत्कर्ष-अपकर्ष परिवर्तनशील ............... 1057 उपचारनियामकोपदर्शनम् ............................10 33 एकजन्मावच्छिन्नवेदप्रामाण्यग्रहप्रवेशविमर्शः ......1058 कर्मणो मूर्तत्वादिसाधनम् ....... तत्तत् संबंधाभावडूटप्रवेश भीमांसा........ 1058 अंशत: घोषक्षय सुशेय... वेदाप्रामाण्यग्रहासानाधारताघटित नूतन कर्मण उपघातकत्वविचारः.... शिष्टसक्ष....... .......... 1058 शिष्टत्वाक्ष! भीमांसा .... .........1035 | वेदाप्रामाण्यग्रहध्वंसानाधारकालशिष्टलक्षणेऽतिव्याप्त्यव्याप्ती .................. 1036 घटितलक्षणविचार .............................1059 वेदवादिपरिष्कारः स्वापादिदशायामतिव्याप्तिनिराकरणप्रयासः .......1060 वेदाऽप्रामाण्याभ्युपगमद्वैविध्यम् .......... 1038 कृत्स्नवेदप्रामाण्याभ्युपगमाऽसम्भवः .............. 1061 वेदत्वाऽज्ञानेऽव्याप्त्यापादनम् . आंशिकवेदप्रामाण्यग्रहनिवेशेऽतिव्याप्तिः .......... 1062 वेदत्वेनाऽप्रामाण्यानभ्युपगविवक्षा . ................1040 मिथोविरुद्धश्रुतिसमाधानम् ................... 1063 भवानीपतिशिष्टतामीमांसा .................... 1041 दुर्जेयश्रुतिपरामर्शः ...................................... 1064 ईश्वरभ अशिष्टत्वनी समस्या.... 1041 यावन्तः परसमयाः तावन्तो नयाः ..............1065 काकेश्वरयोरतिव्याप्त्यव्याप्ती. वेभ 55सापेक्ष प्रामाण्य भान्य ......... 1065 ..........1042 विग्रहगतावतिव्याप्त्यापादनम् .......................1043 मिथ्यादृष्टिगृहीतं श्रुतं मिथ्या ....................1066 पानात्मनो हीपूर्व56 .................... 1043 समकितीए स्वीकारेल मिथ्याश्रुत सभ्य बने .......... .........1066 देहान्तराग्रहणदशायामतिव्याप्तिनिराकरणम् ...... 1044 | सम्यग्दृष्टिगृहीतं श्रुतं सम्यक् ....... सामानाधिकरण्यगर्भ शिष्टलक्षणम् .............. 1045 वेदानां पूर्वमार्यत्वं पश्चादनार्यत्वम् ............... 1068 शिष्टस्य परत्रापि दोषविरहे शिष्टत्वम् .......1046 प्रभावना भने 2135 छे .............. 1068 पद्मनाभलक्षणपरिष्कारः. .1047 | प्रमाणत्वं नानारूपम् ....1069 पद्मनाभलक्षणेऽव्याप्तिः. .... 1048 | युति657व्यता तुल्य छ ...... .. 1068 पद्मनाभमत निराकरण. ... 1048 सर्वस्य जिनवचनस्य युक्तिग्राह्यता .............. 1070 यत्किञ्चिद्वेदप्रामाण्याभ्युपगमविमर्शः .......... 1049 सर्वधर्माणां जैनधर्माश्रितत्वम् ......................1071 विप्रजन्मनोरन्तरालेऽतिव्याप्तिः ....................1050 | 52414 संगत मर्थनो स्वी॥2 स्वापदशायामतिव्याप्तिः .................. निस्थान नथी......... .... 1071
Page #25
--------------------------------------------------------------------------
________________ 24 1081 1082 * विषयमाहा . द्वात्रिंशिका यउक्तिकाऽयउक्तिकार्यव्यवस्थाविचारः .............. 1072 | नियतसंस्कारप्रादुर्भावसमर्थनम् .............. 1094 वेदत्वं न प्रामाण्यप्रयोजक ....................1073 | चित्तस्य फलरूपेण परिणमनम् ....................1095 प्रामाण्यप्रयो4 वह नाल; सत्यत्व ...... 1073 |श्वरनी विलक्षात ....... |श्वरनी विलक्षात ....................... 1085 प्रशमादीनां शिष्टलिङ्गता ........................1074 | जीवेश्वरयोः भेदसमर्थनम् .. ......................1096 शिष्टत्व तरतमभावामुं छे................ 1074 श्वरमा यार तत्वोनो स्वी॥2 ............ 1086 परमते तारतम्यशालिशिष्टतृत्वाऽसम्भवः ........1075 | जीव-शिवचित्तयोः वैलक्षण्यम् .....................1097 वेदविहितार्थनुं अनुष्ठातृत्व शिष्टत्व नथी.. 1075 सर्वज्ञसिद्धिः .............................................1098 वेदविहितकृत्स्नार्थानुष्ठातृत्वाऽसम्भवः .......... 1076 ईश्वरशक्तीनां षड्विधत्वम् . m ........... ..............1099 अष्टसाधनता विशे मिथ्याज्ञानाभावरूप शिक्षएनी भीमांसा..................10 | एककारकेण कारकान्तरान्यथासिद्धिविरहः ........1100 अदृष्टसाधनतागोचरमिथ्याज्ञानाभाववत्त्वं न 'श्वरे27 bhu45 4गत संयान ! ........ 1100 शिष्टलक्षणम् ........................................1077 | स्वभावातिक्रमेणाऽनुग्रहाऽसम्भवः ...................1101 भ्रमवैविध्यविमर्शः ...................................1078 यो त श्वरानुन्य नथी......... 1101 स्वापादिदशायामतिव्याप्तिः ............................1079 जीव-शिवयोः परिणामित्वम् ........................1102 ब्राह्मणत्वं न जात्या नियतम् ... ................1080 | आत्मा अने परमात्मामां ब्राह्मणस्यापि शूद्रतासम्भवः ... परिभीपानी समस्या ............... 1102 दशविधब्राह्मणविमर्शः ............................ ईश्वरप्रतिपक्षसिद्धिप्रसजनम् ......................1103 ब्राह्मणस्वरूपविमर्शः ................................1083 निरतिशय ज्ञानादिना आश्रय तरीके ईश्वरसिद्धि बौद्धदर्शने ब्राह्मणस्वरूपविचारः .................1084 घोषा ........ .........1103 sma29शतिर्नु 2सय 2साय ......... 1085 वाचस्पतिमिश्रमतापाकरणम् .................... 1104 विहंगावलोकन ............. 1086 | ईश्वरक्रीडानिरसनम् .. .....1105 16. ईशानुग्रहविचार द्वात्रिंशिका । तसर्जनभा श्वरीय प्रयो4- नथी ...... 1105 ईश्वरस्य देहोपादामसङ्गतम् ........................1106 ईश्वरस्वरूपप्रकाशनम् .................................1087 कर्मानुसारेण जगद्व्यवस्थोपपत्तिः ............... 1107 नन्दीश्वर-विश्वामित्रादीनामीशानुग्रहात् कर्मण ईश्वरत्वसमर्थनम् . ...1108 फललाभः .. ................... .............................1088 भगवतो जीवदुर्गतिदायकत्वाऽसम्भवः ............1109 पञ्चविधसिद्धिप्रदर्शनम् ...............................1089 | स्यातामै ष्शानुने संभात............... 1108 विशिष्टजातिप्रादुर्भावविमर्शः .............. .1090 | भगवदनुग्रहस्वरूपविमर्शः ............................ 1110 भण वियार. ..... 1080 ईश्वरस्य भावग्राह्यतोपपादनम् ....................1111 भोगपदार्थत्रैविध्यम् .. ........................ 1091 | 54सिनी योग्य वातनो svI2 .......... 1111 द्विवध चित्त अने चतुर्विध कर्मनी OMkAravimarzaH ......... ...........1112 विया25॥...... ....1081 प्रणवजपफलविचारः ... ...................................1112 कर्मणः चतुर्विधत्वोपदर्शनम् ......................1092 प्रत्यूहप्रकारपरामर्शः .......1114 कर्मवासनाद्वैविध्यविचार .. .1093 विजनि359! ........ 1114 द्विविध संस्कारनी विचारणा. .1083 | विजवैविध्योपदर्शनम् ............... 1115
Page #26
--------------------------------------------------------------------------
________________ 25 1125 द्वात्रिंशिका * विषयमाहा . योगान्तरायनिरूपणम् ............................1116 मतान्द्रय पार्थ शासगोयर ............... 1138 विघ्नदशकविचारः .................................. 1117 | चन्द्रोपरागविमर्शः .................................. 1139 हैन शन भुल विननाश विया2 ....... 1117 | आगमवादविषयस्योत्तरकालं हेतुवादगोचरता .. 1140 सोपक्रमेतरकर्मविचार ................................1118 नई द्वारा शासगोपनी शुद्धि ............... 1140 जपस्याऽध्यात्मरूपता ..................................1119 | नानादर्शनशास्त्राभिप्रायस्य सदूहमृग्यता .........1141 पथी प्रत्य6 थैतन्य दाम ............... 1118 | स्वोचितानुष्ठानकरणमीश्वरानुग्रहः .............. 1142 स्तोत्रकोटिसमो जपः ....1120 श्वानुअन तात्त्वि 135 .............. 1142 स्तोतव्यनिमित्तकः स्तोत्रफललाभः .................1121 नयमतभेदेन भगवतो दातृत्वविचारः ............1143 कालातीतमतविमर्शः ................................1122 मावान 35.2 रीने भोक्षमा गया ...... 1143 दातात मत निर्देश ...................... 1122 | स्वशक्तिस्फोरणे भगवदनुग्रहसाफल्यम् ............ 1144 महेश्वरपदनिरुक्तिः ............1123 | निष्कियना भाग्यमा निराशा ........ 1144 नाम डोवा छतै zva2 मे ...... शुष्कपण्डितं प्रति क्रियानयोपालम्भः ........... 1145 भगवत्पदनिरुक्तिः .............................11 नयविशेषेण भगवतो जगत्कारणत्वसमर्थनम् ... 1146 एकस्येश्वरस्याऽनेकनामानि .......................... अर्थक्रियोपधायकेशानुग्रहविचारः ................. 1147 श्वरम mehamAqseuru व्यर्थ छ. ......... 1125 नामभेदस्य विवादाऽप्रयोजकत्वम् ..................1126 | उही भरितन मनुने भोगामे ........... 1147 ही वो.........................................1148 वो साङ्ख्य-बौद्धतर्काणां मिथोविरुद्धता ..............1127 | सात्वियन ....................... 1148 सूक्ष्मबोधविरहेऽपि कर्मलाघवसम्भवः ...........1128 17. दैव-पुरुषकार द्वात्रिंशिका कर्मणो नानानामानि ............................. 1129 | नाम छदि स्ण्स्॥27॥29॥ मे ......... 1128 दैवात् पुरुषकाराद् वा सिद्धिः ? इति निर्णयः. .........1151 सर्वदर्शनेषु कर्माभ्युपगतम् ......1130 नामनानात्वाऽऽग्रहोऽनतिप्रयोजनः .................1131 52मार्थथा माय-पुरुषार्थ समजणीया ...... 1151 गत मे .............1152 धन व्यर्थ ................. दैवस्वरूपोपदर्शनम् ... 1131 सर्वदर्शनेषु कर्मणो योगनाश्यता ............. 1132 निश्चयनयमान्य ॥ 25 ॥ विमर्श .............. 1152 अनुमान सामान्यविषय .............. अर्थक्रियाशून्यस्याऽवस्तुता ............................. 1153 भवोच्छेदकृते गुणवदुपासना कार्या ............. 1133 | avaya'sannidheranyathAsiddhatA ..........................1154 अश्यसन्निपि ॥ 29 ॥ न बने............... 1154 ष्तन्दातमतभामांसा ........................ 1133 बुद्धिमलानां नवविधत्वप्रदर्शनम् ............ 1134 | दैव-पुरुषकारयोः सर्वत्र कारणता ................ 1155 तर्कद्वैविध्योपदर्शनम् .....................................1135 | व्यवहार नयथा ॥29ता वियार ............ 1155 सामान्य-विशेषोपासनाफले केवलकालभेदः ...... 1136 / कुर्वद्रूपत्वेन कारणतानिरसनम् .................. 1156 अतीन्द्रियवस्तु छद्मस्थसाक्षात्काराऽगोचरः ....... 1137 निश्चयनयनी मान्यतानुं ni2।425॥ .......... 1156 9 भने शिव परिणामी ................ 1137 | अतज्जातीयात् तज्जातीयोत्पादाऽयोगः ....... 1157 मतान्द्रय पार्थ 75स्थनो विषय ....... 1137 | दुर्वद्रूप ta13 3129व्यवहार #संत ....... 1157 हस्तस्पर्शसमं शास्त्रम् ........................... 1138 | उत्कटत्वाऽनुत्कटत्वव्याख्या ... ....................... 1158 m ........... ............... ...112
Page #27
--------------------------------------------------------------------------
________________ 26 * विषयमा हशि.51 . द्वात्रिंशिका गौत्व भने भुज्यत्वना व्याज्या........... 1158 | ध्वंसेनाऽदृष्टान्यथासिद्धिनिरासः .................. 1180 एकस्याऽपि बलवतो मुख्यता .....................1159 इद् अल्कि सेओत्या न बने.... 11.80 गौणत्व-मुख्यत्वयोः व्याख्यान्तरम् ..............1160 | अदृष्टापलापे संस्कारोच्छेदापत्तिः ................... 1181 दैवप्राधान्यसमर्थनम ....................................1161 | कमविरह प्रायाश्चत्तावाधवफल्यम् ................. 1101 पुरुषकारकृतत्वव्यवच्छेदव्यवहारविमर्शः ........... 1162 | praayshcittn|2535 55 सिद्धि ............ 1182 पुरुषकारप्राधान्यप्रस्थापनम् ...........................1163 | अदृष्टस्वरूपनिवेदनम् ................................. 1183 आभासिकावधारणस्य प्राधान्यपदार्थता .......... 1164 | प्रासमा प्रायओल्ल्देग्13 छ. .............. 1183 सापेक्ष. 59 ॥ समर्थ - व्यवहार नय.......... 1164 | ंणवान हु ने मतम 43 ............... 1183 सर्वस्योत्पत्ति-परिणामयोः परापेक्षा ............ 1165 | साध्याऽसाध्यकर्ममीमांसा. ..................1184 कार्यवजात्य असिद्ध होय तो अन्य कारण । विपरीतफलसाधने भाग्योद्यमयोः अन्यथासिद्ध नथी ...................... 1165 | कारणताविचारः .................................1185 कार्याभेदे सामग्रीभेदाऽयोगः .....................1166 द्विवि5 गौ-मुध्य ॥29तानो मुदासो ..... 1185 दैव-पुरुषकारयोः स्वतन्त्रान्वयादिमत्त्वम् ......... 1167 | स्वस्य स्वेनोपघाताऽसम्भवः .......... ............. 1186 अन्ततः प्राग्भवीययत्नस्य कारणता ............. 1168 भनो ङ्धात मात्र न 42. .......... 1186 पूर्वमवीय पुरुषार्थ 55 ॥ 7 ॥ 29 ॥ बनी : . 1168 | कालादिसापेक्षः बाध्यबाधकभावः .................. 1187 दैवोद्यमयोः मिथः सापेक्षता. .................... 1169 | काल-नियत्यादीनां दैवेऽन्तर्भावः ..................1188 एकान्ततः कर्मकारणताविमर्शः ................. 1170 | प्रतिमा 1529! भीमांसा ................. 1188 मेसित माग्यवानो प्रतित्2............... 1170 भाग्यपरिज्ञानोपायाः ............................. 1189 ऐहिकयनं विना कर्मणः कार्याऽजनकता ...... 1171 पुरुषकारप्राधान्यप्रकाशनम् ....................... 1190 पुरुषार्थ विन माय इथे नार........... 1171 उद्यमादेवशक्तिविघटनम् .... .............. 1191 काकमतोपदर्शनम् ......................................1172 | बाधवैविध्य ni359 ....................... 1191 दैवोद्यमव्याख्यानम् .....................................1173 नाशद्वैविध्यनिरूपणम ...........1192 एकान्तकालकारणनिरासः ................ 1174 | नय-प्रमाणाभ्यां ध्वंसस्वरूपप्रज्ञापनम् .............. 1193 सांख्यमान्य पुरुषार्थगत कर्मढारत्व sva35 योग्यता 55! स्वीर्य .............. 1183 sva35 गौरता समान्य ................ फलानुत्पादेऽपि कर्मणः फलजननशक्तिमत्त्वम् ... 1194 मेहनी अपेक्षा सामासि ............ 1174 | योग्यतयैव कार्योपधानमीमांसा ...................... 1195 दृष्टहान्याद्यापत्तिः ...................................1175 | योग्यता इणोपाय नथी ................. 1185 क्रियायाः स्वध्वंसद्वारा कार्यजनकता ..............1176 | स्वरूपयोग्यताकारणस्य । यावंसथी इसोत्यायना ............... 1176 | फलोपधायकत्वव्याप्त्यभावः ....................... 1196 कालान्तरे फलविराममीमांसा ....................1177 | उद्यमसापेक्षं दैवं फलोपधायकम् .................1197 भनी सिद्धि .............................. 1177 | द्रव्य-भावक्रियाफलभेदोदाहरणानि ................1198 अदृष्टसिद्धिः ............................................ 1178 | परिणामवशात् कर्मसामर्थ्यनिष्पत्तिः .............. 1199 प्राचीनाऽर्वाचीनग्रन्थानुसारेणाऽदृष्टिसिद्धिः ..... 1179 | माय भने उधम 52252 सापेक्ष ......... 1188 . . . . . . 1174
Page #28
--------------------------------------------------------------------------
________________ 27 ................................1202 ...1225 1209 ] द्वात्रिंशिका * विषयमाहा. प्रवाहतः कर्म-पुरुषकारयोः सापेक्षता ........... 1200 | अध्यात्मनु sva35 ....................... 1221 कृतनाशाऽकृताभ्यागमदोषमीमांसा .................1201 | विविधानि अध्यात्मलक्षणानि ................. 52मावतभा पुरुषार्थ पणवान ............. 1201. | नालप्रतिबद्धनिरूपणम् .............................. 1223 देश-कालाद्यनुसारेण दैव-पुरुषकारयोः करुणाव्युत्पत्तिप्रदर्शनम् ................. 1224 बलाबलत्वम् . करुणाना चार प्रकार ...1224 चरमावर्तेऽपि कदाचिदात्मदौर्बल्यम् .......... 1203 बुद्धकरुणाया मोहगर्भत्वद्योतनम् ............. नियतिप्राधान्योपदर्शनम् ................. 1204 भुहिता मानना यार मेह.............. 1225 दैव-पुरुषकारे दिगम्बरमतसमीक्षा ........... 1205 | प्रमोदभावनोपवर्णनम् ............................... प्रबलयत्नवशादेव ग्रन्थिभेदः ..................... 1206 | माध्य25य भावनाना यार 462 ........... 1226 भतिवणवान पुरुषार्थ द्वारा अंथिमे ...... 1206 | | अनुबन्धमाध्यस्थ्योपवर्णनम् .................. 1227 गुणस्थानकपरिणामे सति विपरीतवृत्त्ययोगः .... 1207 | विशुद्धानामेव मैत्र्यादीनामध्यात्मोपयोगिता ..... 1228 कुशलानां तत्त्वोपलम्भे निमित्तमात्रमुपदेशः .... 1208 निष्पन्नयोगलक्षणानि ............................... 1229 समारताने उपदेशनी 432त. यारे ? ...... 1208 | | मैत्री 23 भावनान! इणनी विया29॥ ... 1228 स्थितपरिणाम प्रति देशनावैफल्यम् ...............1209 मैत्र्यादितः क्षिप्रं समाध्यादिलाभः .................1230 भावनी रक्षा अने वृद्धि माटे उपदेश राजसादिधर्मक्षये शुक्लधर्मोत्पादोपवर्णनम् ...... 1231 उपयोगी ...... अध्यात्मनुं फळ ........................1231 उपदेशनिष्ठव्यजकताविमर्शः.. .................. 1210 | अध्यात्मघटकप्रयोजनविमर्शः ................... 1232 ज्ञानादेरुत्पादकामतोपपत्तिः........ | भावनानुं 135 भने 35................ 1232 75दृशमा 27दी vyaMxsinI विया29॥ ..... 1211 | लौकिक-लोकोत्तरभावनामार्गफलविचारः ...........1233 समतीने पुरुषार्थथी यात्रानि ......... 1211 नानाविधभावनास्वरूपविवेचनम् ................. 1234 प्रयत्नविशेषादेवोपरितनगुणस्थानकलाभसम्भवः ...1212 भावनाना पांय 2 ...... 1234 चारित्रना पांच लक्षणो .........1212 आत्मभावनाप्रकाशनम् ............................. 1235 मार्गानुसारितास्वरूपविद्योतनम् .................. 1213 श्रुतादिभावनाफलविवरणम् ................... 1236 उपदेशपदविरोधपरिहारः ........................... ध्याननु sva35 ............................ 1236 प्रज्ञापनाप्रियत्वोपवर्णनम् .......................... 1215 ध्यानानुशास्तिः .....................................1237 शक्यारम्भस्वरूपविवरणम् ........................ निरपेक्षप्रवृत्तौ मानसातिचारस्य भङ्गरूपता .. 1238 योगबिन्दु-शतक सानुबंध ध्यान दोषत्याग द्वारा शक्य छे ... 1238 धर्मरत्नप्रकरणादिग्रन्थविरोधशमनम् ... ...........1217 प्रणिधानैकाग्रतायाः मुख्ययोगसाधनता .......... 1239 कर्मबलश्रवणेऽपि क्लैब्यपरिहारोपदेशः ...........1218 पर्नु ni359....................... 1238 मेस-3नी ष्टि वीमे .............. 1219 | योगादरे सति धर्मकर्मोपयोगस्थैर्यसिद्धिः ........ 1240 वियार-विमर्श .... | देशोषनी सभ% ..................... 1240 18. योगभेद द्वात्रिंशिका नीरसस्य धर्मकरणनिषेधः ........................ 1241 पञ्चधा योगविभजनम ........................ 1221 | अमोधन प्रतिपाइन .................... 1241 1220
Page #29
--------------------------------------------------------------------------
________________ 28 * विषयमाहाश.51 . द्वात्रिंशिका कृताकृतसङ्कलनं विना योगप्रवृत्तिप्रतिषेधः ....1242 | समतानु 35 पाभी ............ .. 1254 उत्थान होषने तो .....................1242 | विनिबन्धोच्छेदविमर्शः. .............. ........1255 प्रशान्तवाहिताशून्यकरणं फलशून्यम् ..............1243 | वृत्तिसंक्षयने मोगली .................... 1255 संविग्नपाक्षिकादिव्यवस्था .............................1244 | विद्याजन्मफलावचार: | विद्याजन्मफलविचारः ............................... 1256 क्षेप दोषनी समजण ......................1244 | अध्यात्मादौ देवचन्द्रवाचकाभिप्रायः ...............1257 प्रशस्तरागादेरपि परमार्थतोऽनुपादेयता .......... 1245 वृत्तिसंक्षयन इण भेगवीमे ................. 1257 मासंगने 5.31. असं ना............. 1245 | अनुभवसिद्धभेदापलापाऽयोगः ................... 1258 असङ्गानुष्ठानस्यैव परमार्थतः कर्तव्यता .......1246 | वृत्तिरी52535 योगना पांय 452......... 1258 'अन्यभु' घोषने परिजरी ...............1246 | मनोगुप्तिसमवतारविचारः ..........................1259 एकमनादृत्याऽपरानुष्ठानादरस्याऽकर्तव्यता ....... 1247 | मनोगुप्ति अने अध्यात्मादिनो समवतार .... 1259 शान्तोदात्तस्य ध्यानं कुशलानुबन्धि ...........1248 | प्रथम-चरममनोगुप्तिभेदबीजद्योतनम् ...............1260 रोगोषने निवारी.....................1248 | मनोगुनिन5 मे ..................... 1260 अधिकारिकृतध्यानबल-फलपरामर्शः ............. 1249 समिति-गुप्तिविभिन्नस्वभावयोगाऽयोगः .............1261 ध्याननु 35 ... | समिति-गुप्तिनो विस्तार एटले उत्तम योग . 1261 ध्यानप्राधान्यविमर्शः ..............................1250 सम्यग्दृष्टेरपि योगपूर्वसेवैव, न तु योगः .... 1262 परमार्थतोऽर्थानामिष्टत्वाऽनिष्टत्वाऽभावः ......... 1251 अध्यात्म मा 59 योगस्व35 04 छ..... 1262 साय. समताने सममे ...................1251. | पांयमा गुस्थान पूर्व पूर्वसेवा डोय ..... 12.62 शुभाशुभविषयाणां तुल्यताभावनम् .................1252 नयमतभेदेन वृत्तिसंक्षयाद्यधिकारिविचारः ...... 1263 ध्यान अने समता सापेक्ष ................. 1252 पाप mA5शो ? .......................... 1264 इतरेतराश्रयापाकरणम् ............................. 1253 शास्त्रार्थ 52रामर्श ...................... 1265 साम्यफलविवरणम् ................................1254 ..1249
Page #30
--------------------------------------------------------------------------
________________ द्वात्रिंशिका * धात्रिशिकानी नयलता टीकामां दिम्बर साहित्यनी सूचि * 'दिक्पटानामपि ग्रन्था नयलतोद्धृता ननु । तन्नामानि प्रदर्श्यन्ते स्वरादिक्रमतोऽधुना । / 1. अध्यात्मरहस्य । 21. तात्पर्यवृत्ति |40. पद्मनन्दि2. आत्मानुशासन 22. त्रिलोकप्रज्ञप्ति पञ्चविंशिका 3. आप्तमीमांसा । 23. त्रिलोकसार 41. पद्मप्राभृतक 4. आप्तमीमांसावृत्ति 24. दर्शनप्राभृत 42. परीक्षामुख 6. इष्टोपदेश 25. द्वात्रिंशतिका । 43. पात्रकेशरिस्तोत्र 7. कषायप्राभृत (अमितगतिकृत) |44. प्रमेयकमलमार्तण्ड 8. कषायप्राभृतचूर्णि 26. द्वादशानुप्रेक्षा 45. प्रवचनसार 9. कषायप्राभृतवृत्ति । 27. धवला 46. प्रवचनसारवृत्ति 10. कामन्दकीयनीतिसार । 28. नयचक्र । 47. बृहत्स्वयम्भूस्तोत्र 11. कार्तिकेयानुप्रेक्षा । 29. नयविवरण । 48. बृहद्रव्यसङ्ग्रह 12. गोम्मटसार 30. नाटकसमयसारकलश । 49. बृहद्व्य सङ्ग्रहवृत्ति 13. गोम्मटसारवृत्ति 31. नालडियार । 50. बृहन्नयचक्र 14. जयधवला 32. नियमसार 51. बृहन्नयचक्रवृत्ति 15. जीवतत्त्व- 33. नीतिवाक्यामृत । 52. बोधप्राभृत प्रदीपिकावृत्ति 34. न्यायकुमुदचन्द्र । 53. बोधिचर्यावतार 16. ज्ञानार्णव (शुभ.) | 35. न्यायविनिश्चय 54. भगवती आराधना 17. तत्त्वानुशासन । 36. न्यायविनिश्चयविवरण । 55. भावप्राभृत 18. तत्त्वार्थश्लोकवार्त्तिक । 37. पञ्चसङ्गहवृत्ति । 56. भावप्राभृतवृत्ति 19. तत्त्वार्थसार (दिगम्बरीय) | 57. मूलाचार 20. तत्त्वार्थसूत्रवृत्ति 38. पञ्चाध्यायीप्रकरण 58. मूलाराधना (श्रुतसागरीय) 39. पञ्चास्तिकाय 59. मोक्षप्राभृत 60. युक्त्यनुशासन 61. योगसारप्राभृत 62. रत्नकरण्डक श्रावकाचार 63. रत्नकरण्डक श्रावकाचारवृत्ति 64. रत्नसार |65. राजवार्तिक 66. लिङ्गप्राभृत 67. विमानपङ्क्त्युपाख्यान 68. शीलप्राभृत । 69. श्रावकाचार 70. षट्खण्डागम 71. षटखण्डागमधवला वृत्ति 72. समयसार |73. समयसारकलश 74. समयसारवृत्ति 75. समाधितन्त्र 76. सर्वार्थसिद्धि 77. सुभाषितरत्नमाला 78. सूत्रप्राभृत 1. "कात्रिशिका प्रकरणनी नयलतामां साक्षीरूपे उद्धत करेला दिगंबर साहित्यने प्रस्तुत नोंधमां दर्शावेल छे. तेना पृष्ठ नंबर वगेरेनी माहिती माटे भाग-8, परिशिष्ट-6मां जुओ पृ.2219 थी 2248.
Page #31
--------------------------------------------------------------------------
________________
Page #32
--------------------------------------------------------------------------
________________ 14- अपुनर्बन्धक द्वात्रिंशिका चौदमी बत्रीसीनी प्रसादी ) मनागपि हि तन्निवृत्तौ तस्याऽपुनर्बन्धकत्वमेव स्यात् । / 14/5 / / (पृ.943) कर्ममलनो थोडो पण घटाडो थाय तो जीव अपुनबंधक ज बनी जाय. शान्तोदात्तत्वविरहे क्रियाऽपि विपर्यासजनिता न तु तात्त्विकी, स: सुवप्रवादांडनुत्थानात् 04/8 (पृ.110). शान्तता अने उदात्तता न होय तो गुरुपूजनादि स्वरूप धर्मक्रिया पण विपर्यासजनित समजवी, तात्त्विक नहि. कारण के तेवो जीव धर्माराधना करे तो पण तेने अंदरमां आनंदनो प्रवाह प्रगटतो नथी. यदा त्वात्मस्वभाव एव भूयान् भवति तदा तेनाऽपि क्लेशाऽभिभवः कर्तुं शक्यते । / 14/12 / / (पृ.960) ज्यारे आत्मस्वभाव पुष्कळ ताकातवान स्वरूपे प्रगटे छे, आत्मदशा उन्नत बने छे, त्यारे आत्मस्वभाव वडे पण कर्मजन्य फ्लेशनो पराभव करवानो शक्य बने छे. प्रत्येदं शुमपरिणामवृद्धि योत्तम् 14/11 (पृ.) रोज शुभ परिणामनी वृद्धि थवी ए ज योगनुं फळ छे. सम्यग्दृष्टेहि मोक्षाऽऽकांक्षाऽक्षणिकचित्तस्य या या चेष्टा सा सा मोक्षप्रतिपर्यवसाननिवा 94/1द्दा (पृ.266) मोक्षनी ईच्छाथी सतत व्याप्त हृदय होवाना लीधे सम्यग्दष्टिनी जे जे प्रवृत्ति होय छे ते ते प्रवृत्ति अंते तो मोक्षनी ज प्राप्ति करावे che.
Page #33
--------------------------------------------------------------------------
________________ भिन्नग्रन्थेः कुटुम्बादिव्यापारोऽपि न बन्धकृत् । / 14/17 / / (पृ.966) सम्यग्दष्टि जीवनी कुटुंबपोषण वगेरे प्रवृत्ति पण कर्मबंधकारक नथी. कुटुम्बचिन्तनादियोगेऽपि शुद्धपरिणामेन सदनुबन्धस्यैवोपपत्तेः । / 14/17 ॥(पृ.966) कुटुंबनी चिंता वगेरे खराब प्रवृत्ति होवा छतां समकितीना आंतरिक परिणाम शुद्ध होवाना कारणे तेना अनुबंध सुंदर ज पडे. निजाऽऽशयविशुद्धौ हि बाह्यो हेतुरकारणम् । / 14/18 / / (पृ.968) पोतानो आशय विशुद्ध होय तो बाह्य हेतुओ कर्मबंधना कारण बनी शकता नथी. भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन परिणमनात् । / 14/18 / / (पृ.969) संसारना हेतुओने ज समकिती पोताना विशिष्ट अध्यवसाय द्वारा मोक्षना हेतु तरीके परिणावे छे. परिशुद्धोहापोहयोगस्य सम्यगनुष्ठानाऽवन्ध्यकारणत्वात् । / 14/18 / / (पृ.971) अत्यंत विशुद्ध थयेली विचारसरणी सम्यगुं अनुष्ठाननुं अवंध्य कारण बने छे. शास्त्रमासिग्नमव्यस्थ मनमामि विधी 194/20| (.177) आसन्न मोक्षगामी जीवने पारलौकिक कार्यमां शास्त्र ज प्रमाणभूत छे. निरनुवृत्तिदोषविगमे हि गुरुलाघवचिन्ता-दृढप्रवृत्त्यादिकं हेतुः । / 14/24 ॥(पृ.986) दोषो फरीथी पाछा न आवे ते रीते दोषहानि करवानुं कारण गुलाघवज्ञान, दढप्रवृत्ति vagere che. अनुवश्वशुद्धानुष्ठनात् कोषनिः सानुवस्था 194/रजी (पृ.687) अनुबंधशुद्ध अनुष्ठानथी थतो दोषौच्छेद उत्तरोत्तर दोषनाशने लावनार होय छे. तत्त्वसंवेदनाऽनुगतमनुष्ठानमुत्तरोत्तरदोषविगमाऽऽवहमेव भवति । / 14/26 ॥(पृ.988) तत्त्वसंवेदनशानथी गर्भित अनुष्ठान उत्तरोत्तर काळमां दोषहानिने लावनार ja bane che.
Page #34
--------------------------------------------------------------------------
________________ * अपुनर्बन्धकलक्षणानि * 935 ॥ अथापुनर्बन्धकद्वात्रिंशिका' / / 14 / / मुक्त्यद्वेषक्रमेणाऽधिकारित्वप्राप्तिर्भवतीति प्रागुक्तं तत्र पूर्वमपुनर्बन्धकमेव धर्माधिकारिणमाहशुक्लपक्षेन्दुवत्प्रायो वर्धमानगुणः स्मृतः । भवाभिनन्दिदोषाणामपुनर्बन्धको व्यये । / 1 / / ___ शुक्लेति । शुक्लपक्षेन्दुवद् = उज्ज्वलपक्षचन्द्रवत् प्रायो = बाहुल्येन वर्धमानाः = प्रतिकलमुल्लसन्तो गुणा औदार्य-दाक्षिण्यादयो यस्य (स = वर्धमानगुणः) भवाऽभिनन्दिदोषाणां प्रागुक्तानां क्षुद्रत्वादीनां व्यये = अपगमे सति अपुनर्बन्धकः स्मृतः ॥ 1 ॥ नयलता मुक्त्यप्रद्वेष-रागादिक्रमेणाऽऽत्मा हि यादृशः । जायते तादृशोऽत्रैवाऽस्माभिः निरूप्यतेऽधुना । / 1 / / औदार्य-दाक्षिण्यादयः आदिपदेन पापजुगुप्सादिग्रहणम्, यथोक्तं षोडशके - औदार्यं दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वञ्च । / - (षो.4/2) इति । क्षुद्रत्वादीनां निष्फलाऽऽरम्भपर्यन्तानां अपगमे सति तत्प्रतिपक्षगुणैरक्षुद्रता-निर्लोभतादिभिर्युतः अपुनर्बन्धकः धर्माधिकारितया स्मृतः । यथोक्तं योगबिन्दौ - भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः । / (यो.बि.178) इति । अपुनर्बन्धकलिङ्गानि योगशतके पञ्चाशके च - पावं न तिव्वभावा कुणै, ण बहुमण्णइ भवं घोरं । उचियट्टीं च सेवै सव्वत्थ वि अपुणबंधो त्ति । / - (यो.श.13, पंचा.34) इत्येवमुक्तानि । इत आरभ्य दोषपरिपूर्णता क्षीयते, अतिदुष्टहृदयता विलीयते, दुर्बलचित्तता हीयते, गुणज्ञता गुणरुचिश्च वर्धते । अत एव धर्माऽधिकारिलक्षणानि योगबिन्दौ - औचित्याऽऽरम्भिणोऽक्षुद्राः प्रेक्षावन्तः शुभाऽऽशयाः । अवन्ध्यचेष्टाः कालज्ञा योगधर्माऽधिकारिणः । / (यो.बि.244) इत्येवं यान्युक्तानि इह च वक्ष्यन्ते (पृ.995) तान्यप्यपुनर्बन्धके सङ्गच्छन्ते इति ध्येयम् । / 14/1 / / ह अपुनबंधक द्वाझिशिक प्राश छे मुक्तिअद्वेष प्राप्तिना क्रमथी योगनी पूर्वसेवानो अधिकार प्राप्त थाय छे. आ वात 13मी बत्रीसीमां जणावी गया. तेमां सौप्रथम अपुनबंधकने ज धर्माधिकारी तरीके ग्रंथकारश्री जणावे छे. गाथार्थ - भवाभिनंदीपणाना दोषो रवाना थतां शुकलपक्षना चंद्रनी जेम प्रायः वधता गुणवाळो अपुन उवायेद छे. (14/1) 1 टीकार्य - पूर्वे (दा.9.10/5) जणावेल क्षुद्रता वगेरे भवाभिनंदीसंबंधी दोषो रवाना थतां ज शुकलपक्षना चंद्रनी जेम प्रायः प्रतिदिन-प्रतिक्षण वधता एवा उदारता, दाक्षिण्य वगेरे गुणो प्राप्त थतां (r)1. अपुन उपाय छे. (14/1) विशेषार्थ :- सुद पक्षमां बीजना चंद्रनी कळा रोज-रोज वधती होय छे तेम अपुनबंधक जीवना गुणो कायम प्रायः वधतां जतां होय छे. परंतु ते पूर्वे महत्त्वनी शरत ए छे के भवाभिनंदीपणाना दोषो रवाना थवा जोईए. जेम जेम राहु खसे तेम तेम चंद्रनी कळा वधती जाय. बराबर ए ज रीते जेम जेम सुद्रता वगेरे दोषो रवाना थता जाय तेम तेम उदारता, दाक्षिण्य आदि गुणो प्राप्त थता जाय, वधता जाय. तेथी अपुनबंधकदशा मेळववा ईच्छनारे भवाभिनंदी जीवना दोषो रवाना 1. मुद्रितप्रतौ 'अथापुनर्बन्धद्वा....' इति पाठः । 2. हस्तादर्श 'गुणा' पदं नास्ति ।
Page #35
--------------------------------------------------------------------------
________________ * निश्चय-व्यवहाराभ्यां पूर्वसेवाकालः * द्वात्रिंशिका-14/2 अस्यैव पूर्वसेवोक्ता मुख्याऽन्य्स्योप्चार्त्ः। अस्यावस्थान्तरं मार्गपतिताऽभिमुखौ पुन्ः॥2॥ अस्यैवेति । अस्यैव = अपुनर्बन्धकस्यैव उक्ता गुर्वादिपूजालक्षणा पूर्वसेवा मुख्या = कल्याणाऽऽशययोगेन निरुपचरिता । अन्यस्य = अपुनर्बन्धकातिरिक्तस्य सकृद्बन्धकादेः पुनः उपचारतः सा, तथाविधभववैराग्याऽभावात् । मार्गपतित-मार्गाभिमुखौ ( मार्गपतिताभिमुखौ) पुनरस्य = ___ अस्य धर्माऽधिकारित्वाद्यत्प्राप्तं तदाह 'अस्येति । अपुनर्बन्धकस्यैव गुर्वादिपूजालक्षणा पूर्वसेवा कल्याणाऽऽशययोगेन = मनाग्मुक्त्यनुकूलशुभभावसम्बन्धेन व्यवहारनयतो निरुपचरिता स्यात् । इत्थञ्चाऽपुनर्बन्धककालो व्यवहारतः पूर्वसेवाधिकारसम्पादकोऽवसेयः । निश्चयतस्तु कालो ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणाऽनिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति सम्यग्दर्शनं च लब्धं भवति तस्मिन्नेवेत्यर्थः, यतोऽस्मिन् विधिनाऽवस्थोचितकृत्यकरणलक्षणेन सर्वकालं वचनौषधस्य पालनेनाऽऽरोग्यं संसारव्याधिरोधलक्षणं भवति । एतेन - घणमिच्छत्तो कालो, एत्थ अकालो उ होइ न्नाय्व्वो। कालो अ अपुणबंधगपभिई धीरेहिं णिट्ठिओ । / णिच्छयओ पुण एसो, विन्नेओ गंठिभेअकालम्मि । एयम्मि विहिसयपालणाउ आरोग्गमेयाउ । / 6 (u.pa.432-33) इति उपदेशपदगाथे व्याख्याते । युक्तञ्चैतद्, यतः अपुनर्बन्धक-प्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथासूक्ष्मबोधविधायकोऽनाभोगबहुलत्वात् तत्कालस्येति (गा.18-भाग 1-पृ.40) धर्मसङ्ग्रहवृत्ती vyktm। __ सकृद्वन्धकादेः उपचारतः = कारणे कार्योपचारमाश्रित्य सा पूर्वसेवा भवेत्, तस्याऽद्याऽपि तथाविधभववैराग्याऽभावात् = उत्कृष्टकर्मस्थितिबन्धाऽभावप्रयोजकसंसारवैराग्यविरहात् । न च मिथ्यात्वोदयवर्तित्वाऽविशेषात् सकृद्वन्धकाऽपुनर्बन्धकयोरभेदः ? इति शङ्कनीयम्, यत उभयत्राऽभिन्नग्रन्थित्वाऽविशेषेऽपि यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतः सकृदेवोत्कृष्टां सागरोपमकोटीकोटीसप्ततिलक्षणां स्थितिं भन्स्यत्यसौ सकृद्बन्धक उच्यते । यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्न तां भन्स्यति भेत्स्यति च ग्रन्थिं सोऽपुनर्बन्धक उच्यते इति प्राक् (द्वा.द्वा.3/23, भाग-1 पृ.176) दर्शितमेव किं विस्मर्यते? 'सकृबन्धकादेऽरित्यत्रादिपदेन द्विर्बन्धकादेर्ग्रहणं कर्तव्यम् । यथा चैतत् तथा वक्ष्यामोऽनुपदमेव (द्वा.द्वा.14/3, पृ.939)| 72वा उद्यम 42वो मे. (14/1) छे तात्त्विक पूर्वसेवा अपुनबंधक जीवमां होय छे गाथार्थ - अपुनबंधकनी ज पूर्वसेवा मुख्य गणायेली छे. ए सिवायना जीवोनी पूर्वसेवा उपचारथी कहेवायेल छे. वळी, अपुनबंधकनी ज विशेष अवस्थारूपे मार्गपतित अने मार्गाभिमुख जाणवा.(14/2) टीकर्थ - बारमी बत्रीसीमां जणावेल गुरुपूजा-देवपूजा वगेरे स्वरूप पूर्वसेवा अपुनबंधक जीवने ज मुख्य होय छे, कारण के गुरुसेवादि आराधना करवानी पाछळ तेनो आशय आत्मकल्याणनो होय छे; तेना परिणाम आंशिक रीते मोक्षने अनुकूळ थयेला होय छे. आथी तेनी पूर्वसेवा औपचारिक नहि पण वास्तविक समजवी. ज्यारे अपुनबंधक सिवायना सबंधक वगेरे जीवोनी योगपूर्वसेवा उपचारथी होय छे. कारण के तेओने तेवा प्रकारनो संसारवैराग्य भाव होतो नथी. - तथा मार्गपतित अने मार्गाभिमुख नो अपुनबंधक जीवनी ज विशेष अवस्थास्वरूप छे. मार्गनो अर्थ
Page #36
--------------------------------------------------------------------------
________________ * हेतु-स्वरूपानुबन्धतो मार्गमीमांसा * 937 अपुनर्बन्धकस्य अवस्थान्तरं दशाविशेषरूपौ । मार्गो हि चेतसोऽवक्रगमनं bhujaGgamanalikAyAna'tulyo विशिष्टगुणस्थानाऽवाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषः । तत्र प्रविष्टो = मार्गपतितः । ___ इह केचित् आदिपदेन मार्गपतित-मार्गाभिमुखौ गृह्णन्ति, तच्च न युज्यते, यतो मार्गपतितमार्गाभिमुखौ अपुनर्बन्धकस्य एव दशाविशेषरूपी समाम्नातौ । ततश्चाऽपुनर्बन्धकग्रहणेनैव तयोर्गृहीतत्वान्न सकृबन्धकपदोत्तराऽऽदिपदेन तद्ग्रहणं युज्यते । तथाहि ललितविस्तरायां श्रीहरिभद्रसूरिभिः मार्गलक्षणं यदुक्तं तदाह 'मार्गो = मोक्षमार्गो हि चेतसः = अन्तःकरणस्य अवक्रगमनं = मोक्षप्रापकाऽवक्रगतिप्रवृत्तिप्रयोजकाऽवक्रमति-वृत्तिलक्षणं भुजङ्गमनलिकायानतुल्यः = ऋजुनलिकायां बिले वा सावक्रगमनतुल्यः विशिष्टगुणस्थानावाप्तिप्रगुणः = अग्रेतनगुणस्थानप्रयोजकविशिष्टतरप्रशस्ताध्यवसायलाभबद्धकक्षः स्वरसवाही = स्वकीयाऽकृत्रिमस्फुरणोपहितो, न तु कृत्रिमः स्वल्पकालस्थायी परप्रेरणाप्रयुक्तो वा, क्षयोपशमविशेषः । उपदेशपदवृत्तौ (उप.पद.193) श्रीमुनिचन्द्रसूरिभिरपीत्थमेव मार्गलक्षणं तदनुवादरूपेणोक्तमित्यवधेयम् । अयमत्राशयः यथा सो बिलतो बहिर्वक्रं गच्छति परं बिले ऋजुनलिकायां वा प्रविशन् तु स्वरसत एवाऽवक्रमेव गच्छति तथैवाऽचरमावर्तकाले जीवो वक्रमेव चेष्टते, वक्रमतिमेवावलम्बते धर्मकृत्येष्वपि च वक्रमेव प्रायः सर्वत्र भाषते येन पुनर्भवपरम्परा द्राघीयसी स्यात् । परं चरमावर्तकाले मोक्षमार्गाऽनुकूलभावोपेतः सन् जीवो प्रायः सर्वत्राऽवक्रमेव चेष्टते भाषते मन्यते च । - यदन्तरं तद् बाह्यं, यद् बाह्यं तदन्तरम् + (अथ.वे.2/30/4) इति अथर्ववेदवचनमपि परमार्थत इत एवाऽऽरभ्य लब्धाधिकारभवसेयम् । अत एव - सर्वं जिह्म मृत्युपदमार्जवं ब्रह्मणः पदम् - (म.भा.शान्तिपर्व 189/ 21) इति महाभारतवचनमपि चरमावर्तकालवर्ती एव जीवः श्रद्धत्ते । ततश्च तस्य वक्रता हीयते, येन पुनर्भवपरम्परां विघटयन दीर्घकर्मस्थितिं क्षपयन कर्मानुबन्धं विशोधयन उपरितनगुणस्थानकाऽऽक्षेपकप्रशस्ततराऽध्यवसायसन्ततिं स्वरसत एव क्षयोपशमविशेषाल्लभते । स एव च क्षयोपशमविशेषो मार्गपदेनाऽभिमतः शास्त्रकृताम् । ___इत्थञ्च हेतुतो मोक्षमार्गः तादृशक्षयोपशमविशेषरूपः केवलिगम्यः, अनवरतप्रवृत्ताऽवक्रमतिविशेषरूपश्च स्वानुभवगम्यः, स्वरूपतस्तु मोक्षमार्गः सर्वत्राऽवक्रप्रवृत्तिलक्षणोऽवक्रमतिप्रयुक्तो लोकगम्यः, अनुबन्धतश्च मोक्षमार्गो विशिष्टतरगुणस्थानलाभोऽनागतकालगम्यः इति विवेकः । इदञ्चात्रावधेयम्- कायक्लेशसाध्या धर्मक्रिया सुकरा, मनोनैर्मल्याऽऽधायिकाऽवक्रमतिस्त्वतिदुर्लभा । इदमेवाभिप्रेत्य अध्यात्मसारे - सुत्यजं रसलाम्पट्यं, सुत्यजं देह्भूस्स्न्न्म्। सुत्यजाः कामभोगाद्या दुस्त्यजं दम्भसेवनम् । / - (a.sA.3/6) इत्युक्तम् । अतो मुमुक्षुभिस्सर्वत्राऽवक्रपरिणतिसाधने यतितव्यमित्युपदेशोऽत्र लभ्यते इत्यलं प्रसक्तानुप्रसक्तेन । ____ प्रकृतं प्रक्रियते- तत्र निरुक्तमार्गे प्रविष्टः मार्गपतित उच्यते । मार्गपतितपदेन मार्गभ्रष्टो नैव छे विशिष्ट प्रकारनो स्वरसवादी क्षयोपशम. ते क्षयोपशम चित्तनी अवक्रपरिणति द्वारा ओळखाय छे. जेम साप नळीमां सीधो चाले तेम जीवना मानसिक परिणाम सीधा चाले ते मार्ग. आवी चित्तनी सरळता विशिष्ट गुणस्थाननी प्राप्ति कराववामां तत्पर होय छे. सरळपरिणामव्यंग्य स्वारसिक क्षयोपशमविशेष स्वरूप मोक्षमार्गमां प्रवेश करनार जीव मार्गपतित कहेवाय छे. 1. 'यामतु' इति मुद्रितप्रतौ पाठः ।
Page #37
--------------------------------------------------------------------------
________________ 938 * मार्गाभिमुख-मार्गपतितस्वरूपद्योतनम् * द्वात्रिंशिका-14/2 मार्गप्रवेशयोग्यभावाऽऽपन्नश्च मार्गाभिमुख इति । न 'ह्येतावपुनर्बन्धकाऽवस्थायाः परतराऽवस्थाभाजौ, भगवदाज्ञाऽवगमयोग्यतया पञ्चसूत्रकवृत्तावनयोरुक्तत्वात् । / 2 / / ग्राह्य इति ध्येयम् । मार्गप्रवेशयोग्यभावाऽऽपन्नश्च मार्गाभिमुख इति उच्यते । अपुनर्बन्धकदशां प्राप्तो जीवः प्रथमं मार्गाभिमुखो भवति पश्चाच्च मार्गपतितः । न हि एतौ = मार्गपतित-मार्गाभिमुखौ अपुनर्बन्धकावस्थायाः परतरावस्थाभाजौ = पूर्वतनदशाभाजी वक्तुमुचितौ, भगवदाज्ञावगमयोग्यतया = यथार्थजिनाज्ञाबोधाऽर्हतया पञ्चसूत्रकवृत्तौ श्रीहरिभद्रसूरिभिः अनयोः = मार्गपतित-मार्गाभिमुखयोः उक्तत्वात् । यथोक्तं तत्र "इयञ्च भागवती सदाज्ञा सर्वैवापुनर्बन्धकादिगम्या । अपुनर्बन्धकादयः के सत्त्वाः? उत्कृष्टां कर्मस्थितिं तथाऽपुनर्बन्धकत्वेन क्षपयन्ति ये ते खल्वपुनर्बन्धकाः । आदिशब्दान्मार्गपतित-मार्गाभिमुखादयः परिगृह्यन्ते, दृढप्रतिज्ञाऽऽलोचनादिगम्यलिङ्गाः । एतद्गम्येयं न संसाराभिनन्दिगम्येति । संसाराभिनन्दिनश्चाऽपुनर्बन्धकप्रागवस्थाभाजो जीवाः" (पं.सू. 5 वृ.) इति । मागपतित-मार्गाभिमुखौ च च्र्म्य्थाप्र्वृत्त्क्र्न्न्भाग्मानावेवेति उपवेशपववृत्तो (35.5.4rU2) थर्मप्रवृत्तो (थ.सं.18 मा-1 पृष्ठ-रू.) = वशितम् । तवु उपदेशपदवृत्तौ - अपुनर्बन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजी मार्गाभिमुख मार्गपतितौ - (u. प. 951 वृ.) इति । अत एव उपदेशपदे (गा. 253) मार्गाभिमुख मार्गपतितयोः प्रधानद्रव्याऽऽज्ञायोगो दर्शितः ॥14/2 / / तथा मोक्षमार्गमां प्रवेश करवानी योग्यताने पामेल जीव माभिमुख कहेवाय छे. मार्गपतित अने मार्गाभिमुख- आ बन्ने अवस्थावाळा जीवो अपुनर्बंधक अवस्था करतां पूर्वनी = नीचली अवस्थावाळा नथी. कारण के पंचसूत्रव्याख्यामां मार्गपतित अने मार्गभिमुख जीवने जिनाज्ञा जाणवानी योग्यता धरावनार तरीके जणावेल छे.(14/2) विशेषार्थ H- मोहनीय कर्मनी 70 कोडाकोडी प्रमाण उत्कृष्ट स्थितिने एक वार भविष्यमां बांधवानी लायकात धरावनार जीव समृबंधक कहेवाय. बे वार उत्कृष्ट स्थिति बांधवानी लायकात धरावनार द्विबंधक कहेवाय. आवा जीवोमां साचो भववैराग्य न होवाथी तेओ व्यवहारथी गुरुभक्ति-प्रभुपूजा-तप वगेरे आराधना करता देखाय तो पण ते पूर्वसेवा तात्त्विक न होय. जे जीवो भविष्यमां कयारेय पण मोहनीय कर्मनी उत्कृष्ट स्थिति बांधवाना नथी तेवा जीवो अपुनर्बंधक कहेवाय छे. तीव्र संसाररसिकता रवाना थवाना कारणे तेवा अपुनर्बंधक जीवने आत्मकल्याण साधवानी तमन्ना होय छे, भववैराग्य होय छे, मोक्षनी भावना पण होई शके छे. माटे तेनी योगपूर्वसेवा तात्त्विक होय छे. माभिमुख दशा अने मार्गपतित दशा पण अपुनर्बंधक जीवनी ज विशेष प्रकारनी अवस्था छे. मार्गपतितनो अर्थ 'मार्गभ्रष्ट-मोक्षमार्गभ्रष्ट-मार्गबाह्य' आवो नथी करवानो पण मोक्षमार्गप्रविष्ट आवो अर्थ करवानोछे. ca2मावर्तकाळमां आव्या बाद सौप्रथम जीव माभिमुख बने पछी मार्गपतित -मार्गप्रविष्ट बने. आ बन्ने अवस्थामां तेने अपुनर्बंधक कही शकाय छे. परंतु मार्गाभिमुख अने मार्गपतित थया बाद जीव अपुनर्बंधक बने- आम न समजवुं. कारण के अपुनर्बंधकनी जेम मार्गाभिमुख अने मार्गपतित जीव पण जिनाज्ञाने जाणवानी योग्यता धरावेछे- आवुं श्रीहरिभद्रसूरीश्वरे पंचसूत्रनी व्याख्यामां जणावेलछे. (14/2) छु. हस्तावशे ऽध्रुवमेता...' कृति पाठः।
Page #38
--------------------------------------------------------------------------
________________ * मुनिचन्द्राचार्याऽभयदेवसूरिमतभेदद्योतनम् * योग्यत्वेऽपि व्यवहितौ परे त्वेतौ पृथग् जगुः । अन्यत्राप्युपचारस्तु सामीप्ये बह्वभेदतः । / 3 / / ___ योग्यत्वेऽपीति । परे त्वेतौ = मार्गपतित-मार्गाभिमुखौ योग्यत्वेऽपि व्यवहितौ = अपुनर्बन्धकाऽपेक्षया दूरस्थाविति पृथग् = अपुनर्बन्धकाद् भिन्नौ' जगुः । अन्यत्राऽपि = सकृद्बन्धकादावपि उपचारस्तु 'पूर्वसेवायाः सामीप्ये अपुनर्बन्धकसन्निधानलक्षणे सति बह्वभेदतः = अतिभेदाऽभावात् । / 3 / / योगबिन्दुवृत्तिकृतां श्रीमुनिचन्द्रसूरीणां मतमुक्त्वा साम्प्रतं पञ्चाशकवृत्तिकृतां श्रीअभयदेवसूरीणामभिप्रायमावेदयन्नाह- 'योग्यत्वेऽपि' इति । परे = श्रीअभयदेवसूरयः तु मार्गपतित-मार्गाभिमुखौ योग्यत्वेऽपि = भावधर्माधिकारितया योगपूर्वसेवायोग्यत्वेऽपि अपुनर्बन्धकावस्थां सम्प्राप्य क्षीयमाणकुग्रहादिना द्रुतं मोक्षमार्गेऽभिसर्पन्तौ अपुनर्बन्धकाऽपेक्षया अतीवोच्चतरदशामारूढत्वेन दूरस्थौ इति अपुनर्बन्धकाद् भिन्नौ इति जगुः । यथा चैतत् तत्त्वं तथा बुभुत्सुभिः द्वितीयपञ्चाशकचरमश्लोकवृत्तिर्विलोकनीया । परमेतन्मतेऽपि द्वितीयपञ्चाशकचरमश्लोकवृत्तिस्थ sakRdbandhakAdI'tyatrAdipadAd द्विर्बन्धकादिग्रहणं कार्यं न तु मार्गपतित-मार्गाभिमुखयोः, तथाविधभववैराग्यसद्भावात् । एतेन - ण य अपुणबंधगाओ परेण इह जोग्गयावि जुत्त ति - (पञ्चा.3/8) इति पञ्चाशकवचनमपि व्याख्यातम्, 'परेण = परतः सकृद्बन्धकादीनामिति पञ्चाशकवृत्तिकृता व्याख्यानात्, तत्र चाऽऽदिपदेन द्विर्बन्धकादेरेव ग्राह्यत्वसम्भवादिति ध्येयम् । तृतीयपञ्चाशकवृत्तौ तु अभयदेवसूरिभिः - न पुनरपुनर्बन्धकादिभ्योऽपरे मार्गाभिमुख-मार्गपतितसकृद्बन्धक-तदन्यमिथ्यादृशोऽधिकारिणः - (पञ्चा.3/7) इत्युक्तं तच्चिन्तनीयं नयान्तराऽभिप्रायेण । ____ अत एव - यद्यप्यत्राऽपुनर्बन्धक-मार्गपतित-मार्गाभिमुखाः त्रयोऽप्येकरूपा एव लभ्यन्ते तथापि चैत्यवन्दनपञ्चाशकवृत्तौ (पञ्चा.3 / 3-7) अभयदेवसूरिभिः भाववन्दनाधिकारितायामपुनर्बन्धकवदेतावनधिकृतौ सकृद्बन्धकादिवत् पृथक्कृतौ च 6 (u.ra.गा.64 वृ.) इति उपदेशरहस्यवृत्तौ कथितम् । ___ ननु प्राक् (द्वा.द्वा.14/2 पृ.936) सकृद्वन्धकादेरुपचारतः पूर्वसेवोक्ता परं स उपचारः कदा कर्तव्यः? इत्याशङ्कायामाह- सकृद्बन्धकादावपि पूर्वसेवाया उपचारस्तु अपुनर्बन्धकसन्निधानलक्षणे सामीप्ये सति अपुनर्बन्धकतः अतिभेदाऽभावात् कर्तव्यः, न तूत्कृष्टकर्मस्थितिबन्धलक्षणेऽपुनर्बन्धकवैलक्षण्ये सति । / 14/3 ॥ गाथार्थ - अन्य विद्वानो एवुं कहे छे के मार्गाभिमुख अने मार्गपतित - आ बन्ने जीवो योग्य होवा छतां दूर रहेला होवाथी अपुनबंधक करतां भिन्न छे. तथा सकुबंधक वगेरेमां पण पूर्वसेवानो 75यार होय छे. 129. OM अपुन उनी न होपाथी मां धो अमे छे. (14/3) टीकार्थ - अन्य आचार्य भगवंतो एम कहे छे के मार्गाभिमुख अने मार्गपतित जीव जिनाज्ञाने जाणवानी योग्यता धराववा छतां पण अपुनबंधक करतां घणां दूर रहेला होवाथी ए बन्नेने अपुनबंधक करतां शास्त्रमां जुदा बतावेला छे. तथा सकृबंधक वगेरे जीवोमां पण पूर्वसेवानो उपचार थाय छे. कारण के अपुनबंधक जीवनी नजीक आवेला सकृबंधक वगेरे जीवोमां अपुनबंधक करतां बहु झाझो भेद रहेतो नथी. (14/3) विशेषार्थ - प्रस्तुत गाथामां पंचाशक-वृत्तिकार श्रीअभयदेवसूरिजी महाराजनो मत ग्रंथकारश्रीए दर्शावेल छे. श्रीअभयदेवसूरिजी महाराजना मते, अपुनबंधक अवस्थानी प्राप्ति बाद जीव घणो विकास 1.'भिन्नो' इति मुद्रितप्रतौ paattho'shuddhH| 2. उपचारतस्तु' इति मुद्रितप्रतौ paattho'shuddhH| 3.हस्तादर्श 'पूर्वसेवया' इत्यशुद्धः पात्थ्ः।
Page #39
--------------------------------------------------------------------------
________________ 940 * उपादानकारणे सर्वथा कार्यभेदाऽयोगः . द्वात्रिंशिका-14/4 परिणामिनि कार्याखि सर्वथा नास्ति भिन्न्ता। 'अनालोचनगर्भत्वाद् अन्यत्रैनां परे ज्गुः॥4॥ परिणामिनीति । कार्यात हि परिणामिनि सर्वथा भिन्नता नास्ति, यथा घटादेर्मुत्पिण्डादौ । एवमपुनर्बन्धकादेरपि सकृद्बन्धकादौ न सर्वथा भिन्नतेति भावनीयम् । तदुक्तं- "कृतश्चास्या ___ इदमेवाधिकृत्याह- 'pariNAminI'ti / उपादेयात् कार्यात् हि = निश्चितं परिणामिनि = उपादानकारणे सर्वथा = सधैरेव प्रकारैः भिन्नता = विलक्षणता नास्ति, अन्यथा परिणामिकारणत्वाऽयोगात् । दृष्टान्तमाह- यथा घटादेः सकाशात् तत्परिणामिकारणे मृत्पिण्डादौ सर्वथा भिन्नता नास्ति, किन्तु वर्णगन्ध-रसादिभिः तुल्यरूपतैवोपलभ्यते । एवं = घट-मृत्पिण्डानुसारेण अपुनर्बन्धकादेः सकाशाद् अपि सकृबन्धकादौ अपुनर्बन्धकताऽऽसन्नदशायां न सर्वथा भिन्नता सम्भवति, अन्यथा भाविनि विवक्षितकाले तस्याऽपुनर्बन्धकत्वलाभाऽयोगाद् इति भावनीयम् । अत्र योगबिन्दुसंवादमाह- 'कृत' इति । 'कृतश्च साधे पछी मार्गाभिमुख बने अने त्यार बाद मार्गपतित बने. माटे अपनबंधक जीव करतां मार्गाभिमुख अने मार्गपतित जीवने शास्त्रमां जुदा बतावेल छे. लाखोपतिनी हरोळमां आव्या बाद करोड रूपिया मळे पछी ते जीवने लाखोपतिनी श्रेणिमां राखवाना बदले करोडपतिनी पंक्तिमां बेसाडवामां आवे छे. जो के करोडपति पासे लाख रूपिया to che ja. tema छतां तेने लक्षपतिना वर्तुळमां सामेल न कराय. तेनाथी तेने जुदा बताववा ज पडे. आ ज कारणसर अपुनबंधक करतां मार्गाभिमुख अने मार्गपतित जीवने शास्त्रकारोए जुदा ज ओळखावेला छे. भले ने जिनाज्ञाने जाणवानी योग्यता (=लाख रूपिया) त्रणेय पासे होय. मतलब के बीजी गाथामां जणावेल योगबिंदुवृत्तिकारना मत मुजब अपुनबंधक, मार्गाभिमुख अने मार्गपतित- आ त्रणेय जीवो लाखोपति ज छे. एक ज हरोळमां आगळ-पाछळ गोठवी शकाय तेम छे. ज्यारे पंचाशकवृत्तिकारना मत मुजब आ त्रणेयने एक हरोळमां गोठववाना बदले जुदा जुदा पाडवा जरूरी छे. कारण के अपुनबंधक जीव लाखोपति छे. ज्यारे मार्गाभिमुख अने मार्गपतित जीव करोडपति थई चूक्या छे. जेम समकिती जीव फरीथी 70 कोटाकोटी सागरोपमनी कर्मस्थिति फरी कयारेय बांधवानो न होवा छतां तेने अपुनबंधक न कहेवाय. पण तेने अपुनर्बलकथी जुदा समकिती तरीके ज ओळखवामां आवे छे. तेम मार्गाभिमुख अने मार्गपतित जीवने पण अपुनर्धधक करतां जुदा ज गणाववामां आवेल छे. आवुं तात्पर्य पंचाशकवृत्तिकारश्रीनुं होय तेवुं अमने जणाय छे. (143) गाथार्थ - परिणामी कारणमां कार्य करतां सर्वथा भिन्नता होती नथी. बीजा विद्वानो एम कहे छे के प्रकृतिथी ज सकूबंधक वगेरेमां उहापोह न होवाथी औपचारिक पूर्वसेवा होय छे. (14/4) ओपचारिक पूर्वसेवा विचारणा छे टीकार्य - कार्य करतां परिणामी कारणमां सर्वथा भेद होतो नथी. जेम घडा करतां माटीना पिंडमां सर्वथा भेद नथी. मृत्व, पृथिवीत्व वगेरे गुणधर्मोनी अपेक्षाए तेमां अभेद रहेलो होय छे. तेम अपुनबंधक वगेरेथी पण सकुबंधक वगेरेमां सर्वथा भेद होतो नथी. आ वातने विशेष रीते भावित करवी. केम के योगबिंदुमां पण जणावेल छे के "अपुनबंधक सिवायना तेमनी नजीक रहेला सकृबंधक वगेरे जीवोनी 2. मुद्रितप्रतिषु सर्वत्र "तत्रत्या विनाबूद रूट्यशुद्ध: पद्: I 2. हस्ताव "विष..." त्यशुद्धः पाठः ।
Page #40
--------------------------------------------------------------------------
________________ * matadvayabhedavyavasthApanam * 941 upanyAsaH zeSApekSo'pi kaarytH| 'नाऽऽसन्नोऽप्यस्य बाहुल्या दन्यथेति प्रदर्शकः ॥"(यो.बिण्.180)| __परे पुनः अन्यत्र सकृद्बन्धकादौ अनालोचनगर्भत्वाद् = भवस्वरूपनिर्णायकोहापोहाद्यभावसङ्गतत्वाद् एनां = उपचरितां पूर्वसेवां जगुः = प्राहुः । प्राचि पक्षे कारणे कार्योपचारः, अत्र त्वनालोचनद्वाराऽमुख्यत्वरूप उपचार इति विशेषः । / 4 / / = कृतः पुनरिह अस्याः = पूर्वसेवायाः उपन्यासः = प्रज्ञापनारूपः शेषाऽपेक्षोऽपि = अपुनर्बन्धकभावाऽऽसन्नजीवानाश्रित्य कार्यतः = भाविनी भावरूपां पूर्वसेवां अपेक्ष्य 'नड्वलोदकं पादरोग' इत्यादिदृष्टान्ताद् यतः न = नैव आसन्नोऽपि = समीपवर्त्यपि जीवः अस्य = अपुनर्बन्धकभावस्य किं पुनरयमेवेत्यपिशब्दार्थः बाहुल्यात् = प्रायेण अन्यथा = अपुनर्बन्धकाऽऽचारविलक्षणो वर्तते इति एतस्याऽर्थस्य प्रदर्शकः = ख्यापकः । न हि मृत्पिण्डादि कारणं कार्याद् घटादेर्बाहुल्येन वैलक्षण्यमनुभवद् दृश्यते किन्तु कथञ्चित्तुल्यरूपतामिति (यो.बि.180 वृ.) तद्व्याख्या । इदमेवाऽधिकृत्याऽग्रेऽपि योगबिन्दौ एव - शुध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा । गुणैः संयुज्यते चित्रैस्तद्वदात्माऽपि दृश्यताम् । / (यो.बि.181) इत्युक्त्म्। परे = केचिच्छास्त्रकाराः पुनः = पूर्वोक्ताऽपेक्षया विशेषद्योतनार्थः, सकृद्बन्धकादौ तत्प्रकृत्या = भूयःसङ्क्लेशाऽयोगविलक्षणस्वभावलक्षणया ऊहं = मार्गविषयकाऽऽलोचनं विनाऽपि एनां = पूर्वसेवां उपचरितां जगुः; भवस्वरूपनिर्णायकोहाऽपोहाद्यभावसङ्गतत्वात् = संसारमार्गाऽपवर्गमार्गयोर्हेतु-स्वरूपाऽनुबन्धनिश्चायको य ऊहाऽपोहादिः तद्विरहेण युक्तत्वात् । इदञ्चाऽत्राऽवधेयम्- मूलग्रन्थे कारिकोत्तरार्धे ऽतत्प्रकृत्या विनाऽप्यूहम्' इति पाठो वर्तते । परं स्वोपज्ञविवरणानुसारेण तत्स्थाने 'अनालोचनगर्भत्वात्' इति पाठः सङ्गच्छते । स तु पाठो मूलग्रन्थे योगबिन्दुग्रन्थानुसारेण सम्पातायात इति प्रतिभाति । यथोक्तं योगबिन्दौ - तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते । आलोचनाद्यभावेन तथानाभोगसङ्गताम् । / - (यो.बिं.182) इति । ___ ननूभयत्र पूर्वसेवायामुपचरितत्वाऽविशेषात् कथमनयोर्मतयोर्भेद इति चेत् ? अत्रोच्यते, प्राचि पक्षे द्वितीयश्लोकोपदर्शिते कारणे = अपुनर्बन्धकादिकृततात्त्विकपूर्वसेवाकारणीभूते सकृद्बन्धकादिकृतदेवगुर्वादिपूजने कार्योपचारः = तात्त्विकपूर्वसेवाऽऽरोपः, अत्र = प्रकृतश्लोकप्रदर्शिते परेषां मते तु अनालोचनद्वारा अपेक्षाए पूर्वसेवानी प्ररूपणा भावी कार्यने आश्रयीने करवामां आवेल छे. आ बाबत एम दर्शावे छे के अपुनबंधकनी नजीक रहेलो जीव पण मोटा भागे तेना करतां विलक्षण नथी होतो." ज्यारे बीजा शास्त्रकारो एम कहे छे के प्रकृतिथी ज सकबंधक वगेरे जीवो आत्मविचारणा वगेरेथी शून्य होवाना लीधे संसारना तुच्छ-अनित्य-मायिक स्वरूपनो विशेष स्पष्ट रीते निश्चय करावी आपे तेवा ऊहापोह वगेरेथी रहित होय छे. तेथी सकुबंधक वगेरेमां औपचारिक पूर्वसेवा होय छे. प्रथम मतमां, कारणमां कार्यनो उपचार करीने अपुनबंधकनी पूर्वसेवा औपचारिक कहेवायेल छे. 1. हस्तादर्श 'आस...' इत्यशुद्धः पाठः । 2. 'ल्यान्ना' इत्यशुद्धः पाठो मुद्रितप्रतौ हस्तादर्श च वर्तते । अस्माभिस्तु योगबिन्दुगतः पाठ आदृतः ।
Page #41
--------------------------------------------------------------------------
________________ 942 * नानापरिभाषा द्रथमियो विम: * अशिव-24/5 युक्तं चैतन्मले तीने भवासङ्गो न हीय्ते। सङ्क्लेशाऽयोगतो मुख्या साऽन्यथा नेति हि स्थितिः॥5॥ = अनाभोगद्वारेण अमुख्यत्वरूपः उपचारः इति विशेष इति योगबिन्दुवृत्तिकारः । सकृद्बन्धकादौ उभयमते द्रव्यपूर्वसेवात्वेऽपि प्राचि पक्षे द्रव्यशब्दो योग्यतापरः यथा सुसाधुः द्र्व्याचार्य्ः। यथोक्तं पञ्चाशके - समयम्मि दव्वसद्दो पायं जं जोग्गयाइ रूढोत्ति (पञ्चा.6/10) इति पूर्वोक्तं (पृ.179) स्मर्तव्यम् । द्वितीये पक्षे तु द्रव्यशब्दोऽप्राधान्यपरः यथाऽङ्गारमर्दको द्रव्याचार्यः । तदुक्तं पञ्चाशके - अप्पाहण्णेऽवि इहं कत्थइ दिट्ठो उ दव्वसद्दो त्ति । अंगारमद्दगो जह दव्वायरिओ सयामौ 9 (ग्व.6/03) रूति प्रीमित्र (मा.9 पृ.380) मर्तव्यनिति माव: | निक्षेपपरिभाषया तु सकृद्बन्धकादीनां नोआगमतः तद्व्यतिरिक्तद्रव्यपूर्वसेवा, 'अणुवओगो दव्वमिति (अनु.द्वा.13) अनुयोगद्वारवचनादिति । योगविवेकद्वात्रिंशिकायां त्वेषामतात्त्विकयोगो नयभेदेन वक्ष्यते (ता.ता.12/01, मा-1, पृष्ठ.0267) T14/4 द्वितीयपक्षं समर्थयमान आह- 'युक्तमिति । एतदपि अनालोचनसङ्गतद्रव्यपूर्वसेवामतमपि, किं पुनर्योग्यतोपेतद्रव्यपूर्वसेवामतमित्यपिशब्दार्थः, युक्तं = सङ्गतमेव । यस्माद् अत्यन्तमुत्कटे कर्मबन्धलक्षणे ज्यारे बीजा मतमां तो विचारविमर्शशून्यता द्वारा गौणस्वरूपे पूर्वसेवानो उपचार सकुबंधक वगेरे जीवोमां करवामां आवे छे. आटलो बन्ने मतमां तफावत छे. (144) विशेषार्थ - माटी पोते ज कालान्तरमां घडारूपे परिणमी जाय छे. परंतु वस्त्र वगेरे रूपे परिणमती नथी. आ दष्टिए माटीमां वस्त्र वगेरेनो जेवो तफावत रहेलो छे तेवो घडानो भेदभाव माटीमां रहेतो नथी. बराबर आ ज रीते सकृबंधक जीव भविष्यमां अपुनबंधक जीव रूपे परिणमी जाय छे. परंतु भवाभिनंदी अचरमावर्ती वगेरे स्वरूपे परिणमतो नथी. आ दृष्टिए समृबंधक वगेरे जीवोमां भवाभिनंदी, अचरमावर्ती अभव्य वगेरे जीवोनो जे स्वरूपे भेद रहेलो छे तेवो अपुनबंधक जीवनो भेदभाव सबंधक जीवमां रहेतो नथी. सर्वथा भेद रहेतो होय तो सकुबंधक भविष्यमां अपुनबंधकरूपे परिणमी ज न शके. तेथी जेम उपादानकारण = माटी अने उपादेय कार्य = घडो- आ बन्ने वच्चे सर्वथा भेद नथी. तेम उपादानकारण = परिणामकारण = सबंधक जीव अने कार्य = अपुनबंधक जीव- आ बन्ने वच्चे सर्वथा भेद रहेतो नथी. एवुं सिद्ध थाय छे. तेथी कारणमां कार्यनो उपचार करीने सबंधक जीवमां औपचारिक पूर्वसेवा मानवामां Ave che. A mukhya mata che. ज्यारे अन्य आचार्यना मते सकूबंधक वगेरे जीवोमां विवेकदृष्टिनो उघाड थयो न होवाथी, आत्मकल्याणनी साची झंखना जागी न होवाथी, संसारना यथावस्थित स्वरूपनो निश्चय करावे तेवी सूक्ष्म विचारधारा प्रगटेली न होवाथी, तात्त्विक भववैराग्य न होवाथी गौणरूपे पूर्वसेवानो तेमनामां उपचार करवामां आवे छे. प्रथम मत मुजब सबंधकमां पूर्वसेवानो उपचार मुख्य छे. द्वितीय मत मुजब समृबंधकमां पूर्वसेवानो उपचार गौण छे. आटलो अहीं तफावत समजवो. (144) गाथार्थ - आ वात पण युक्तिसंगत छे. कारण के मल तीव्र होय तो संसारनी आसक्ति घटती नथी. संकलेश न थवाथी ज पूर्वसेवा मुख्य कहेवाय. बाकी नहि - आ प्रमाणे शास्त्रमर्यादा che. (14/5)
Page #42
--------------------------------------------------------------------------
________________ * अक्रियावादिस्वरूपविज्ञापनम् * 943 युक्तमिति । एतच्च = एतदपि युक्तं, तीव्र = अत्यन्तमुत्कटे 'मले = कर्मबन्धलक्षणे भवाऽऽसङ्गः = संसारप्रतिबन्धः न हीयते शेषजन्तोः । मनागपि हि तन्निवृत्तौ तस्याऽपुनर्बन्धकत्वमेव स्यादिति । सङ्क्लेशायोगतः = पुनरतितीव्रसङ्क्लेशाऽप्राप्तौ सा = पूर्वसेवा मुख्या, उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावात् । अन्यथा नेति हि स्थितिः शास्त्रमर्यादा । / 5 / / = कर्मबन्धयोग्यतालक्षणे मले सति तदाऽऽवेगः संसारप्रतिबन्धः = सांसारिकसुखाऽऽसक्तिलक्षणो न हीयते = नैव निवर्तते शेषजन्तोः = सकृद्बन्धकादेः । यथोक्तं योगबिन्दौ - युज्यते चैतदप्येवं तीव्र मलविषे न यत् । तदावेगो भवाऽऽसङ्गस्तस्योच्चैर्विनिवर्तते । / - (यो.बि.183) इति । मनागपि हि तन्निवृत्तौ = अत्युत्कटसहजमलनिवृत्तौ सत्यां तस्य = सकृद्बन्धकादेः अपुनर्बन्धकत्वमेव स्यादिति औपचारिक्येव शेषस्य पूर्वसेवेति (यो.बि.183) योगबिन्दुवृत्तिकृत् । / प्रकृते मुख्याऽमुख्यपूर्वसेवागोचरां शास्त्रमर्यादां दर्शयति- पुनः = भूयः अतितीव्रसङ्क्लेशाऽप्राप्ती = अत्युत्कटराग-द्वेष-मोहलक्षणसङ्क्लेशाऽनुपलब्धौ सत्यां धर्माऽर्हजीवस्य पूर्वसेवा मुख्या = तात्त्विकी, मिथ्याऽभिनिवेशादिपातशक्तिविरहेण उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावात् । अन्यथा = भूयोऽतितीव्रसङ्क्लेशयोगे तु न = नैव तात्त्विकी पूर्वसेवा किन्तु औपचारिक्येव, सकृबन्धकादेः मिथ्याऽभिनिवेशादिपातशक्तिसद्भावात् । यथोक्तं योगबिन्दौ - सङ्क्लेशाऽयोगतो भूयः कल्याणाङ्गतया च यत् । तात्त्विकी प्रकृतिज्ञेया तदन्या तूपचारतः । / ( (यो.बिं.184) इति । अपुनर्बन्धकेऽक्रियावादित्वं क्षीयते, तथाविधयोग्यताऽऽविर्भावात् । अक्रियावादिस्वरूपं तु दशाश्रुतस्कन्धे - अकिरियावादी यावि भवति नाहियवायी नाहियपन्ने नाहियदिट्ठी, नो सम्मावादी, नो नितियावादी, न संतिपरलोगवादी 'नत्थि इहलोगे, नत्थि परलोए, नत्थि माता, नत्थि पिता, नत्थि अरहंता, नत्थि चक्कवट्टी, नत्थि बलदेवा, नत्थि वासुदेवा, नत्थि नेरइया, नत्थि सुकडदुक्कडाणं फलवित्तिविसेसे, नो सुचिन्ना कम्मा सुचिन्नफला भवन्ति, नो दुचिन्ना कम्मा दुचिन्नफला भवन्ति, अफले कल्लाणपावए, नो पच्चायंति जीवा, नत्थि निरया, नत्थि सिद्धी' / से एवं वादी एवं पन्ने एवं दिट्ठी एवं छंद-रागमतिनिविढे आवि भवति । से य भवति महिच्छे महारम्भे महापरिग्गही अहंमिए अहम्मानुए अहम्मसेवी अहम्मिटे अधम्मक्खाई अहम्मरागी अधम्मपलोई अधम्मजीवी अधम्मपलज्जणे अधम्मसीलसमुदाचारे अधम्मेणं चेव टीकार्य - पूर्वोक्त बीजो मत पण युक्तिसंगत छे. कारण के कर्मबंधस्वरूप मल अत्यन्त उत्कट होय त्यारे कोई पण जीवने संसारनी आसक्ति घटती नथी. तथा कर्ममलनो थोडो पण घटाडो थाय तो ते जीव अपुनबंधक ज बनी जाय. (तेथी सकुबंधकमां गौणरूपे पूर्वसेवानो उपचार करवानी वात व्याजबी छे.) जो फरीथी अत्यंत तीव्र संक्लेश न थाय तो ज पूर्वसेवा मुख्य कहेवाय. कारण के भविष्यमां अतितीव्र संक्लेश न थवाथी उत्तरोत्तर आगळ वधतां भववैराग्य वगेरे सुंदर आत्मकल्याणना निमित्तो मळता रहे छे. भावमां फरीथी अत्यंत तीव्र संकलेश थवानो होय तो वर्तमानमां थती पूर्वसेवा उपचारथी 4 वाय, मुख्य नलि. मा bhu45 शास्त्रमयाहा छ. (14/5) 1. 'दले' इत्यशुद्धः पाठो हस्तादर्श । 2. 'संतार' इत्यशुद्धः पाठो मुद्रितप्रतौ । 3. नास्तिकवादी इत्यर्थः ।
Page #43
--------------------------------------------------------------------------
________________ 944 * क्रियावादिस्वरूपप्रज्ञापनम् * द्वात्रिंशिका-14/5 वित्तिं कप्पेमाणे विहरै + (दशाश्रु. 6 / 30) इत्येवमुक्तम् । ___ तात्त्विकं क्रियावादित्वमपीत एवाऽऽरभ्य सम्पद्यते । तल्लक्षणं तु दशाश्रुतस्कन्धे - तं किरियावादी यावि भवति-आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी 'अत्थि इहलोगे, अत्थि परलोगे, अत्थि माता, अत्थि पिता, अत्थि अरहंता, अत्थि चक्कवट्टी, अत्थि बलदेवा, अत्थि वासुदेवा, अत्थि सुक्कड-दुक्कडाणं फलवित्तिविसेसे, सुचिन्ना कम्मा सुचिन्नफला भवन्ति, दुचिन्ना कम्मा दुचिन्नफला भवन्ति, सफले कल्लाण-पावए, पच्चायन्ति जीवा, अत्थि निरया, अत्थि सिद्धि' से एवं वादी एवं पन्ने एवं दिट्ठी-छंद-रागमतिनिविटे आवि भवति से भवति - (द.श्रु.स्कं.6 ॥ 32) इत्येवमावेदितम् । तदुक्तं आचाराङ्गे अपि - अत्यि मे आया उव्वाइए। नत्थि मे आया उव्वाइए। के अहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि ?... से आयावादी, लोयावादी, कम्मावादी, किरियावादी (आचा.11 1/3) इति । अत एवाऽस्य शुक्लपाक्षिकत्वमपि सुनिश्चितम् । तदुक्तं दशाश्रुतस्कन्धचूर्णी - जो अकिरियावादी सो भवितो अभविउ वा नियमा किण्हपक्खिओ । किरियावादी णियमा भव्वओ नियमा सुक्कपक्खिओ अंतो पुग्गलपरियट्टस्स नियमा सिज्झिहित्ति, सम्मट्ठिई वा मिच्छद्दिट्ठी वा होज्ज - (द.श्रु. 6/35-चूर्णि-पृष्ठ-35) इति । प्रकृते - जेसिमवड्ढो पुग्गलपरियट्टो सेसओ संसारो । ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खिया । / 6 (श्रा.प्र.72) इति श्रावकप्रज्ञप्ती उमास्वातिवाचकवचनमपि स्मर्तव्यम् । क्रियावादिनोऽपुनर्बन्धकस्य मोक्षमार्गे स्वकर्मविवरेणाऽवतारितत्वाद् योग्यत्वमेवाऽवसेयम् । तदुक्तं ग्रन्थकृताऽपि वैराग्यकल्पलतायां - इह भवनेऽयोग्याश्च कर्मविवरप्रवेशिता न स्युः - (वै.क.ल.2/187) इति । विशुद्धतरं क्रियावादित्वं तु सम्यग्दृष्टौ विज्ञेयम् । / 14/5 / / ___अपुनर्बन्धकस्य व्यवहारनयतः तात्त्विकी पूर्वसेवां समर्थयति - 'एष्यदिति । सङ्क्लेशाऽयोगविशिष्टां = भूयोऽतितीव्रतमसङ्क्लेशविरहसङ्गतां कल्याणाऽनुबन्धिनी = उत्तरोत्तरवर्धमानभववैराग्यादिकल्याणाऽऽवहां सुदेवत्व-सुमानुषत्वाऽपवर्गाद्याक्षेपिकां च पुंसः प्रकृति आत्मस्वभावभूतां समाश्रित्य पूर्वसेवादिरूपो व्यवहारो योगग्रन्थे प्रसिद्धः । यथोक्तं योगबिन्दौ - एनाञ्चाऽऽश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते । ततश्चाऽधिकृतं वस्तु नाऽन्यथेति स्थितं ह्यदः । / - (यो.बि.185) इति । आगमदृष्ट्याऽपि युक्ततरञ्चैतत् । परमार्थत विशेषार्थ :- सकूबंधकमां पूर्वसेवानो गौणस्वरूपे ज उपचार माननारा शास्त्रकारोना आशयनुं समर्थन आ गाथामां ग्रंथकारश्रीए करेल छे. जे जीव भविष्यमां 70 कोडाकोडीनी स्थितिवाळा कर्म बांधे एटले पूर्वे करेली आराधनानी मूडी वेरविखेर थतां वार न लागे. आंधळी दळे अने कूतरां चाटे- आवी 4o स्थितिमा तनी साधना भू ya che. Magic Slatevi महेनतथी होरेगुं यत्रम पार्नु यदि रवाना थाय तेवी हालत सकुबंधकना साधनाचित्रोनी भविष्यमां थाय छे. सकृबंधकनी साधना संध्या अने मेघधनुष्यना रंग जेवी क्षणभंगुर होय छे. आरसना बदले बरफना टुकडा उपर सुंदर मजानुं शिल्प सारो शिल्पी दोरे तेनी जे थोडीवार पछी हालत थाय तेवी हालत सकृबंधक जीवे करेली पूर्वसेवानी बाबतमां समजवी. सकूबंधकनी साधना संध्या अने मेघधनुष्यना रंग जेवी क्षणभंगुर होय छे. सकूदबंधक जीव 70 कोडाकोडीनी स्थितिवाळुं कर्म बांधे के पूर्वसेवास्वरूप शिल्प अदश्य थतां वार न लागे. माटे तेनी पूर्वसेवा गौणरूपे उपचारथी समजवी व्याजबी ज छे. सकृबंधकजीव = बरफनो टुकडो. अपुनबंधक
Page #44
--------------------------------------------------------------------------
________________ * दशविधानि आगमिष्यद्भद्रत्वनिबन्धनानि * 945 एष्यद्भद्रां समाश्रित्य पुंसः प्रकृतिमीदृशीम् । व्यवहारः स्थितः शास्त्रे युक्तमुक्तं ततो ह्यदः । / 6 / / एष्यद्भद्रामिति । ईदृशीं = सङ्क्लेशाऽयोगविशिष्टां एष्यद्भद्रां = कल्याणाऽनुबन्धिनी पुंसः प्रकृतिं समाश्रित्य व्यवहारः पूर्वसेवादिरूपः स्थितः = प्रसिद्धः शास्त्रे = योगग्रन्थे । इत एवाऽऽरभ्याऽऽगमिष्यद्भद्रकत्वं परम्परयाऽपवर्गतरुबीजभूतं निर्निदाननिरवद्यानुष्ठान-क्षमाशीलता-जितेन्द्रियत्व-निर्मायित्व-श्रुतबीजोपादानादिना सम्पद्यते । तदुक्तं स्थानाङ्गसूत्रे - दसहिं ठाणेहिं जीवा आगमेसिभद्दगत्ताए कम्मं पकरेंति । तं जहा- (1) अणिदाणताते, (2) दिट्ठिसंपन्नताते, (3) जोगवाहियत्ताते, (4) खंतिखमणताते, (5) जितिंदियताते, (6) अमाइल्लताते, (7) अपासत्थयाए, (8) सुसामण्णताते, (9) पवयणवच्छल्लयाते, (10) पवयणउब्भावणताए (स्था.सू. 10/सूत्र-758) इति । - आगमिष्यद् = आगामिभवान्तरे भावि भद्रं = कल्याणं सुदेवत्वलक्षणं अनन्तरं सुमानुषत्वप्राप्त्या मोक्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्राः, तेषां भावः = आगमिष्यद्भद्रता - (स्था. 10/758 वृत्ति) इति तद्वृत्तौ अभयदेवसूरयः । - पवयणपभावएणं जीवे आगमेस्सभद्दत्ताए कम्मं निबंधै (उत्त.29/23) इति उत्तराध्ययनसूत्रवृत्तौ - आगमिष्यदिति-आगामिकालभावि भद्रं = कल्याणं यस्मिंस्स तथा तस्य भावस्तत्तथा तया, यदि वाऽऽगमिष्यतीत्यागमः = आगामी कालस्तस्मिन् शश्वद्भद्रतया = अनवरतकल्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि-शुभमुपार्जयतीति भावः - (उत्तरा.29/23) इति शान्तिसूरिव्याख्यानमपि यथागममत्रानुयोज्यम् । / ___ प्रकृते - अथ कस्मादुच्यते भद्रमिति ? यस्मात् स्वयं भद्रो भूत्वा सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाऽक्षभिर्यजत्राः - (नृसिण्.पू.2|4) इति नृसिंहपूर्वतापनीयोपनिषदुक्ता भद्रव्युत्पत्तिरपि यथातन्त्रमनुयोज्या । प्रकृतिभद्रकत्वाऽनिदानत्व-क्षमाशीलत्वादिगुणगणसत्त्वेऽपि दृष्टिसम्पन्नत्वादिवैकल्येन प्रायशोऽयं भवान्तरे व्यन्तर-मनुजादावुत्पद्यत इति सम्भाव्यते । अत्र चार्थे - से जे इमे गामागर-णयर-णिगम-रायहाणि खेड-कब्बड-दोणमुह-मडंब-पट्टण-आसम-संबाह-सन्निवेसेसु मणुया भवन्ति तं जहा- पगईभद्दगा पगईउवसंता पगईतणुकोह-माण-माया-लोहा मिउ-मद्दवसंपण्णा अल्लीणा(आलीणा) विणिया, अम्मापिउ-सुस्सूसगा अम्मापिऊणं अणतिकमणिज्जवयणा, अप्पिच्छा, अप्पारंभा, अप्परिग्गहा, अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरम्भसमारम्भेणं वित्तिं कप्पेमाणा बहूई वासाइं आउयं पालेंति पालित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवन्ति । तहिं तेसिं गई, तहिं तेसिं ठिई, = भारसनो टु:30. पूर्वसेवा = शिल्प. बाडीनी विगत र्थमा स्पष्ट 42वी. छ. (14/5) गाथार्थ - आत्मानी कल्याणकारी आवी प्रकृतिने आश्रयीने शास्त्रमां पूर्वसेवारूप व्यवहार प्रसिद्ध छ. तेथी म 8 50 गया ते युक्तिसंगतले. (14/6) टीकार्थ :- भविष्यमां तीव्रतम संकलेशनो भोग न बने तेवी अने कल्याणपरंपराने लावनारी 1. हस्तादर्श 'युक्तमेतं' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ 'प्रकृतिं' पदं नास्ति परं हस्तादर्शे वर्तते ।
Page #45
--------------------------------------------------------------------------
________________ * क्रियावादि-भ -भद्रकाद्युत्पादज्ञापनम् * द्वात्रिंशिका - 14/7 ततो हि अदः = एतद् युक्तमुक्तं, यदुताऽन्यत्रोपचारत एव पूर्वसेवेति । / 6 / / शान्तोदात्तस्तयैव स्यादाश्रयः शुभचेतसः । धन्यो भोगसुखस्येव' वित्ताढ्यो रूपवान् युवा । / 7 / / तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवैयं कालं ठिई पण्णत्ता ? गोयमा ! चउद्दसवाससहस्साइं ठिई पण्णत्ता - ( औप. 91 ) इति औपपातिकसूत्रवचनप्रबन्धः, जे पुण पययीए भद्दया मंदकसाया धम्मरुचिणो दाण-सीला ईसी सुहज्झवसाया ते मणुएसु उववज्जंति - (चौपन्नमहापुरुसचरियं-पृ.52 ) इति चतुष्पञ्चाशन्महापुरुषचरितवचनविन्यासश्च विभावनीयः । नरकादिगतिवर्त्यपि क्रियावादी मनुष्यायुरेव निबध्नाति, क्रियावादित्वप्रभावात् । तदुक्तं भगवतीसूत्रे - सव्वे वि नेरइया जे किरियावाई ते मणुस्साउयं एव पकरेइ । .... एवं जाव थणियकुमारा जहेव णेरइया - (भ.सू.श.30/u.1/सू.824 ) इति । यत्तु चतुर्गतिकक्रियावादिनामपेक्षया ओघतो भगवतीसूत्रे किरियावाइ णं भंते ! जीवा किं नेरइयाउयं पकरेंति, तिरिक्खजोणीयाउयं पकरेंति, मणुस्साउयं पकरेंति, देवाउयं पकरेंति ? गोयमा ! नो नेरइयाउयं पकरेंति, नो तिरिक्खजोणीयाउयं पकरेंति, मणुयाउयं वि पकरेंति, देवायं विकरेंति । जै देवाउयं पकरेंति किं भवणवासिदेवाउयं पकरेंति जाव वेमाणियदेवाउयं पकरेंति? गोयमा ! नो भवणवासीदेवाउयं पकरेंति, नो वाणमंतरदेवाउयं पकरेंति, नो जोइसियदेवाउयं पकरेंति, वेमाणियदेवाउयं पकरेंति - (भ.सू. 30/1/825) इत्युक्तं तत्तु सदृशां देव-नारकक्रियावादिनां मनुजायुर्बन्धकत्वापेक्षया नर- तिर्यक्क्रियावादिनां च वैमानिकायुर्बन्धकत्वापेक्षया विभावनीयमत्र । प्रकृते भद्दकेन च सीलेन भद्दिकाय च दिट्ठिया । एतेहि द्वीहि धम्मेहि यो समन्नागतो नरो । / कायस्स भेदा सव्वञ्ञो सग्गं सो उपपज्जति - (इतिवु. 2/1/6) इति इतिवृत्तकवचनमप्यत्राऽवधेयम् । ततो युक्तमुक्तं यदुत अपुनर्बन्धकादेः अन्यत्र = सकृद्बन्धकादौ उपचारतः = आरोपमाश्रित्य एव पूर्वसेवेति । / 14/6 / / 946 आत्मप्रकृतिने उद्देशीने योगग्रन्थोमां पूर्वसेवास्वरूप व्यवहार प्रसिद्धिने पामेल छे. माटे हमणां जे कह्युं के 'अपुनर्बंधक सिवायना जीवोमां उपचारथी ज पूर्वसेवा होय छे'-ते व्याजबी ज छे. (14/6) विशेषार्थ :- जीवनी प्रकृति-स्वभाव अंतरंग परिणति फरीथी तीव्रतम संकलेशनो शिकार न बने अने उत्तरोत्तर चढियाती कल्याणपरंपराने लावे तो ज योगपूर्वसेवा तात्त्विक कहेवाय. फरीथी तीव्रतम राग-द्वेषना तोफानमां जीव जो तणाई जवानो होय, भविष्यमां कल्याणनी परंपरा अटकी जवानी होय तो तेनी व्यवहारमां देखाती पूर्वसेवा तात्त्विक नहि पण औपचारिक कहेवाय, गौणस्वरूपे कहेवाय. आ प्रमाणे योगप्रतिपादक ग्रंथोनुं कथन छे. तेथी फरीथी 70 कोडाकोडी सागरोपम स्थितिवाळा कर्मने भविष्यमां बांधनारा समृबंधक जीवनी पूर्वसेवा औपचारिक कहेवाय, गौणरूपे कहेवाय- आ मुजब जे चोथी गाथामां जणावी गया ते वात व्याजबी ज छे. आमां कोई शंका न राखवी. (14/6) गाथार्थ :- भाविभद्र प्रकृतिना कारणे ज जीव शांत अने उदात्त बने छे. जेम धनसमृद्ध रूपाळो भाग्यशाळी युवान भोगसुखनुं भाजन बने तेम उपरोक्त जीव शुद्ध चित्तनो आधार बने छे. (14/7) 1. हस्तादर्शे 'सुखस्येवं' इत्यशुद्धः पाठः ।
Page #46
--------------------------------------------------------------------------
________________ * लेश्याशुद्धि-कषायमान्द्ययोः कार्य-कारणता * 947 शान्तोदात्त इति । तयैव = अपुनर्बन्धकोचितैष्यद्भद्रप्रकृत्यैव शान्तोदात्तः स्यात् । शान्त = तथाविधेन्द्रियकषायविकारविकलः । उदात्तः = उच्चोच्चतराद्याचरणबद्धचित्तः । ततः कर्मधारयः । अपुनर्बन्धक एव तात्त्विकी पूर्वसेवामुपोबलयति- 'शान्तेऽति । अपुनर्बन्धकोचितैष्यद्भद्रप्रकृत्यैव शान्तोदात्तः स्यात् । शान्तः = तथाविधेन्द्रिय-कषायविकारविकलः = उत्कृष्टकर्मस्थितिबन्धाऽऽक्षेपकविषयकषायाऽऽवेगशून्यः, इन्द्रियमृते कषायाऽनुत्पादात्प्रथममिन्द्रियग्रहः, यथोक्तं बृहत्कल्पभाष्ये - जेण उ आयाणेहिं ण विणा कलुसाण होइ उप्पत्ती । तो तज्जयं ववसिमो कलुसजयं चेव इच्छंता । / - (बृ.क.भा.1288) इति । आदान-कलुषपदाभ्यामिन्द्रिय-कषाययोर्यथाक्रमं ग्रहः । इन्द्रियजयः कामादित्यागेन सम्पद्यते । यथोक्तं कौटिलीय अर्थशास्त्रे - अरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत - (अर्थशा. अध्या.7) इति । - चत्तारि धम्मदारा पण्णत्ता । तं जहा- खंती, मुत्ती, अज्जवे, मद्दवे - (स्था.4/4/ 4/372) इति स्थानाङ्गसूत्रोक्तानां धर्मद्वाराणामित आरभ्य लाभोऽवगन्तव्यः, तथाविधकषायविकारवैकल्यात् । मन्द-तीव्रकषायलिङ्गानि कार्तिकेयानुप्रेक्षायां - सव्वत्थ वि पियवयणं दुव्ययणे वि खमकरणं । सव्वेसिं गुणगहणं मंदकसायाण दिटुंता । / अप्पपसंसणकरणं पुज्जेसु वि दोसगहणसीलत्तं । वेरधरणं च सुइरं तिव्वकसायाण लिंगाणि । / - (का.अनु.91,92) इत्येवमुक्तानीहाऽनुसन्धेयानि सन्मार्गदानपरैः विवेकबुद्ध्या । प्रकृते - श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाऽशुभम् । न हृष्यति ग्लायति यः स शान्त इति कथ्यते । / तुषारकरबिम्बाऽच्छं मनो यस्य निराकुलम् । मरणोत्सवयुद्धेषु स शान्त इति कथ्यते । / - (महो.4/32-33) इति महोपनिषत्कारिके अनुसन्धेये स्व-परतन्त्रसमन्वयकामिभिः । उदात्तः = उच्चोच्चतराधाचरणबद्धचित्तः = गाम्भीर्यादिगुणयुक्तत्वेन परदोषाऽप्रकाशन-स्वगुणाऽविकत्थनादिशुभशुभतरादिप्रवृत्तिं प्रति प्रतिबद्धमनोवृत्तिकः । ततः शान्तश्चासौ उदात्तश्च = शान्तोदात्त इति कर्मधारयः । अयञ्च शान्तोदात्तस्वभावः शुद्धाऽऽचरणकारणम् । यथोक्तं योगबिन्दौ - शान्तोदात्तत्वमत्रैव शुद्धाऽनुष्ठानसाधनम् । सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनाऽनुगम् । / - (यो.बि.186) इति । इत आरभ्य लेश्या विशुध्यति, कषायमान्येनाऽध्यवसायविशेषविशुद्धेः । तदुक्तं शिवकोट्याचार्येण मूलाराधनायां - लेस्सासोधी अज्झवसायविसोधीए होइ जीवस्स । अज्झवसाणविसोधि मंदकसायस्स णायव्वा । / - (मूला. 1911) इति । यथोक्तं वीरभद्रसूरिभिरपि आराधनापताकायां - परिणामविसुद्धीए लेसासुद्धी उ होइ जीवस्स । परिणामविसोही पुण मंदकसायस्स नायव्वा । / मंदा हुंति कसाया बाहिरदव्वेसु संगरहियस्स । पावै लेसासुद्धिं 8 (A.pa.840-841) इति । षट्खण्डागमे अपि - एदम्मि धम्मज्झाणे पीय-पउम-सुक्कलेस्साओ तिण्णि चेव होंति, मंद-मंदयरमंदतमकसाएसु एदस्स झाणस्स संभवुवलंभादो 6 (ष.खं.पुस्तक-13/5-4-26-पृष्ठ-76) इत्येवं लेश्याशुद्धि-कषायमन्दतयोः कार्य-कारणभावो drshitH। अत एवाऽयं स्यात् शुद्धचित्तपरिणामस्य स्थानम् । टीकार्य - अपुनबंधक जीवने योग्य एवी भाविभद्रक प्रकृतिना कारणे ज साधक जीव शांत अने उदात्त बने छे. शांत कहेवानो मतलब ए छे के तेवा प्रकारना तीव्रतम विषय-कषायना विकारोनो शिकार नथी बनतो. तथा "उदात्त' शब्दनो अर्थ छे उच्च-उच्चतर एवा प्रशस्त आचरणने आत्मसात्
Page #47
--------------------------------------------------------------------------
________________ 948 * मिथ्यादृशां संसारपरित्तीकरणम् * द्वात्रिंशिका-14/7 तथा शुभचेतसः = 'शुद्धचित्तपरिणामस्य आश्रयः = स्थानम् । __एतादृशगुणोपेतत्वादेव सम्यक्त्वरहितोऽपि शुभपरिणाम-प्रशस्ताध्यवसाय-विशुद्धलेश्या-प्रशस्तप्रणिधानादिगर्भसत्क्रियादिसाचिव्येन प्रबलगुणरुच्याविर्भावात्, क्लिष्टकर्मानुबन्धशैथिल्यात्, तथाभव्यत्वपरिपाकात्, सहजमलहासविशेषात्, भवाभिनन्दित्वविलयात् गुणसम्पन्नशुक्लपाक्षिकत्वप्रादुर्भावाच्च संसारं परिमितं करोति, मेघकुमार-सुबाहुकुमारादीनां पूर्वभवे शशकदया-सुपात्रदानादिसाहाय्येन तथैव संसारपरित्तीकरणदर्शनात् । तदुक्तं ज्ञाताधर्मकथाङ्गे - तए णं तुम मेहा ! ताए पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए संसारे परित्तीकए मणुस्साउए निबद्धे - (ज्ञा.ध.अध्ययन-1/पृ. 66) इति । न च प्राणाद्यनुकम्पया सम्यग्दर्शनलाभोत्तरकालमेव मेघकुमारेण संसारः परिमितः कृत इति न मिथ्यादृशां भवचुलुकीकरणं सङ्गच्छते इति शङ्कनीयम्, मेरुप्रभाभिधानहस्तिभवे मेघकुमारजीवस्य सम्यक्त्वलाभे तदानीं मनुष्याऽऽयुष्यबन्धाऽसम्भवात्, ज्ञाताकर्मकथाङ्गसूत्रे - तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेण - (ज्ञाता. 1/पृ.70) इत्यादिना भगवता वर्धमानस्वामिनैव मेघकुमारपूर्वभवे सम्यक्त्वलाभनिषेधाच्च । तदुक्तं वैराग्यकल्पलतायामपि - रक्षन् शशं मेघकुमारजीवद्विपो भवं यत् प्रतनूचकार । निर्दिष्टमव्यक्तसमाधिसाम्यं तत्राऽपि मार्गाभिमुखत्वबीजम् । / - (वै.क.ल.1/260) इति । जिनमहत्त्वद्वात्रिंशिकादर्शितरीत्या (द्वा.द्वा.4/1-भाग-1 पृ.202) ज्ञानविशेषविरहेऽपि अव्यक्तसमाधिफलविशेष प्रति विषयविशेषस्य भवितव्यतापरिपाकादेरेव वा कारणत्वमवसेयम् । विपाकसूत्रे अपि - तस्स सुमुहस्स गाहावैस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते निबद्धे, " (विपा.श्रु.2-subA.a.sU.33) इत्येवं सुबाहुकुमारजीव-मन्दमिथ्यादृष्टि-सुमुखवृत्तान्तमावेदितम् । सुबाहुकुमारवत् विजयकुमार-ऋषभदत्त-धनपाल-मेघरथ-धनपति-नागदत्त-धर्मघोष-जितशत्रु-विमलवाहनजीवानां मिथ्यात्वाऽवस्थायां सुपात्रदानादितः संसारतनुताकरणं विपाकसूत्रे (वि.सू.श्रुतस्कं.2/a.2-10) व्यक्तमेव । वर्धमानस्वामिनः प्रथममासक्षपणपारणककारणेन विजयगाथापतेरपि संसारः चुलुकीभूतः । तदुक्तं भगवतैव भगवत्यां - तए णं तस्स विजयस्स गाहावैस्स तेणं दव्वसुद्धेणं दायगसुद्धणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए णिबद्धे, संसारे परित्तीकए 6 (भग.शत.15/सू. 541) इति । नन्वागमोक्तमप्येतदन्यागमविरुद्धम्, यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिः कथं बहुतरकर्मनिर्जरकः स्तोकबन्धश्च सन् परित्तसंसारः स्यात् ? तदुक्तं श्रावकप्रज्ञप्ती धर्मसङ्ग्रहण्यां च - पल्ले महैमहल्ले कुंभं पक्खिवै सोहए नालिं । अस्संजए अविरए बहु बंधै निज्जरे थोवं । / पल्ले महैमहल्ले कुंभं सोहए पक्खिवे नालिं । जे संजए पमत्ते बहु निज्जरे बंधए थोवं । / पल्ले महैमहल्ले कुंभं सोहेइ पक्खिवै न किण्चि। जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि । / करवा माटे तत्पर एवा मनना मालिक बनेला साधको. जे साधक शांत बने ते ज उदात्त बनी शके. एवुं जणाववा माटे अहीं कर्मधारय समासनो प्रयोग करवामां आवेल छे. 1. मुद्रितप्रतौ 'शुद्धशि...' इत्यशुद्धः पाठः ।
Page #48
--------------------------------------------------------------------------
________________ * मिथ्यादृशां बहुनिर्जरामीमांसा 'धन्यः = सौभाग्याऽऽदेयतादिना धनार्हः भोगसुखस्येव = शब्द-रूप-रस-गन्ध-स्पर्शसेवालक्षणस्य यथा आश्रयः, वित्तास्स्ढ्यो विभवनायकः, = रूपवान् पुमान् । / 7 / / = * शुभशरीरसंस्थानः युवा 949 = तरुणः - (श्रा.प्र.35-36-37, ध.सं. 756-7-8) इति । अत्राऽसंयताऽविरत - मिथ्यादृष्टेः प्रतिसमयं बन्धस्य बहुत्वं निर्जरायाश्चाऽल्पत्वमुक्तमिति चेत् ? अत्रोच्यते- प्रायोवृत्तिरेषा यदसंयताऽविरतमिध्यादृष्टेः बहुतरकर्मोपचयोऽल्पतरकर्मापचयश्चेति । यदि पुनरित्थमेव सर्वदैव स्यात् तदोपचितबहुतरकर्मणां तेषां कदापि सम्यक्त्वादिलाभ एव न स्यात् । न चैवमिष्टम् । तस्मादिह त्रयो भङ्गा विज्ञेयाः (1) कस्यचित् बन्धहेतूत्कर्षात् क्षपणहेत्वपकर्षाच्चोपचयप्रकर्षः । (2) कस्यचित्तु बन्धक्षपणहेतुसाम्यादुपचयाऽपचयसाम्यम् । (3) कस्यचित्पुनः बन्धहेत्वपकर्षात् क्षपणहेतूत्कर्षाच्चापचयप्रकर्ष इति । तदिह तृतीयभङ्गे वर्तमानः सन् मिथ्यादृष्टिरपि बहुतरं निर्जरति । तदुक्तं विशेषावश्यकभाष्ये - जो पल्लेऽतिमहल्ले धण्णं पक्खिवै थोव-थोवयरं । सोहेइ बहु- बहुतरं झिज्जर थोवेण कालेण । / तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो, थोक्तरं गिण्हंतो पावए गंठिं । / - (vi.A.bhA. 1205-1206 ) इति । मूलाराधनायां शिवकोट्याचार्येण जस्स पुण मिच्छदिट्ठिस्स णत्थि सीलं वदं गुणो वा वि । सो मरणे अप्पाणं कह न कुणै दीहसंसारं ? / / - ( मूलारा . 1 / 61 ) इति यदुक्तं ततोऽपीदं सिध्यति यदुत विशुद्धशील- व्रत- कषायमन्दत्व-प्रकृतिभद्रकत्व-परार्थकरणादिगुणगणसत्त्वे मिथ्यादृष्टिरपि संसारमल्पस्थितिकं कुर्यादपि । यद्वोत्कटभोगतृष्णा-भवाभिनन्दिता-सहजमलप्राबल्य-निबिडतमाऽविद्याद्युच्छेदकरणतो मिथ्यादृष्टेरपि सतः संसारपरित्तीकरणं सङ्गच्छत एवेत्यवधेयं नान्तराभिप्रायेण । एतेन ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत - ( अथ. वे. अध्याय-3 / सू. 5/मं.19) इति अथर्ववेदवचनमपि व्याख्यातम् । स्वभूमिकोचितकर्मकरणतः शान्तोदात्तस्य चित्तशुद्ध्याविर्भावद्वारा परब्रह्मदर्शनयोग्यत्वात् । तदुक्तं गणेशगीतायां चित्तशुद्धिश्च महती विज्ञानसाधिका भवेत् । विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः । / - (ग.गी. 1 / 37 ) इति । अत एव ग्रन्थकृताऽपि अध्यात्मसारे कृतकषायजयः सगभीरिमप्रकृतिशान्तमुदात्तमुदारधीः । समनुगृह्य मनोऽनुभवत्यहो गलितमोहतमः परमं महः । / - (a.sA. 11/21) इति कथितम् । प्रकृतोपयोगिदृष्टान्तं योगबिन्दुवृत्त्यनुसारेण व्याख्यानयति- सौभाग्यादेयतादिना धनार्ह इत्यादि । प्रकृते च शान्तोदात्तः प्रकृत्येह शुभभावाऽऽश्रयो मतः । धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान् युवा । / - (यो . बिं. 187 ) इति योगबिन्दु श्लोकः स्मर्तव्यः । / 14 / 7 / / सौभाग्य अने आठेयनाम कर्म वगेरेना उदयथी भाग्यशाळी बनेलो धनाढ्य रूपाळो = शुभ शरीरना देखाववाळो तरूण जेम शब्द-रूप-रस-गंध-स्पर्श एम पांचेय ईन्द्रियना विषयोनो भोगवटो करवा लायक बने छे तेम शांत-उदात्त भद्रकप्रकृतिवाळो अपुनर्बंधक शुद्ध मनना परिणामने योग्य बने छे.(14/7) विशेषार्थ :- अपुनर्बंधक जीवनी प्रकृति भाविभद्रक बनवाथी 70 कोडाकोडी सागरोपमनी स्थितिवाळा 1. हस्तादर्शे ऽधन:' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'धन्य' इति नास्ति ।
Page #49
--------------------------------------------------------------------------
________________ 950 * अशान्तादिकृतक्रियाणां विपर्यासरूपता * द्वात्रिंशिका-14/8 अङ्गाभावे त(य)था भोगोऽतात्त्विको' मानहानितः । शान्तोदात्तत्वविरहे क्रियाप्येवं विक्ल्प्जा॥8॥ अगाभाव इति । (यथा) अङ्गानां = भोगाऽङ्गानां रूप-वयो-वित्ताऽऽढ्यत्वादीनां वात्स्यायनोक्तानामभावे (अङ्गाऽभावे) सति भोगोऽतात्त्विकः = अपारमार्थिकः, मानहानितः = "अहं सुखी" इत्येवंविधप्रतिपत्तिलक्षणमानाऽपगमादपूर्यमाणेच्छत्वेन तदनुत्थानाच्च । शान्तोदात्तत्वविरहे सति एवं क्रियाऽपि = गुर्वादिपूजनारूपा विकल्पजा = विपर्यासजनिता न तु तात्त्विकी, अन्तःसुखप्रवाहाऽनुत्थानात् । एतदेव व्यतिरेकत आह- 'अङ्गेऽति । 'रूपवय' इत्यादि । यदाह कामसूत्रे वात्स्यायनः - रूप-वयो-वैचक्षण्य-सौभाग्य-माधुर्येश्वर्याणि भोगाङ्गसाधनमिति । तत्राऽपि रूप-वयो-वित्ताढ्यत्वानि प्रधानानि - (का.सूत्र.7/1/2-3) इति । तेषां अभावे सति भोगः = शब्दादिविषयाऽनुभवः अपारमार्थिकः = स्वबुद्धिकल्पनाशिल्पिनिर्मितः । अत एव वाग्भटालङ्कारे - रूप-सौभाग्यसम्पन्नः कुलीनः कुशलो युवा । अनुद्धतः सुनृतगीः ख्यातो नेताऽत्र सद्गुणः । / - (वा.भ.6/6) इत्येवं नायकलक्षणानि दर्शितानि । तदुक्तं योगबिन्दौ - अनीदृशस्य च यथा न भोगसुखमुत्तमम् । अशान्तादेस्तथा शुद्धं नाऽनुष्ठानं कदाचन । / 6 (यो.बिं.188) इति। दारिद्र्याऽयौवनस्थत्वादितः अपूर्यमाणेच्छत्वेन क्लिष्टाऽन्तरात्मनः तदनुत्थानात् = 'अहं sukhI'tipratipattyanudayAt, अपायशक्तियोगाच्च । यथोक्तं योगबिन्दौ - भोगाऽङ्गशक्तिवैकल्यात् द्रिद्राऽयौव्न्स्थ्योः। सुरूपरागाऽऽशङ्के च कुरूपस्य स्वयोषिति । / अभिमानसुखाऽभावे तथा क्लिष्टाऽन्तरात्मनः । अपायशक्तियोगाच्च न हीत्थं भोगिनः सुखम् । / 6 (यो.बिं.190/191) इति । न तात्त्विकी = नैव निर्वाणाऽवन्ध्यबीजकल्पा, अन्तःसुखप्रवाहाऽनुत्थानात् = निर्मलाऽन्तःकरणगतनिरुपाधिकाऽऽनन्दसन्तत्यनुदयात् । अत एव क्षमादीनां सामान्यधर्मेऽपि समावेशः परेषामपि सम्मतः । तदुक्तं कर्म बंधावे तेवा विषय-कषायना आवेगनो भोग बनतो नथी. तथा तप-त्याग-भक्ति-उच्च कोटीनी साधनाउपासना-आराधना करवा तेनुं मन थनगनतुं होय छे. आ कारणसर तेना अंतःकरणनी अंतरंग परिणतिओ निर्मळ-शुद्ध-विशुद्ध बनती जाय छे. आ रीते ते ग्रन्थिदेशनी वधुने वधु नजीक पहोंचतो जाय छे.(14/7) गाथार्थ :- भोगना साधनो न होवा छतां भोगनी कल्पना करवी ते अतात्त्विक छे. कारण के तेनाथी मानहानि थाय छे. ए ज रीते शांतपणुं अने उदात्तापणुं न होय तो धर्मक्रिया पण वैकल्पिक = अतात्वि बने छे. (14/8) टीकार्थ - रूप, युवानी, धनाढ्यता वगेरे भोगसुखना साधनो छे- आवुं कामसूत्रमां वात्स्यायने जणावेल छे. तेवा भोगसाधनो न होवा छतां भोग मानवामां आवे तो ते काल्पनिक-अतात्त्विक भोग ज कहेवाय. कारण के हुं सुखी छुंआवा प्रकारनी बुद्धि स्वरूप स्वमानने ते गुमावे छे अने तेनी भोगेच्छा पूर्ण न थवाथी "हुं भोगसुखथी समृद्ध छुं.'- आ प्रकारनुं अभिमान तेने उत्पन्न ज थई शकतुं नथी. आ ज रीते शांतता अने उदात्तता न होय तो गुरुपूजनादि स्वरूप धर्मक्रिया पण वैकल्पिकविपर्यासजनित समजवी, तात्त्विक नहि. कारण के तेवो जीव धर्मआराधना करे तो पण तेने अंदरमां 1. हस्तादर्श '...तात्त्विका' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ '...नाच्चा' इत्यशुद्धः पाठः ।
Page #50
--------------------------------------------------------------------------
________________ * विधधर्मद्रर्शन * तदुक्तं- "मिथ्याविकल्परूपं तु द्वयोर्द्वयमपि स्थितम् । स्ववृद्धित्पनाईन्जनिर्मित न तु तत्त्वतः ॥ (विवुं 286) साटा क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । बीजं रूपं फलं चाऽयमूहते भवगोचरम् । / 9 / / नारदपरिव्राजकोपनिषदि संन्यासगीतायां मनुस्मृतौ च - धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धार्विद्या सत्यमोधो दुर थर्मनक्षईट् 9 (.रिरू/ra4, सं.2/14, मनु.6/12) ति पूर्वो (.16,867) रूहीनुराधेयम् । प्रश्नने 2 शमेन शान्ता: शिवमविरत्ति, शमेन ना मुनयोगन्धविन्दन । शमो भूतानां दुराधर्षं शमं सर्वं प्रतिष्ठितं तस्मात् शमः परमं वदन्ति - (म.नारा.22/3) इति महानारायणोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । ग्रन्थकृद् अत्र योगबिन्दुसंवादमाह- 'मिथ्येति । तद्वृत्तिस्त्वेवम्- 'मिथ्याविकल्परूपन्तु = मरुमरीचिकादिषु मुग्धमृगादीनां जलादिप्रतिभासाऽऽकारं पुनः द्वयोः = उक्तविलक्षणयो गि-धार्मिकयोः द्वयमपि = भोगसुखाऽनुष्ठानरूपं किंपुनरेकैकमित्यपिशब्दार्थः, स्थितं = प्रतिष्ठितम् । किमुक्तं भवति?- स्वबुद्धिकल्पनाशिल्पिनिर्मितं = स्वबुद्धिकल्पना स्वच्छन्दमतिविकल्परूपा सैव शिल्पी = वैज्ञानिकः तेन निर्मितं = घटितम्, न तु = न पुनः तत्त्वतः = परमार्थतः तद् भोगसुखं धर्मानुष्ठानञ्चेति (यो.बि.189 वृ) 14/8 आनंदनो प्रवाह प्रगटतो नथी, अनुभवातो नथी. श्रीहरिभद्रसूरिजी महाराजे योगबिंदुमां जणावेल छे के - "भोगी अने योगी बन्ने पासे भोगना के योगना साधनो न होय तो ते बन्नेनी प्रवृत्ति मिथ्याविकल्परूप छे- एवुं सिद्ध थाय छे. मतलब के पोतानी बुद्धिनी कल्पनास्वरूप शिल्पी द्वारा ते प्रवृत्ति रचायेल छे, नहि के परमार्थथी." 9 (14/8) विशेषार्थ :- भोगसुखनी ऊंची सामग्री विना भोगसुखनी प्रवृत्ति तुच्छ कहेवाय, तात्त्विक नहि. तेम योगनी ऊंची सामग्री विना व्यवहारथी थती धर्मप्रवृत्ति पण तुच्छ कहेवाय, तात्त्विक नहि. अंध, बधिर, पंगु, दरिद्र, कोढनो रोगी अने पत्नीने अप्रिय एवो वयोवृद्ध माणस कामसुख माणे ते तुच्छ ज कहेवाय, वास्तविक नहि. केम के भोगसुख माणवा छतां तेने नथी तो हुं सुखी छुं एवो संतोष थतो के नथी तो हुं दुनियामां सुखसमृद्ध छुं एवुं आत्मगौरव थतुं. "घायल की गत घायल जाणे" एवी कफोडी हालतमां ते फसायेलो होय छे. बराबर आ ज रीते अतिकामी-अतिक्रोधी-तुच्छप्रकृतिवाळो माणस जे धर्मसाधना करे ते पण तात्विक न ज कहेवाय. कारण के व्यवहारथी धर्मसाधना करवा छतां "मारुं आत्मकल्याण थयुं एवा संतोषनी के "अनंतकाळे न मळे तेवो आत्मधर्म मने प्राप्त थयो छे' आवुं आत्मगौरव पण तेने प्राप्त थतुं नथी. प्रायः भोगांतराय कर्मना उदयथी तप-त्याग-दान वगेरे प्रवृत्तिमां ते जोडाय छे अने तेवी प्रवृत्ति पछी मळेली प्रशंसाप्रसिद्धि वगेरेमां ज ते लपेटाय छे. आंतरिक परिणतिना स्तरे, अनुभवना स्तरे कशी नक्कर उपलब्धि तेने थई नथी होती. परमार्थथी तेनी आराधना कायकलेशरूप के देहविडंबना स्वरूप ज बनती होय छे.(14/8) शांत अने उदात्तनी व्याख्या मूळग्रंथमां जणाववामां आवे छे. गाथार्थ - क्रोध वगेरेथी हेरान न थयेल होय ते शांत कहेवाय. जेनो आशय-अंतःकरण उमदा होय ते उदात्त कहेवाय. आवो जीव संसारसंबंधी कारण, स्वरूप अने फळनी विचारणा kare che. (149)
Page #51
--------------------------------------------------------------------------
________________ 952 * भवबीजादिपरामर्शः . द्वात्रिंशिका-14/10 क्रोधादीति । पूर्वार्धं गतार्थम् । अयं च शान्तोदात्तः भवगोचरं = संसारविषयं बीजं = कारणं रूपं = स्वरूपं फलं च = कार्यं ऊहते = विचारयति । / 9 / / तथाहिभेदे हि प्रकृतेनैक्यमभेदे च न भिन्नता । आत्मनां स्यात्स्वभावस्याऽप्येवं शबलतोचिता । / 10 / / पूर्वोक्तमेवोपदर्शयति- 'krodhAdI'ti । स्वतन्त्राऽवस्थितोऽपुनर्बन्धकादिः - कोहं असच्चं कुविज्जा - (उत्त. 1/14) इति उत्तराध्ययनसूत्रोक्तेः - खंती सुहाण मूलं - (सं.स.70) इति सम्बोधसप्ततिकोक्तेश्च परिभावनेन परतन्त्राऽवस्थितश्च - रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहाऽवयवेष्विव ? / / अपकारिणि कोपश्चेत् ? कोपे कोपः कथं न ते ? / धर्माऽर्थ-काम-मोक्षाणां प्रसह्य परिपन्थिनि ? / / + (याज्ञ.22-23) इति याज्ञवल्क्योपनिषदादितात्पर्याऽवलम्बनेन क्रोधाद्यबाधितः = तथाविधकषायविषयाद्यनभिभूतः = शान्तः तथाप्यत्र - रक्षितान्यपि यत्नेन चक्षुः श्रोत्रं मनस्तथा । स्नेहस्याऽऽलम्बनं यत्र तत्र यान्ति पुनः पुनः । / - (ब्र.सि.372) इति ब्रह्मसिद्धान्तसमुच्चयवचनं लब्धप्रसरमवसेयम्, मूलतोऽनुन्मूलितत्वाद्दोषाणाम् । परं प्रकृते शान्तोदात्तः पुण्याऽनुबन्धिपुण्ययोगात् मार्गानुसारिप्रौढप्रज्ञाऽनुगतः सन् किंकुशलगवेषी भूत्वा संसारविषयं कारणं स्वरूपं कार्यञ्च वक्ष्यमाणं विचारयति 'इह खलु अणाइ जीवे, अणाइजीवस्स भवे अणाइकम्मसंजोगनिव्वत्तिए दुक्खरूवे दुक्खफले दुक्खाणुबंधे' (पं.सू. 1/1) इति पञ्चसूत्राद्यनुसारेण । यथोक्तं योगबिन्दौ - क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः । / ऊहतेऽयमतः प्रायो भवबीजादिगोचरम् । कान्तादिगतगेयादि तथा भोगीव सुन्दरम् । / + (यो.बिं.193/194) इति । तन्त्रान्तराऽवस्थितोऽप्यपुनर्बन्धकः - यस्तु शान्त्यादियुक्तः सन् सदा विद्यारतो भवेत् । स याति देवयानेन ब्रह्मलोकावधिं नरः । / - (शि.गी.11/22) इति शिवगीतादिवचनमनुसृत्य शान्तोदात्तः सन् स्वागमाऽविरोधेन भव-मोक्षादिहेतु-स्वरूपाऽनुबन्ध-फलगोचरायामात्मविद्यायामनुरज्यतीत्यादिकमूहनीयम् । / 14/9 / / टीकार्थ - गाथाना पूर्वार्धनी व्याख्या तो सातमी गाथानी व्याख्यामां ज कहेवाई गयेल होवाथी अहीं तेनी फरीथी व्याख्या करवामां आवती नथी. आवो शांत अने उदात्त साधक जीव संसारसंबंधी ॥ 29, 2135 मने 3नी विया29॥ 43 छ. (14/8) विशेषार्थ - संसारनुं कारण, स्वरूप अने फळ विचारवानी कोठासूझ शांत अने उदात्त व्यक्तिमां 4 डोय छे. या मही पनित थाय छे. (14/8) संसारना कारण वगेरेनी विचारणा आ रीते समजवी के ह पुरुष अने प्रकृतिमां क्वचित् भेदाभेद ह. गाथार्थ :- जो आत्मा अने प्रकृति एकांते भिन्न होय तो संसारी जीवोमां ऐक्य जोवा मळे नहि. तथा सर्वथाअभेद होय तो संसारी जीवोमां भेदभाव जोवा मळी न शके. ए ज रीते स्वभावनो एकांते भेद के अभेद मानवामां आ ज दोष रहेलो छे. तेथी कथंचित भेदभेद मानवो व्याजबी छे. (14/10) 1. 'क्रोधादिति' इत्येवं मुद्रितप्रतावशुद्धः पाठः ।
Page #52
--------------------------------------------------------------------------
________________ 953 * कर्मप्रकृतिभेदाऽभेदमीमांसा * ___ भेदे हीति । भेदे हि एकान्ततोऽभ्युपगम्यमाने प्रकृतेः = सत्त्वरजस्तमोलक्षणाया ज्ञानावरणादिकर्मरूपाया वा नैक्यं आत्मनां संसारिणां स्यात् । तथा चैकजातीयसंसारफलोपलम्भबाध इति भावः । - अध्यारोपाऽपवादतः स्वरूपं निश्चयीकर्तुं शक्यते - (पइ.2|1) इति पैङ्गलोपनिषदादिवचनात् तत्तत्तन्त्रावस्थितोऽपुनर्बन्धकादिः संसारस्य हेतुं यथोहते तथैवाऽऽह ग्रन्थकृत् - 'भेद' इति । तथाविधकर्मपुरुषार्थ-काल-नियति-स्वभावलक्षणानि भवकारणानि प्रसिद्धानि । अन्त्यञ्चाऽन्तरङ्गकारणं शिष्टानि बहिरङ्गकारणानि । आद्यं बहिरङ्गं भवकारणमुद्दिश्याऽऽह- प्रकृतेः साङ्ख्यकल्पितायाः सत्त्व-रजस्तमोलक्षणायाः जैनदर्शनसम्मताया ज्ञानावरणादिकर्मरूपाया वा सर्वेषु संसारिषु निष्ठाया एकान्ततः = हेतुस्वरूप-फलैकान्तमपेक्ष्य मिथो भेदे = वैलक्षण्ये अभ्युपगम्यमाने सति संसारिणामात्मनां ऐक्यं = एकजातीयसांसारिकसुख-दुःखफलभोक्तृत्वं न = नैव स्यात्, अत्यन्तविलक्षणकारणजन्यफलशालित्वात् । तथा च एकजातीयसंसारफलोपलम्भबाधः = प्रकृतियुक्तनानाविधसत्त्वेषु पौद्गलिकत्वजात्यालिङ्गितसांसारिकसुखादिफलाऽनुभवविरोधः स्यात् । ____ अयमाशयः चैत्रस्य या कर्मादिरूपा प्रकृतिः ततो मैत्रीयप्रकृतेः सर्वथा = हेतु-स्वरूप-फलाद्य-पेक्षया वैलक्षण्योपगमे यज्जातीयं सांसारिकसुखादिकं चैत्रो भुङ्क्ते तद्विजातीयमेव सांसारिकसुखादिकं मैत्रो भुञ्जीत । न चैवमस्ति । सर्वे एव संसारिणः सत्त्वाः पौद्गलिकत्वजात्याक्रान्तमेव सांसारि-कसुखादिकमनुभवन्ति । तथा च सार्वलौकिकस्वरसवाह्यबाधिताऽनुभवविरोधभियैवाऽनन्तसांसारिकसत्त्वनिष्ठ-प्रकृतीनां मिथः सर्वथा सर्वदा सर्वत्र वैलक्षण्यमभ्युपगन्तुं नैव शक्यते । ननु प्रकृतेरेकान्तभेदे संसारिणामैक्यमनुपपन्नं स्यादिति भवद्भिरत्रोपपादितम् । परं योगबिन्दौ श्रीहरिभद्रसूरिभिस्तु प्रकृतेरेकान्तभेदेऽभ्युपगम्यमाने सति सर्वजीवानां सर्वदैव समानपरिणामापत्तिः प्रदर्शितेति तदुक्त्या साकं भवदुक्तेर्विरोधस्य सुरगुरुणाऽपि निवारयितुमशक्यत्वात् । यथोक्तं योगबिन्दौ - प्रकृतेर्भेदयोगेन, नाऽसमो नाम आत्मनः । हेत्वभेदादिदं चारु, न्यायमुद्राऽनुसारतः । / - (यो.बिं.195) इति । तथा च तवृत्तिः - प्रकृतेः परपरिकल्पितायाः सत्त्वरजस्तमोरूपायाः, स्वप्रक्रियया ज्ञानावरणादिलक्षणायाः भेदयोगेनैकान्तेनैव भेदेनेत्यर्थः न = नैव असम H = विसदृशो, नामः = परिणामश्चैतन्य-श्रद्धानोन्मीलनादिकः प्रत्यक्षत एवोपलभ्यमानः, आत्मनो = जीवस्य स्यात्, किं तु सर्वजीवानां सर्वदैव सम एव प्राप्नोति । कुत इत्याह हेत्वभेदात्-हेतोः प्रकृतिलक्षणस्याऽभेदात् अनानात्वात् । न ह्यभिन्ने हेतौ क्वचिदपि फलभेद उपपद्यत इति कृत्वा । इदमेकान्तेनैव प्रकृतिभेदेषु आत्मनः परिणामवैसदृश्याऽसाङ्गत्यलक्षणं वस्तु चारु = सङ्गतं वर्तते । कुत इत्याह "न्यायमुद्रानुसारतः" - न्यायस्य न्याय एव वा मुद्रा कृतप्रयत्नैरपि परैरनुल्लङ्घनीयत्वात् राजादिमुद्रावत्, तस्या अनुसारतः = अनुवर्तनात् । तथाहि- यदि प्रकृतिभेदे टीकार्थः- सांख्यदर्शनने मान्य सत्त्व, रजसु, तमोगुणोनी साम्य अवस्थास्वरूप प्रकृति के जैनदर्शनने मान्य ज्ञानावरणीयादि कर्मस्वरूप प्रकृति - बेमांथी कोई पण प्रकारनी प्रकृति एकांते भिन्न होय तो संसारी आत्माओमां समानजातीय सांसारिक फळनी उपलब्धि असंगत थई जाय.
Page #53
--------------------------------------------------------------------------
________________ 954 * योगबिन्दुविरोधपरिहारः * द्वात्रिंशिका-14/10 ___अभेदे च = एकान्ताभेदे च न भिन्नता स्यात् तेषां । तथा च नरक-तिर्यग-मनुष्यदेवादिभेदोपलम्भबाध इति भाव्ः। स्वभावस्याऽपि अन्तरङ्गहेतुभूतस्य भेदाऽभेदयोरेकान्तयोरेतदेव दूषणम् । एवं = एकान्तपक्षे उभयतः पाशारज्जुसद्भावात् शबलता = कथंचिभेदाऽभेदरूपा सत्यपि परिणामनानात्वमात्मन इष्यते तदा मुक्तानामपि प्राप्नोति संसारिणां (? इव) मुक्तानामपि च प्रकृतिभेदाऽविशेषात् + (यो.बि.195 वृ.) इति चेत् ? अत्रोच्यते- योगबिन्दौ 'यदि तत्तदात्मसङ्गता प्रकृतिरेकान्ततः तत्तदात्मनः सकाशाद् भिन्ना स्यात् तर्हि मुक्तात्मनां यथा न मिथः कश्चिद् भेदः तथैव संसारिणां सर्वजीवानां मिथो न कश्चिद् भेदस्स्यात्, prakRtipratiyogikaikAntikabhedaviziSTAtmatvA'vizeSAdi'tyApAditam / प्रकृतग्रन्थे तु 'संसारिणां सर्वसत्त्वानां याः स्वकीयाः प्रकृतयः ता मिथो यद्येकान्ततो विलक्षणाः स्युः तर्हि सकलसंसारिजीवानामेकजातीयपौद्गलिकसोपाधिकविनश्वरसांसारिकसुखादिभोक्तृत्वं न स्यात्, भोगोपधायकप्रकृतीनां मिथोऽत्यन्तं विलक्षणत्वात्, कारणानामेकान्ततो वैजात्ये kAryasAjAtyA'yogAdi'tyApAdanamabhimatamiti नास्ति कश्चिद् विरोधः । न हि 'dhUmasattve'nalAbhAvo'nupapannassyAdi'tyApAdite 'jalasattve'nalo'nupapannassyAdi'tyApAdanasya विरोधं प्रतियन्ति प्रेक्षावन्तः, 'dhUmasattve'nalo'nupapannassyAdi'tyanenaiva साकं तद्विरोधसम्भवात् । _सर्वसंसारिणां याः प्रकृतयः तासां मिथ एकान्ताऽभेदे च = केनाऽपि प्रकारेण वैलक्षण्यस्य विरहे स्वीक्रियमाणे हि तेषां = अविलक्षणप्रकृतिसमेतानां सकलसंसारिसत्त्वानां भिन्नता = विलक्षणसांसारिकफलभोक्तृता न स्यात्, अविलक्षणकारणजन्यफलशालित्वात् । तथा च नरक-तिर्यग्-मनुष्य-देवादिभेदोपलम्भबाधः = अतिविलक्षणनरक-तिर्यगाद्यवस्थाऽनुभवविरोधः स्यात् । अयमत्राशयः- नारकादेः या कर्मादिरूपा प्रकृतिः ततो देवादिप्रकृतेरेकान्तेनैवाऽवैलक्षण्योपगमे प्रसिद्धं नारकत्वादि-देवत्वादिवैलक्षण्यमनुपपन्नं स्यात् । ततश्च शास्त्रसिद्ध-लोकप्रसिद्धाऽनुभवविरोधभियैवाऽनन्तसांसारिकसत्त्वनिष्ठप्रकृतीनां सर्वदा सर्वत्रैकान्तेनैवाऽवैलक्षण्यमभ्युपगन्तुं नैव शक्यते । तथाविधपुरुषकार-काल-नियतीनामपि संसारादि-बहिरङ्गकारणीभूतानां भेदाऽभेदयोरेकान्तयोरेतदेव दूषणम् । न च संसारादिबहिरङ्गकारणीभूतप्रकृतेः सर्वथैक्येऽपि भवाऽन्तरङ्गकारणीभूतस्वभावस्य वैचित्र्यात् सांसारिकफलभेदोपपत्तिः शक्यते कर्तुमिति वक्तव्यम्, अवशिष्टस्य स्वभावस्याऽपि अन्तरङ्गहेतुभूतस्य = भवान्तरङ्गकारणस्य भेदाभेदयोरेकान्तयोः = एकान्तिकभेदस्यैकान्तिकाभेदस्य च एतदेव यथाक्रममेकजातीयसंसारफलोपलम्भबाध-नरकतिर्यगादिभेदोपलम्भबाधलक्षणं दूषणम् । एवं = निरुक्तरीत्या एकान्तपक्षे = एकान्तभेदाऽभेदमते उभयतः पाशारज्जुसद्भावात् = उभयपक्षे दोषसत्त्वात् कथञ्चिभेदा तथा प्रकृतिमां एकांते अभेद मानवामां आवे तो संसारी जीवोमां भेदभाव जोवा न मळे. अर्थात् नरक, तिर्यंच, देव अने मनुष्य वगेरे स्वरूपे आत्माओमां जे भेदभाव देखाय छे ते बाधित थई जाय. तथा अंतरंगकारण स्वरूप स्वभावनो पण एकांते भेद के अभेद मानो तो पण आ ज दोष आवे छे. आम एकांतवादमां बन्ने बाजु दोरडानो फांसो रहेलो होवाथी प्रकृतिमां कथंचित भेदाभेद मानवो व्याजबी छे. कारण के तेनाथी ज सर्व व्यवहार संगत थई शके छे. अहीं आ जे वात जणावेली 1.मुद्रितप्रतौ 'नृ-ति...' इत्यशुद्धः पाठः । 2. हस्तादर्श 'मानुष्क..' इति पाठः । 3. मुद्रितप्रतौ 'पाशरज्जु...' इत्यशुद्धः पाठः ।
Page #54
--------------------------------------------------------------------------
________________ * फुदडज्ञाने रिसंवरबट्डयो: * उचिता = न्याय्येति, तयैव सकलव्यवहारोपपत्तेः । हेतूहनमेतत् । / 10 / / 'भेदरूपता न्याय्या, तयैव = कथञ्चिद्भिन्नाभिन्नरूपतयैव स्क्ल्व्य्व्हारोप्प्त्तेः। तथाहि- सकलसांसारिकसत्त्वानां याः प्रकृतयः तासां पौद्गलिकत्वादिना कथञ्चिदैक्यात् पौद्गलिकत्वाद्येकजात्याक्रान्तसंसारफलोपपत्तिः, प्रतिस्वं च विलक्षणफलदातृत्वादिना स्याभेदात् तिर्यग्नरनारकाऽमराऽरुज-सरुजादिभेदसङ्गतिः । एतेन - सव्वे सयकम्मकप्पिया अव्वत्तेण दुहेण पाणिणो । हिंडंति भयाउला सढा jAtijarAmaraNeha'bhidrutA / / (सू.कृ.1 / 2 / 3 / 19) इति सूत्रकृताङ्गसूत्रमपि व्याख्यातम्, तत्तदात्मसम्बद्धाया नृनारकादिभवसम्बन्धिविलक्षणफलदानसमर्थायाः प्रकृतेः तत्तदात्मनः सकाशात् कथञ्चिदभिन्नत्वेन तत्तदात्मगतपरिणामवैसादृश्योपपत्तेः कथञ्चिद् भिन्नत्वेन च न सर्वकर्ममुक्तावात्महानाऽऽपत्तिः । एवञ्च तथाविधपुरुषकार-काल-नियति-स्वभावाऽपेक्षयाऽपि संसारिणां कथञ्चिद्भिन्नाऽभिन्नरूपता भावनीया । हेतूहनं = भवकारणविचारणं एतत् ज्ञेयम् । दुःखस्याऽकुशलकर्मजन्यत्वाऽज्ञाने तन्निवारणमशक्यमेव स्यात् । तदुक्तं सूत्रकृताङ्गसूत्रे - अमणुण्णसमुप्पादं दुक्खमेव वियाणिया । समुप्पादमयाणंता किह नाहिति संवरं ? | 9 (फू.कृ. 9 19 रू 190) रूति बावनीयम् II94/10 छे ते हेतुविचार जाणवो. (14/10) विशेषार्थ :- शांत-उदात्त अपुनबंधक जीव संसारना कारणनी जे विचारणा करे छे ते उपर जणाववामां आवेल छे. संसारनुं कारण छे प्रकृति. सांख्यदर्शनमां रहेलो अपुनबंधक जीव त्रिगुणात्मक प्रकृतिने संसारकारण माने छे. जैनदर्शनमां रहेलो साधक कर्मप्रकृतिने भवभ्रमणकारण माने छे. सांख्यदर्शनमां = जैनेतरदर्शनमां रहेल के जैनदर्शनमां रहेल अपुनबंधक जीव संसारना कारणनी विचारणा आ रीते करे छे के - जो आत्माथी प्रकृति सर्वथा भिन्न होय तो संसारी जीवोमां पौगलिक सुखदुःखना भोफ्तत्वरूपे जे एकता-समानता देखाय छे ते संगत थई न शके. कारण के एक जीवनी प्रकृति करतां बीजी जीवनी प्रकृति सर्वथा भिन्न होवाथी एक जीव जे प्रकार पौद्गलिक सुख-दुःखनो भोगवटो करे छे तेना करतां विजातीय सुख-दुःखनो भोगवटो बीजा जीवे करवो जोईए. परंतु आवुं देखातुं नथी. माटे मानवुं पडे के दरेक जीवोनी कर्मप्रकृति सर्वथा भिन्न नथी. तथा जो तमाम जीवोनी कर्मप्रकृतिने सर्वथा अभिन्न मानवामां आवे तो बधा जीवोनो संसार एक सरखो ज थवो जोईए. कारण के संसारकारणभूत प्रकृति एकांते अभिन्न ज मानवानी वात अहीं स्वीकारवामां आवी रही छे. आवुं मानीए तो एक जीव पशु, बीजो मानव, त्रीजो दानव... ईत्यादि रूपे संसारी जीवोमां जे भेदभाव देखाय छे ते असंगत थई जाय. आथी संसार कारणभूत प्रकृतिओमां सर्वथा अभेद मानवो पण व्याजबी नथी. तथा संसारना बहिरंग कारणस्वरूप प्रकृतिओमां एकांत अभेद मानवा छतां पण संसारना अंतरंगकारणस्वरूप स्वभावने आगळ धरीने सांसारिक जीवोमां देखाता चतुर्गतिभ्रमणआदिस्वरूप फलभेदनी संगति करवानो प्रयास करवो पण व्यर्थ छे. कारण के सर्व जीवोना स्वभावने पण एकांते भिन्न मानवामां आवे तो पौद्गलिकसुख-दुःखभोकतृत्वस्वरूपे तमाम संसारी जीवोमां देखातो अभेद असंगत थई जाय अने एकांते अभेद मानवामां आवे तो देव-नारक-मानव वगेरे भेदभाव संसारी
Page #55
--------------------------------------------------------------------------
________________ 956 * जन्म-जरा-मरणस्वरूपप्रकाशनम् * द्वात्रिंशिका - 14/11 भवोऽयं दुःखगहनो जन्म - मृत्यु - जरामयः । अनादिरप्युपायेन पृथग्भवितुमर्हति । / 11 / / भवोऽयमिति । अयं = प्रत्यक्षोपलभ्यमानो भवः = संसारः दुःखगहनः = shaariir-maansaa'nekduHkhshtairaacchnnH| जन्म = मातृकुक्षिनिष्क्रमणलक्षणं, मरणं = प्रतिनियताऽऽयुः कर्मक्षयः, जरा = वयोहा भवस्वरूपोहनमावेदयति भव' इति । एतदुक्खे जरिते व लोए - (सू. कृ. 1 / 7 / 11) / इति सूत्रकृताङ्गसूत्रेण, - बहुदुक्खा हु जंतवे - नत्थि केइ परमाणुपोग्गलमित्ते वि पएसे - ( आचा. 1 / 6 / 1 / 180) इति आचाराङ्गसूत्रेण, / जत्थ णं अयं जीवे न जाए वा न मए वा वि । / - (व्या.प्र.12/7 ) इति व्याख्याप्रज्ञप्तिसूत्रोक्त्या च दर्शितरीत्या संसारो दुःखगहन इति । 'जन्मे ऽत्युपलक्षणं तत्प्राक्कालीनाया गर्भावस्थायाः, यथोक्तं वैराग्यशतके घोरंमि गब्भवासे कलमल-जंबालासुइबीभच्छे । वसिओ अनंतखुत्तो जीवो कम्माणुभावेणं । / - ( वै.श.17 ) इति । शास्त्रव्यवहारतः प्रतिनियतायुःकर्मक्षयः स्वकीयदेवाद्यायुःकर्मपरिशाटः, लोकव्यवहारतः प्राण मरणं त्यागः देहत्यागो वा । - जाग्रत् स्वप्न सुषुप्ति-मूर्च्छाऽवस्थानामन्याऽऽब्रह्मादि-स्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी मरणाऽवस्था भवति - ( पइ. 2 / 3) इति तु पैङ्गलोपनिषदि प्रज्ञप्तम् । जरा वयोहानिलक्षणा । तद्दोषाः तिण्हा - लज्जानासो भयबाहुल्ल - विरूवभासित्तं । पाएण मणुस्साणं दोसा जायन्ति वुड्ढत्ते । / - ( A.ma.को. 62/13) इत्येवं आख्यानकमणिकोशे दर्शिताः । बौद्धदर्शनाऽवस्थितश्चाऽपुनर्बन्धको जन्म- जरा - मरणस्वरूपं या तेस तेसं सत्तानं तम्हि तम्हि = = जीवोमां असंगत बनी जाय. आ दूषणमांथी छूटकारो थवो शकय नथी. माटे एकांते भेद के एकांते अभेद मानवाना बदले प्रकृतिनो कथंचित् भेदाभेद मानवो ए ज व्याजबी छे. जीवोनी कर्मप्रकृति कथंचित् अभिन्न होवाथी पौद्गलिक-सुखादिभोकतृत्वरूपे सर्व संसारी जीवोमां एकता संगत थाय छे. तथा कथंचित् भेद होवाना लीधे ज देव-दानव-मानव आदि स्वरूपे संसारी जीवोमां भेदभाव पण संगत थाय छे. आ प्रमाणे अपुनर्बंधक जीव संसारना कारण विशे विचारविमर्श करे छे. (14/10) अपुनर्बंधक जीव संसारनुं स्वरूप जे रीते विचारे छे तेने रजू करतां ग्रंथकारश्री कहे छे केगाथार्थ :- आ संसार दु:खोथी व्याप्त छे, जन्म-जरा-मरणमय छे. अनादि होवा छतां उपाय द्वारा संसारने हटावी शकाय छे. (14/11) - टीकार्थ :- प्रत्यक्ष प्रमाणथी देखातो आ संसार शारीरिक-मानसिक-अनेकविध सेंकडो दु:खोथी भरेलो छे. तथा जन्म-जरा-मरणथी व्याप्त छे. मातानी योनिमांथी बहार नीकळवुं = जन्म. चोक्कस प्रकारना पोताना आयुष्य कर्मनो क्षय = मरण. आयुष्य घटतुं जाय अने जुवानी रवाना थाय = घडपण. जन्म-जरा-मरणनी प्रचुरताथी संसार bharelo che.
Page #56
--------------------------------------------------------------------------
________________ * भवस्वरूपमीमांसा * 957 निलक्षणा, तन्मयः = तत्प्राचुर्यवान् (जन्म-मृत्यु-जरामयः) / अनादिरपि उपायेन ज्ञानदर्शनचारित्ररूपेण पृथग भवितुमर्हति काञ्चनमलवदिति । स्वरूपोहनमेतत् ॥ 11 ॥ सत्तनिकाये जाति सजाति, ओक्कन्ति अभिनिब्बत्ति, खन्धानं पातुभावो, आयतनानं पटिलाभो-अयं वुच्चतावुसो, जाति (म.नि. 3/4/11/373-पृ.298)| या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता, खण्डिच्चं पालिच्चं वलित्तचता, आयुनो संहानि, इन्द्रियानं परिपाको-अयं वुच्चतावुसो, जरा । कतमं चावुसो, मरणं ? या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता, भेदो अन्तरधानं मच्चु, मरणं, कालङ्किरिया, खन्धानं भेदो, कलेवरस्स निक्खेपो, जीवितिन्द्रियस्सुपच्छेदो - इदं वुच्चतावुसो, मरणं - (म.नि. 1/1/9/92 पृ.63) इत्येवं मज्झिमनिकायदर्शितरीत्योहते इत्यवधेयम् । तत्प्राचुर्यवान् = जन्म-जरा-मृत्युप्राचुर्याऽऽलिङ्गितः, यथोक्तं उत्तराध्ययनसूत्रे वैराग्यशतके च - जम्म दुक्खं जरा दुक्खं रोगा य मरणाणि य । अहो दुक्खो हु संसारो जत्थ कीसंति ज्ण्तुन्नो॥ (उत्त.19/15, वै.श.33) इति । यथोक्तं शास्त्रवार्तासमुच्चये अपि - जन्म-मृत्यु-जरा-व्याधिरोग-शोकाद्युपद्रुतः । क्लेशाय केवलं पुंसामहो ! भीमो भवोदधिः । / - (शा.वा.9/11) इति । अभयदेवसूरिभिः अपि आराधनाप्रकरणे - जम्म-जरा-मरणजलो अणाइमं वसण-सावयाइण्णो । जीवाण दुक्खहेऊ कटुं रुद्दो भवसमुद्दो । / - (A.pra.69) इत्युक्तम् । तथाप्यतिमोहतो नोद्विजन्ते जीवा भवात् । यथोक्तं योगदृष्टिसमुच्चये - जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः । / 6 (यो.स.79) इति । यथावस्थितभवस्वरूपविज्ञानमपि योग्यानां मोक्षोपादित्साजनकं सम्पद्यते । तदुक्तं श्रावकप्रज्ञप्तौ - न य संसारंमि सुहं जाइ-जरा-मरण-दुक्खगहियस्स । जीवस्स अत्थि जम्हा, तम्हा मुक्खो उवादेओ । / 6 (श्रा.प्र.360) इति । अपुनर्बन्धकस्तु भवस्य दुःखशत-सहस्रव्याप्तत्वात् तन्नाशहेतूनूहते, तथास्वाभाव्यात् । एतेन - दुःखत्रयाभिघातात् जिज्ञासा तदपघातके हेतौ - (सां.सू.1) इति साङ्ख्यसूत्रमपि व्याख्यातम् । वेदप्रामाण्यवादी अपुनर्बन्धकस्तु - मिनाति (=कृन्तति) श्रियं जरिमा तनूनाम् + (R.ve. 1 / 179 / 1) इति ऋग्वेदवचनं, - जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् । / यन्मया परिजनस्याऽर्थे कृतं कर्म शुभाऽशुभम् । एकाकी तेन दह्यामि गतास्ते फलभोगिनः । / 6 (गर्भो.9-10) इति गर्भोपनिषद्वचनं, - काम-क्रोध-लोभ-भय-विषादेयेष्टवियोगाऽनिष्टसंयोगक्षुत्-पिपासा-जरा-मृत्यु-रोग-शोकाद्यैरभिहतेऽस्मिन् शरीरे किं कामोपभोगैः - (मैत्रा.1/3) इति मैत्रा आ संसार अनादि काळनो होवा छतां पण ज्ञान-दर्शन-चारित्र-स्वरूप उपाय द्वारा दूर करी शकाय तेम छे. जेम अग्नि वगेरेनी सहायथी सोनानो कचरो दूर करी शकाय छे तेम रत्नत्रयना माध्यमथी जीवना कर्मो दूर करी शकाय छे. आ संसारना स्वरूपनी विचारणा समजवी. (14/11) विशेषार्थ :- जन्म, जरा, मरण अने दुःखथी संसार खीचोखीच भरेलो छे. आ संसारस्वरूपनी विचारणा समजवी. आवा दुःखपूर्ण संसारथी छुटकारो केवी रीते थाय ? आ विचारणा पण आनी साथे संकळाई जाय छे. जैनदर्शनमां जन्म मेळवनार अपुनबंधक जीव संसारथी छुटकारो मेळववाना
Page #57
--------------------------------------------------------------------------
________________ 958 * भवफलदारुणता . द्वात्रिंशिका-14/12 फलं भवस्य विपुलः क्लेश एव विजृम्भते । न्यग्भाव्याऽऽत्मस्वभावं हि पयो ऽनिम्बरसो यथा । / 12 / / यण्युपनिषद्वचनं, - अस्मिन् संसारे किं कामोपभोगै/रेवाऽऽश्रितस्याऽसकृदुपावर्तनं दृश्यते - (मैत्रे. 1/3) इति मैत्रेय्युपनिषद्वचनं, - यस्माज्जातो भगात् पूर्वं तस्मिन्नेव भगे रमन् । या माता सा पुनर्भार्या या भार्या मातरेव हि । / 6 (यो.त.132) इति योगतत्त्वोपनिषद्वचनं, - दुःखं जन्म जरा दुःखं, दुःखं मृत्युः पुनः पुनः । संसारमण्डलं दुःखं पच्यन्ते यत्र जन्तवः । / 6 (इति 3 / 2) इति इतिहासोपनिषद्वचनं, - मृतश्चाहं पुनर्जातो जातश्चाऽहं पुनर्मृतः । नानायोनिसहस्राणि मया यान्युषितानि वै । / - (निरु.2/1) इति निरुक्तोपनिषद्वचनं, - जायते म्रियते लोको म्रियते जननाय च । अस्थिराः सर्व एवेमे सचराऽचरचेष्टिताः । / सर्वापदां पदं पापा भावा विभवभूमयः । अयःशलाकासदृशाः परस्परमसङ्गिनः । / - (महो.3/4-5) इति महोपनिषद्वचनं, - भोगाऽऽभोगा महारोगाः सम्पदः परमापदः । वियोगायैव संयोगा आधयो व्याधयोऽधियाम् । (अक्ष्यु.24) इति अक्ष्युपनिषद्वचनं, - एको हि जायते जन्तुरेक एव विनश्यति - (वा.रा.109/3) इति वाल्मीकिरामायणवचनं च विभाव्य, संसाराद् विरज्य - असतो मा सद् गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय 6 (a.1, बृह.3/28, चा.1, श.प.बा.14/4/1/30) इति अक्ष्युपनिषद्-बृहदारण्यकोपनिषत्-चाक्षुषोपनिषत्-शतपथब्राह्मणवचनतात्पर्यपरिणमनेन - आरोह तमसो ज्योतिः - (अथ.8/1/8) इति अथर्ववेदाऽऽशयाऽवलम्बनेन च भोगजम्बालाद् व्युपरमति । / जैनतन्त्रावस्थितोऽपुनर्बन्धकः पुनः - इक्को सयं पच्चणुहोइ दुक्खं कत्तारमेव अणुजाइ कम्म 6 (उत्तरा.13/23) इति उत्तराध्ययनादिवचनतात्पर्यावलम्बनेन च दुःखोत्पादककर्माऽनादानकृते यतते । बौद्धदर्शनाऽवस्थितोऽपुनर्बन्धकस्तु - न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनं च रहें - (म.नि.2/32/4) इति मज्झिमनिकायवचनमीमांसया, - उपनीयति जीवितमप्पमायु जरूपणीतस्स न सन्ति ताणा । एवं भयं मरणे पेक्खमानो भोगामिसं pajahe santipekkho / / - (sN.ni.1|13) iti संयुत्तनिकायवचनतात्पर्याऽवगमेन, - मरणंतं हि जीवितं 6 (ध.प.11/3) इति धम्मपदवचनाऽऽशयाऽवबोधेन, - सब्बं योब्बनं जरापरियोसानं, सब्बं जीवितं मरणपरियोसानं 6 (वि.मा.8/15) इति विसुद्धिमग्गवचनविभावनेन च परमशान्तिकाङ्क्षी सन् भोगाऽऽमिषं प्रजहातीत्येवं यथागमं स्वपरतन्त्रसमवतारेण विभावनीयमत्र बहुश्रुतैः । शिष्टं स्पष्टम् । / 14/11 / / उपायस्वरूपे रत्नत्रयने स्वीकारे छे. अन्य धर्ममां रहेल अपुनबंधक जीव ते-ते धर्मशास्त्रोमां बतावेल ध्या-हान-मन-सत्य वगैरेने स्ण्सार्भुस्तिन्। उपाय तरी स्वीसरे छे. (14/11) हवे संसारना फळनी विचारणा अपुनबंधक जीव कई रीते करे छे? आ वातने ग्रंथकारश्री जणावे छे. गाथार्थ :- संसारनुं फळ मात्र पुष्कळ कलेश ज छे. जेम लीमडानो रस दूधना मधुर स्वभावनो पराभव करीने कडवाशने फेलावे छे तेम आत्मस्वभावनो पराभव करीने संसारमां केवळ दुःख ज पोतानो 1. हस्तादर्श '...जृम्भंते' इत्यशुद्धः पाठः । 2. हस्तादर्श 'निग्राप्या...' इत्यशुद्धः पाठः । 3. हस्तादर्श 'निविरसो' इत्यशुद्धः
Page #58
--------------------------------------------------------------------------
________________ * रागादीनां भवभ्रमणकारणता * 959 फलमिति । भवस्य = 'संसारस्य फलं = कार्यं विपुलः = अनुबन्धसन्तत्या विस्तीर्णः क्लेश एव विजृम्भते । नाऽत्र सुखलवोऽप्यस्तीत्येवकारार्थः । भवफलोहनमाविष्करोति- 'phalami'ti । क्लेशः राग्-द्वेस्स्-मोहात्म्कोऽत्राऽव्ग्न्त्व्य्ः। यथोक्तं श्रावकप्रज्ञप्तौ - रागो दोसो मोहो दोसाभिस्संगमाइलिंगत्ति । ऐसंकिलेसरूवा हेऊ वि य संकिलेसस्स । / 6 (श्रा.प्र.393) इति पूर्वोक्तं(पृ.333) स्मर्तव्यमत्र । इदमुपजीव्य धर्मसङ्ग्रहण्यां हरिभद्रसूरिभिरपि - रागो दोसो मोहो दोसाभिस्संगमादिलिंगत्ति । अतिसंकिलेसरूवा हेतु चिय संकिलेसस्स । / 6 (धर्मसं.1378) इत्युक्तम् । कथारत्नकोशेऽपि - रागो दोसो मोहो एए कालुस्सकारिणो गरुया - (कथार.150/6) इत्युक्तम् । अर्हद्गीतायां मेघविजयगणिनाऽपि - रागो द्वेषश्च संसारकारणं 6 (a.gI.21/16) इत्युक्तमिति पूर्वोक्तं(पृ.334) न विस्मर्तव्यम् । अध्यात्मबिन्दौ - रागो द्वेषो मोह इत्येवमाद्या भावा नूनं शुद्धचिद्दषकाः स्युः - (a.biM.1/23) इत्येवं तेषां shuddhcaitnyduussktaa'bhihitaa| अतः भावमालिन्यकारित्वेनाऽप्येषां प्रसिद्धिः, यथोक्तं अष्टकप्रकरणे - रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः - (अष्टक.22/2) इति पूर्व(पृ.333) दर्शितमेव । / भ्रान्तिकारणत्वञ्चैषां - राग-द्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः - (कू.पु.3/30) इति कूर्मपुराणवचनादप्यवगन्तव्यम् । 'नत्थि रागसमो अग्गि नत्थि दोससमो घो। नत्थि मोहसमं जालं नत्थि तण्हासमा नदी । / ' (ध.प.18/17) इति पूर्वोक्ता(पृ.333) धम्मपदोक्तिरप्यत्राऽनुस्मर्तव्या । रागादयश्च कर्मोदयजनितात्मपरिणामस्वरूपा अवगन्तव्याः, यथोक्तं योगशतके - रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विण्णेया आयपरिणामा । / - (यो.श.53) इति पूर्वोक्तं(पृ.334) अत्रानुसन्धेयम् । यथोक्तं इतिवृत्तकेऽपि - लोभो दोसो च मोहो च पुरिसं पापचेतसं । हिंसंति अत्तसंभूता तचसारं व तत्फलं । / - (i.vu.3/1) इत्युक्तम् । तचसारं = रम्भावृक्षं यथा तत्सम्भूतं कदलीफलमुपहन्ति तथात्मसम्भूता रागादय आत्मानमुपहन्तीति भावः । / __ बौद्धदर्शने रागादीनामग्नित्वमभिमतम्, यथोक्तं इतिवृत्तके एव - तयोमे भिक्खवे अग्गी । कतमे तयो ? रागग्गी, दोसग्गी, मोहग्गी 6 (i.yu.3/44)| अत एवैषामाश्रवत्वं - रागो दोसो मोहो य आसवा 6 (स.सा.177) इति समयसारे प्रसिद्धम् । तद्विलये चाऽनाश्रवो बौद्धानामपि सम्मतः, यथोक्तं विसुद्धिमग्गे - भग्गरागो, भग्गदोसो, भग्गमोहो अनासवो 6 (वि.मा.7/59) / तत्सत्त्वे च कर्मबन्धनियमः । अत एव व्यवहारसूत्रभाष्येऽपि - रागद्दोसाणुगया जीवा कम्मस्स बंधगा होंति - (व्य.सू.भा.2/136) इत्युक्तम् । अत एवैषां त्याज्यता परेषामपि सम्मता, यथोक्तं संयुत्तनिकाये - रागं च दोसं च पहाय मोहं (सं.नि.1/7/22) इत्यादि। - परसंगेण बन्धो मुक्खो परभावचायणे होइ । सव्वदोसाण मूलं परभावाऽणुभवपरिणामो । / 6 ( ) इत्युक्तिरप्यस्यामवस्थायां परिणमनाऽर्हा । विलास हेमा छे. (14/12) टीकार्य - संसारनुं फळ मात्र क्लेश ज छे. आ क्लेश पण अनुबंधनी परंपरा द्वारा विस्तरेलो छे. मतलब के संसारमां सुखनो अंश पण रहेलो नथी. आवुं जणाववा माटे "ज" (क्लेश ज) शब्दनो प्रयोग करवामां आवेल छे. 1. हस्तादर्श 'संसारफ....' इत्यशुद्धः पाठः ।
Page #59
--------------------------------------------------------------------------
________________ * बलवताऽऽत्मस्वभावेन क्लेशाभिभवः * द्वात्रिंशिका - 14/12 आत्मन्येव सुखस्वभावे सति कथं क्लेशो विजृम्भते ? इत्यत आह- आत्मस्वभावं (हि) न्यग्भाव्य तिरोभाव्य । यथा पय: तिरोभाव्य निम्बरसो विजृम्भते । भवति हि महता प्रतिपन्थिनाऽल्पस्याऽभिभव इति । यदा त्वात्मस्वभाव एव भूयान् भवति तदा तेनाऽपि क्लेशाऽभिभवः कर्तुं शक्यत इति न संसारदशायां क्लेशेनाऽऽत्माऽभिभवाऽनुपपत्तिरिति भावः । फलोहनमेतत् । / 12 / / - उपयोगेन शर्माऽस्ति क्रियया कर्म जायते । परिणामेन बन्धोऽस्ति जानाति पूर्णतत्त्ववित् । / (कृ.गी. 82) बाह्यमुखोपयोगेन कर्मलेपः प्रजायते । राग-द्वेषपरिणामभावकर्मस्वरूपिणा । / - (कृ.गी. 106) इति कृष्णगीतावचनतात्पर्यमप्यस्यामवस्थायामूहते अपुनर्बन्धको मार्गस्थक्षयोपशमबलेनेत्यवधेयम् । ननु आत्मन्येव सुखस्वभावे अनन्तज्ञान-वीतरागताद्यनुविद्धाऽव्याहताऽनुपमाऽनन्ताऽऽनन्दस्वभावे सति कथं रागादिरूपः क्लेशो विजृम्भते ? इत्यत आशङ्कातो ग्रन्थकार आह आत्मस्वभावमिति स्पष्टम् । भवति हि महता बलवता प्रतिपन्थिना विरोधिना अर्कादिना अल्पस्य = स्वल्पशक्तिकस्य, अत एव अभिभाव्यताऽऽक्रान्तस्य, तारकप्रकाशादेः अभिभवः = पराभवः । यदा तु आत्मस्वभाव एव भूयान् प्रकटितः भवति तदा तेनाऽपि = अनावृतबलवदात्मस्वभावेनाऽपि क्लेशाऽभिभवः संसारफलभूतरागादिसङ्क्लेशपराभवः कर्तुं शक्यते । इति हेतोः संसारदशायां = संसाररसिकाऽवस्थायां संसारहेतुमिथ्यात्वाद्युदयदशायां वा आवृताऽऽत्मस्वभावस्याऽल्पशक्तिकतया क्लेशेन रागादिना नाऽऽत्माऽभिभवाऽनुपपत्तिः = न परमाऽऽनन्दमयाऽऽत्मस्वभावाऽभिभवाऽसङ्गतिः । / 14/12 / / अहीं एक शंका थई शके छे के - आत्मानो स्वभाव तो सुखरूप छे. केवल सुखस्वभावी आत्मा che. to आवा आत्मामां क्लेश-संक्लेश कई रीते प्रगट थई शके ? - परंतु आ शंकानुं समाधान करवा माटे ग्रंथकारश्री कहे छे के आत्माना सुखपूर्ण स्वभावनो पराभव करीने कर्म संसारमां मात्र संक्लेशने ज लावे छे. जेम मधुर दूधना स्वभावनो पराभव करीने तेमां भळेल लीमडानो रस पोतानो प्रभाव बतावे छे तेम उपरोक्त वात समजवी. कारण के विरोधी पदार्थ बळवान होय तो तेना द्वारा दुर्बल अल्प चीजनो पराभव थाय छे ज. परंतु ज्यारे आत्मा बळीयो बने छे, आत्मस्वभाव ज पुष्कळ ताकातवान स्वरूपे प्रगटे छे, आत्मदशा उन्नत बने छे त्यारे आत्मस्वभाव वडे पण कर्मजन्य क्लेशनो पराभव करवानो शकय बने छे. परंतु संसारदशामां (संसाररसिकता आदि दशामां) क्लेश वडे पण आत्मानो पराभव करवानी वात कांई असंगत नथी ज बनती. आ विचारणा संसारना इज संबंधी भरावी. ( 14 / 12 ) 960 = = - = विशेषार्थ :- जे बळवान होय ते नबळानो पराभव करे. सूर्यप्रकाश बळवान होवाथी तेना वडे तारलाओना प्रकाशनो दिवसे पराभव थाय छे. आ ज रीते मिथ्यात्व आदि दशामां संसार बळवान होवाथी तेना द्वारा आत्माना परमानंदमय स्वभावनो पराभव थाय छे. आथी आनंदमय आत्माने क्लेशनो अनुभव करवो पडे छे. माटे संसारनुं फळ केवल क्लेश ज छे- आवुं जे कहेवायेल छे ते व्याजबी ज छे. ज्यारे आत्मा बळीयो थाय, आत्मदशा उन्नत बने, आत्मस्वभाव प्रगटवा तलसाट करे त्यारे कर्मनो-क्लेशनो पराभव करीने आत्मा पोताना आनंदमय स्वरूपनो अनुभव करे छे, आगळ वधीने परमानंदमय निजस्वरूपमां लीन थाय छे, कायम विश्रान्त थाय che. (14/12)
Page #60
--------------------------------------------------------------------------
________________ * अपुनर्बन्धकस्याऽपि शुद्धनिश्चयानुसारिबोधः * तद्वियोगाश्रयोऽप्येवं सम्यगृहोऽस्य जायते । तत्तत्तन्त्रनयज्ञाने विशेषाऽपेक्षयोज्ज्वलः ॥ 13 / / तदिति । तद्वियोगाऽऽश्रयो = भववियोगाऽऽश्रयः अप्येवं = हेतु-स्वरूप-फलद्वारेण सम्यगृहः = समीचीनविचारः अस्य = शान्तोदात्तस्य जायते । तेषां तेषां तन्त्राणां षष्टितन्त्रादीनां नयानां ज्ञाने (= तत्तत्तन्त्रनयज्ञाने) सति विशेषाऽपेक्षया = itarAM'zajijJAsAlakSaNayA उज्ज्वलः = शुद्धनिश्चयानुसारी । / 13 / / / ननु भवहेतु-स्वरूप-फलोहनतः प्रकृते किमागतम् ? इत्याशङ्कायामाह - 'तदिति । हेतु-स्वरूपफलद्वारेण यथाक्रममतीत-वर्तमानाऽनागतकालसम्बन्धिना भववियोगाऽऽश्रयोऽपि = संसारोच्छेदविषयः किम्पुनर्भवगोचर इत्यपिशब्दार्थः, - भावेष्वरतिरायाता पथिकस्य मरुष्विव । शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा । / चिन्तानिचयचक्राणि नाऽऽनन्दाय धनानि मे । सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव । / - (महो.3/6-7) इति महोपनिषदादिकथितः समीचीनविचारः = ऊहनीयाऽर्थाऽव्यभिचारी परिणामः शान्तोदात्तस्य मार्गानुसारिक्षयोपशमतो जायते । एतेनाऽपुनर्बन्धकस्य मिथ्यात्वमोहनीयविपाकोदयाऽवस्थायामज्ञानित्वात्कथं हेतु-स्वरूपाऽनुबन्धादिरूपेण संसारादिगोचरसमीचीनज्ञानसम्भवः ? इत्याशङ्काऽपि समाहिता, ऋजुता-शुश्रूषादिगुणगणसम्पन्नतया तस्याऽपि मार्गस्थबोधाऽभ्युपगमात् । - आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियाऽर्थतः । शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् । / समदृष्टिदृढा भक्तिरेकान्तित्वं शमो दमः । एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ! / / (ग.गी. 9/24-25) इति गणेशगीतानुसारिनयाऽभिप्रायतस्तत्र तात्त्विकं ज्ञानमप्यनपलपनीयमेव । अयञ्च कदा कथं जायते ? इत्यत आह- षष्टितन्त्रादीनां नयानां ज्ञाने सति, इतरांशजिज्ञासालक्षणया स्याद्वादसम्मुखीनया विशेषाऽपेक्षया शुद्धनिश्चयाऽनुसारी = aatmlkssitprishuddhnishcynyaa'nugaamii| यथोक्तं योगबिन्दौ - एवमूहप्रधानस्य प्रायो मार्गानुसारिणः । एतद्वियोगविषयोऽप्येष सम्यक् प्रवर्तते । / - (यो.बि.199) इति । - क्रियते यत्स्वधर्मस्य स्वदेशस्योपकारकम् । ज्ञानाऽनुशीलनं यत्र ज्ञेयमाध्यात्मिकं हि तत् । / - (सं.गी.4/31) इति saMnyAsagItAdarzitarItyApya'punarbandhakIyamidaM गाथार्थ :- आ ज रीते प्रस्तुत जीवने संसारनो उच्छेद करवाने विशे पण सम्यक् विचार जागे छे. ते-ते धर्मशास्त्रोना अभिप्रायोनो बोध थतां विशेष गुणधर्मोनी जिज्ञासा वडे ते विचार उज्जवळ पने छे. (14/17) टीकार्थ :- प्रस्तुत शांत अने उदात्त एवा अपुनबंधक जीवने संसारना उच्छेदने विशे पण हेतु, स्वरूप अने फळ द्वारा सम्यफ विचार प्रगटे छे. ते-ते षष्टितंत्र वगेरे दर्शनो स्वरूप नयोनो (अथवा दर्शनोना नयोनो = अभिप्रायोनो) बोध थतां ते-ते दर्शनोमां बतावेला आत्मगुणधर्मो सिवायना अन्य विशिष्ट प्रकारना आत्मगुणोनी जिज्ञासा थवा द्वारा ते विचार शुद्धनिश्चय नयने अनुसरे छे, ते विचार (reqNa bane che. (14/17)
Page #61
--------------------------------------------------------------------------
________________ 962 * चित्तरत्नविशोधनपद्धतिः * द्वात्रिंशिका-14/14 योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताऽधिकारायां प्रकृतौ लेशतो ध्रुवः । / 14 / / योजनादिति । योजनात = 'घटनात् मोक्षेण इति = अस्माद्धेतोः मुनिसत्तमैः = ऋषिपुङ्गवैः योग उक्तः । स निवृत्ताऽधिकारायां = व्यावृत्तपुरुषाऽभिभवायां प्रकृतौ सत्यां लेशतः = लिक्विन्या ध्रुवो = निश्वित: ॥4॥ चिन्तनमाध्यात्मिकमवसेयम् । त्रिसन्ध्यं बहुशो वा यथागमं भवस्वरूप-हेतु-फलचिन्तनादिना cittvishuddhirupjaayte| अत एव हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये देशविरत्यधिकारेऽपि - ततश्च समयाख्यानं भवरूपादिचिन्तनात् । शुभं भावं समासाद्य सम्यग्योगाङ्गमुत्तमम् । / त्रिसन्ध्यमेतत् कर्तव्यं बहुशो वेति धीमता । गुरुवन्दनयोगेन चित्तरत्नविशोधनम् । / 9 (व्र कि.rU0-2rU9) न्युमिति भावनी मित्रमिरी ga94/13 योगशास्त्रकृतो गोपेन्द्रस्य वचनमत्राऽऽविष्करोति- 'योजनादिति । योगबिन्दुवृत्त्यनुसारेण (यो.बि.201 वृ.) व्याख्यानयति- योजनात् = घटनात् मोक्षेण इत्युत्तरेण सम्बन्धः । कदाऽयं जायते ? इत्यत आह - सः = योगः व्यावृत्तपुरुषाऽभिभवायां = तत्पुरुषग्रहणसम्बन्धयोग्यताऽपगमतोऽपगतो विशिष्टविचित्रफलोपधानप्रयुक्तः पुरुषस्वरूपाऽऽच्छादनलक्षणः पुरुषाभिभवो यस्याः सा तथा तस्यां प्रकृतौ सत्त्वरजस्तमोलक्षणायां सत्यां किञ्चिद्वृत्त्या = अंशतः निश्चितः । / 14/14 / / विशेषार्थ :- जे रीते हेतु-स्वरूप-फळ द्वारा संसारनी विचारणा शांत-उदात्त अपुनबंधक जीव करे छे ते ज रीते हेतु-स्वरूप-फळ द्वारा संसारना उच्छेदनी पण विचारणा ते जीव kare che. pote je दर्शनमां-धर्ममां रहेल होय तेना मत मुजब आत्मा-संसार-संसारनाशक उपायो वगेरेना गुणधर्मोने जाणी लीधा पछी ते गुणधर्मो सिवायना अन्य गुणधर्मोनी जिज्ञासा थाय छे. उज्जवळ भवितव्यताना योगे मध्यस्थभावे प्रगटेली आ जिज्ञासा बळवान थतां शुद्ध निश्चय नयना मंतव्य तरफ तेनी दृष्टि पहोंचे छे. आ रीते तेनी विचारसरणी उज्जवळ थाय छे. दा.त. बौद्ध धर्ममां रहेल अपुनबंधक जीव आत्मा, संसार, मोक्ष वगेरेनी क्षणिकतानो बोध थया पछी संसारथी विरक्त बनी, मध्यस्थ भावे "शुं आत्मा, मोक्ष वगेरे सर्वथा क्षणिक ज हशे ? शुं कोई पण स्वरूपे आत्मा-मोक्ष वगेरेनुं अस्तित्व स्थायी नहि होय? तो पछी कष्टसाध्य साधना-उपासना करवानो मतलब शुं ?...' ईत्यादि स्वरूपे आत्मा वगेरेना ध्रुव स्वरूप तरफ तेनी जिज्ञासा प्रगटे छे. मध्यस्थ भावे प्रगटेली आ जिज्ञासानुं शमन करे, समाधान करे तेवा शुद्धनिश्चयनयदर्शक गुरु-शास्त्र-कल्याणमित्र वगेरेनो योग थतां तेनी विचारणा विशुद्ध-उज्जवळ थाय छे. आ रीते ते मोक्षमार्गे आगळ वधे छे. (14/13) गोपेन्द्र नामना योगीनुं वचन ग्रंथकारश्री जणावे छे. गाथार्थ - जीवने मोक्षनी साथे जोडे ते श्रेष्ठ मुनिओ वडे योग कहेवायेल छे. ते योग प्रकृतिनो अधिकार रवाना थतां आंशिक रीते चोक्कस प्राप्त थाय छे. (14/14) टीकार्य :- जीवने मोक्ष साथे जोडे ते जोग = योग- आवी व्युत्पत्ति होवाना कारणे ऋषिपुंगवो वडे 'योग' शब्द कहेवायेल छे. पुरुषनो पराभव करवानो प्रकृतिनो अधिकार निवृत्त थतां आंशिक रीते चोक्कस योग उपलब्ध थाय छे. (14/14) 2. दस्ताव "घना' त्यशुद्ध: पाठ: |
Page #62
--------------------------------------------------------------------------
________________ प्रतिश्रोतोऽनुगामित्वे योगोपलब्धिः * 963 गोपेन्द्रवचनादस्मादेवं लक्षणशालिनः । परैरस्येष्यते योगः प्रतिश्रोतोऽनुगत्वतः । / 15 / / गोपेन्द्रेति । अस्माद् गोपेन्द्रवचनात् एवंलक्षणशालिनः = शान्तोदात्तत्वादिगुणयुक्तस्य (अस्य = ) अपुनर्बन्धकस्य परैः = तीर्थान्तरीयैः योग ( इष्यते =) उच्यते । प्रतिश्रोतोऽनुगच्छति यः स प्रतिश्रोतोऽनुगस्तद्भावस्तत्त्वं ततः (= प्रतिश्रोतोऽनुगत्वतः ) / इन्द्रिय- कषायाऽनुकूला हि वृत्तिरनुश्रोतः । तत्प्रतिकूला तु प्रतिश्रोत इति । इत्थं हि प्रत्यहं शुभपरिणामवृद्धिः, सा च योगफलमित्यस्य योगौचित्यम् । तदाह- "वेलावलनवन्नद्यास्तदाऽऽपूरोपसंहृतेः । प्रतिश्रोतोऽनुगत्वेन प्रत्यहं वृद्धिसंयुतः । / " ( यो . बिं. 202) इति । / 15 / / = एतत्प्रदर्शनाशयमाह - 'गोपेन्द्रे ऽति । प्रतिश्रोतोऽनुगत्वत इति । अत एव तस्य भवनिस्तारः, यथोक्तं दशवैकालिकचूलिकायां अणुसोओ संसारो, पडिसोओ तस्स उत्तारो - (द.वै. चू.2/3), एतेन प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः - ( ज्ञा. सा. 31 / 2 ) इति ज्ञानसारवचनमपि व्याख्यातम् । विषयकषायप्रतिननु प्रतिश्रोतोऽनुगत्वतः कथमस्य योगः इति चेत् ? अत्रोच्यते, इत्थं हि कूलवृत्तित्वप्रकारेण हि प्रत्यहं = प्रतिदिनं शुभपरिणामवृद्धिः भवति । सा च योगफलमिति धूमदर्शनाद्यथाऽनलसिद्धिस्तथा वर्धमानप्रशस्तपरिणामदर्शनाद्योगसिद्धिः इति अस्य योगौचित्यं = आंशिकयोगयोग्यत्वं निराबाधम् । अत्र योगबिन्दुसंवादमाह 'वेले ऽति । तद्वृत्तिस्त्वेवम् ' वेलावलनवद्' वेला = जलवृद्धिः तस्या वलनं = व्यावृत्तिः तद्वत् नद्याः गङ्गादिकायाः कुतो यद्बलनम् ? इत्याह- तदापूरोपसंहृतेः आपूरणं तस्य उपसंहृतेः महासमुद्रक्षोभेण यस्तस्या नद्या आपूरः = उपसंहारात्, निवृत्तप्रकृत्यधिकारस्य पुंसः प्रतिश्रोतोऽनुगतत्वेन हेतुना 'इन्द्रिय- कषायाऽनुकूला वृत्तिरनुश्रोतः तत्प्रतिकूला तु प्र्तिविशेषार्थ :- जीवनो मोक्ष साथे जे योग करावे ते योग कहेवाय. अनादि काळथी प्रकृति = कर्मप्रकृति पुरुषनो जीवनो पराभव करी रहेल छे. जीवना आनंदमय पवित्र स्वरूपनो पराभव करवानो अधिकार रवाना थतां जीवने मोक्ष साथे योग करावे एवा तत्त्वनी उपलब्धि आंशिक रीते पण अवश्य थाय छे, भेने शास्त्रारो योग उहे छे. (14/14) गाथार्थ :- आ प्रकारना गोपेन्द्रना वचनथी उपरोक्तलक्षणयुक्त जीवमां अन्य दर्शनकारो वडे योग मान्य कराय छे. कारण के ते ईन्द्रिय वगेरेथी प्रतिकूळ रीते वर्ते छे. (14/15) = - * टीकार्थ :- उपरोक्त गोपेन्द्रवचनथी, शांतता-उदात्तता वगेरे गुणोथी समृद्ध बनेला अपुनर्बंधक जीवमां अन्य दर्शनकारो वडे योग मान्य कराय छे. कारण के ते जीव प्रतिश्रोतगामी छे. ईन्द्रिय अने कषायने अनुकूळ चित्तवृत्ति अनुश्रोत कहेवाय छे.. तथा विषय-कषायने प्रतिकूळ चित्तवृत्ति प्रतिश्रोत कहेवाय छे. अपुनर्बंधक जीव प्रतिश्रोतगामी होवाथी परधर्मीओ पण तेमां योग माने छे. आ रीते रोज शुभ परिणामनी वृद्धि थती जाय छे. आ ज योगनुं फळ छे. तेथी आ अपुनर्बंधक जीव yogane ucita che, yoga mATe yogya che- ema phalita थाय छे. श्रीहरिभद्रसूरिजी महाराजे पण योगबिंदुमां जणावेल छे के - "जेम महासमुद्रमां भळवाथी नदीमां आवेली पाणीनी भरतीनो उपसंहार थवाथी जलवृद्धि रवाना थाय छे तेम प्रतिश्रोतगामी होवाना कारणे अपुनर्बंधक जीव वृद्धिने अनुभवतो होय छे." - (14/15) 1. हस्तादर्श '... दक्षण...' इत्यशुद्धः पाठः । =
Page #63
--------------------------------------------------------------------------
________________ 964 * अपुनर्बन्धकस्य प्रधान-द्रव्ययोगः * द्वात्रिंशिका-14/16 तक्रियायोगहेतुत्वाद्योग इत्युचितं वचः । मोक्षेऽतिदृढचित्तस्य भिन्नग्रन्थेस्तु भावतः ॥ 16 ॥ तदिति । तद्वचः क्रियायोगस्य सदाचारलक्षणस्य हेतुत्वात् (=क्रियायोगहेतुत्वात्) योग इति = एवं उचितं, अस्य द्रव्ययोगवत्त्वात् । श्रोतः', ततः प्रतिस्रोतोऽनुगच्छति यः स प्रतिश्रोतोऽनुगः, तद्भावः = तत्त्वं, तेन । किम् ? इत्याह प्रत्यहं = प्रतिदिवसं वृद्धिसंयुतः = वृद्धिमनुभवन् । यथा नद्या आपूरोपसंहाराद्वेलावलनं प्रत्यहं प्रवर्तते तथा प्रतिश्रोतोऽनुगामित्वानिवृत्तप्रकृत्यधिकारस्य योग इति भावः - (यो.बि.202वृत्ति) इति । प्रयोगश्चेत्थमवगन्तव्यः - शान्तोदात्तत्वादिगुणगणशाली अपुनर्बन्धकः अंशतो योगी, योगफलस्वरूपप्रतिश्रोतोऽनुगामित्वात्, सम्प्रतिपन्नवत् । पक्षतावच्छेदकता शान्तोदात्तत्वादिवत्त्वस्य बोध्या । तेनं न निगोदाध्व्स्थाग्तेऽपुन्र्ब्न्ध्केऽतिव्याप्तिः। हेतुताऽवच्छेदकता प्रतिश्रोतोऽनुगामित्वत्वस्याऽवगन्तव्या । तेन न व्याप्यत्वाऽसिद्धिप्रसङ्गः । 'अंशतः' पदनिवेशान्नांशतो बाधप्रसर इत्यादिकं यथातन्त्रं भावनीयम् । / 14/15 / / कारणे कार्योपचाराद् गोपेन्द्रवचनं युक्तमित्याह- 'तदिति । शान्तोदात्तत्वादिगुणसम्पन्नाऽपुनर्बन्धककर्तृकस्य सदाचारलक्षणस्य मोक्षयोजकस्य क्रियायोगस्य हेतुत्वात् = मोक्षकारणत्वात् 'मोक्षेण योजनाद् योग' इत्येवं तद्वचः = गोपेन्द्रोक्तं वचनं उचितं = न्याय्यम्, अस्य = शान्तोदात्तत्वादिगुणोपेतस्याऽपुनबन्धकस्य द्रव्ययोगवत्त्वात् । न च पूर्वमपुनर्बन्धकस्य मुख्यपूर्वसेवोपवर्णिताऽधुना च द्रव्ययोग आवेदित इति कथं न विरोध इति शङ्कनीयम्, पूर्वसेवाया योगहेतुत्वेन द्रव्ययोगत्वौचित्यात्, तस्याः पूर्वसेवाया मुख्यत्वेन द्रव्यपदमत्र प्राधान्यपरमवगन्तव्यमित्यलं प्रसङ्गेन । विशेषार्थ :- 14मो श्लोक गोपेन्द्र नामना योगाचार्यनो छे. पुरुष उपरथी प्रकृतिनो अधिकार रवाना थतां चोक्कस आंशिक रीते योग प्रगटे छे, ते जीव अंशतः योगी बने छे. आ मुजब तेमनुं मंतव्य छे. ते मुजब परदर्शनकारोए पण अपुनबंधकने योगी मानवा जरूरी छे, अपुनबंधक जीवमां अंशतः योग मानवो आवश्यक छे. आनुं कारण ए छे के ते शांत अने उदात्त बनेल छे, भद्रक स्वभाववाळो बनेल छे, प्रतिश्रोतगामी बनेल छे. जो प्रकृतिनो अधिकार अपुनबंधक जीव उपरथी उठी गयो न होय तो उपरोक्त गुणवैभव तेमां जोवा न ज मळे. आथी "प्रकृतिना अधिकारक्षेत्रमांथी ते बहार नीकळी गयो छे' आम मानवुं रह्युं. अने प्रकृतिनो अधिकार रवाना थवाथी, गोपेन्द्रमतानुसार, अपुनबंधक जीवमां आंशिक रीते योग स्वीकारवो परदर्शनकारो माटे अनिवार्य छे. कार्य होय त्यां कारण अवश्य होय ज. धूम होय त्यां अग्नि होय ज. तेम प्रतिश्रोतोडनुगामित्व ज्यां होय त्यां योग होय ज. कारण के धूमाडो जेम अग्निनुं कार्य छे तेम प्रतिश्रोतगामित्व योगनुं कार्य छे. आम प्रशांततादि गुणसंपन्न अपुनबंधक जीव आंशिक रीते योगी छे. आम सिद्ध थाय छे. (14/15) ज द्रव्य-भाव द्विविध चोग विचारणा छे. गाथार्थ :- क्रियायोगनो हेतु होवाथी "योजनात योग: आ प्रमाणे गोपेन्द्रवचन योग्य छे. मोक्षमां अत्यंत दढ चित्तवाळा भिन्नग्रन्थि समकिती जीवने तो भावथी योग होय छे. (14/16) टीकार्य - सदाचारस्वरूप क्रियायोगनो हेतु होवाथी अपुनबंधक जीवनी क्रिया योग छे. आम गोपेन्द्रवचन योग्य ज छे. कारण के अपुनबंधक जीव द्रव्ययोगवाळा छे. 1. हस्तादर्श :...गत्वात्' इति पाठः ।
Page #64
--------------------------------------------------------------------------
________________ * सम्यग्दृष्टेः भावयोगः * 965 मोक्षे = निर्वाणे अतिदृढचित्तस्य = एकधारालग्नहृदयस्य भिन्नग्रन्थेः = विदारिताऽतितीव्रराग-द्वेषपरिणामस्य तु भावतो योगः सम्भवति । सम्यग्दृष्टेर्हि मोक्षाऽऽकाङ्क्षाऽक्षणिकचित्तस्य या या चेष्टा सा सा मोक्षप्राप्तिपर्यवसानफलिकेति तस्यैव भावतोऽयम् । अपुनर्बन्धकस्य तु न सार्वदिकस्तथापरिणाम इति द्रव्यत एवेति । तदुक्तं- "भिन्नग्रन्थेस्तु यत्प्रायो मोक्षे चित्तं भवे ऽतनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः । / " (योगबिन्दु 203) इति । / 16 / / अन्यसक्तस्त्रियो भर्तृयोगोऽप्यश्रेयसे यथा । tathA'muSya'kuTumbAdivyApAro'pi न बन्धकृत् ॥ 17 ॥ साम्प्रतं भावयोगाऽधिकारिणमाह- मोक्ष इति । - भावविसोहीए णेव्वाणमभिगच्छती हू~ (सू.कृ. 11 / 2 / 27) इति सूत्रकृताङ्गसूत्रतात्पर्यानुसारेण प्रायः ज्ञानावरणादिद्रव्यकर्म-रागादिभावकर्म-देहेन्द्रियादिनोकर्मवियोगोद्देशेनैव सर्वत्र प्रवर्तमानस्य सम्यग्दृष्टेः हि मोक्षाऽऽकाङ्क्षाऽक्षणिकचित्तस्य = मुक्त्यभिलाषव्याप्ताऽन्तःकरणस्य या या चेष्टा सा सा मोक्षप्राप्तिपर्यवसानफलिका = सद्गति-सन्मति-सद्गुरुयोगप्रभृतिमुक्तिपर्यन्तफला, सर्वव्यापाराणां परमार्थतः चित्ताऽनुरूपफलत्वात् इति हेतोः तस्यैव = सम्यग्दृष्टेरेव भावतः अयं = योगः सम्यग्दर्शनादिरूपः सम्भवति । अपुनर्बन्धकस्य तु अविदारिताऽतितीव्ररागद्वेषपरिणामत्वेन न सार्वदिकः सार्वत्रिकश्च तथापरिणामः = मोक्षगोचराऽतिदृढचित्ताऽभिलाष इति तस्य शान्तोदात्तत्वादिगुणोपेतत्वेऽपि मार्गानुसारिप्रज्ञाऽन्चितत्वेऽपि द्रव्यत एव योगः देव-गुरुप्रभृतिपूजनादिरूप इति स्थितम् । प्रकृते योगबिन्दुसंवादमाह 'भिन्नग्रन्थे रिति । स्पष्टार्थोऽयं श्लोकः । / 14/16 / / जेणे अतितीव्र राग-द्वेषनी गांठ तोडी नांखेल छे तेवा समक्तिई जीवनुं हैयुं तो मोक्षमां ज अखंड धाराए लागेल होय छे. तेथी तेने भावथी योग संभवे छे. मोक्षनी ईच्छाथी सतत व्याप्त हृदय होवाना लीधे सम्यग्दष्टिनी जे जे प्रवृत्ति होय छे ते ते प्रवृत्ति अंते तो मोक्षनी ज प्राप्ति करावे छे. माटे तेवा समकिती जीवने ज भावथी योग होय छे. अपुनबंधक जीवने तो सर्वदा तेवा परिणाम न होवाथी द्रव्यथी ज योग होय छे. कारण के योगबिंदु ग्रंथमां जणावेल छे के "समकिती जीवनुं मन प्रायः मोक्षमां होय छे अने शरीर संसारमां होय छे. तेथी तेनी बधी ज प्रवृत्ति प्रस्तुतमां yoga sva35 jane che. 129 // 3 yoga to माथी होय छे.' ( (14/16) विशेषार्थ :- अपुनबंधक जीव जे गुरुभक्ति-प्रभुपूजा वगेरे आराधना करे छे, सदाचारोने पाळे छे ते क्रियायोग छे. दीर्घ काळे तेना द्वारा मोक्षनो योग थाय छे. माटे ते द्रव्य योग कहेवाय. ज्यारे समकिती सतत मोक्षने झंखतो होवाथी तेनी तमाम प्रवृत्ति भावथी योगस्वरूप बने छे. निर्मळ सम्यग्दष्टि जीव जे कांई प्रवृत्ति करे छे ते फक्त छूटवा माटे करे छे. तेथी तेनुं अंतिम परिणाम मोक्ष छे. आथी तेनी प्रवृत्ति भावथी योग बने छे. ज्यारे अपुनबंधक जीवने कायम छूटवाना परिणाम होता नथी. माटे तेना सदाचारपालन वगेरे द्रव्यथी योग कहेवाय छे. (14/16) ह सम्यग्दष्टिनी सांसारिक प्रवृत्ति पण कर्मबंधारक नथी ह गाथार्थ :- जेम परपुरुषमां आसक्त स्त्री पतिनी सेवा करे तो पण अकल्याण माटे थाय छे. तेम समकितीने कुटुंबनी भरण-पोषण वगेरे प्रवृत्ति पण बंध करनार नथी थती. (14/17) 1. मुद्रितप्रतौ 'तनु' इति विसर्गशून्यः पाठः । 2. 'तथा मुख्यकु' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च 'मुखामुकूटादि' इत्यशुद्धः पाठः ।
Page #65
--------------------------------------------------------------------------
________________ * अशुभप्रवृत्तौ शुद्धपरिणामेन सदनुबन्धः * द्वात्रिंशिका-14/17 ___अन्येति । अन्यस्मिन् = स्वभर्तृव्यतिरिक्त पुंसि सक्ताया अनुपरतरिरंसायाः स्त्रियो = योषितः (=अन्यसक्तस्त्रियः) भर्तृयोगोऽपि = पतिशुश्रूषणादिव्यापारोऽपि यथाऽश्रेयसे = पापकर्मबन्धाय तथाऽमुष्य = भिन्नग्रन्थेः कुटुम्बादिव्यापारोऽपि न बन्धकृत् । पुण्ययोगेऽपि पापपरिणामेन पापस्यैव' बन्धवदशुभकुटुम्बचिन्तनादियोगेऽपि शुद्धपरिणामेन सदनुबन्धस्यैवोपपत्तेः । नन्वविरतसम्यग्दृष्टेः कुटुम्बचिन्ताद्युपेतत्वात्कथं भावयोगसम्भवः ? इत्याशङ्कायामाह 'अन्येति । पुण्ययोगेऽपि = पुण्यबन्धनिमित्तीभूतेऽपि योगे धर्मानुष्ठानादौ पापपरिणामेन प्रवृत्तौ सुपात्रदानकृत्कपिलादासीवत् पापस्यैव बन्धवत् = बन्धो यथा जायते तथैव अशुभकुटुम्बचिन्तनादियोगेऽपि = अप्रशस्तेऽपि निजस्वजनादिचिन्तादियोगे शुद्धपरिणामेन = ग्रन्थिभेदप्रयुक्त-मोक्षप्राप्त्यभिलाषाऽध्यवसायेन सदनुबन्धस्यैव निर्जराफलकस्य उपपत्तेः । इदमेवाऽभिप्रेत्य समयसारे - जं कुणदि सम्मदिट्ठी तं सव्वं णिज्जरणिमित्तं - (स.सा.193) इत्युक्तम् । यथोक्तं ग्रन्थकृतैव अध्यात्मोपनिषदि ज्ञानसारे च - ज्ञानसिद्धो न लिप्यते - (अध्या. 2/35, ज्ञा.सा.10/1) इति । तदुक्तं बुद्धिसागरसूरिभिः कृष्णगीतायां - प्रवृत्ति व बन्धाय सम्यग्दृष्टिमनीषिणाम् । आस्रवस्याऽपि यो हेतुः संवरायैव जायते । / - (कृ.गी.14) इति । तैरेव महावीरगीतायां - ज्ञानिनो नैव लिप्यन्ते मनो-वाक्-काय-कर्मभिः + (म.गी.3/187) इति, अध्यात्मगीतायामपि च "अध्यात्मज्ञानतो ज्ञानी प्रारब्धकर्मशक्तितः । कामभोगे ह्यनासक्तो भोगभोक्ता न बध्यते । / " (अध्या.188) इत्युक्तम् । एतेन सम्यग्दृष्टिकृतधर्मयुद्धादिरपि व्याख्यातः । तदुक्तं कृष्णगीतायां - धर्मयुद्धादिकर्माणि कर्तव्यानि मनीषिभिः । कर्तव्यकर्मणां त्यागाद् निपातः सर्वदेहिनाम् । / स्वाधिकारेण कर्तव्यं कर्म भव्यैः स्वशक्तितः । निरासक्तितया कर्मविधाने नैव दूषणम् । / 6 (कृ.गी.16,12) इति । परेषामपि सम्मतमिदम् । तदुक्तं शम्भुगीतायां - पापकर्माऽप्यतः पुण्यं सद्भावेन समन्वितम् । एष मे निश्चयो विज्ञाः ! एषा मे धारणाऽस्त्यलम् । / अधर्मस्याऽपि धर्मो वै परिणामो यदा भवेत् । एष एव तदा धर्मसूक्ष्मत्वपरिचायकः । / 6 (शं.गी.1/113,116) इति । प्रकृते - निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः । केवलं वै गृहे कर्माऽऽचरन्नाऽऽयाति पातकम् । / - (ग.गी.3/17) इति गणेशगीतावचनमपि प्रकृते यथातन्त्रं योजनीयम् । टीकार्य - जेम पोताना पति सिवायना पुरुषमां जेनी भोगेच्छा अटकेली नथी तेवी कुलटा स्त्रीनी पतिसेवा वगेरे प्रवृत्ति पण पापकर्मबंध माटे थाय छे. तेम सम्यग्दष्टि जीवनी कुटुंबपोषण वगेरे प्रवृत्ति पण कर्मबंधकारक नथी, जेम व्यवहारथी पुण्यनिमित्तभूत प्रवृत्ति होवा छतां पण अंदरमां पापनो परिणाम होवाथी कुलटाने पापनो ज बंध थाय छे. तेम कुटुंब चिंता वगेरे खराब प्रवृत्ति होवा छतां समकितीना आंतरिक परिणाम शुद्ध होवाना कारणे तेना अनुबंध सुंदर ज पडे- आ वात संगत थई शके छे. 1. 'पापस्येव' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Page #66
--------------------------------------------------------------------------
________________ * सम्यग्दृष्टेः पापानुबन्धाऽयोगः 967 तदुक्तं- "नार्या यथाऽन्यसत्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् । / न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्याऽपि तत्र चित्तं सम्यग्दर्शनस्याऽतिनैमयें तु केवलं कर्मपारवश्येन भोगान् विरक्ततया भुञ्जानोऽपि रूपादींश्च पश्यन्नपि स नैव तत्र बध्यते, परं विमुच्यते । सम्मतश्चाऽयमर्थः सौगतानामपि । तदुक्तं संयुत्तनिकाये - न सो रज्जति रूपेसु रूपं दिस्वा पटिस्सतो । विरत्तचित्तो वेदेति तं च नाज्झोस तिट्ठति । / यथास्स पस्सतो रूपं सेवतो चापि वेदनं । खीयति नोपचीयति एवं सो चरति सतो । / - (सं.नि. 4/35/95) इति । न हीन्द्रियं तद्विषयो वा बन्धनं परं तद्राग एवं बन्धनम् । नेन्द्रियविषयसम्बन्धमात्रात्कर्मबन्धः । एतेन न चक्खु रूपानं संयोजनं न रूपा चक्खुस्स संयोजनं । यं च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजनं । - (सं.नि.4/ 35 / 232) इति संयुत्तनिकायवचनमपि व्याख्यातम् । 'संयोजनं = विस्तरतः सदृष्टिद्वात्रिंशिकायां ( द्वा.द्वा. 24/15 भाग - 6, एतेन सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते - (मनु. 6 / 74, सं. गी. 9/50 ) इति मनुस्मृतिवचनं संन्यासगीतावचनञ्च व्याख्यातम्, यथोक्तं आचाराङ्गेऽपि सम्मत्तदंसी न करेइ पावं - ( आचा. 10/ 3/2) इति । तदुक्तं भगवद्गीतायां आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ! - (भ.गी.4/ 41) इति । यद्यपि सम्मदिट्ठी जीवो जै वि हु पावं समायरे किंचि । अप्पो सि होइ बंधो जेण न निबंधसं कुणै । / - ( वंदित्तुसूत्र - 36 ) इति आवश्यकसूत्रोक्तेः सम्यग्दृष्टेः स्वरूपहेतुभ्यामल्पपापकर्मबन्धः सम्भवति तथापि सानुबन्धपापकर्मबन्धाऽभाव एव तस्याऽवसेयः ग्रन्थिभेदप्रभृतिप्रभावतो धर्मयोगत्वेन परिणामिताद् वक्ष्यमाणरीत्या ( द्वा.द्वा. 15/11 पृ. 1021) तप्तलोहपदन्याससदृशात् कुटुम्बचिन्तनादिव्यापारात् प्रतिबन्धककर्माऽपगमेन क्षिप्रं सम्यग्दृष्टिः मोक्षमाप्नोतीति भावः । गीताभाष्ये शङ्कराचार्येणाऽपि सम्यग्दर्शनात् क्षिप्रं मोक्षो भवति - (गी. भा. 4 / 39) इत्युक्तम् । बन्धनम्' / यथा चैतत्तत्त्वं तथा पृ. 1656) वक्ष्यामः । आरूढे = प्रकृते योगबिन्दुसंवादमाह 'नार्या' इति, 'न चेहेति च । तद्वृत्तिस्त्वेवम् - नार्यास्तथाविधायाः स्त्रियः 'यथा' इति दृष्टान्तार्थः ' अन्यसक्ताया' अन्यस्मिन्स्वभर्तुः पुरुषान्तरे रिरंसाऽतिरेकात्प्रतिबद्ध - चित्ताया: सम्बन्धिनि तत्र अन्यस्मिन्, भावे मनः परिणामे सदा सर्वकालं स्थि सति किमित्याह तद्योगः तस्मिन्- अनुरागविषये पुरुषे योगो = व्यापारः स्वभर्तृशुश्रूषणादिकोऽपि तथा पापबन्धो जायते भावतः परपुरुषपरिभोगजन्यः । चः पूर्ववत् ' तथा ' इति दान्तिकार्थः, 'मोक्षे' मोक्षविषये अस्य = भिन्नग्रन्थेः, कुटुम्बचिन्तनादिकोऽपि व्यापारो योगो निर्जराफलश्च दृश्यतां विमृश्यतामिति ( यो. बं. 204 वृत्ति ) / न चेह नैवेह ग्रन्थिभेदेनोक्तरूपग्रन्थिविघटनेन पश्यतो निरीक्षमाणस्य भावं पदार्थं उत्तमं मोक्षरूपं, किमित्याह इतरेण = = = = - = = * = पुत्रकलत्रप्रतिबन्धादिरूपेण योगबिंदु ग्रंथमां जणावेल छे के - "जेम परपुरुषमां आसक्त स्त्रीनुं मन कायम परपुरुषमां रहेल होवाथी पतिसेवा वगेरे प्रवृत्ति पापबंधकारक थाय छे. ते रीते समकितीनुं मन मोक्षमां होय छे. एम विचारवुं. प्रस्तुतमां ग्रन्थिभेदना लीधे उत्तम भावने जोतो एवो समकिती जीव सांसारिक = =
Page #67
--------------------------------------------------------------------------
________________ 968 * आशयविशुद्धौ बाह्यक्रियाया अकारणता * द्वात्रिंशिका-14/18 न जायते । / " (योगबिन्दु 204-205) / / 17 / / निजाऽऽशयविशुद्धौ हि बाह्यो hetura'kAraNam । शुश्रूषादिक्रियाऽप्यस्य शुद्धा श्रद्धानुसारिणी ॥ 18 ॥ ___निजेति । निजाशयविशुद्धौ हि सत्यां बाह्यो हेतुः कुटुम्बचिन्तनादिव्यापारः अकारणं कर्मभावेन, आकुलस्याऽपि = दुर्निवारतया कर्मपरिणतेराक्षिप्यमाणस्य, किं पुनरनाकुलस्येत्यपिशब्दार्थः तत्र = उत्तमभावे चित्तं = अन्तःकरणं, न जायते, किं तु जायत एवोत्तमभावदर्शनस्य, अन्यथा तत्त्वाऽयोगात् - (यो.बि.205 वृ.) इति । ____ अत एव सिद्धान्तेऽपि सम्यक्त्वे सति वैमानिकदेव-मनुष्याऽऽयुर्व्यतिरिक्ताऽऽयुर्बन्धोऽपि निषिद्धः सङ्गच्छते । एतेन - सम्मादिट्ठिकस्स भिक्खवे ! द्विनं गतीनं अञ्जतरा गति पाटिकंखा- देवा वा मनुस्सा वा + (अंगु.2/3/8) इति अंगुत्तरनिकायवचनमपि व्याख्यातं द्रष्टव्यम् । / 14/17 / / ननु किमेतेन मोक्षप्रतिबद्धचित्तेन, येन भिन्नग्रन्थेः भावतो योग उच्यते ? क्रियाया एव फलदानप्रत्यलत्वात् । तदुक्तं नयोपदेशे - क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् । / 8 (नयो.129) इत्याशङ्कायामाह- 'निजेति । - तीव्रकामोदये जाते प्रारब्धकर्मयोगतः । अध्यात्मभावना तीव्रा भाव्या वैराग्यकारिका । / तीव्रवैराग्यभावेन तीव्रकामो विनश्यति । मुहुर्मुहुर्भृशं भाव्यं शुद्धरूपं निजात्मनः । / परपुद्गलभोगेन सुखं तु कल्पितं वृथा। भृशं दुःखं ततः पश्चाद् ज्ञात्वा स्वात्मरतिं कुरु । / 6 (अध्या.गी.179-181) इति अध्यात्मगीतावचनतात्पर्यपरिणमनतो गृहस्थितस्याऽपि सम्यग्दृष्टेः राग-द्वेष-मोहप्रयुक्ताऽऽचरणनिराकरणपरायणतया निजाऽऽशयविशुद्धौ = स्वकीयभावशुद्धौ सत्यां हि कुटुम्बचिन्तनादिव्यापारः कर्मबन्धं प्रति अकारणम्, भोगानादराऽनासक्ति-प्रायश्चित्त-पश्चात्तापादिविषयिण्या भावविशुद्ध्यैव बलवत्या तस्योपक्षयात् । ____एतेन - कामभोगेऽपि भुक्ते हि नाऽऽसक्तिस्तत्र विद्यते । भोगानन्तरवैराग्यं पश्चात्तापो भवेद् भृशम् । / - (अध्या.गी.186) इति अध्यात्मगीतावचनमपि व्याख्यातम् । इदमेवाऽभिप्रेत्य - भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु - (स्क.पु.42/62) इत्येवं स्कन्दपुराणे प्रोक्तमिति पूर्वोक्तं(पृ.533) अत्रानुस्न्धेय्म्। अन्यत्रापि - सव्वाण वि सुद्धीणं मणसुद्धी चेव उत्तमा लोए 8 ( ) इत्युक्तम् । प्रवृत्तिथी घेरायेल होवा छतां पण सांसारिक प्रवृत्तिमां तेनुं मन होतुं नथी." (14/17) विशेषार्थ :- प्रवृत्ति सारी होवा छतां आशय मलिन होय तो पाप कर्म बंधाय, कर्मना अनुबंध अशुभ पडे, पुण्य न बंधाय. आनाथी ऊलटुं, प्रवृत्ति खराब होवा छतां पण जो अंदरनो आशय शुद्ध होय, उज्जवळ होय तो कर्मना अनुबंध अशुभ न पडे परंतु शुभ अनुबंध ज पडे.(14/17) * ...तो ना निमित्त मीयत्र गाथार्थ - पोतानो आशय विशुद्ध होय तो बाह्य हेतुओ कर्मबंधना कारण बनी शकता नथी. समकितीनी शुश्रुषा वगेरे क्रिया पण शुद्ध श्रद्धाने अनुसरनारी होय छे. (14/18) टीकार्य - पोताना आशयनी निर्मळता होय तो कुटुंबनी सारसंभाळ वगेरे कर्मबंधना बाह्य हेतुओ 1. 'हेतुका' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Page #68
--------------------------------------------------------------------------
________________ * भव-मुक्तिहेतूनां तुल्यसङ्ख्याकत्वम् * 969 बन्धं प्रति, भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन' परिणमनात् "जे जत्तिया य हेऊ भवस्स ते तत्तिआ य मुक्खस्स" (ओघनियुक्ति-53) इति वचनप्रामाण्यात् । - भावशुद्धिर्मनुष्यस्य विज्ञेया कार्य्साध्नी। अन्यथाऽऽलिङ्ग्यते कान्ता दुहिता पुनरन्यथा । / - ( ) इत्यपि स्मर्तव्यमत्र । प्रकृते - भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु । अन्यथाऽऽलिङ्ग्यते कान्ता अन्यथाऽऽलिङ्ग्यते सुता । / 6 (जा.द. 4/51) इति जाबालदर्शनोपनिषद्वचनं, - एकस्याः पुत्र-भर्तारौ हृदयोपरि योषितः । भिन्नभावौ भवेतां तौ भावमेवं विशोधयेत् । / - (बृ.परा.12/ 351) इति च बृहत्पराशरस्मृतिवचनमपि यथातन्त्रमनुयोज्यम् । तदुक्तं ज्ञानार्णवेऽपि - मनःशुद्ध्यैव शुद्धिः स्याद्देहिनां नाऽत्र संशयः - (ज्ञा.22/14 पृ.234)| न चैवं बाह्याशुभयोगानां कर्मबन्धहेतुत्वभङ्गप्रसङ्ग इति शङ्कनीयम्, भवहेतूनामेव = पापबन्धकारणानामेव परिणामविशेषेण = निजविशुद्धाऽध्यवसायेन मोक्षहेतुत्वेन प्रिन्न्म्नात्। ____ अत्रैव ओघनियुक्तिसंवादमाह- 'जे जत्तिया' इत्यादि (53) / अस्योत्तरार्धस्त्वेवम्- गणणाईया लोगा दुण्ह वि पुण्णा भवे तुल्ला (o.ni.53) इति । तद्वृत्तिस्तु एवं - ये हेतवो यावन्तो = यावन्मात्रा भवस्य = संसारस्य निमित्तं त एव नाऽन्ये तावन्मात्रा एव मोक्षस्य हेतवो = निमित्तानि । कियन्मात्रकास्ते ? अत आह- गणनाया अतीताः = सङ्ख्याया अतिक्रान्ताः, के ? लोकाः 'द्वयोरपि' = भव-मोक्षयोः सम्बन्धिनां हेतूनामसङ्ख्येया लोकाः पूर्णाः = भृताः, तत्र पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह- तुल्याः, कथम्भूताः ?- क्रियाविशेषणं 'तुल्याः' = सदृशा इत्यर्थः । ननु तुल्यग्रहणमेव कस्मात् केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते ? भण्णति पडिवयणं-तुल्लगहणेण केवलेणं संवलिआणं संसारमोक्खहेऊणं लोका तुल्लत्ति कस्सवि बुद्धी होज्जा तो पुण्णगहणंपि कीरै, दोण्ह वि पुण्णत्ति जया जया भरिअत्ति नेयव्वा । इयमत्र भावना-सर्व एव ये त्रैलोक्योदरविवरवर्तिनो भावा रागद्वेषमोहात्मनां पुंसां संसारहेतवो भवन्ति त एव रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवो भवन्तीति एवं तावत्प्रमाणमिदमुक्तम् + (o.ni.53, वृत्ति)| एतेन - जत्तियाइं असंजमट्ठाणाई तत्तियाइं संजमट्ठाणाई - (आचा.चू. 1 / 4 / 2) इति आचाराङ्गचूर्णिवचनमपि व्याख्यातम् । तदुक्तं विशेषावश्यकभाष्ये अपि - जे जत्तिया पगारा लोए भवहेअवो अविरयाणं । ते चेव य विरयाणं पसत्थभावाण मोक्खाय । / 6 (vi.A.bhA.2571) इति । तदुक्तं कृष्णगीतायां अपि - भवस्य हेतवो ये ये, ते ते मोक्षस्य हेतवः । भवन्ति ज्ञानिजैनानां, त्यागिनां गृहियोगिनाम् । / (कृ.गी.170) इति । परिणामविशेषेण मोक्षहेतुत्वाऽऽधानसमर्थस्यैव परमार्थतोऽपवादाऽधिकारित्वाद् बृहत्कल्पभाष्ये - जावैया उस्सग्गा तावैया चेव हुंति अववाया । जावैया अववाया उस्सग्गा तत्तिया चेव । / ( (बृ.क.भा.322) इत्युक्तमिति पूर्वोक्तं(पृ.147) स्मर्तव्यम् । प्रकृते च पूर्वोक्तं (पृ.73) - जे आसवा ते परिसवा - (A.1/4/2) इति आचाराङ्गसूत्रमपि स्मर्तव्यम् । इत्थमेव - सेवंतो वि न सेवै 6 (स.सा.179) इति समयसारवचनमपि सङ्गच्छते । कर्मबंध प्रत्ये कारण बनी शकता नथी. कारण के संसारना हेतुओने ज समकिती पोताना विशिष्ट अध्यवसाय द्वारा मोक्षना हेतु तरीके परिणावे छे. आ बाबतमां "जे जेटला संसारना कारण छे ते तेटला बधा ज मोक्षना कारण छे'- आवुं ओघनिर्युक्तिनुं वचन प्रमाण स्वरूपे सुसंवादनो सूर पूरे छे. 1. हस्तादर्श 'हेतुत्वे' इति पाठः । 2. हस्तादर्श 'जेत्तिया' इत्यशुद्धः पाठः ।
Page #69
--------------------------------------------------------------------------
________________ परिणामानुसारेण कर्मबन्धप्रतिपादनम् द्वात्रिंशिका - 14/18 ननु किमेकेन शुभपरिणामेन ? क्रियाया अपि मोक्षकारणत्वात्तदभावे तस्याऽकिञ्चित्करत्वादित्यत आह- शुश्रूषादिक्रियाऽपि अस्य = सम्यग्दृशः 'शुद्धा श्रद्धानुसारिणी = जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी । यथोक्तं आचाराङ्गे अपि बंध- पमोक्खो tujjha'jjhattheva - ( A. 1 / 5 / 2 / 155) इति । एतेन - अज्झत्थहे N निययस्स बंधो - ( उत्त. 14 / 19) इति उत्तराध्ययनसूत्रमपि व्याख्यातम् । पूर्वोक्ता (पृ.423) - परिणामादो बंधो - (प्र.सा. 2 / 88) इति प्रवचनसारोक्तिरपि बाह्यहेतूनामकारणत्वमाह । भावप्राभृतेऽपि - परिणामादो बंधो मुक्खो जिणसासणे दिट्ठो - ( भा. प्रा. 116) इत्युक्तम् । परिणामियं पमाणं - (o.ni.1098) इति ओघनिर्युक्तिवचनमपि स्वाशयस्यैव कर्मबन्धादिकारणत्वमावेदयति । एतेन 'परिणामा बंधे' (श्रा.प्र.229) इति पूर्वोक्तं (पृ.423) श्रावकप्रज्ञप्तिवचनमपि व्याख्यातम् । - सुद्धं गवेसमाणो आहाकम्मेऽवि सो सुद्धो - (पिं. नि. 207 ) इति पिण्डनिर्युक्तिवचनमपीत्थमेवोपपद्यते । वट्टकेराचार्येण अपि मूलाचारे आहाकम्मपरिणदो फासुगदव्वो वि बंधओ भणिओ । सुद्धं गवेसमाणो आधाकम्मे वि सो सुद्धो । / - (मूला पिंड 6 / 68) इत्युक्तम् । तदुक्तं समयसारेऽपिण य वत्थुदो बंधो, अज्झवसाणेण बंधोऽत्थि - ( स. सा. 265 ) इति । अत एव दशवैकालिकनिर्युक्तौ नाणी नवं न बंधै मैत्रायण्युपनिषदि मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः - णामयोः कार्यकारणयोरभेदोपचारात् कर्मबन्धादिकारणत्वमावेदितम् । पलभ्यते - (यजु. भा.11/34) इति यजुर्वेदीयोव्वटभाष्यवचनमप्यत्र स्मर्तव्यम् । - निग्गहिए मणप्पसरे अप्पा परमप्पा हवै - ( A.sA. 20) इति आराधनासारवचनमपि नाऽत्र विस्मर्तव्यम् । - ( द.वै.नि. 316) इत्युक्तम् । (मैत्रा. 6 / 34/11) इत्येवं मनःपरिमनसा हि मुक्तेः पन्था उ ननु नाणेण होइ करणं, करणेन णाणं फासियं होइ । दुण्हं पि समाओगे होइ विसोही चरित्तस्स । / - (चं. वे. 79) इति चन्द्रकवेध्यकप्रकीर्णकवचनात् नाण - किरियाहिं मुक्खो - ( A. प. 24) इति आराधनापताकावचनाच्च क्रियाया अपि मोक्षकारणत्वात् तदभावे विहितक्रियाविरहे तस्य = शुभपरिणामस्य मोक्षं प्रति अकिञ्चित्करत्वादित्यत आशङ्कात आह- 'शुश्रूषादी' त्यादि । आदिपदेन धर्मरागादिग्रहणम् । जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी = 'तमेव सच्चं णिसंकं जं जिणेहिं पवेइयं' (आचा.5 / 5 / 162) इति आचाराङ्गसूत्रदर्शितरीत्या कषादिपरीक्षोत्तीर्णजिनागमनिष्ठाऽसाधारणप्रामाण्यगोचरस्वारसिकाऽऽत्मनीनाऽभ्युपगमाऽनुसारिणी । तत एव रागाद्युपक्षयः, तदुक्तं उत्तराध्ययनसूत्रे - सद्धा खमं णे विणइत्तु रागं - (उत्त. 14 / 28) इति । प्रकृते श्रद्धैव परमं ब्रह्म श्रद्धैव 970 * 1. 'शुद्ध' इत्यशुद्धः पाठो मुद्रितप्रतौ । # समक्तिईनुं अनुष्ठान शुद्ध ज होय अहीं एवी शंका थई शके छे के - "एकला शुभ परिणामथी शुं थाय ? क्रिया पण मोक्षनुं कारण छे. समकिती पासे जो शुभ क्रिया न होय तो शुभ परिणाम अकिंचित्कर ज बने." 9 परंतु आ शंकानुं समाधान आपता ग्रंथकारश्री जणावे छे के- समकितीनी शुश्रुषा वगेरे क्रिया पण शुद्ध श्रद्धाने अनुसरनारी होय छे. ते श्रद्धा शुद्ध होवानुं कारण ए छे के जिनवचनमां प्रामाण्यनो दृढ स्वीकार ते श्रद्धामां वणायेल che. * =
Page #70
--------------------------------------------------------------------------
________________ * श्रद्धाद्वैविध्योपदर्शनम् . 971 परिशुद्धोहापोहयोगस्य हि प्रकृतेरप्रवृत्ति-विरोधि प्रवृत्तियोगाभ्यां सम्यगनुष्ठानाऽवन्ध्यकारणपरमं बलम् । श्रद्धैव ज्योतिषां ज्योतिः श्रद्धातः सर्वसम्पदः । / - (म.गी.1/35) इति महावीरगीतावचनमपि स्मर्तव्यम् । प्रकृते - असंशयवतां मुक्तिः - (मैत्रे.2/16) इति मैत्रेय्युपनिषद्वचनमपि न विस्मर्तव्यम् । - श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाऽधिगच्छति । / - (भ.गी.4/39) इति भगवद्गीतावचनमपि यथातन्त्रमनुयोज्यमत्र समवतारपरायणैः । ___इदञ्चात्राऽवधेयम्- ग्रन्थिभेदपूर्वं जायमाना धर्मादिश्रद्धा हि मूलाऽविद्याहासोत्था निराकारा परोक्षा च बोध्या । ग्रन्थिभेदोत्तरं तु सा विद्याजाता हृदयनिविष्टा आत्मप्रतिष्ठिता सम्यग्दर्शनमूलिका बौद्धपरिभाषानुसारेण (मज्झिमनिकाय-वीमंसकसुत्त 1/5/7/490) आकारवती प्रत्यक्षा प्रायशः कषादिपरीक्षोपहिता परैरप्रच्यावनीया सम्पद्यते । अविपरीते श्रद्धेयवस्तुनि अविपरीतधर्मदेशनाद्यतिशयितकारणशालिनी श्रद्धा ह्याकारवती श्रद्धेति बौद्धमतं मज्झिमनिकायगतापर्णकसूत्रटीकायां धर्मपालेन स्पष्टीकृतं तदिह यथागममनुयोज्यं विदितस्व-परतन्त्रपरमार्थैः । बौद्धानामपि धर्मश्रवणे श्रोत्रवधानस्य शुश्रूषाऽपराभिधानस्य, तत्र गुरुपर्युपासनायाः, तत्र गुरूपसङ्क्रमणस्य, तत्र च श्रद्धाया बहूपकारकत्वमिष्टम् । तदुक्तं भारद्वाजं प्रति सुगतेन मज्झिमनिकाये - 'धम्मस्सवनस्स खो, भारद्वाज ! सोतावधानं बहुकारं । नो चेतं सोतं ओदहेय्य नयिदं धम्म सुणेय्य । यस्मा च सो सोतं ओदहति तस्मा धम्मं सुणाति । तस्मा धम्मस्सवनस्स सोतावधानं bahukAra'nti । "सोतावधानस्स पन, भो गोतम, कतमो धम्मो बहुकारो ? सोतावधानस्स बहुकारं धम्मं मयं भवन्तं गोतमं pucchAmA"ti । "सोतावधानस्स खो, भारद्वाज ! पयिरूपासना बहुकारा । नो चेतं पयिरूपासेय्य, नयिदं सोतं ओदहेय्य । यस्मा च खो पयिरुपासति तस्मा सोतं ओदहति । तस्मा सोतावधानस्स पयिरूपासना bahukArA"ti । "पयिरूपासनाय पन, भो गोतम, कतमो धम्मो बहुकारो ? पयिरूपासनाय बहुकारं धम्मं मयं भवन्तं गोतमं pucchAmA"ti । "पयिरूपासनाय खो, भारद्वाज ! उपसङ्कमनं बहुकारं । नो चेतं उपसङ्कमेय्य, नयिदं पयिरूपासेय्य । यस्मा च खो उपसङ्कमति तस्मा पयिरूपासति । तस्मा पयिरूपासनाय उपसङ्कमनं bahukAra"nti । ___ "उपसङ्कमनस्स पन, भो गोतम, कतमो धम्मो बहुकारो ? उपसङ्कमनस्स बहुकारं धर्म मयं भवन्तं गोतमं pucchAmA"ti । "उपसङ्कमनस्स खो, भारद्वाज ! सद्धा बहुकारा" + (म.नि. 2/ 5/5/434, पृ.393) इति यथागममत्र सर्वनयमये जिनप्रवचने योज्यं तत्त्वविशारदैः । __ परिशुद्धोहापोहयोगस्य = निरन्तरात्मविचार-केवलात्मविशुद्धिस्पृहा-पुण्योदयौदासीन्यादिसम्पादितमिथ्यात्वानन्तानुबन्धिकषायादिहासविशेष-दयादिप्रयुक्तपरिशुद्धिसङ्गतस्य भवमोक्षहेतु-स्वरूप-फलगोचरोहापोहयोगस्य खरेखर जेनी विचारसरणी-उहापोहपद्धति अत्यंत विशुद्ध थयेली छे तेवा आत्मानी कर्मप्रकृति सम्यगु अनुष्ठाननुं अवंध्य कारण बने छे. कारण के तेनी सुधारेली कर्मप्रकृति अशुभ प्रवृत्ति न कराववामां अने 1. मुद्रितप्रतौ ....प्रकृति...' इति पाठः । 2. हस्तादर्श 'सम्यगनुष्ठाव....' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'सम्यगनुष्ठानव....' इत्यशुद्धः पाठः ।
Page #71
--------------------------------------------------------------------------
________________ 972 द्वात्रिंशिका - 14/18 त्वात्तेनैव तदाक्षिप्यत इति भावः । तदुक्तं 'चारु 'चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः शुद्धाऽनुष्ठानभाक् स यत् । प्रकृतेरा यतश्चैव नाऽप्रवृत्त्यादिधर्मताम् । तथा विहाय घटते ऊहोऽस्य विमलं मनः । / सति चाऽस्मिन् स्फुरद्रत्नकल्पे सत्त्वोल्वणत्वतः । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि । / ' ( योगबिन्दु 206 - 7 - 8 ) / हि प्रकृतेः कर्मसंज्ञिताया अप्रवृत्ति - विरोधिप्रवृत्तियोगाभ्यां = शक्यहेयनिवृत्त्युपादेयप्रवृत्तिभ्यां सम्यगनुष्ठानाऽवन्ध्यकारणत्वात् तेनैव विशुद्धोहापोहयोगेनैव तत् सम्यगनुष्ठानं आक्षिप्यते = उपधीयते । = प्रकृते योगबिन्दुसंवादमाह - 'चारु चे ऽति, 'प्रकृते ऽरिति, 'satI'ti च । तद्वृत्तिस्त्वेवम् चारु च = सुन्दरमेव एतद् = मोक्षचित्तमभिलाषरूपम् यतो = यस्मात् हिः स्फुटं अस्य = भिन्नग्रन्थेः तथा = तत्प्रकारः, ऊहो विमर्शः सम्प्रवर्तते स्वयमेव जायते । एतद्वियोगविषयो भवपार्थक्यगोचरः । तथा शुद्धानुष्ठानभाक् = परिशुद्धशुश्रूषा-धर्मरागादिसमाचारभाक् स = भिन्नग्रन्थिर्जीवः यद् यस्माद् वर्तत इति (यो . बिं. 206 वृ.) / प्रकृतेः कर्मसंज्ञितायाः आ = अर्वाक् यश्चैव = यत एव च हेतोः न = नैव अप्रवृत्त्यादिधर्मतां अप्रवृत्तिः = निवृत्ताधिकारित्वं, आदिशब्दात्तथाविधान्यप्रवृत्तिधर्मसंग्रह: ततोऽप्रवृत्त्यादयो धर्मा यस्याः सा तथा तद्भावस्तत्ता ताम् । तथा = तेन प्रकारेण विहाय विरहय्य, घटते = युज्यते ऊहः = उक्तरूपः अस्य = भिन्नग्रन्थेः । किंलक्षणोऽसावित्याह 'विमलं' अमलीमसं मनः = चित्तमिति । अयमभिप्रायः प्रकृतेरप्रवृत्त्यादिधर्मतां विहायाऽर्वाक् न संसारिणो जीवस्योक्तलक्षण ऊहो घटते किन्तु निवृत्त्यादिषु सत्स्विति (यो. बि. 207 वृ.) / सति च = विद्यमाने पुनः अस्मिन् ऊहे विमलमनोरूपे स्फुरद्रत्नकल्पे विशेषसमाने, किमित्याह - सत्त्वोल्बणत्वतः सत्त्वं वीर्यं तस्योल्बणत्वमुदग्रत्वं तस्मात् भावस्तैमित्यतो भावः = अन्तःकरणं, तस्य = स्तैमित्यं क्षुद्रतादिभिर्भवाभिनन्दिचित्तदोषैरक्षोभणीयता, तस्मात् शुद्धं अनवद्यं अनुष्ठानं धर्मशास्त्रशुश्रूषणादि 'सदैव हि ' सर्वकालमेव स्यात्, परिशुद्धोहापोहयोगस्य शुभ प्रवृत्ति कराववामां तत्पर छे. आम तथाविध परिशुद्ध ऊहापोहना योगथी ज सम्यक् अनुष्ठान खेंचाईने आवे छे. तेथी समिती पासे शुद्ध क्रिया पण होय छे- आम सिद्ध करवानो अहीं आशय छे. समुज्जृम्भमाणरुचिजालजटिलपद्मरागादिमणि = योगबिंदु ग्रंथमां पण जणावेल छे के - समकितीनो मोक्षाभिलाष सुंदर ज छे. कारण के ऽसंसारथी कई रीते छुटकारो थाय ? कयारे थाय ?' ते रीते ज तेनी विचारणा प्रवर्तती होय छे. आ कारणसर समकिती जीव शुद्ध अनुष्ठानने संप्राप्त करे छे. (यो.बिं.206) आनुं कारण ए छे के पहेलेथी ज कर्मप्रकृतिना पापनिवृत्ति वगेरे गुणधर्मने छोडीने तेनी निर्मळ विचारसरणी संगत न थई शके. मतलब के समकितीनी कर्मप्रकृति रवाना थवाना स्वभाववाळी न होय तो तेनी विचारसरणी निर्मळ संभवी न शके. समकितीनुं मन पण निर्मळ होय छे. (यो.बि.207) स्फुरायमान रत्नतुल्य अन्तःकरण होते छते वीर्योल्लासनी प्रबळताथी अने अंतःकरणनी दृढताथी समकितीनुं अनुष्ठान कायम शुद्ध ज होय छे. - (यो.बि.208) = = = * परिशुद्धोहापोहयोगस्य सदनुष्ठानाऽवन्ध्यकारणता * = = = = = = = 1. मुद्रितप्रती 'वैत...' इत्यशुद्धः पाठः । 2. हस्तादर्शे ऽश्रद्धा....' इत्यशुद्धः पाठः । 3. हस्तादर्शे ऽसल्ब....' इत्यशुद्धः
Page #72
--------------------------------------------------------------------------
________________ * अविरतसम्यग्दृशि चारित्राभ्युपगमः * 973 ननु सम्यग्दृष्टिपर्यन्तमन्यत्र द्रव्ययोग एवोच्यते इति' कथमत्र भावतोऽयमुक्त इति चेत् ? चारित्रप्रतिपन्थिनामनन्ताऽनुबन्धिनामपगमे तद्गुणप्रादुर्भावनियम इति निश्चयाऽऽश्रयणात् । अल्पतदविवक्षापरेण व्यवहारेण त्वत्राऽयं नेष्यत एव । सम्यगनुष्ठानाऽवन्ध्यकारणत्वात् । एवं च सदूहभाजः शुद्धाऽनुष्ठानभाक्त्वं प्रागाक्षिप्तं साधितं भवति - (यो.बि.208 वृत्ति) इति॥ प्रकृते - भावविसोहीए वट्टमाणे जीवे अरहन्तपन्नत्तस्स धम्मस्स आराहणयाए अब्भुढेइ । अरहन्तपन्नत्तस्स धम्मस्स आराहणयाए अब्भुद्वित्ता परलोगधम्मस्स आराहए हवै 6 (उत्त. 29/50) इति उत्तराध्ययनसूत्रोक्तिरपि साक्षिणी वर्तते । / ननु सम्यग्दृष्टिपर्यन्तं = अपुनर्बन्धकाद्यविरतसम्यग्दृष्टिपर्यवसानं अन्यत्र द्रव्ययोग एवोच्यते । यथोक्तं योगशतके - निच्छयओ इह जोगो सण्णाणाईण तिण्ह संबंधो + (यो.श.2) इति । तद्वत्तौ 'त्रयाणामिति च न्यूनाऽधिकसङ्ख्यानिरासार्थमिति दर्शितम् । अविरतसम्यग्दृष्टौ सच्चारित्रविरहान्नाऽयं भावयोगः सम्भवतीति कथं अत्र = अविरतसम्यग्दृशि भावतः अयं = योग उक्त इति चेत् ? उच्यते, चारित्रप्रतिपन्थिनां अनन्ताऽनुबन्धिनां कषायाणां अपगमे = विलये तद्गुणप्रादुर्भावनियमः = चारित्राऽऽविर्भावव्याप्तिः, अन्यथा केवलज्ञानाऽऽवरणविलये केवलज्ञानाऽऽविर्भावोऽपि न स्यात् इति निश्चयाऽऽश्रयणात् = 'क्रियमाणं kRtami'tisiddhAntA'nusArinizcayanayA'valambanato'viratasamyagdRzo'pi अनन्ताऽनुबन्धिविलयप्रयुक्तचारित्रसिद्ध्या भावयोगवत्त्वोक्त्युपपत्तेः । अनन्तानुबन्धिनां चारित्रमोहनीयत्वेन तदपगमस्य चारित्रव्याप्यत्वात् तद्गमकत्वं पञ्चलिङ्गीप्रकरणबृहद्वृत्तौ (पं.लि.गा.2/पृ.5 वृ.) दर्शितम् । न च तथापि चारित्रप्रतिपन्थिनामप्रत्याख्यानाऽऽवरणादिकषायसत्त्वान्न तस्य चारित्रप्रादुर्भावः सम्भवतीति वाच्यम्, एवं सति चारित्रप्रतिपन्थिनां सज्वलनकषायाणां सत्त्वान्न षष्ठादिगुणस्थानकेऽपि चारित्रं प्रादुर्भवेत् । न च सज्वलनकषायोदयेन वीतरागचारित्राऽप्रादुर्भावेऽपि साम्परायिकचारित्रप्रादुर्भावः तत्राऽनाविल एवेति वक्तव्यम्, तुल्यमेतदन्यत्र । न हि 'क्रियमाणं कृतमिति सिद्धान्तिनयेऽप्यविरतसम्यग्दृशो वीतरागचारित्रप्रादुर्भाव इष्यते किन्तु सकषायचारित्रमेवानन्तानुबन्धिविलयप्रयुक्तम् । न चैवं तत्र चारित्रव्यवहार आपतेदिति वाच्यम्, आपततु, का नाम नः क्षतिः ? परिणामः एवाऽस्माकं प्रमाणं, न तु सदनुष्ठानपरिमाणम् । स्वल्पमप्यमृतममृतमेवोच्यते, न तु विषमिति 'क्रियमाणं कृतमिति सिद्धान्तिनयाऽभिप्रायः । अल्पतदविवक्षापरेण = स्वल्पतरचारित्राऽविवक्षापरेण व्यवहारेण = शिष्टलोकव्यवहारौपयिकतात्त्वि शंका :- अन्य ग्रंथोमां तो सम्यग्दष्टि जीव सुधी द्रव्ययोग ज कहेवामां Ave che. to पछी अहीं शा माटे भावयोगनुं समकितीमां विधान करवामां आवे छे ? समाधान :- निश्चयनयनुं मंतव्य एवुं छे के चारित्रना विरोधी अनंतानुबंधी कषाय रवाना थतां अवश्य चारित्रना गुणो प्रगट थाय. आ निश्चय नयना मंतव्य मुजब समकिती जीवमां शुद्ध अनुष्ठान = भावयोग अहीं देखाडवामां आवेल छे. ज्यारे व्यवहारनयनी दृष्टिए सम्यग्दष्टि जीवमां जे शुद्ध क्रिया छे ते साधुनी अपेक्षाए अत्यंत अल्प प्रमाणमां छे. अत्यंत अल्प होवाथी व्यवहारनय तेने गणकारतो नथी. के "समकितीनुं शुद्ध अनुष्ठान योगनो हेतु होवाथी योग छे" आ वात सार्थक छे. फकत आ शुद्ध अनुष्ठाननो मुख्य पूर्वसेवामां समावेश करवो. ( आ प्रमाणे योगबिंदु ग्रंथमां कहेवा द्वारा 1. मुद्रितप्रतौ 'इति' पदं नास्ति परं हस्तादर्श वर्तते । /
Page #73
--------------------------------------------------------------------------
________________ 974 * नयमतभेदेन शुद्धानुष्ठानमीमांसा * द्वात्रिंशिका-14/18 ___ "एतच्च योगहेतुत्वाद्योग इत्युचितं वचः । मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् । / " (योगबिन्दु 209) इत्यनेनाऽपुनर्बन्धकाऽतिशयाभिधानं तु सम्यग्दृशो नैगमनयशुद्धिप्रकर्षकाष्ठाऽपेक्षमिति न कश्चिद्विरोध इति विभावनीयं सुधीभिः । / 18 / / कव्यवहारनयेन तु अत्र = अविरतसम्यग्दृशि अयं = सम्यग्दर्शन-ज्ञान-चारित्रसम्बन्धलक्षणः सच्चारित्रप्रधानो वा भावयोगो नेष्यत एव । न हि कार्षापणमात्रेण धनवानुच्यत इति सकललोकव्यवहारप्रयोजकतात्त्विकपरिणाम-तथाविधधर्मक्रियापरिमाणोभयप्रेक्षिव्यवहारनयाभिप्रायः । नन्वेवमविरतसम्यग्दृशोऽपि द्रव्ययोगवत्त्वे योगबिन्दौ शुद्धानुष्ठानभाक्त्वेन तस्याऽपुनर्बन्धकाऽपेक्षया यदतिशयितं स्वरूपमभिहितं तद् विरुध्येतेत्याशङ्कायां ग्रन्थकारो योगबिन्दुसंवादप्रदर्शनपुरस्सरमाह 'एतच्चेति । तद्वृत्तिस्त्वेवम् - एतच्च = एतत् पुनः शुद्धमनुष्ठानं योगहेतुत्वाद् = मोक्षसंयोगकारणत्वात् योगो वर्तते' इति = एवंरूपं उचितं = योग्यं वचो = वचनं, सार्थकत्वादिन्द्र-पुरन्दरादिशब्दवत्, न पुनरन्यदपुनर्बन्धकादिगतमिति भाव्ः। अत्रैव विशेषमाह मुख्यायां = प्रकृष्टायां पूर्वसेवायां = देवगुरुपूजादिरूपायां अवतारः = अवकाशः अस्य = शुद्धानुष्ठानस्य केवलं = परम् । अन्यदा तु जायमानमप्येतत्तदाभासमेव स्यात् + (यो.बि.209 वृ.) इति । 'अन्यदा तु' = सम्यग्दर्शनलाभपूर्वकाले पुनः' इति । शिष्टा टीका स्पष्टार्था । अनेन = व्याख्यातेन योगबिन्दुश्लोकेन अपुनर्बन्धकाऽतिशयाभिधानं = अपुनर्बन्धकापेक्षया प्रकर्षप्रकाशनं तु सम्यग्दृशः = अविरतसम्यग्दृष्टे: नैगमनयशुद्धिप्रकर्षकाष्ठापेक्षं इति न कश्चित् प्रागुद्भावितो विरोधः saavkaashH। यथा धान्यमानविशेषात्मक-प्रस्थकार्थं वनगमन-काष्ठच्छेदन-तक्षणोत्किरण-लेखन-प्रस्थकपर्यायाऽऽविर्भावेषु यथोत्तरशुद्धा नैगमभेदाः प्रवर्तन्ते, शुद्धिप्रकर्षकाष्ठाप्राप्तो नैगमनयस्त्वाकुट्टितनामानं प्रस्थकमाह । तथा प्रकृतेऽपि भवाभिनन्दिदोषविगमेन शान्तोदात्तत्वादिगुणाऽऽविर्भावेन च शुक्लपाक्षिकाऽपुनबन्धक-मार्गाभिमुख-मार्गपतितादिषु यमादियोगयुक्तत्वेन खेदादिदोषपरित्यागेनाऽद्वेष-जिज्ञासादिगुणसम्पन्नत्वेन च वक्ष्यमाणमित्रा-तारा-बला-दीप्रादृष्टिसम्पन्नेषु जितेन्द्रियत्वादि-शुश्रूषादिगुणकलिततया वक्ष्यमाण (द्वा. द्वा.19/23,भा.5,पृ.1309)कुलयोगिप्रवृत्तचक्रयोगिप्रभृतिषु वक्ष्यमाण(द्वा.द्वा.19/29,भा.5,पृ.1317)सद्योगाऽवञ्चक-क्रियाऽवञ्चकप्रमुखेषु च शुद्धाऽनुष्ठानगोचरा यथोत्तरशुद्धा नैगमभेदाः प्रवर्तन्ते । शुद्धिप्रकर्षकाष्ठाप्राप्तो नैगमनयस्तु मोक्षेऽतिदृढचित्ततया परिशुद्धोहापोहयोगशालिनि सम्यग्दृष्टावेव शुद्धाऽनुष्ठानमभ्युपैति । चारित्रप्रतिबन्धकाऽनन्तानुबन्धिकषायलक्षणचारित्रमोहनीयगोचरक्षयोपशमप्रयुक्तं तादृशं शुद्धानुष्ठानं चारित्रपदवाच्यमिति भावयोगोऽपि तत्राऽतिशुद्धनैगमनयेनाऽव्याहत इति ध्येयम् । सङ्ग्रहनयस्तु नैगमापेक्षया विशुद्धत्वात् कारणे कार्योपचारं कार्याऽकरणकाले च प्रस्थकं नाऽङ्गीकुरुते, तदर्थक्रियां विना तत्त्वाऽयोगादिति धान्यमानक्रियाऽऽविष्टे तत्र प्रस्थकसंज्ञामभ्युपगच्छति (न्य्र्ह्स्य्सूचित करेल छे के समकिती जीव पासे भावयोग नहि पण द्रव्ययोग ज होय छे. आवुं जणाववा द्वारा अपुनबंधक मिथ्यादष्टि जीव करतां समकिती जीवमां जे चढियातापणुं बतावेल छे ते नैगमननी प्रकृष्ट शुद्धिनी पराकाष्ठानी अपेक्षाए समजवुं. आ रीते कोई विरोध नहि आवे. आ बाबतने विशेष प्रकारनी भावनाथी भावित करवानी सुंदरबुद्धिवाळा जीवोने ग्रंथकारश्री सूचना Ape che. (14/18)
Page #74
--------------------------------------------------------------------------
________________ 975 * सङ्ग्रहनयानुसारेण शुद्धानुष्ठानपरामर्शः * पृ.54) / तथैव प्रकृतेऽपि सङ्ग्रहनयो भोगजम्बालपतिते निकाचितचारित्रमोहनीयोदयव्यथिते सम्यग्दृष्टौ न शुद्धानुष्ठानं योगं वाऽभ्युपैति । न च सम्यग्दृष्टेर्मोक्षमार्गानुसारित्वात्कथं न चारित्रमिति शङ्कनीयम्, कर्मणां विचित्रत्वात् । यथोक्तं - कम्माइ नूणं घणचिक्कणाइ गरुयाइं वज्जसाराइं । नाणड्ढयं पि पुरिसं पंथाओ उप्पहं नेन्ति । / - (योगबिन्दु-356 वृत्ति उद्धृत) इति । __ भोगादिषु प्रवर्तने तु न शास्त्रोपदेशाऽऽवश्यकता । तदुक्तं योगबिन्दौ - उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्राऽऽदरो हितः । - (यो.बि.222) इति । वात्स्यायनेनाऽपि कामसूत्रे - तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यमस्तीत्याचार्याः - (का.सू. 2/21) इत्युक्तम् । अन्यत्राऽपि - विनोपदेशं सिद्धो हि kaamo'naakhyaatshikssitH| स्वकान्तारमणोपाये को गुरुमूंगपक्षिणाम् ? / / - (कामसूत्रवृत्तौ 1 / 2 / 21 उद्धृतः) इति गदितम् । - विषयेच्छाऽनुवर्तिन्यो निसर्गात् प्राणिनां धियः - ( ) इत्यप्यत्राऽनुसन्धेयम् । अतो धर्मार्थं शास्त्रादरोऽपेक्षितः । तदुक्तं योगसारप्राभृते - उपदेशं विनाऽप्यङ्गी पटीयानर्थकामयोः । धर्मे तु न विना शास्त्रादिति तत्राऽऽदरो हितः । - (यो.सा.प्रा. 8/70) इति । धर्मे तूपदेशस्याऽऽवश्यकता महती, अनादिभवाऽभ्यस्ताऽकुशलप्रवृत्तिसंस्काराणां बलीयस्त्वात् । अत एव त्रिषष्टिशलाकापुरुषचरित्रे - अन्तरेणोपदेष्टारं पशवन्ति नरा अपि 6 (त्रि.श.पु. 1/2/ 973) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । उपदेशमालायामपि - गुण-दोसबहुविसेसं पयं पयं जाणिऊण निसेसं । दोसेसु जणो न विरज्जइत्ति कम्माण अहिगारो । / 6 (उप.मा.315) इति । नैषधीयचरित्रे श्रीहर्षेणाऽपि - दुर्जया हि विषया विदुषाऽपि - (नैष.च.5/109) इत्युक्तम् । कर्ममाहात्म्यमेतत् । अत एव बाणभट्टेनापि कादम्बर्यां - न हि शक्यं दैवमन्यथाकर्तुमभियुक्तेनापि (काद.193) इति गदितम् । इदञ्च निकाचितकर्मापेक्षया चारु । यथोक्तं आवश्यकनियुक्तौ - दसारसीहस्स य सेणियस्सा पेढालपुत्तस्स य सच्चैयस्स । अणुत्तरा दंसणसंपया तया, विणा caritteNa'haraM गई गया । / - (A.ni.1174) इति । न हि योगिनो नरकगामित्वं सम्भवति । ___ अप्रत्याख्यानाऽऽवरणक्षयोपशमशालिनि देशतः चारित्रं प्रत्याख्यानावरणक्षयोपशमशालिनि च सर्वतः चारित्रमिति तत्रैव योगः सम्भवतीति प्रकृते स्न्ग्ग्र्ह्न्याभिप्राय्ः। प्रकृतसङ्ग्रहनयानुगृहीततात्त्विकव्यवहारनये त्वविरतसम्यग्दृष्टौ द्रव्ययोगः विरतिशालिनि च भावयोगः । अपुनर्बन्धकादिकृतधर्माचारे द्रव्ययोगपदप्रयोगस्त्वप्राधान्यार्थक एतन्नये । शुद्धनैगमनये च कारणे कार्योपचारात् प्राधान्यार्थकस्तत्र द्रव्ययोगपदप्रयोगः, अपुनर्बन्धककृतसदनुष्ठानस्य सम्यग्दृष्टिगतशुद्धाऽनुष्ठानकारणत्वादिति गम्भीरबुद्ध्या विभावनीयं सुधीभिः । / 14/18 / / विशेषार्थ :- आ श्लोकमां पांच महत्त्वनी बाबत ग्रंथकारश्रीए दर्शावेली छे. (1) व्यवहारनयनी दष्टिए जेने संसारभ्रमणनुं कारण गणावी शकाय तेवी प्रवृत्ति पण जो केवळ कर्मनिर्जराना आशयथी, कर्मनुं देवुं चूकववाना प्रामाणिक आशयथी, कर्मनी बळजबरीना लीधे करवामां आवे तो ते ज कुटुंबपोषणादि प्रवृत्ति कर्मनिर्जरानुं कारण बनी जाय छे, मोक्षनुं साधन बनी जाय छे. माटे अंतरंग परिणति ज
Page #75
--------------------------------------------------------------------------
________________ * भिन्नग्रन्थेः निश्चयतो योगः * द्वात्रिंशिका - 14/19 एतन्निश्चयवृत्त्यैव यद्योगः शास्त्रसंज्ञिनः ' / त्रिधा शुद्धादनुष्ठानात् सम्यक्प्रत्ययवृत्तितः । / 19 / / = `एतदिति । एतद् = यदुक्तं भिन्नग्रन्थेरेव भावतो योग इति निश्चयवृत्त्यैव = परमार्थवृत्त्यैव, न तु कल्पनया, यद् यस्माच्छास्त्रेणैव संज्ञी तद्विना त्वसंज्ञिवत् क्वाप्यर्थेऽप्रवर्तमानो यस्तस्य ( = शास्त्रसंज्ञिनः ) त्रिधा = वक्ष्यमाणैस्त्रिभिः प्रकारैः शुद्धाद् = निरवद्यात् अनुष्ठानाद् = आचारात् सम्यक्प्रत्ययेन = आत्म-गुरु-लिङ्गशुद्ध्या स्वकृतिसाध्यताद्यभ्रान्तविश्वासेन वृत्तिः प्रवृत्तिस्ततः 976 = 'भिन्नग्रन्थेस्तु भावतः' (द्वा. द्वा. 14 / 16, पृ. 964) इति यदुक्तं तदेव समर्थयति- 'एतदिति । यस्मात् कारणात् शास्त्रेणैव = शास्त्रात्मकसंज्ञाऽऽश्रयणेन न तु लोकरूढ्यादिना असौ सम्यग्दृष्टिः संज्ञी भवति, तद् विना = शास्त्रमृते तु असंज्ञिवत् = सम्मूर्च्छनज इव क्वाप्यर्थे अप्रवर्तमानः यः इति । अयमाशयः यथा रूपादिनिर्णयादौ चर्मचक्षुषैव प्राणी लोकव्यवहारे संज्ञी भवति, स च तत्र चर्मचक्षुरुपयोगं विना नैव प्रवर्तते तथा अनुपदमेव वक्ष्यमाणरीत्या परलोक-परलोक - निजपरिणाम-कर्मपरिशाटादिनिर्णयादौ शास्त्रेणैव प्रवर्तमानः सम्यदृष्टिः लोकोत्तरव्यवहारे संज्ञी भवति । स हि मोक्षमार्गानुसारितया श्रद्धान्वि - ततया आसन्नभव्यतया च तत्र शास्त्रोपयोगमृते नैव प्रवर्तत इति शास्त्रसंज्ञी इत्युच्यते । तस्य = शास्त्रसंज्ञिनो वक्ष्यमाणैः 'विषयात्मानुबन्धै 'रिति (द्वा. द्वा.14/21, पृ. 981) श्लोके निरूपयिष्यमाणैः प्रकारैः निरवद्यात् आचारात्, वक्ष्यमाणया ( द्वा.द्वा.14 / 27, पृ.989) आत्म-गुरु-लिङ्गशुद्ध्या स्वकृतिसाध्यताद्यभ्रान्तवि = कर्मबंधनुं के कर्मनिर्जरानुं मुख्य कारण छे- आम नक्की थाय छे. परंतु आशयशुद्धि विवेकपूर्ण अने शास्त्रबोधसापेक्ष होवी खूब ज जरूरी छे. (2) समकिती जीवनी नानकडी पण आराधना विशुद्ध होय छे. कारण के ते शुद्ध श्रद्धाथी प्रेराईने थयेली होय छे. मतलब के आराधनाने विशुद्ध बनाववानुं मुख्य चालकबळ निर्मळ आशय श्रद्धामय परिणतिमां रहेल छे. (3) आत्मविचार, आत्मशुद्धिझंखना, पुण्योदयमां उदासीन भाव वगेरे द्वारा रिशुद्ध बनेल चिंतन-मनन द्वारा सदनुष्ठान खेंचाईने आवे छे. (4) जे जे आत्मगुणना आवारक कर्मो रवाना थाय एटले परमार्थथी ते ते आत्मगुणो अवश्य प्रगट थाय छे. (5) अशुद्ध नैगमनयनी दृष्टिए अपुनर्बंधक मिथ्यादएण्ष्टि जीवना द्रव्ययोगनो गौण पूर्वसेवामां समावेश थाय छे. ज्यारे शुद्ध नैगमनयनी दृष्टिए समकितीना शुद्ध क्रियायोग स्वरूप भावयोगनो मुख्य पूर्वसेवामां समावेश थाय छे. (14/18) गाथार्थ :- आ जे वात करी ते निश्चय दृष्टिथी ज समजवी. कारण के शास्त्र द्वारा ज प्रवर्तमान जीवने योग होय छे. आवा जीवने त्रण प्रकारे सम्यक् प्रत्ययथी थती प्रवृत्तिना लीधे शुद्ध अनुष्ठान ज विद्यमान होय छे. तेथी ते प्रवृत्ति योग कहेवाय छे. (14/19) टीकार्थ :- समकिती जीवने ज भावथी योग होय छे' आम जे 18मा श्लोकमां जणाव्युं ते वास्तविक निश्चयदृष्टिथी ज समजवुं, काल्पनिक दृष्टिथी नहि. कारण के समकिती जीव शास्रथी संशी छे. ते शास्त्रचक्षुथी ज सर्वत्र प्रवृत्ति करे छे.शास्त्र विना ते प्रवृत्ति करतो नथी. आगळ 21मा श्लोकमां कहेवामां आवशे ते त्रण प्रकारना निरवघ अनुष्ठानना कारणे समकितीने योग होय छे. आत्म-गुरु 1. ' संज्ञितः' इति मुद्रितप्रतौ पाठः । 2 हस्तादर्शे 'एतदिति' इति पदं नास्ति। 2. '...र्थे प्रव..' इति मुद्रितप्रतौ पाठः ।
Page #76
--------------------------------------------------------------------------
________________ 977 * शास्त्राऽऽदरस्य कर्तव्यता * (सम्यक्प्रत्ययवृत्तितः) भवतीति । / 19 / / शास्त्रमासन्नभव्यस्य मानमामुष्मिके विधौ । सेव्यं यद्विचिकित्सायाः समाधेः प्रतिकूलता । / 20 / / शास्त्रमिति । आसन्नभव्यस्य = अदूरवर्तिमोक्षलाभस्य प्राणिनः आमुष्मिके विधौ = पारलौकिके कर्मणि शास्त्रं मानम्, धर्माऽधर्मयोरतीन्द्रियत्वेन तदुपायत्वबोधने प्रमाणान्तराऽसामर्थ्यात् । अतः सेव्यं = सर्वत्र प्रवृत्तौ पुरस्करणीयं, न तु क्वचिदप्यंशेऽनादरणीयम् । श्वासेन = निजप्रयत्नजन्यता-बलवदनिष्टाऽननुबन्धित्वेष्टसाधनत्व-स्वाधिकारित्वगोचरो भ्रम-संशयाऽनध्यवसायशून्यो यो दृढतरनिर्णयः तेन प्रवृत्तिः ततः = सम्यक्प्रत्ययवृत्तितः तादृशप्रवृत्तितश्च सम्यग्दृष्टेः योगो भवतीति shessH। यथोक्तं योगबिन्दौ - त्रिधा शुद्धमनुष्ठानं सच्छास्त्रपरतन्त्रता । सम्यक् प्रत्ययवृत्तिश्च तथाऽत्रैव प्रचक्षते । / - (यो.बि.210) इति । / 14/19 / / 'शास्त्रसंज्ञिन' इति यदुक्तं तदधिकृत्याह- 'शास्त्रमिति । धर्माऽधर्मयोः = पुण्य-पापयोः अतीन्द्रियत्न = इन्द्रियाऽगोचरत्वेन तदुपायत्वबोधने = धर्माऽधर्मसाधनत्वज्ञापने प्रमाणान्तराऽसामर्थ्यात् = शास्त्रभिन्नस्य प्रत्यक्षादिप्रमाणस्याऽसमर्थत्वात् । यथोक्तं योगदृष्टिसमुच्चये - अतीन्द्रियार्थसिद्धयर्थं यथाऽऽलोचितकारिणाम् । प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् । / गोचरस्त्वाऽऽगमस्यैव ततस्तदुपलब्धितः । चन्द्र-सूर्योपरागाऽऽदिसंवाद्यागमदर्शनात् । / 6 (यो.दृ.स.98/99) इति । अतः सर्वत्र सर्वदा प्रवृत्तौ जिनोक्तशास्त्रं पुरस्करणीयम् । लिंग आ त्रण सम्यक्यत्ययनी शुद्धिथी जे प्रवृत्ति समकिती करे छे तेमां तेने स्वकृतिसाध्यता वगेरेनो अब्रान्त निश्चय थयेलो होय छे. आना कारणे तेनी प्रवृत्ति शुद्ध अनुष्ठानस्वरूप बने छे.(14/19) विशेषार्थ - माणस जेम आंख द्वारा प्रवृत्ति करे छे तेम समकिती जीव शास्त्र द्वारा प्रवृत्ति करे छे. शास्त्रानुसारी प्रवृत्ति अने समकिती जीवनी शुद्धि- आ बन्नेनुं समुचित मिलन थवाथी ते प्रवृत्ति योगस्वरूप बने छे. त्रण प्रकारना अनुष्ठाननुं निरूपण 21मा श्लोकमां करवामां आवशे. तथा आत्मप्रत्यय वगेरे त्रण शुद्धिनुं निरूपण 27मा श्लोकमां करवामां आवशे. शास्त्रानुसारी त्रिविध सम्यक्रूत्ययशुद्धिने केन्द्रस्थाने राखवाथी प्रस्तुत प्रवृत्तिने पोते करी शकशे" एवो अभ्रान्त विश्वास प्रगटे छे. आथी शुद्ध अनुष्ठान संपन्न थाय छे के जे योगस्वरूप बने छे. (14/19) समकिती जीव शास्त्र द्वारा ज प्रवृत्ति केम करे छे? आ बाबतने जणावता ग्रंथकारश्री कहे छ : ह आसन्नमुक्तिगामी जीव शास्त्रने आदरे छे गाथार्थ - आसमोक्षगामी जीवने पारलौकिक कार्यमां शास्त्र ज प्रमाणभूत छे. कारण के चित्तविप्लव तो समापिनो विरोधी छे. (14/20) टीकार्थः- जेने नजीकना काळमां मोक्ष मळवानो होय तेवा जीवने पारलौकिक कार्यमां शास्त्र ज प्रमाणभूत बने छे. कारण के "प्रस्तुत प्रवृत्ति द्वारा पुण्य बंधाशे के पाप?" आ बाबतनो निर्णय करवामां शास्त्रनुं ज सामर्थ्य छे. पुण्य-पाप अतीन्द्रिय होवाथी पुण्य-पापना उपायने जणाववामां प्रत्यक्ष वगेरे अन्य प्रमाण 1. हस्तादर्श 'समाधिप्रति....' इति पाठान्तरम् । 2. मुद्रितप्रतौ 'प्रवृत्ता' इत्यशुद्धः पाठः ।
Page #77
--------------------------------------------------------------------------
________________ 978 * विचिकित्सायाः समाधौ प्रातिकूल्यम् * द्वात्रिंशिका-14/20 यद् = यस्मात् विचिकित्सायाः = युक्त्या समुपपन्नेऽपि मतिव्यामोहोत्पन्नचित्तविप्लुतिरूपायाः समाधेः = चित्तस्वास्थ्यरूपस्य ज्ञान-दर्शन-चारित्रात्मकस्य वा प्रतिकूलता = विरोधिताऽस्ति । अर्थो हि त्रिविधः सुखाऽधिगमो दुरधिगमोऽनधिगमश्चेति श्रोतारं प्रति भिद्यते । आद्यो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धि: / द्वितीयः सैवाऽनिपुणस्य । तृतीयस्त्वन्धस्येति । आसन्नभव्यः शास्त्रं सर्वत्र पुरस्करोत्येव । यथोक्तं योगबिन्दौ - परलोकविधौ शास्त्रात् प्रायो नाऽन्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः । / - (यो.बि.221) / योगसारप्राभृतेऽपि - परलोकविधौ शास्त्रं प्रमाणं प्रायशः परम् । यतोऽत्राऽऽसन्नभव्यानामादरः परमः ततः । / 6 (यो.सा. प्रा.8/69) इत्युक्तम् । धर्मरत्नप्रकरणेऽपि - नत्थि परलोकमग्गे पमाणमन्नं जिणागमं मोत्तुं । आगमपुरस्सरं चिय करेइ तो सव्वकिच्चाई । / - (धर्मर प्र. 69) इत्युक्तम् । प्रकृते - न शास्त्रेण विना सिद्धिदृष्टा चैव जगत्त्रये - (यो.कु.2/12) इति योगकुण्डल्युपनिषद्वचनमपि स्मर्तव्यम् । यदपि मनुस्मृतौ - यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चाऽस्य रोचते । / 6 (मनु.4/20) इत्युक्तं तदप्यपुनर्बन्धकादिजीवानधिकृत्य लब्धाधिकारमवसेयम् । प्राक् द्वितीयद्वात्रिंशिकायामपि (द्वा.द्वा.2/19 भाग-1, पृ.114) आमुष्मिकविधौ शास्त्रस्य बलवत्तोपदर्शिता । अग्रेऽपि च कुतर्कग्रहनिवृत्तिद्वात्रिंशिकायां (द्वा.द्वा.23/12, भाग-6 पृ.1570) अतीन्द्रियार्थेषु शास्त्रस्य बलवत्त्वमुपदर्शयिष्यत इत्यवधेयम् । ____ अंशतोऽपि शास्त्राऽनादराऽकरणहेतुमाह- यस्मात् कारणात् युक्त्या = प्रत्यक्षाद्यबाधितयुक्त्या समुपपन्नेऽपि = सङ्गतेऽपि शास्त्रार्थे मतिव्यामोहोत्पन्नचित्तविप्लुतिरूपायाः = स्वकीयबुद्धिव्यामोह-भ्रंशादिनोत्पन्नायाः मनोविप्लवात्मिकाया विचिकित्सायाः समाधेः विरोधिता = चित्तस्वास्थ्यादिप्रतिबन्धकता अस्ति । प्रकृते - यस्माद्राग-द्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः । / शासनसामर्थ्येन तु सन्त्राणबलेन चाऽनवद्येन, युक्तं यत्तच्छास्त्रं, तच्चतत्सर्वविद्वचनम् । / 6 (प्र.रति.187-8) इति प्रशमरतिकारिकायुगलविभावनेन शास्त्राऽनादरो न कार्यः, चित्तस्वास्थ्यादिप्रतिबन्धकत्वात् तस्य इति भावः । मतिदौर्बल्यादिना कथञ्चिदुत्पद्यमाना विचिकित्सा तु - कत्थ य मैदुब्बल्लेण तव्विहाऽऽयरियविरहओ वा वि । नेयगहणत्तणेण य णाणावरणोदएणं च । / हेऊदाहरणाऽसंभवे a, सइ सुटुं जं न बुझेज्जा । सव्वन्नुमयमवितहं तहावि तं चिंतए मैमं । / अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य नन्नहा वाइणो तेणं । / ___ (ध्या.श.47-49,सं.प्र.10/48-50) इति ध्यानशतक-सम्बोधप्रकरणयोःवचनतो निवार्न्नीया। समर्थ नथी. माटे सर्वत्र प्रवृत्तिमां शास्त्रने आगळ करवुं जोईए. कोई पण अंशे शास्त्रनो अनादर न करवो जोईए. कारण के युक्तिथी संगत थता एवा पण विषयमां मतिव्यामोहथी उत्पन्न थयेल चित्तनी डामाडोळता-डमडोलता तो चित्तस्वस्थतारूप अथवा दर्शन-ज्ञान-चारित्रस्वरूप समाधिनी विरोधी छे. कहेवानो आशय ए छे के श्रोतानी भूमिका मुजब पदार्थ त्रण प्रकारना होय छे. (1) सुखेथी tell us . (2) huthI tell tya teva. (3) potanI buddhithI na all tya te. 1. 'spasi' इत्यशुद्धः पाठो हस्तप्रतौ । 2. 'पुण्यस्य' इति मुद्रितप्रतावशुद्धः पाठः ।
Page #78
--------------------------------------------------------------------------
________________ * ज्ञेयत्रैविध्यविज्ञापनम् . 979 तत्र प्रथम-चरमयोस्त्येइव विचिकित्सा, निश्चयादसिद्धेश्च । द्वितीये तु देश-काल-स्वभावविप्रकृष्टे धर्माऽधर्मादौ भवन्ती सा महाऽनर्थकारिणी । यदागमः- "1वितिगिच्छसमावन्नेणं अप्पाणेणं __ चक्षुष्मतः चित्रकर्मनिपुणस्य निश्चयात् = चित्रस्वरूपनिर्णयात्, अन्धस्य असिद्धेः = रूपदर्शनविरहात् । न हि यथावस्थितरूपनिर्णये सर्वथा रूपाऽदर्शने वा रूपगोचरो भ्रमः सम्भवति । द्वितीये दुरधिगमे तु देश-काल-स्वभावविप्रकृष्टे = देशविप्रकृष्टे सीमन्धरादौ कालविप्रकृष्टे महावीरादौ तीर्थकरे स्वभावविप्रकृष्टे च धर्माधर्मादौ भवन्ती सा विचिकित्सा महानर्थकारिणी भवति । ____ अत्रैव आचाराङ्गसूत्रसंवादमाह- 'वितिगिच्छमिति विचिकित्सां समापन्नेनाऽऽत्मना न लभते समाधिमित्यक्षरसङ्घटना । शीलाङ्काचार्यकृता तवृत्तिस्त्वेवं - विचिकित्सा या चित्तविप्लुतिः यथा 'idamapyastI'tyevamAkArA युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद् भवति । तथाहि- 'अस्य महतः तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वा ?' इति, कृषीवलादिक्रियाया उभयथाऽप्युपलब्धेरिति । इयं च मतिः mithyAtvAM'zA'nuvedhAd भवति ज्ञेयगहनत्वाच्च । तथाहि- अर्थः त्रिविधः (1) सुखाधिगमः, (2) दुरधिगमः, (3) अनधिगमश्च श्रोतारं प्रति भिद्यते । तत्र सुखाऽधिगमो यथा चक्षुष्मतः चित्रकर्मनिपुणस्य रूपसिद्धिः । दुरधिगमस्त्वनिपुणस्य । अनधिगमस्त्वन्धस्य । तत्राऽनधिगमरूपोऽवस्त्वेव । सुखाधिगमस्तु विचिकित्साया विषय एव न भवति । देश-काल-स्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति । तस्मिन् धर्माऽधर्माकाशादौ या विचिकित्सेति । यद्वा 'वीगिच्छत्ति' विद्वज्जुगुप्सा । विद्वांसः = साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा = निन्दा अस्नानात् प्रस्वेदजलक्लिन्नमलत्वात् दुर्गन्धिवपुषः तान् निन्दति 'को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् ?' इत्यादिजुगुप्सा, तां विचिकित्सां = विद्वज्जुगुप्सां वा सम्यगापन्नः = प्राप्तः आत्मा यस्य स त्था। तेन = विचिकित्सासमापन्नेनाऽऽत्मना नोपलभते समाधिं = चित्तस्वास्थ्यम् । ज्ञान-दर्शन-चारित्रात्मको वा समाधिः तं न लभते । विचिकित्साकलुषिताऽन्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाऽऽख्यां बोधिं नाऽवाप्नोति - (आचा.लोकसार adhya.u.5 सू.161 वृत्ति) इति । दा.त. चित्रकाममां निपुण अने निर्मळ आंखवाळा माणसने माटे चित्रना रूपनुं ज्ञान सुगम कहेवाय. ते ज चित्र चित्रकाममां अनिष्णात व्यक्ति माटे पारखवुं खूब दुर्गम बनी जाय छे. तथा अंध व्यक्ति माटे तो ते चित्र अगम्य-अज्ञेय ज बनी जाय छे. प्रस्तुतमां सुगम अने तदन अगम्य पदार्थमां तो चित्त डामाडोळ थवानी शक्यता ज नथी. कारण के सुगम पदार्थनो तो निश्चय ज थयेलो होय छे अने अन्नेय पदार्थनी तो जराय अनुभवात्मक जाणकारी ज नथी होती. तेथी शंका-गेरसमज थवानी शक्यता प्रथम अने तृतीय पदार्थमां थती नथी. जे पदार्थ क्षेत्रथी के काळथी दूर होय, स्वभावथी ज दुर्रीय होय तेना विशे शंका-गेरसमज थवानी संभावना रहे छे. पुण्य-पाप पण आ अपेक्षाए दुर्गम-दुय छे. तेथी तेनी बाबतमां संशय-विपर्यय-चंचळता वगेरे थाय तो तेवी उत्पन्न थती चित्तचंचळता मोटा अनर्थने करनारी छे. कारण के आचारांगसूत्रमां जणावेल छे के - "चित्तचंचळता पामेल आत्मा 43 समावि भेगवी शती नथी.' - (puthy-|5-52so vagaire बाबतमा भी थती मननी मस्थिरता1. मुद्रितप्रतौ 'वितिगिंछं समा...' इत्यशुद्धः पाठः ।
Page #79
--------------------------------------------------------------------------
________________ 980 * सप्तविधानुशयस्य कालुष्यकारिता * द्वात्रिंशिका-14/20 णो लहति समाहिं" (आचारांग 5/5/161) / अतश्चित्तशुद्ध्यर्थं शास्त्रमेवाऽऽदरणीयमिति भाव्ः। यत उक्तं- "मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य shodhnm। __ अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः । / " (योगबिन्दु 229) / / 20 / / अतः कथमपि विचिकित्सामुत्तीर्य समाधौ यतितव्यमित्युपदेशोऽत्र लभ्यते । एतेन - कह कहं वा वितिगिच्छतिण्णे (सू.कृ.1.14|6) इति सूत्रकृताङ्गसूत्रमपि व्याख्यातम् । मज्झिमनिकायानुसारेण बौद्धानां मते रागानुशय-प्रतिघानुशय-दृष्ट्यनुशय-विचिकित्सानुशय-मानानुशयभवरागानुशयाऽविद्यानुशयानां चित्तमालिन्यकारकत्वमभिप्रेतम् (म्ज्झिम्निकाय्-म्धुपिन्न्द्दिक्सुत्त्-1/2/8/201)| ततः सौगतदर्शनगताऽपुनर्बन्धकस्त्वसन्तोष-हिंसाऽऽलस्यौद्धत्य-कौकृत्यदोषपरिहारपूर्वं शास्त्रोक्तकुशलानुष्ठानपरायणतया विचिकित्सातः स्वचित्तं परिशोधयति । तदुक्तं मज्झिमनिकाये लघुहस्तिपदोपमसूत्रे - सो अभिझं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति । ब्यापादप्पदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहिताणुकम्पी ब्यापादप्पदोसा चित्तं परिसोधेति । थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति । उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति, अज्झत्तं वूपसन्तचित्तो उद्धच्चकुक्कुच्चा चित्तं परिसोधेति विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथा कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति + (म.नि. 1/3/7/216, पृ. 142) इति । अभिध्या व्यापादलक्षणं तु प्रागुक्तं (द्वा.द्वा.8/9 भाग-2, पृ.558), थिनपदेन शारीरमालस्यं, मिद्धपदेन च मानसमालस्यं बोध्यम् । शिष्टं स्पष्टम् । अतीताऽनागतवर्तमानकालभेदेन त्रिविधाया विचिकित्सायाः तमस्त्वमङ्गीक्रियते सौग्तैः॥ तदुक्तं दीघनिकाये - तयो तमा (1) अतीतं वा अद्धानं आरब्भ कङ्खति, विचिकिच्छति, नाधिमुच्चति, न स्म्प्सीद्ति। (2) अनागतं वा अद्धानं आरब्भ कङ्खति, विचिकिच्छति, नाधिमुच्चति, न सम्पसीदति । (3) एतरहि वा पच्चुप्पन्नं अद्धानं आरब्भ कङ्खति, विचिकिच्छति, नाधिमुच्चति, न सम्पसीदति - (दी.नि.3।10।305- पृष्ठ.173) इति । प्रकृते - संशयात्मा विनश्यति (भ.गी.4/40) इति भगवद्गीतावचनमपि स्मर्तव्यम् । अतः चित्तशुद्ध्यर्थं कुशलाऽनुष्ठानपरतया शास्त्रमेव आदरणीयम् । अत्रैव yogabindusaMvAdamAha'malinasyeti / - पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् । / न यस्य भक्तिरेतस्मिन् तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला । / ___ (यो.बि.225/226) इति योगबिन्दुश्लोकावप्यत्राऽनुसन्धेयौ । योगसारप्राभृतेऽपि - मायामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वगतं शास्त्रं, शास्त्रं सर्वाऽर्थसाधकम् । / अधीराई-चंचळता-शंका-गेरसमज वगेरे शास्त्र द्वारा दूर करी शकाय छे.) ते कारणसर चित्तशुद्धि माटे शास्त्रने ज आदरवुं जोईए. एवो अहीं ग्रंथकारश्रीनो आशय रहेलो छे. कारण के योगबिंदु ग्रंथमां जणावेल छे के के "जेम अत्यंत मलिन थयेल वस्त्रने जळ शुद्ध करे छे तेम अंतःकरणरत्नने शास्त्र शुद्ध 43 छ- साम पंडितो हे छ." 6 (14/20)
Page #80
--------------------------------------------------------------------------
________________ * शास्त्रादरशून्यानुष्ठानस्य वैफल्यम् * 981 विषयाऽऽत्माऽनुबन्धैस्तु त्रिधा शुद्धं यथोत्तरम् । प्रधानं कर्म तत्राऽऽद्यं मुक्त्यर्थं पतनाद्यपि । / 21 / / विषयेति । विषयेळ = गोवरे, अआत्मना = स्वरूपेण, अनुवम्पेन तु उत्तरत्रानुवृत्तिलक्षळेन (=विषयात्मानुंवन्दे:) शुभ्रं त्रिधा = त्रिविधं कर्म = अनुष्ठानम् । यथोत्तरं प्रधानं, यद्यत उत्तरं न भक्तिर्यस्य तत्राऽस्ति, तस्य धर्मक्रियाऽखिला । अन्धलोकक्रियातुल्या, कर्मदोषादसत्फला । / यथोदकेन वस्त्रस्य मलिनस्य विशोधनम् । रागादिदोषदुष्टस्य शास्त्रेण मनसः तथा 11 - (यो.सा.प्रा.8/73-74-75 ) इत्युक्तम् । ततश्च शास्त्राऽर्थाऽनुसारत एव सर्वत्र यत्नः कर्तव्य इति फलितम् । तदुक्तं श्रीहरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये तुच्छं बाह्यमनुष्ठानं तन्त्रयुक्त्योभयोः स्थितम् । अभव्य - मरुदेव्यादिमुक्ति-ग्रैवेयकाप्तितः । / तदत्र यत्नः कर्तव्यः सच्छास्त्रश्रवणात् परः । मुक्तिबीजप्रकरणमेतदाहुर्मनीषिणः 9 (प्र.शि.स. 14-146) कृति मावनीयम् ॥14/20॥ 11 'त्रिधा शुद्घावनुष्ठानात्' (दा.दा.14/11 पृ.176) कृत्ति यव्रुत्त तधिकृत्साह- 'विषयेति । शोवरेळ आलम्बनीयेनोद्देशेनाऽनुष्ठानप्रयोजकेन, स्वरूपेण = क्रियमाणाऽनुष्ठानस्वरूपेण, उत्तरत्राऽनुवृत्तिलक्षणेन स्वोत्तरकालाऽवच्छेदेन तत्परिणामाऽव्यवच्छेदद्वारा प्रकर्षयायितारूपेण अनुबन्धेन शुद्धम् । यत् अनुष्ठानं यतः = यदपेक्षया उत्तरं = उत्तरवर्ति तत् अनुष्ठानं तदपेक्षया प्रधानमिति । यथा विषयशुद्धाऽनुष्ठानात् = = विशेषार्थ :- समकिती जीव आ लोकना कार्य करे तेमां शास्त्रनुं अनुसरण करे ज- तेवो नियम अहीं जणावेल नथी. परंतु परलोकसंबंधी जे काम करे, पापक्षयने के पुण्यबंधने उद्देशीने जे कार्य करे, मोक्षलक्षी जे साधना करे तेमां तो ते अवश्य शास्त्रने ज आगळ धरे- आम जणावेल छे. आथी वाहन कई रीते चलाववुं? भोग सुख केवी रीते भोगववा ? केटलो आराम करवो ? जीवननिर्वाह कई रीते करवो ? ईत्यादि आ लोकसंबंधी बाबतमां ते अक्षरशः शास्रने ज अनुसरे- तेवुं प्रतिपादन करवानो ग्रंथकारश्रीनो आशय अहीं जणातो नथी. ईहलौकिक बाबतोमां समकिती शास्त्रने कयारेक अनुसरे पण खरो अने कयारेक तेनाथी निरपेक्ष पण बने. परंतु 'कर्मनिर्जरा माटे आराधना करवा समकिती जीव ज्यारे तैयार थाय त्यारे ते अवश्य शास्त्रने अनुसरे छे' एवुं अहीं तात्पर्य जणाय छे. दुर्गन्धा कन्या साथे पाछली उंमरे श्रेणिक महाराजाए लग्न कर्या. क्षायिक समकिती सत्यकीए अनेकवार बळात्कार कर्या. भरत महाराजाए बाहुबलि उपर चक्ररत्न फेक्युं. वगेरे शास्त्रप्रसिद्ध बाबतो पण आ वातमां संवादनो सूर पूरावे छे. परंतु तेवी प्रवृत्तिथी पुण्यबंध थशेएवो भ्रम समकितीने न ज थाय. ते प्रवृत्तिमां स्वकर्तव्यतानो के उपादेयतानो सिक्को मारवानी गंभीर भूल समिकती न ज करे. आमां कोई शंका नथी. बाकीनी विगत टीकार्थमां स्पष्ट छे. (14/20) * त्रण प्रकारना अनुष्ठान जे त्रण प्रकारना अनुष्ठाननो उल्लेख 19मी गाथामां करेल तेनुं निरूपण करता ग्रंथकारश्री जणावे छे के गाथार्थ :- विषय, आत्मा अने अनुबंध वडे शुद्ध थयेल अनुष्ठान त्रण प्रकारनुं होय छे. उत्तरोत्तर आ अनुष्ठान चढियाता छे. तेमां सौप्रथम अनुष्ठान छे मोक्ष माटे भृगुपात करवो वगेरे. (14/21) टीकार्थ :- विषयथी शुद्ध, स्वरूपथी शुद्ध अने उत्तरोत्तर आगळ परंपरा चलाववास्वरूप अनुबंधथी . हस्तावशे ऽस्वरूपळा...' त्यशुद्ध: पाः ।
Page #81
--------------------------------------------------------------------------
________________ 982 * विषय-स्वरूपाऽनुबन्धशुद्धानुष्ठाननिरूपणम् * द्वात्रिंशिका-14/22 तत्तदपेक्षया प्रधानमित्यर्थः । तत्राऽऽद्यं विषयशुद्धं कर्म मुक्त्यर्थं = 'मोक्षो ममाऽतो bhUyAdi'tIcchayA जनितं पतनाद्यपि = भृगुपाताद्यपि । आदिना शस्त्रपाटन-गृध्रपृष्ठार्पणादिः स्वघातोपायः परिगृह्यते किं पुनः शेषं स्वाऽहिंसकमित्यपिशब्दार्थः । / 21 / / स्वरूपतोऽपि saavdymaadeyaa''shyleshtH| शुभमेतद् द्वितीयं तु लोकदृष्ट्या यमादिकम् । / 22 / / स्वरूपत इति । स्वरूपतः = आत्मना सावद्यमपि = पापबहुलमपि आदेयाऽऽशयस्य = स्वरूपशुद्धमनुष्ठानं प्रधानम् । ततश्चाऽनुबन्धशुद्धाऽनुष्ठानं प्र्धान्मित्य्र्थ्ः। तदुक्तं योगबिन्दौ - विस्स्याभानुवधेतु त्रिधा शुद्धमुद्वितम् मनुष्ठानुं प्रधानत्वे यमप्य थोत्तरम् ईई 9 (चो.वि.299) तिआ यथोद्देशं निरूपयति तत्र = त्रिविधाऽनुष्ठानमध्ये विषयशुद्धं कर्म मुक्त्यर्थं प्त्नाद्य्पि। यथोक्तं अध्यात्मसारेऽपि - विषयाऽऽत्माऽनुबन्धैर्हि त्रिधा शुद्धं यथोत्तरम् । बुवते कर्म तत्राऽऽद्यं मुक्त्यर्थं पतनाद्यपि । / 6 (a.sA.2/22) इति । जैनदर्शने परदर्शनसमवताराभिप्रायेणाऽत्राऽनुष्ठानत्रैविध्यमावेदितमिति ध्येयम् । यथोक्तं पञ्चाशके अपि - विसय-सरूव-'णुबंधेहिं तह य सुद्धं जओ अणुट्ठाणं । णिव्वाणगं मळिये मोदि वि नो मने ॥ 9 (ग्या.06/42) ति nA14/ra1TI ननु स्वरूपतोऽत्यन्तसावद्यरूपत्वात्कथमस्य शुभत्वम् ? इत्याशङ्कायामाह - 'स्वरूपत' इति । शुद्ध- आम त्रण प्रकारे अनुष्ठान होय छे. आ अनुष्ठानो उत्तरोत्तर चढियाता छे. जे अनुष्ठान जेनी पाछळ होय ते पोतानी आगळना अनुष्ठान करतां चढियातुं छे. मतलब के विषयशुद्ध करतां स्वरूपशुद्ध अनुष्ठान चढियातुं छे. स्वरूपशुद्ध अनुष्ठान करतां अनुबंधशुद्ध अनुष्ठान चढियातुं छे. तेमां सौप्रथम विषयशुद्ध अनुष्ठानने बतावतां ग्रंथकारश्री कहे छे के "A क्रियाथी मारो मोक्ष थाव एवी ईच्छाथी करेल भृगुपात, काशीए करवत वगेरे शस्त्र द्वारा स्वैच्छिक मृत्यु, सामे चालीने पोतानी पीठ रणमेदान वगेरेमां भूख्या gIdhaDA vagerene soMpavI... vagere स्वमृत्युना उपाय पण विषयशुद्ध अनुष्ठानरूपे समजी लेवा. "पण" शब्दथी पोतानुं मरण न थाय ते रीते मोक्षना आशयथी थती बीजी प्रवृत्ति पण विषयशुद्ध अनुष्ठानरूप बने छे. एम समजी लेवुं. (14/21) ज विषयशुद्ध अनुष्ठान छे विशेषार्थ - मोक्षना आशयथी थती प्रवृत्ति विषयशुद्ध अनुष्ठान कहेवाय."विषय" शब्दनो अर्थ अहीं आशय लेवो. भृगुपात करवाथी मोक्ष थाय. काशीए माथा उपर करवत मूकावाथी मोक्ष थाय. आवुं समजीने अन्य धर्मीओ तेवी प्रवृत्ति करे छे. ते ज रीते युद्धना मेदानमां मडदा चूथता गीधडाओने सामे चालीने (मृतदेहोनी वच्चे ऊंधा सूवा द्वारा) पोतानी पीठ सोंपीने मोक्ष मेळववानी भावना राखवावाळा बहादुरो पण आ दुनियामां कयांक-कयांक जोवा मळे छे. सावद्य प्रवृत्ति होवा छतां पण अंदरमां आशय मोक्षनो होवाथी ते विषयशुद्ध अनुष्ठान कहेवाय छे. (14/21) गाथार्थ - स्वरूपथी सावद्य होवा छतां पण आंशिक रीते उपादेय मोक्षनो आशय होवाथी उपरोक्त प्रथम अनुष्ठान शुभ छे. बीजुं अनुष्ठान तो लोकदष्टिए थता yama-niyama vagere che. (14/22) टीकार्थः- भृगुपात वगेरे पोताना स्वरूपथी पापबहुल होवा छतां पण उपादेय एवा मोक्षनो भाव सूक्ष्मरूपे भळेलो होवाथी विषयशुद्ध अनुष्ठान सुंदर कहेवाय छे. योगबिंदु ग्रंथमां श्रीहरिभद्रसूरि महाराजे
Page #82
--------------------------------------------------------------------------
________________ * मिथ्यादृशां स्वरूपशुद्धकर्मव्याख्यानम् * 983 उपादेयमुक्तिभावस्य लेशतः = सूक्ष्ममात्रालक्षणात् (= आदेयाऽऽशयलेशतः) शुभं = शोभनं एतत् । यदाह-"तदेतदप्युपादेयलेशभावाच्छुभं मतम्" (योगबिन्दु 212) / / द्वितीयं तु = स्वरूपशुद्धं तु लोकदृष्ट्या = स्थूलव्यवहारिणो लोकस्य मतेन यमादिकं = यमनियमादिरूपम्, यथा जीवादितत्त्वमजानानानां पूरणादीनां प्रथमगुणस्थानवर्तिनाम् । / 22 / / तृतीयं शान्तवृत्त्यादस्तत्त्वसंवेदनाऽनुगम् । दोषहानिस्तमोभूम्ना नाऽऽद्याज्जन्मोचितं परे । / 23 / / उपादेयमुक्तिभावस्य = मुक्त्युपादेयतापरिणामस्य सूक्ष्ममात्रालक्षणात् = अंशतः शोभनं एतत् = प्रथम कर्म । अत्र संवादमाह- 'तदेतदिति । साम्प्रतं योगबिन्दौ तु - आद्यं यदेव मुक्त्यर्थं क्रियते प्त्नाद्य्पि। तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् । / - (यो.बि.212) इत्येवं श्लोक उपलभ्यते । ___ स्वरूपशुद्धं तु अनुष्ठानं स्थूलव्यवहारिणो लोकस्य मतेन प्रागुक्तं (द्वा.द्वा.8/9,भाग-2 पृ.555) यमनियमादिरूपं ज्ञेयम् । सम्यग्ज्ञानाद्यभावान्नेदं यथाशास्त्रं प्रवर्तते, यथा जीवादितत्त्वमजानानानां पूरणादीनां तापसत्वेन प्रसिद्धानां प्रथमगुणस्थानवर्तिनां तथाविधवैराग्याल्लोकदृष्टिप्रतिष्ठितं यम-नियमादिकम् । यथोक्तं योगबिन्दौ - द्वितीयन्तु यमाद्येव लोकदृष्ट्या व्यवस्थितम् । न यथाशास्त्रमेवेह सम्यग्ज्ञानाद्ययोगतः । / - (यो.बि. 213) इति। अध्यात्मसारेऽपि - अज्ञानिनां द्वितीयन्तु लोकदृष्ट्या यमादिकम् - (a.sA.2/23) इत्युक्तम् । सम्यग्ज्ञानाद्यभावेऽत्यन्तं भवविरक्तोऽपि न तात्त्विकशास्त्राऽनुसारेण प्रवृत्तिमवलम्बितुं क्षमः किन्तु घुणाक्षरवृत्त्यैव कदाचित् किञ्चिदेवेति भावः । / 14/22 / / पण जणावेल छे के मोक्षनो आंशिक आशय रहेलो होवाथी विषयशुद्ध अनुष्ठान पण सुंदर छे." ह स्वरूपशुद्ध अनुष्ठान छे पूल व्यवहार करनारा लोकोना मते यम-नियम वगेरे आराधना स्वरूपशुद्ध अनुष्ठान कहेवाय छे. जेम के प्रथम गुणस्थानके रहेनारा अने जीवादि तत्त्वोने नहि जाणता पूरण वगेरे तापसोनी साधना 135शुद्ध अनुदान उपाय. (14/22) विशेषार्थ - अहिंसा वगेरे यम अने स्वाध्याय-तप वगेरे नियमो स्वरूपशुद्ध अनुष्ठान छे. स्वरूपथी ज तेमां पापनो प्रवेश थतो नथी. यम-नियम वगेरेना स्वरूपमां व्यवहारथी कोई अशुद्धि रहेली न होवाथी ते स्वरूपशुद्ध अनुष्ठान कहेवाय छे. तापस वगेरेनी आराधनानुं बाह्य स्वरूप लोकव्यवहारनी दष्टिए शुद्ध छे. तेथी प्रथम गुणस्थानके रहेवा छतां तेमनी आराधना स्वरूपशुद्ध कहेवाय छे. (14/22) अनुबंधशुद्ध अनुष्ठान छे गाथार्थ - शांतवृत्तिथी थती तत्त्वसंवेदनगर्भ यम-नियमादि आराधना अनुबंध शुद्ध अनुष्ठान कहेवाय छे. प्रथम अनुष्ठानथी दोषहानि थती नथी. कारण के ते अज्ञानबहुल छे. अमुक आचार्यो एम कहे छे के विषयशुद्ध अनुष्ठान द्वारा उचित जन्म मळे छे. (14/23). 1. 'यम-नियमादियमादिरूपं' इति मुद्रितप्रतावशुद्धः पाठः । 2. 'जानानां' इति मुद्रितप्रतावशुद्धः पाठः ।
Page #83
--------------------------------------------------------------------------
________________ 984 * अज्ञानबाहुल्ये दोषोच्छेदाऽसम्भवः * द्वात्रिंशिका-14/23 तृतीयमिति । शान्तवृत्त्या = कषायादिविकारनिरोधरूपया तत्त्वसंवेदनाऽनुगं = जीवादितत्त्वसम्यक्परिज्ञानाऽनुगतं अदो = यमाद्येव तृतीयं = अनुबन्धशुद्धं कर्म । आद्याद् = विषयशुद्धानुष्ठानात् तमोभूम्ना आत्मघातादिनिबन्धनाऽज्ञानबाहुल्येन दोषहानिः' = मोक्षलाभबाधकपरिहाणिः न भवति । यत आह- "आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः" (योगबिन्दु 215) इति । परे पुनराचार्याः प्रचक्षते उचितं = दोषविगमाऽनुकूलजात्यादि-कुलादिगुणयुक्तं जन्म ततो भ्व्ति। एकान्तनिरवद्ये मोक्षे स्वरूपतोऽतीव सावद्यस्य कर्मणस्तस्याऽहेतुत्वेऽपि मुक्तीच्छायाः कथञ्चित् सारूप्येण तद्धेतुत्वात् । ___ अनुबन्धशुद्धमनुष्ठानं निरूपयति- 'तृतीयमिति । कषायादिविकारनिरोधरूपया शान्तवृत्त्या । यः क्रोधविकारः षोडशके - सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत्स्फुरणम् । अविचार्य कार्यतत्त्वं तच्चिलं क्रोधकण्डूतेः । / 6 (षो.4/13) इत्येवमावेदितः, यश्च कषायसामान्यविकारः - कसायमूढो कसायोदया हिताहितं इहपरलोगेसु कज्जमकज्जं वा न याणति - (नि.भा.3700 भा.3 पृ.267) इत्येवं निशीथचूर्णो दर्शितः सोऽत्र ग्राह्यः । आदिपदेनाऽतृप्त्यादिरूपो विषयविकारो ग्राह्यः, यथोक्तं षोडशके - गम्याऽगम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् । / 6 (षो.4/10) इति । निरुक्तकषायविषयविकृतिपरिहारलक्षणया प्रशान्तवृत्त्या जीवादितत्त्वसम्यक्परिज्ञानानुगतं औत्सुक्यवर्जितं यमायेव अनुबन्धशुद्धं कर्म भवति । यथोक्तं योगबिन्दौ - तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् । प्रशान्तवृत्त्या सर्वत्र दृढमौत्सुक्यवर्जितम् । / - (यो.बि.214) इति । त्रिष्वप्यधिकृतकर्मसु मोक्षोद्देशादेव शुद्धिरवसेया । तदुक्तं वैराग्यकल्पलतायां - धर्मस्य चेष्टा विषय-स्वरूपाऽनुबन्धनिष्ठा त्रिविधा विशुद्धिः । सर्वाऽपि मोक्षार्थमेक्ष्य साक्षात्-परम्पराहेतुतया शुभा सा । / 6 (वै.क.ल.1/47) इति ध्येयम् । विषयशुद्धानुष्ठानान्न दोषहानिरित्यत्र योगबिन्दुसंवादमाह- 'आद्यान्नेऽति (यो.बि.215) स्पष्टार्थमेतत् । अव मतान्तरमाह- 'परे' इति । तस्य = एकान्तनिरवद्यापवर्गस्य अहेतुत्वेऽपि मुक्तीच्छायाः कथञ्चित् = निरवद्योद्देश्यकत्वप्रकारतः सारूप्येण = मोक्षसदृशत्वेन तद्धेतुत्वात् = मोक्षनिमित्तत्वात् टीकार्थ - कषाय आदि विकृतिओने अटकाववा स्वरूप प्रशांत चित्तवृत्तिथी जे यम-नियम आदि आराधना जीवादि तत्त्वना सम्यफ ज्ञानथी गर्भित रीते थाय छे ते अनुबंधशुद्ध अनुष्ठान समजवुं. मोक्षनी प्राप्तिमां नडतररूप थता दोषोनो नाश प्रथम विषयशुद्ध अनुष्ठान द्वारा नथी थतो. कारण के आत्महत्या वगेरेनुं कारण बने तेवा अज्ञाननी बहुलता-मुख्यता ते आराधनामां छवायेली छे. श्री हरिभद्रसूरि महाराजे पण योगबिन्दु ग्रंथमां जणावेल छे के "विषयशुद्ध अनुष्ठानथी दोषनो उच्छेद थतो नथी. कारण के तेमां अज्ञाननी मुख्यता वणायेली छे." अन्य योगाचार्यो एम कहे छे के- मोक्षप्राप्तिमां बाधक दोषोनो नाश करवाने अनुकूळ एवी जाति-कुळ वगेरे गुणोथी संपन्न एवो जन्म विषयशुद्ध अनुष्ठान द्वारा प्राप्त थाय छे. तेओनो आशय एवो छे के मोक्ष एकांते निर्दोष छे. तेथी आत्मघात वगेरे अत्यंत सावध प्रवृत्ति मोक्षनो हेतु बनी 1. हस्तादर्श 'दोषाऽहानिः' इत्यशुद्धः पाठः । /
Page #84
--------------------------------------------------------------------------
________________ * मोक्षाशयाद् योगिकुलजन्मोपलब्धिः तद्द्वारतया प्रकृतोपयोगादिति ह्यमीषामाशयः । तदाह" तद्योग्यजन्मसन्धानमत एके प्रचक्षते । / मुक्ताविच्छाऽपि यच्छ्लाघ्या तमः क्षयकरी मता । तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः । / " ( योगबिन्दु 216 ) इति । / 23 / / ( योगबिन्दु 215 ) उक्ताशयमेवाऽऽह तद्द्वारतया = मोक्षेच्छाद्वारत्वेन प्रकृतोपयोगात् = मोक्षोपयोगित्वात् विषयशुद्धानुष्ठानस्येति प्रकृतेऽनुवर्तते । मोक्षसादृश्यप्रयुक्तमोक्षकारणताशालिमोक्षेच्छाद्वारेण मुक्त्युद्देश्यकभृगुपातादेः कर्मणो मुक्तिहेतुता इति ह्यमीषां आचार्याणां आशयः । तद्योग्यजन्मघटनं सन्धानं 7 प्रकृत एव योगबिन्दुसंवादमाह - 'तद्योग्ये ऽति, 'मुक्ताविति च । तद्वृत्तिस्त्वेवम् दोषविगमोचितस्य जातिकुलादिगुणयुक्तत्वेन जन्मनो भवान्तरोत्पत्तिलक्षणस्य सन्धानं अतः = अनुष्ठानात् एके शास्त्रकृतः प्रचक्षते प्रज्ञापयन्ति (यो.बिं.वृ. 215 ) | मुक्ताविच्छापि किम्पुनरेतद्विषया क्रियेत्यपिशब्दार्थः, यद् मोहविध्वंयस्मात् श्लाघ्या प्रशस्या तमः क्षयकरी सकारिणी मता मतिमतां परं तस्या मुक्तेः समन्तभद्रत्वात् सर्वतः कल्याणरूपत्वात् अनिदर्शनं अतीव वैसदृश्यादननुरूपं इति = एवमतिसावद्यत्वेन अदः = विषयानुष्ठानं वर्तते । सदृशो हि भावः सदृशस्य हेतुर्भवति, यथा मृद् घटस्य, विषयाऽनुष्ठानन्त्वतीवसावद्यरूपत्वात् कथमेकान्तनिरवद्यरूपाया मुक्तेर्हेतुः स्यात् । अतो न तन्मुक्तिहेतुः किन्तु तद्गतमुक्तीच्छामात्रमेव - (यो . बिं. वृ. 216 ) इति । अध्यात्मसारेऽपि - आद्यान्नाऽज्ञानबाहुल्यान्मोक्षबाधकबाधनम् । सद्भावाऽऽशयलेशेनोचितं जन्म परे जगुः । / - (a.sA. 2 / 24 ) इत्युक्तम् । / 14/23 / / = = = = = 985 = = न शके. कारण अने कार्यमां सर्वथा विलक्षणता न होय. तेम छतां पण पर्वतना शिखर उपरथी भूसको मारवानी पाछळ के काशीए करवत मूकाववानी पाछळ तेने मोक्ष मेळववानी ईच्छा होय छे. तेथी ते प्रवृत्ति मोक्षनी साथे कथंचित् तालमेळ मळे तेवी छे. माटे ते प्रवृत्ति मोक्षकामना द्वारा परंपराए मोक्षनो हेतु बनी शके छे.योगीना कुळमां जन्म अपाववा द्वारा विषयशुद्ध अनुष्ठान प्रस्तुतमां उपयोगी छे. योगबिंदु ग्रन्थमां पण जणावेल छे के - "दोषक्षय कराववानी जेमां लायकात छे तेवा योग्य कुळमां जन्मनुं अनुसंधान विषयशुद्ध अनुष्ठानथी थाय छे- एम अमुक योगाचार्यो कहे छे. खरेखर मोक्षनी इच्छा पण मोहने दूर करनारी होवाथी प्रशंसनीय मनायेल छे. कारण के मोक्षनी ईच्छा सर्वरूपे कल्याणकारी छे. बाकी आत्महत्या वगेरे प्रवृत्ति तो मोक्षने अनुकूळ नथी ज." 9 (14/23) विशेषार्थ :- आत्मतत्त्वज्ञानसहित प्रशांत चित्तवृत्तिथी यम-नियमादिनुं जे पालन थाय छे ते अनुबंधशुद्ध अनुष्ठान कहेवाय छे. सम्यज्ञान अने चित्तवृत्तिनी प्रशांतता द्वारा अनुबंध शुद्ध थता जाय छे. साची समजण अने उपशमभाव द्वारा अनुष्ठानना मूळीया शुद्ध थाय छे, दृढ थाय छे. बाकीनी विगत टीकार्थमां स्पष्ट छे. (14/23) उपरोक्त आशयने ज ग्रंथकारश्री jaNAve che ke =
Page #85
--------------------------------------------------------------------------
________________ 986 * गुरुलाघवचिन्तनेन मूलतो दोषोच्छेदः * द्वात्रिंशिका-14/24 मुक्तीच्छापि सतां श्लाघ्या न मुक्तिसदृशं त्वदः । द्वितीयात्सानुवृत्तिश्च सा स्याइर्दुरचूर्णवत् । / 24 / / मुक्तीच्छापीति । द्वितीयात् = स्वरूपशुद्धानुष्ठानात् सानुवृत्तिश्च = उत्तरत्राऽप्यनुवृत्तिमती च सा = दोषहानिः स्यात् दर्दुरचूर्णवद् = मण्डूकक्षोदवत् । निरनुवृत्तिदोषविगमे हि गुरुलाघवचिन्ता-दृढप्रवृत्त्यादिकं हेतुस्तदभावाच्चात्र सानुवृत्तिरेव दोषविगम इति भावः । तदुक्तं "द्वितीयाद् दोषविगमो न त्वेकान्तानुबन्धवान् । गुरुलाघवचिन्तादि न यत्तत्र नियोगतः । / " (योगबिन्दु 217) / / 24 / / उक्ताऽऽशयमेव = व्याख्याततात्पर्यमेव आह- 'muktIcchApI'ti / पूर्वार्धार्थो व्याख्यात एव । स्वरूपशुद्धानुष्ठानात् = विषयशुद्धियुक्तस्वरूपशुद्धिसमेताऽनुष्ठानात् उत्तरत्राऽपि नियमेन अनुवृत्तिमती च = हि दोषहानिः स्यात् । तदभावाच्च = गुरुलाघवचिन्ता-दृढप्रवृत्त्यादिविरहात् हि सानुवृत्तिरेव दोषविगम इति । यथोक्तं अध्यात्मसारे - द्वितीयाद्दोषहानिः स्यात्काचिन्मण्डूकचूर्णवत् + (a.sA.2/25) इति। प्रकृते योगबिन्दुसंवादमाह- 'द्वितीयादिति । तद्वृत्तिस्त्वेवम् - द्वितीयाद् अनुष्ठानात् दोषविगमः कषायादिनिरोधरूपः सम्पद्यते, न तु = न पुनः एकान्तानुबन्धवान् = भस्मीकृतदर्दुरचूर्णविनाशवदेकान्तेन सर्वथोत्तरत्राप्यनुवृत्तिमान् । अत्र हेतुः - 'गुरुलाघवचिन्तादि' गुण-दोषविषया गुरुलघुभावमीमांसा = गुरुलाघवचिन्ता, आदिशब्दात् प्रवृत्तिश्च, न यद् = यस्मात् तत्र = स्वरूपशुद्धानुष्ठाने नियोगतः = नियमेन । तथाहि- तथाविधविवेकवैकल्येन कायमात्रक्रियाप्रधानत्वान्नाऽऽत्यन्तिको दोषविगमोऽत्र । यतः पठ्यते कायकिरियाए दोसा खविया मण्डुक्कचुण्णतुल्ल त्ति । सव्वावणए ते पुण नेया तच्छारसारिच्छा । / (योगशतके-86) + इति (यो.बि.217 वृ.)| अत्र - एत्तो च्चिय अवणीया किरियामेत्तेण जे किलेसा u। मंडुक्कचुण्णकप्पा अन्नेहि वि वन्निया णवरं । / किरियामेत्तं तु इहं जायति ल्द्धाद्वेक्ख्याएऽवि। गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं । / एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादियदाणाइसु जहा तहा हंत एयंपि । / 6 (u.pa.191,241-2) इति पूर्वोक्ताः(पृ.719,722) उपदेशपदगाथाः स्मर्तव्याः । / 14/24 / / गाथार्थ - मोक्षनी ईच्छा पण सज्जनोने माटे प्रशंसनीय छे. परंतु विषयशुद्ध अनुष्ठान मुक्तिसदश नथी. बीजा अनुष्ठान द्वारा देडकाना चूर्णनी जेम अनुवृत्तियुक्त दोषहानि थाय. (14/24) ज सानुबंध-निरनुबंध दोषहानि छे टीकार्य - स्वरूपशुद्ध अनुष्ठान द्वारा जे दोषहानि थाय छे ते उत्तर काळमां पण दोष साथे आवे ते प्रकारनी होय छे. देडकाना चूर्णनी जेम आ वात समजवी. दोष फरीथी पाछा न आवे ते रीते दोषहानि करवानुं कारण गुलाघवज्ञानयुक्त दढप्रवृत्ति vagere che. बीजा अनुष्ठानमां ते न होवाथी दोषनुं पुनरागमन थाय ते रीते ज दोषनी हानि थाय छे. योगबिंदु ग्रंथमां जणावेल छे के "स्वरूपशुद्ध अनुष्ठानथी थतीदोषहानि एकांते दोष फरी न आवे ते रीते थती नथी. कारण के त्यां गुरुवाधवायंता वगैरे. डोय 04 तेवो नियम नथी. डोतो.' (14/24) 1. '...नुष्ठात्' इति मुद्रितप्रतावशुद्धः पाठः । 2. हस्ताप्रतौ ...नुवृत्तिवती' इति पाठः । 3. हस्तादर्श 'सानुबन्ध' इति पाठः । 4. योगबिन्दुवृत्तौ 'एकान्तानुबन्धनात्' इति पाठः । स चाऽशुद्धः प्र्तिभाति।
Page #86
--------------------------------------------------------------------------
________________ 987 * दोषोच्छेदद्वैविध्यप्रतिपादनम् . कुराजवप्रप्रायं तन्निर्विवेकमदः स्मृतम् । तृतीयात्सानुबन्धा सा गुरुलाघवचिन्तया ॥ 25 ॥ कुराजेति । तत् = तस्मात्सानुवृत्तिदोषविगमात् अदो = द्वितीयमनुष्ठानं निर्विवेकं = विवेकरहितं कुराजवप्रप्रायं = कुत्सितराजाऽधिष्ठितनगरप्राकारतुल्यं (स्मृतम्) / तत्र लुण्टाकोपद्रवस्येवाऽत्राऽज्ञानदोषोपघातस्य दुर्निवारत्वादिति भावः । तृतीयाद् = अनुबन्धशुद्धानुष्ठानात् सा = दोषहानिः सानुबन्धा = उत्त्रोत्त्र्दोस्साऽप्ग्माऽऽव्हा। अत एव दोषाऽननुवृत्तिमती । तदुक्तं- "तृतीयाद्दोष___द्वितीयानुष्ठानमधिकृत्यैवाह- 'कुराजेऽति । तत्र = कुत्सितराजाधिष्ठितनगरप्राकारे लुण्टाकोपद्रवस्य लोकलुण्टनादिलक्षणस्य इव अत्र = विवेकशून्येऽन्तर्मलीमसे सानुबन्धदोषविगमशालिनि स्वरूपशुद्धानुष्ठाने अज्ञानदोषोपघातस्य भव-मोक्ष-तदुपायादिगोचराज्ञानदोषोपद्रवस्य दुर्निवारत्वादिति । यथोक्तं योगबिन्दौ - अत एवेदमार्याणां बाह्यमन्तर्मलीमसम् । कुराजपुरसच्छालयत्नकल्पं व्यवस्थितम् । / (यो.बिं. 218) इति । 'यथा हि विहितपराऽधृष्यप्राकारमपि पुरं कुत्सितराजाऽधिष्ठितं न च तथाविधां वृद्धिं लब्धुमलं लोकलुण्टनादिभिस्तदुपद्रवैः नित्यमेव तस्य दुःस्थीकृतत्वात् । एवं स्वरूपशुद्धाऽनुष्ठानमिति बाह्यदोषाऽभावेऽपि तत्त्वज्ञानविकलस्य पुंसोऽत एव कुराजसदृशस्य न परां गुणवृद्धिं प्राप्तुमुत्सहते, अज्ञानदोषोपघातादेवेति (यो.बि.218 वृ.) योगबिन्दुवृत्तिकृत् । __ अनुबन्धशुद्धानुष्ठानात् तत्त्वसंवेदनाऽनुगतात् प्रशान्तवाहिताजन्यात् जायमाना दोषहानिः = कषायादिव्यावृत्तिः उत्तरोत्तरदोषाऽपगमाऽऽवहा = स्वोत्तरकालावच्छेदेन दोषाऽजनने सति दोषान्तरसन्ततिनिवृत्त्यनुकूला भवति । अत एव = तृतीयानुष्ठानजन्यदोषहानेः सानुबन्धत्वादेव सा दोषाऽननुवृत्तिमती = आत्यन्तिकी । यथोक्तं अध्यात्मसारे - आत्यन्तिकी तृतीयात्तु गुरुलाघवचिन्तया (a.sA.2/25) इति । प्रकृते ग्रन्थकारो योगबिन्दुसंवादमाह - 'तृतीयादिति । नियोगतः = नियमेन । सानुबन्धदोषविगमहेतुमाह विशेषार्थ :- तापस वगेरे लोको जे यम-नियम आदिनुं पालन करे छे तेनाथी जे दोषनो हास थाय छे ते देडकाना चूर्णनी जेम भावमां काम-क्रोधादि दोषना पुनरागमनमां निमित्त बने छे. दोषनुं पुनरागमन न थाय ते रीते दोषनो उच्छेद करवामां गौरव-लाघवज्ञान, विशिष्ट विवेकदृष्टि कारण बने छ. तपस पासे ते न होवाना ॥ 25 तेमना होषो Return Ticket a ne रवाना थाय छे.(14/24) गाथार्थ - तेथी खराब राजाना किल्लानी जेम विवेकशून्य बीजुं अनुष्ठान मनायेल छे. गुरुलाघवज्ञानना कारणे त्रीजा अनुष्ठानथी थती दोषहानि सानुबंध होय छे. (14/15) टीकार्थ:- पुनरावर्तन पामे ते रीते दोष रवाना करवाना लीधे बीजुं स्वरूपशुद्ध अनुष्ठान विवेकशून्य जाणवुं. ते खराब राजाथी अधिष्ठित थयेला नगरना किल्ला जेवुं होय छे. कारण के त्यां लुटारानो उपद्रव चोक्कस थतो होय छे. आ ज रीते स्वरूपशुद्ध अनुष्ठानमां अज्ञान दोषनो उपद्रव अवश्य थाय छे. ज्यारे तृतीय अनुष्ठानथी थतो दोषौच्छेद उत्तरोत्तरकाळमां दोषनाशने लावनार होय छे. माटे ज ते दोषहानि दोषने नहि लावनार बने छे. योगबिंदु ग्रंथमां जणावेल छे के "त्रीजा अनुष्ठानथी नियमां सानुबंध दोषहानि थाय छे. मूळगाथामां "गुरुलाघवचिंतनथी दोष मूळमांथी उखडे छे' आवुं 1. ....कमिदं' इति सर्वत्र प्रतौ पाठः । परं व्याख्यानुसारेण 'कमदः' इति पाठः सम्यक् । अधुना हस्तादर्शेऽप्यंपाठो ल्ब्ध्ः। हस्तादर्शान्तरे च '....विवेदमिदः' इत्यशुद्धः पाठः । 2. हस्तादर्श 'दुर्वारत्वा...' इति पाठान्तरम् ।
Page #87
--------------------------------------------------------------------------
________________ 988 * अनुबन्धशुद्धकर्मफलविभावनम् * द्वात्रिंशिका-14/26 विगमः सानुबन्धो नियोगतः" (यो.बि.299) / 'गुरुलाघवचिन्तया' इत्युपलक्षणमेषा दृढप्रवृत्त्यादेः । / 25 / / गृहाद्यभूमिकाकल्पमतस्तत् कैश्चिदुच्यते । उदग्रफलदत्वेन मतमस्माकमप्यदः । / 26 / / गृहेति । अतः = सानुबन्धदोषहानिकरत्वात् तत् = तृतीयमनुष्ठानं कैश्चित् = तीर्थान्तरीयैः गृहस्याऽऽद्यभूमिका दृढपीठबन्धरूपा तत्कल्पं = तत्तुल्यं (=गृहाद्यभूमिकाकल्पं उच्यते), उदग्रफलदत्वेन = उदारफलदायित्वेन तस्य । अदः = एतदुक्तं अस्माकमपि मतम् । यथा हि गृहाऽऽद्यभूमिकाप्रारम्भदाढ्यं नोपरितनगृहभङ्गफलं सम्पद्यते, किं तु तदनुबन्धप्रधानं, एवं तत्त्वसंवेदनाऽनुगतगुरुलाघवचिन्तया = गुण-दोषाऽऽराधना-विराधनागोचरगुरुलघुभावमीमांसया । एषा गुरुलाघवचिन्ता उपलक्षणं दृढप्रवृत्त्यादेः = घोरपरिषहोपसर्गाद्यनिवर्तनीयसत्प्रवृत्त्यसन्निवृत्ति-प्रबलशुभप्रणिधान - यतना - विधिपालनपरतादेः । न च गुरुलाघवचिन्तादिशून्यमनस्कतया क्रियमाणस्य जिनोक्तानुष्ठानस्य कुत्राऽन्तर्भावः ? इति शङ्कनीयम्, तस्य निश्चयतो द्वितीयानुष्ठाने प्रवेशात्, दृढाऽऽदरतो व्यवहारेण मार्गबीजत्वसम्भवात् । यथोक्तं अध्यात्मसारे - अपि स्वरूपतः शुद्धा, क्रिया तस्माद् विशुद्धिकृत् । मौनीन्द्रव्यवहारेण मार्गबीजं दृढाऽऽदरात् । / - (a.sA.2/26) इति भावनीयम् । / 14/25 / / तृतीयानुष्ठाने केषाञ्चिन्मतेनोदाहरणमाह - 'गृहेऽति । तत्तुल्यं = गृहसम्बन्धिदृढपीठबन्धसदृशम् । तस्य = अनुबन्धशुद्धानुष्ठानस्य उदारफलदायित्वेन = सद्गतिप्रभृति-परमगतिपर्यन्तफलप्रदत्वेन एतदुक्तं = तीर्थान्तरीयोक्तं अस्माकं जैनानां अपि मतम् । तदुक्तं 49uqan भाटे 'गुरुलाघवचिन्तया' mAj4 56 वापरेश छ त उपलक्ष होवाथी प्रवृत्ति परेन पण सूचन करे छे. मतलब के गुण-दोषनी बाबतमां लाघव-गौरवनी विचारणा जेम दोषने मूळमांथी उखेडे छे तेम विवेकगर्भ दढप्रवृत्ति वगेरे पण दोषने मूळमांथी उखेडे छे.) (14/25) विशेषार्थ:- लुटाराओ साथे भळी गयेलो अने प्रजाना हित प्रत्ये बेदरकार राजा नगरनो किल्लो एवी रीते बनावे छे के लुटाराओने अवसरे नगरमां लूंटफाट करवामां तकलीफ न पडे. सामान्यथी किल्लो नगरनी प्रजानुं रक्षण करे- एम कहेवाय. पण उपर जणावेल किल्लो एवो छे के किल्लो हाजर होवा छतां लूंटफाट वगेरे चालु ज रहेवानी छे. मिथ्यादष्टि जीवो यम-नियमादिनुं व्यवहार दृष्टिए पालन करवा रूपे जे स्वरूपशुद्ध अनुष्ठान आचरे छे तेनाथी थती दोषहानि विशे पण खराबकिल्लानी जेम समजी लेवुं. अज्ञाननी-मोहराजानी लूंटफाट त्यां चालु ज होय छे. बाकीनी बाबत टीकार्यमां स्पष्ट छ. (14/25) गाथार्थ - केटलाक आचार्यो एम कहे छे के अनुबंधशुद्ध अनुष्ठान घरना मजबूत पाया तुल्य छ. 1682 35 देवान! 29) मापने 555 ॥ पात मान्य छे. (14/26) टीकार्य - अन्य दर्शनकारो एम कहे छे के दोषो भविष्यमां कयारेय पाछा न आवे अने दोषहानि भविष्यमां पण चालती रहे तेवो दोषोच्छेद करवाना कारणे अनुबंधशुद्ध तृतीय अनुष्ठान घरना मजबूत पाया तुल्य, UMDA पाया उपर रचायेल दढ कणपीठ तुल्य छे. उदार फळदायी होवाना लीधे एमनुं कथन आपणने पण मान्य छे. जेम घरना पायानो प्रारंभ दढ-मजबूत होय तो उपरना माळ पडता नथी. परंतु लांबा समय सुधी ते दढताथी टके छे. तेम तत्त्वसंवेदनज्ञानथी गर्भित अनुष्ठान उत्तरोत्तर काळमां
Page #88
--------------------------------------------------------------------------
________________ * सम्पूर्णासिद्धिसाधनसमीक्षणम् * 989 मनुष्ठानमुत्तरोत्तरदोषविगमाऽऽवहमेव भवति, न तु कदाचनाऽप्यन्यथारूपमिति । / 26 / / आत्मनेष्टं गुरुर्ब्रते लिङ्गान्यपि वदन्ति तत् । त्रिधाऽयं प्रत्ययः प्रोक्तः सम्पूर्ण सिद्धिसाधनम् । / 27 / / आत्म्नेति। आत्मनेष्टं सदनुष्ठानं गुरुः = धर्मोपदेष्टा ब्रूते कर्तव्यत्वेन । लिङ्गान्यपि सिद्धिसूचकानि नन्दीतूरादीनि सूत्रसिद्धानि तद् = गुरूक्तमेव वदन्ति । अयं त्रिधा = त्रिप्रकारः प्रत्ययो योगबिन्दौ - तृतीयाद्दोषविगमः सानुबन्धो नियोगतः । गृहाऽऽद्यभूमिकाऽऽपाततुल्यः कैश्चिदुदाहृतः । / एतद्ध्युदग्रफलदं, गुरु-लाघवचिन्तया । अतः प्रवृत्तिः सर्वैव सदैव हि महोदया । / 6 (यो.बि.219/220) इति । तद्वृत्त्यनुसारेण व्याख्यानयति- 'यथेति । स्पष्टम् । / 14/26 / / 'सम्यक्प्रत्ययवृत्तितः' (द्वा.द्वा.14/19 पृ.976) इति यदुक्तं तदधिकृत्याह- 'आत्मनेति । मोक्षसुखकाङ्क्षिणा स्वभूमिकोचितानुष्ठानपरेण उत्तरोत्तराऽधिकगुणोपनायकप्रवृत्तिप्रतिबद्धचित्तेन आत्मना यदेव इष्टं = कर्तुमभिप्रेतं सदनुष्ठानं देवपूजनादिरूपं धर्मोपदेष्टा अपि तदेव कर्तव्यत्वेन = स्वकर्तव्यतया ब्रूते । तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे अपि - भाविकार्याऽनुसारेण वागुच्छलति जल्पताम् 6 (त्रि.श.पु.1 / 1 / 606) इति। तथा सिद्धिसूचकानि यानि नदीतूरादीनि सूत्रसिद्धानि - 'नन्दीतूरं पुनस्स दंसणं संख-पडहसद्दो य । भिंगार-छत्त-चामर एवमादी पसत्थाई । / 6 (नि.भा.3020) इति निशीथभाष्ये प्रसिद्धानि तानि अपि स्वाभिलषितं सत् गुरूक्तमेव वदन्ति = निर्विघ्नं सुसाध्यत्वेन सफलत्वेन च सूचयन्ति इत्येवं अयं प्रत्ययः प्रतीयतेऽस्माद् भाव्यर्थ इति प्रत्ययः = अभ्रान्तविश्वासः त्रिप्रकारः प्रोक्तो योगबिन्दौ - तथात्मगुरु-लिङ्गानि प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने योगमार्गे विशेषतः । / - (यो.बि.231) दोषहानिने लावनार ज बने छे. कयारेय भविष्यमां अन्यथास्वरूप बनतुं नथी. (14/ra6) विशेषार्थ :- घरनो पायो, कणपीठ, Plinth जेम मजबूत होय तेम उपरना माळ लांबो समय टकी शके. आ ज रीते आत्मतत्त्वसंवेदनज्ञाननो पायो जेटलो दढ-मजबूत-ऊंडो होय तेम तेना द्वारा थती आराधनाना फळरूपे संपन्न थती दोषनी हानि मजबूत अने दीर्घकालीन बने छे. एना लीधे भविष्यमा होपनो gha32 थये 4 राणे छे. (14/26) पूर्वे 19मा श्लोकमां जे त्रण प्रकारनी प्रत्ययशुद्धिनो उल्लेख करेल हतो तेनुं निरूपण करता अंथ12श्री 58 छ ? - छे विविध प्रत्यय प्रतिपादन ह गाथार्थ - पोताने पसंद होय, गुरु ते ज वात जणावे अने निमित्तो पण ए ज हकीकतने जणावे. आम त्रण प्रकारे प्रत्यय कहेवायेल छे. ते नियमो संवाद पूरावे तेवी सिद्धिनुं साधन छे. (14/27) टीकार्य - पोताने सदनुष्ठान पसंद होय. धर्मोपदेशक सद्गुरु पण ते ज सदनुष्ठानने स्वकर्तव्यरूपे जणावे. तथा वागता एवा नंदी-तूर-वाजिंत्र-ढोल वगेरे शास्त्र प्रसिद्ध एवा निमित्तो पण ए ज बाबतमां सिद्धिनुं सूचन करे. आम त्रण प्रकारे प्रत्यय = विश्वास कहेवायेल छे. आ प्रत्यय अव्यभिचारी एवुं
Page #89
--------------------------------------------------------------------------
________________ 990 * पारमार्थिकसिद्धिस्वरूपस्फोरणम् . द्वात्रिंशिका-14/28 = विश्वासः प्रोक्तः सम्पूर्ण = अव्यभिचारि सिद्धिसाधनं = इष्टकारणम्, यत उक्तं- "आत्मा तदभिलाषी स्याद् गुरुराह तदेव तु। तल्लिङ्गोपनिपातश्च सम्पूर्ण सिद्धिसाधनम् ॥"(यो.बि.232)॥27॥ सिद्धिः सिख्यनुबबैव न पात्म्नुब्घ्न्ती। हाठिकानामपि ह्येषा नाऽऽत्मादिप्रत्ययं विना ॥ 28 ॥ सिद्धिरिति । सिख्यनुबबैव = उत्तरसिद्ध्यवन्ध्यबीजमेव सिद्धिः भवति तात्त्विकी । 'न पुनः पातं = भ्रशं अनुबध्नती इति' प्राक्कालव्याप्त्यावष्टभ्नती । इत्येवम् । प्रायः सर्वत्र सर्वदैतत्रितयाऽविसंवादे स्वस्यैव स्वगुरुत्वं निश्चयतः प्रादुर्भवति । एतेन - स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वतः । स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः । / 6 (इष्टो. 34) इति इष्टोपदेशवचनमपि व्याख्यातम् । अधिकृतप्रत्ययैक्ये सति प्रकृते फलितं किमित्याह- अव्यभिचारि = सुसंवादि इष्टकारणं = स्वाऽभिप्रेतफलनिष्पत्तिसूचकम् । अत्रैव योगबिन्दु (यो.बि.232) saMvAdamAvedayati'Atmeti / भावितार्थोऽयं श्लोकः । विशिकायामपि - चिंतेह मंगलमिहं निमित्तसुद्धिं तिहा प्रिक्ख्ण्ता। काय-वय-मणेहिं तहा निय-गुरुयणसंगएहिं तु । / 6 (विं.14/4) इत्येवं प्रत्ययत्रैविध्यमुपदर्शितमिति ध्येयम् । इत्थमेवाऽऽत्मदर्शनादिसिद्धिः परेषामपि सम्मता । तदुक्तं महोपनिषदि - स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैकवाक्यता । यस्याऽभ्यासेन तेनात्मा सततं चावलोक्यते । / - (महो.4/5) इति । शास्त्रोक्तलिङ्गानां शास्त्रपदेन ग्रहणसम्भवादित्यधिकमस्मत्कृत-कल्याणकन्दल्याम् (षोडशकवृत्ति-6/9 पृ.144) / / 14/27 / / ____ अथ समुदितत्रिविधप्रत्ययव्यङ्ग्यां सिद्धिमेव भावयन्नाह- 'siddhi'riti । उत्तरसिद्ध्यवन्ध्यबीजमेव = स्वोत्तरफलान्तरसिद्ध्यमोघबीजभूतैव सिद्धिः प्रकृते नियमेन तात्त्विकी = निरुपचरिता भवति । भ्रंशं = पतनं प्राक्कालव्याप्त्या = स्वपूर्वकालीनत्वनिरूपितव्याप्तिसम्बन्धेन अवष्टभ्नती = सम्बध्नती सिद्धिः पुनः न = नैव तात्त्विकी सिद्धिः भवति । या सिद्धिरवश्यम्भाविभ्रंशपूर्वकालिकी सा स्व्पूर्वीष्ट-सिद्धिसाधन छे. कारण के योगबिंदु ग्रंथमां पण जणावेल छे के - "आत्मा ते कार्यनो इच्छुक होय, गुरु पण ते ज कार्य करवानुं जणावे. अने तेनी सिद्धिने सूचवनारा निमित्तो आवी मळे. माम संपूर्ण सिद्धिसाधन बने छ.' 6 (14/27) विशेषार्थ :- जे साधना करवानी पोतानी ईच्छा होय ते ज साधना करवानी गुरु आज्ञा करे. ते ज वखते अथवा ते साधना करती वखते घंटनाद-शंखवादन-देवचकलीदर्शन थाय, ढोल वगेरे वागता संभळाय तो समजी लेवुं के ते साधना अवश्य सिद्ध थवानी छे. (14/27) गाथार्थ :- जे सिद्धि अन्य सिद्धिने लावी आपे, पतनने लावे नहि ते तात्विक सिद्धि जाणवी. बळात्कारे काम करनारने पण कार्यसिद्धि आत्मादि त्रिविध प्रत्यय विना संभवती नथी. (14/28) टीकार्य - उत्तरोत्तर नवी सिद्धिनुं अमोघ बीज बने ते ज सिद्धि तात्त्विक सिद्धि बने छे. भविष्यमां पतनने पामनारी सिद्धि असिद्धि ज कहेवाय. मतलब के पतन पामवानी पूर्वकाळमां जे नियमा विद्यमान होय, पतनपूर्वकाळे हाजर रहेवा द्वारा प्राकाल व्याप्तिसंबंधथी जे सिद्धि पतन साथे संकळायेली होय 1. हस्तादर्श 'न' पदं नास्ति । 2. मुद्रितप्रतौ 'इति' पदं नास्ति । 3. '..व्याप्त्यवष्टभ्नाति..' इत्यशुद्धः पाठो मुद्रित्प्र्तौ।
Page #90
--------------------------------------------------------------------------
________________ * निरनुबन्धसिद्धेः पतनरूपता * 991 ____ शल्योपहतप्रासादादिरचनाया इवाऽन्यस्या मिथ्याभिनिवेशादिपातशक्त्यनुवेधेनासिद्धित्वात्' / तदुक्तं- "सिद्ध्यन्तरं न सन्धत्ते या सावश्यं पतत्यतः2 / तच्छक्त्याप्यनुविखैव पातोऽसौ तत्त्वतो मतः । / " (यो.बि.234) इति । इत्थं च सिद्ध्यन्तराऽङ्गसंयोगादाऽऽत्मादिप्रत्ययवतामेव सिद्धिः सिद्धा भवति । हाठिकानामपि = बलात्कारचारिणामपि एषा हि सिद्धिः आत्मादिप्रत्ययं विना कालीनत्वविशिष्टव्याप्तिसम्बन्धेन भ्रंशविशिष्टतया न तात्त्विकी सिद्धिरिति भावः । यथोक्तं योगबिन्दौ - सिद्ध्यन्तरस्य सद्बीजं, या सा सिद्धिरिहोच्यते । ऐकान्तिक्यन्यथा नैव, पातशक्त्यनुवेधतः । / 6 (यो.बि.233) इति । दृष्टान्तेनेदं समर्थयति- 'शल्येऽति । - तथाविधप्रासादादि अस्थ्यादिशल्योपघातान्महता यत्नेनोपरच्यमानमपि नोदयमासादयति किन्त्ववश्यं पतति एवं विवक्षितसिद्धिरपि मिथ्याभिनिवेशादिपातशक्त्यनुवेधान्न निर्वाणाऽवसानफलाय सम्पद्यत - (यो.बि.व.233) इति योगबिन्दुवृत्तिकृत् । ग्रन्थकृदपि प्रकृते योगबिन्दुसंवादमाह- 'सिद्ध्यन्तरमिति । तद्वृत्तिस्त्वेवम् - सिद्ध्यन्तरं = प्रस्तुतकार्यसिद्धेः कार्यान्तरसिद्धिरूपं न = नैव सन्धत्ते = घटयति या सिद्धिः सा अवश्यं = नियमेन पतति = निवर्तते । अतः = अवश्यम्पातात् तच्छक्त्याऽपि = पातशक्त्याऽपि अनुविद्धा = व्याप्ता, एवशब्दस्य भिन्नक्रमत्वात्, ततः पात एव असौ = सिद्धिः, सम्प्रत्यपातेऽपि परतस्तावत्पात एवेत्यपिशब्दार्थः, तत्त्वतो मतः = सम्मतो विदुषाम् । यथा ह्यविद्यमानपुत्रपौत्रादिसन्तानः पुमान् स्वकालेऽपतन्नपि पातशक्त्यनुवेधात् परमार्थतः पात एव, तथा प्रस्तुता यम-नियमादिसिद्धिरप्यनुबन्धविकला योजनीया पातत्वेन 6 (यो.बि.234 वृत्ति) इति । इत्थञ्च सिद्ध्यन्तराऽङ्गसंयोगात् सिद्धयन्तराणां = प्रस्तुतसिद्धेरन्यसिद्धिविशेषाणां यानि अङ्गानि = हेतवः तेषां संयोगात् = मिलनात् आत्मादिप्रत्ययवतामेव = आत्म-गुरु-लिङ्गप्रतीतिसङ्गतानामेव सिद्धिः तात्त्विकी सिद्धा भवति, आत्मादिप्रत्ययस्यैव सिद्धयन्तराऽवन्ध्यहेतुत्वात् । यथोक्तं योगबिन्दौ - सिद्ध्यन्तराङ्गसंयोगात् साध्वी चैकान्तिकी भृशम् । आत्मादिप्रत्ययोपेता तदेषा नियमेन तु । / 6 (यो.बि.235) इति । एतदेव समर्थयति- बलात्कारचारिणामपि = स्वविकल्पप्रवृत्त्यागमनिरपेक्षत्वेनाऽत्याचारकारिणां किंपुनस्तदन्यथाचारिणामित्यपिशब्दार्थः, सिद्धिर्हि आत्मादिप्रत्ययं विना न भवति । 'न हि' इत्यस्य 'शक्यत' इत्यनेनाऽन्वयः । मृत्पिण्डाधुपायान्तरकार्यमिति । पटाद्युपेयादन्यः घटादिः उपेयाते सिद्धि परमार्थथी सिद्धि न ज कहेवाय. जेम पायामां हाडका वगेरे शल्यथी अभडायेल महेल वगेरेनी रचना परमार्थथी महेलादिनी रचना न कहेवाय. कारण के तेमां रहेनारने सुख-शांति-स्वाथ्य-समाधिआदिनो अनुभव थतो नथी. तेम फोगट कदाग्रह वगेरे पतनसमर्थ तत्त्व के मलिन शक्तिथी संकळायेल होवाथी भावमां पतन पामनारी सिद्धि वास्तवमां सिद्धि न कहेवाय. योगबिन्दु ग्रन्थमां जणावेल छे के - "जे सिद्धि अन्य सिद्धिने लावे नहि ते सिद्धि अवश्य पडे छे, नष्ट थाय छे. पतननी शक्तिथी व्याप्त होवाथी ते सिद्धि परमार्थथी पतन ज मनायेल छे. - आ रीते सिद्ध थाय छे के अन्य सिद्धिना हेतुओना मिलनथी आत्मादि प्रत्ययवाळा जीवोने ज सिद्धि मळे छे. बलात्कारथी काम करनारा जीवोने पण जे आ सिद्धि थाय छे ते आत्मादि त्रिविध प्रत्यय विना थती नथी. खरेखर मृत्पिड वगेरे उपायथी 1. हस्तादर्श '...नुवेद्धित्वात्' इति त्रुटितोऽशुद्धश्च पाठः । 2. मुद्रितप्रतौ ...त्यधः' इत्यशुद्धः पात्थ्ः।
Page #91
--------------------------------------------------------------------------
________________ 992 * बलात्कारेण कार्यसाधने वैफल्यम् * द्वात्रिंशिका-14/29 न भवति । न हि मृत्पिण्डाद्युपायान्तरकार्यं घटादि बलात्कारसहस्रेणाप्युपायान्तरतः साधयितुं शक्यत इति । / 28 / / सद्योगाऽऽरम्भकस्त्वेनं shaastrsikhmpeksste| 'सदा भेदः परेभ्यो हि तस्य जात्यमयूरवत् । / 29 / / सदिति । सद्योगाऽऽरम्भकस्तु = सानुबन्धयोगाऽऽरम्भक एव एनं = आत्मादिप्रत्ययं शास्त्रसिद्धं = अतीन्द्रियाऽर्थ सार्थसमर्थनसमर्थाऽऽगमप्रतिष्ठितं अपेक्षते = avlmbte। parebhyo hi = ntaramucyate, तदुपायभूतं मृत्पिण्डादि चोपायान्तरमुच्यते । ततो मृत्पिण्डादिलक्षणस्योपायान्तरस्य कार्यभूतं घटादि बलात्कारसहस्रेणाऽपि तन्त्वादिलक्षणत उपायान्तरतः साधयितुं न हि शक्यते, घटहेतुविरहात् तथाऽऽत्मादिप्रत्ययविकलस्तदन्याऽनुष्ठानवानपि योगी नैकान्तिकी सिद्धिमाराधयितुं समर्थः स्यात्, ब्रह्मचर्यजिनकल्प-चक्रवर्तिपदसिद्धौ सिंहगुहावासिमुनि-कुलवालकमुनि-शिवभूति-कुणिकादिवदिति भावः । यथोक्तं योगबिन्दौ - न ह्युपायान्तरोपेयमुपायान्तरतोऽपि हि । हाठिकानामपि यतस्तत्प्रत्ययपरो भवेत् । / 6 (यो.बि.236) इति । अत एवाऽऽत्मादिप्रत्ययः सिद्धिदूतत्वादिनाऽपि निरूप्यते । यथोक्तं योगबिन्दौ - पठितः सिद्धिदूतोऽयं प्रत्ययो ह्यत एव हि । सिद्धिहस्ताऽवलम्बश्च तथान्यैर्मुख्ययोगिभिः । / (यो.बि.237) इति । / 14/28 ॥ ___अथ क एनमपेक्षते ? इत्याह- 'सदिति । सानुबन्धयोगाऽऽरम्भकः = कर्मवैचित्र्यात्कदाचित्कायपातेऽपि चित्तपातविरहेण सानुवृत्तियोगसमारम्भकः एव आत्मादिप्रत्ययं सर्वत्र अवलम्बते । अन्यस्य हि तत्त्वपरिज्ञानशून्यतयाऽलब्धात्मलाभस्य सर्वत्र प्रवृत्तौ कर्मपारतन्त्र्यमेव हेतुर्न पुनस्तत्त्वज्ञानं, विवेकिलोकानिष्पन्न थनार घटादि कार्यने हजारो प्रकारनी बळजबरी अजमाववा छतां अन्य उपायथी निष्पन्न करवानुं 24 जनतुं नथी. (14/28) विशेषार्थ:- प्रमाण द्वारा एकवार कार्य-कारणभाव नक्की थया पछी बळजबरी करवा छतां मूळभूत कारणोने छोडी अन्य निमित्तोने पकडवाथी विवक्षित कार्य उत्पन्न थई शक्युं नथी. सिद्धि आत्मादि त्रिविध प्रत्ययथी ज निष्पन्न थाय छे. आ वात शास्त्रसिद्ध छे. तेथी जबरदस्तीथी काम करनारने पण त्रिविध प्रत्यय उपलब्ध थाय तो ज सिद्धि प्रगटी शके. बाकी सिद्धि न ज प्रगटी शके. त्रिविधप्रत्यय विना जिनकल्प स्वीकारवा तैयार थनार शिवभूतिनुं पतन ज थयुं ने ! त्रिविधप्रत्यय विना ब्रह्मचर्यनी सिद्धि करवा जनार कुलवालक मुनि अने सिंहगुफावास मुनि पण भ्रष्ट थया हता. त्रिविध प्रत्यय विना चक्रवर्ती पदनी सिद्धि मेळववा जनार कोणिक राजा पण मरणने शरण थया हता. माटे सिद्धि ईच्छनारे त्रण प्रत्यय उपर विशेष रीते ध्यान आपवुं जरूरी छे. (14/28) गाथार्थ :- सद्योगारंभक जीव तो शास्त्रसिद्ध त्रिविध प्रत्ययनी अपेक्षा राखे छे. खरेखर असद्योगारंभक जीवो करतां सोगारंभक जीव कायम जुदा पडी जाय छे, जात्यमोरनी जेम. (14/28) टीकार्य - सानुबंध योगनो आरंभक जीव ज अतीन्द्रिय पदार्थनुं समर्थन करवामां समर्थ एवा आगममां प्रसिद्ध एवा आत्मादि त्रिविध प्रत्ययनुं (साधना वगेरे करती वखते) आलंबन ले छे. खरेखर 1. हस्तादर्श 'भेदाभेदः' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ 'सार्थ' पदं नास्ति ।
Page #92
--------------------------------------------------------------------------
________________ * जात्यमयूरोदाहरणव्याख्यानम् * 993 असद्योगाऽऽरम्भकेभ्यो हि तस्य = सद्योगाऽऽरम्भकस्य सदा भेदो = वैलक्षण्यं जात्यमयूरवत् = सर्वोपाधिविशुद्धमयूरवत् । यथा हि जात्यमयूरोऽजात्यमयूरात्सदैव भिन्नस्तथा सद्योगाऽऽरम्भकोऽप्यन्यस्मादिति भावना । तदुक्तं- "न च सद्योगभव्यस्य वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान् यज्जात्यः सन् भजते शिखी । / ' (योगबिन्दु 241) / / 29 / / यथा शक्तिस्तदण्डादौ विचित्रा तद्वदस्य हि । गर्भयोगेऽपि 'मातृणां श्रूयतेऽत्युचिता क्रिया ॥ 30 ॥ पेक्षणीयत्वात्तस्य । यथोक्तं योगबिन्दौ - अपेक्षते ध्रुवं ह्येनं सद्योगारम्भकस्तु यः । नाऽन्यः प्रवर्तमानोऽपि तत्र दैवनियोगतः । / - (यो.बि.238) इति । - लौकिक-परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः - (न्या.सू.111|25) इति न्यायसूत्रदर्शितलक्षणोपेतं दृष्टान्तमाह- जात्यमयूरवदिति । जात्यमयूरोदाहरणोपदर्शितभेदसमर्थनाय योगबिन्दुसंवादमाह- 'न चेति । तद्वृत्तिस्त्वेवम् - न च = नैव सद्योगभव्यस्य = परिशुद्धयोगयोग्यस्य जन्तोः वृत्तिः समाचाररूपा एवम्विधाऽपि हि तत्कारित्व-तवेषित्वलक्षणा किम्पुनस्तद्वेषित्वलक्षणैवेत्यपि-हिशब्दार्थः । एतदेव प्रतिवस्तूपमया भावयन्नाहन = नैव जातु = कदाचिद् अजात्यधर्मान् = कुजातमयूरचेष्टितरूपान् यत् = यस्मात् जात्यः = सर्वोपाधिविशुद्धः सन् = भवन् भजते सेवते शिखी = मयूरः + (यो.बि.वृ.241) इति । आगमविहिते चैत्यवन्दनादौ विधातुमिष्टे सत्यागमनिरूपितविधिनिरपेक्षतया आगममतिक्रम्याऽऽगमादावेव प्रवर्तत इतिरूपा आगमकारित्वाऽऽगमद्वेषित्वलक्षणा वृत्तिरितरस्मिन् सम्भाव्यमानाऽपुनर्बन्धके नैव सम्भवतीति भावः । __ मार्गानुसारित्वाऽऽभिमुख्येनाऽपुनर्बन्धकलक्षणे सद्योगारम्भके मयूरदृष्टान्तोपमा योगशतकवृत्तौ (श्लोक13) पञ्चाशकवृत्तौ (पञ्चा. 3/4 वृ.) चोपदर्शितेति ध्येयम् । / 14/29 / / / ___अथ शिखिदृष्टान्तमधिकृत्य ग्रन्थकार एवाऽऽह- 'यथेति । सद्योगारम्भकस्य आदित एव = असद्योगारंभक जीवो करतां सद्योगारंभक जीवनी कायम विलक्षणता ज होय छे. सर्वोपाधिशुद्ध मोरनी जेम आ वात समजवी. जेम श्रेष्ठ मोर हलका मोर करतां कायम जुदो ज पडी जाय छे. तेम सद्योगारंभक जीव पण असह्योगारंभक करतां जुदो ज पडी जाय छे- एवो अहीं आशय छे. योगबिंदुमां जणावेल छे के - "खरेखर सद्योगवाळा भव्य जीवनी वृत्ति कयारेय पण आवी हलकी होती नथी. कयारेय 55 ॥ श्रेष्ठ bho2. 48भोर्न्। गुराध नु सेवन 42तो नथी.' (14/28) विशेषार्थ :- भविष्यमां सतत टके, आगळ वधे, विशुद्ध बने तेवी सानुबंध योगसाधना करनार जीव अवश्य सिद्धिसूचक अमोघ आत्मादि त्रिविध प्रत्ययने आदरे छे. साधना करीने प्रमादवश थवाना कारणे साधनाभ्रष्ट थनारने त्रिविध प्रत्ययनी बहु पडी नथी होती. तेना प्रत्ये ते उदासीन होय छे. पुत्रन लक्ष! 5॥29॥माण्थी 525 ॥ य तेवी मा पात छे. (14/28) श्रेष्ठ मोरना दृष्टांतनी स्पष्टता करतां ग्रंथकारश्री जणावे छे के गाथार्थः- जेम श्रेष्ठ मोरना IMDA वगेरेमां विशिष्ट शक्ति होय छे तेम सद्योगारंभकमां विशिष्ट शक्ति होय छे. खरेखर सद्योगारंभक जीवनो गर्भरूपे योग थतां माताओनी अत्यंत उचित क्रिया संभळाय छे. (14/30) 1. हस्तादर्श '..रववत्' इत्यशुद्धः पाठः । 2. हस्तादर्श 'सर्वोपाधिविशुद्धमयूरवत्' इति पदं नास्ति । 3. मुद्रितप्रतौ 'mAtRNAmi'tyazuddhaH पात्थ्ः।
Page #93
--------------------------------------------------------------------------
________________ * धर्माधिकारिणो गर्भावस्थामहिमा * द्वात्रिंशिका-14/30 यथेति । यथा तदण्डादौ = जात्यमयूराण्डचञ्चु-चरणाद्यवयवेषु शक्तिः विचित्रा अजात्यमयूराऽवयवशक्तिविलक्षणा । तद्वदस्य हि = सद्योगाऽऽरम्भकस्याऽऽदित एवाऽऽरभ्येतरेभ्यो' विलक्षणा शक्तिरित्यर्थः । यत उक्तं- " यश्चाऽत्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः ॥ " ( योगबिन्दु 245 ) इति । अत एव सद्योगाऽऽरम्भकस्येति गम्यं मातॄणां जननीनां गर्भयोगेऽपि किं पुनरुत्तरकाल इत्यपिशब्दार्थः, श्रूयते निशम्यते शास्त्रेषु अत्युचिता लोकानामतिश्लाघनीया क्रिया प्रशस्तमाहात्म्यलाभलक्षणा । यत एवं पठ्यते- "जणणी सव्वत्थवि णिच्छएसु सुमैत्ति तेण सुमई जिणो" ( A.ni. निगोदावस्थात एव यद्वा अपुनर्बन्धकावस्थाप्रारम्भकालादेव आरभ्य इतरेभ्यः = अचरमावर्तकालवर्तिजीवेभ्यो विलक्षणा = विशिष्टा शक्तिः । तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे अपि एकत्रैव निवेशेऽपि काचः काचो मणिर्मणिः - (त्रि.श. पु. ) इति । अत्र योगबिन्दुसंवादमाह - 'य' इति । तद्वृत्तिस्त्वेवम् यश्च = यः पुनः अत्र = योगधर्माऽधिकारचिन्तायां शिखिदृष्टान्तः = जात्यशिखिनिदर्शनरूपः शास्त्रे योगविषय एव प्रोक्तः प्रज्ञप्तो महात्मभिः = योगशास्त्रचिन्तकैः स = शिखिदृष्टान्तः तदण्डरसादीनां : जात्यशिख्यण्डके रसस्य, आदिशब्दाच्चञ्चु चरणाद्यवयवानां च सच्छक्त्यादिप्रसाधनः सच्छक्तेः = सुसामर्थ्यस्याऽऽदिशब्दात् तत्फलस्य च प्रसाधनः = प्रकाशकः । न ह्यण्डकाद्यवस्थायां रसादिषु सर्वथाऽसन्तो जात्यशिखिधर्मा उत्तरकालमपि भवितुमर्हन्ति, सर्वथाऽसतः कस्यचिदुत्पादाऽभावात् । एवं धर्माधिकारिणोऽपि प्राणिनो गर्भाद्यवस्थास्वप्युत्तरकालाऽभिव्यज्यमानगुणसन्दोहबीजभाजो वर्तन्ते - ( यो . बि .वृ. 245 ) इति । = गर्भाद्यवस्थायां तन्मातॄणामतिश्लाघनीयां क्रियां आवश्यक निर्युक्तिसंवादेनाह- 'jaNaNI'ti । अत्र मलयगिरिवृत्तिस्त्वेवम् - येन कारणेन गर्भगते भगवति सर्वेषु विनिश्चयेषु = कर्तव्येषु सुमतिः = अतीव मतिः सम्पन्ना = जाता तेन कारणेन भगवान् सुमतिजिनः, जननीसुमतिहेतुत्वात् सुमतिरिति भावः, शोभना मतिरस्मादभूदिति व्युत्पत्तेः । तथा च वृद्धसम्प्रदायः जणणी गब्भगए सव्वत्थ विणिच्छएसु उत्तमगर्भयोगे मातानी उचितप्रवृत्ति ह टीकार्थ :- जेम श्रेष्ठ मोरना ईंडामां, चांच-paga vagere अवयवोमां हलका मोरना अवयवोनी शक्ति करतां विलक्षण शक्ति रहेल होय छे तेम सद्योगारंभकनी शक्ति पहेलेथी ज मांडीने असद्योगारंभक जीवो करतां जुदा ज प्रकारनी होय छे. योगबिंदु ग्रंथमां जणावेल छे के - 'महात्माओए प्रस्तुतमां शास्त्रमां जे मोरनुं उदाहरण कहेल छे ते श्रेष्ठ मोरना ईंडाना रस वगेरेमां श्रेष्ठ zaktione siddha kare che.' - mATe ja गर्भरूपे पण सद्योगारंभक जीवोनो योग थतां ज सद्योगारंभक जीवनी माताओनी लोकोमां अत्यंत प्रशंसनीय-उचित अने सुंदर माहात्म्य मळे तेवी प्रवृत्ति शास्त्रोमां संभळाय छे. मूळ गाथामां हे 'अपि' शब्द समेल छे तेनो अर्थ 'पा' थाय छे. उत्तम कवनो गर्भ3ये संयोग थाय तो पण तेमनी मातानी क्रिया अत्यंत सुंदर hoya che to तेना जन्म पछीना समये तो शी वात करवी ? आवो भाव जणाववा माटे मूळ गाथामां 'पि' शब्द जणावेल छे. कारण के शास्त्रमां एवुं संभळाय छे के - 'माता सर्व कार्योमां सम्यक् निश्चय करनार थवाथी भगवंतनुं नाम सुमति राख्युं.' - तथा 1. हस्तादर्शे '... तरभ्यो' इत्यशुद्धः पाठः । 994 = = = =
Page #94
--------------------------------------------------------------------------
________________ * महापुरुषगुणानां स्वयमेव प्रादुर्भावः * 1093) / तथा- "गभगए जं जणणी जाय सुधम्मे तेण धम्मजिणो" (A.ni.1099) / tathA"jAyA जणणी जं सुब्बयत्ति मुणिसुब्बओ तम्हा" (A.ni.1103) इत्यादि । इदं गर्भावस्थायामुक्तम् । उत्तरकालेऽप्यत्युचितैव तेषां क्रिया। यत उक्तं- "औचित्याऽऽरम्भिणोऽक्षुद्राः प्रेक्षावन्तः shubhaa''shyaaH| अतीव मैसंपन्ना जाया । दोण्हवि सवत्तीणं मयपइयाणं ववहारो छिन्नो, जहा मम पुत्तो भविस्सइ, सो जोव्वणत्थो एयस्स असोगवरपायवस्स अहे ववहारं तुब्भं छिंदिहिति । ताव एगयाओ भवह । इयरी भणइ एवं भवतु । पुत्तमाया नेच्छइ । भणइ-ववहारो छिज्जौ, ततो भावं नाऊण छिन्नो ववहारो, दिन्नो तीसे पुत्तो । एवमादी गब्भगुणेणं जणणीए सुमति जाय त्ति सुमतिनामं कयं 6 (A.ni.1093 वृत्ति) इति । तथा 'गब्भगए' इति । - भगवति गर्भगते येन कारणेन विशेषतो जननी जाता सुधर्मा = दान-दयादिरूपशोभनधर्मपरायणा तेन नामतो धर्मजिनः - (A.ni.वृ.1099 वृत्ति) इति मलयगिरिसूरिवृत्तिः । तथा 'जाया' इति । - सामण्णं सव्वेसिं सुव्वता, विसेसो गभगते माता पिता य सुव्वता जाता (आव.चू.1103) इति आवश्यकचूर्णो जिनदासगणिमहत्तरा व्याचक्षते । सद्योगारम्भकाणां गर्भावस्थामेवाऽधिकृत्यैव योगबिन्दौ - जात्यकाञ्चनतुल्यास्तत्प्रतिपच्चन्द्रसन्निभाः । सदोजोरत्नतुल्याश्च लोकाऽभ्युदयहेतवः । / 6 (यो.बि. 243) इत्यप्युक्तमत्राऽनुसन्धेयम् । यथोक्तं त्रिषष्टिशलाकापुरुषचरित्रे अपि - प्रादुर्भवन्ति महतां स्वयमेव यतो गुणाः - (त्रि.श.पु. 11799) इति । प्रकृते - कत्थ व न जलै अग्गी कत्थ व चंदो न पायडो होइ । कत्थ वरलक्खणधरा न पायडा होंति सप्पुरिसा । / -- (बृ.क.भा.1245) इति बृहत्कल्पभाष्योक्तिरप्यवश्यमनुस्मर्तव्या । - महापुमांसो गर्भस्था अपि लोकोपकारिणः - (त्रि.श.पु.2/2/106) इति त्रिषष्टिशलाकापुरुषचरित्रवचनमप्यत्र न विस्मर्तव्यम् । - यथा वृक्षस्य सम्पुष्पितस्य दूराद् गन्धो वात्येवं पुण्यस्य कर्मणो दूराद् गन्धो वाति - (म.नारा.8/2) इति महानारायणोपनिषद्वचनमप्यत्रानुयोज्यं यथातन्त्रम् । तादृशगर्भयोगादेव जनन्यादेरपि सुरेन्द्रादिवन्द्यत्वमुपजायते । लौकिकैरप्युच्यते - निरतिशयं गरिमाणं तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्ने जगतामपि यो गुरुर्भवति । / - (धर्मसंग्रहवृत्तौ उद्धृतः भाग-1 पृष्ठ-364 गा.59) इति । ____ उत्तरकालेऽपि = गर्भावस्थासमाप्त्युत्तरकालाऽवच्छेदेनाऽपि अत्युचितैव = लोकानामतिश्लाघनीयैव तेषां = सद्योगारम्भकाणां क्रिया । यतो योगबिन्दौ उक्तं- 'औचित्येऽत्यादि । तवृत्तिस्त्वेवम् - औचित्याऽऽरम्भिणः = सर्वार्थेषु योग्याऽऽरम्भभाजः, अक्षुद्राः = गम्भीराऽऽशयाः, प्रेक्षावन्तः = अतिनिपुणबुद्धिभाजः, शुभाऽऽशयाः = शुभपरिणामाः, अवन्ध्यचेष्टाः = अनिष्फलव्यापाराः, कालज्ञाः = प्रस्तावविदः किमित्याह- योग्ध्र्माजे कारणे भगवान गर्भमां आवतानी साथे माता सुंदर धर्ममां उद्यत थया. तेथी धर्मजिनेश्वर एम नाम पाड्युं." "माता सुंदर व्रत संपन्न थया थया ते कारणे मुनिसुव्रत नाम पड्युं." ईत्यादि रूपे आवश्यकनियुक्ति ग्रंथमां संभळाय छे. आ वात तीर्थकर भगवंतो मातानी कुक्षिमां पधार्या ते अवस्थानी अपेक्षाए जणावेल छे. तीर्थकर भगवंतोनो जन्म थया पछीना समये पण तेओनी क्रिया उचित ज होय छे. कारण के योगबिंदु ग्रंथमां जणावेल छे के - "औचित्यवाळी प्रवृत्तिनो आरंभ करनारा,
Page #95
--------------------------------------------------------------------------
________________ 996 * योगधर्माधिआरिवोतनम् * द्वात्रिंशिका - 14/31 अवन्ध्यचेष्टाः कालज्ञा 'योगधर्माऽधिकारिणः । / " ( यो. बिं. 244) इति । तदेवंसिद्धः सद्योगाऽऽरम्भक इतरेभ्यो विलक्षणः । स चाऽऽत्मादिप्रत्ययमपेक्षत एवेति ॥ 30 ॥ अथ विषय- स्वरूपाऽनुबन्धशुद्धिप्रधानेषु किं कस्य सम्भवतीत्याहसर्वोत्तमं यदेतेषु भिन्नग्रन्थेस्तदिष्यते । फलवद्द्रुमसद्बीजप्ररोहोद्भेदसन्निभम् । / 31 / / सर्वोत्तममिति । यदेतेषु = उक्ताऽनुष्ठानेषु सर्वोत्तमं = अव्यभिचारिफलं तद् भिन्नग्रन्थेरिष्यते । धिआरिळः = योगधर्मयोग्या अधिआरवन्तो वर्तन्त 89 (यो.विं.244 6.) कृति ॥14/30॥ उक्ताऽनुष्ठानेषु = विषयात्माऽनुबन्धशुद्धिमुख्येषु अव्यभिचारिफलं आसन्नकालाऽपेक्षया यद् अनुबन्धशुद्धिप्रधानमनुष्ठानं तत् तु भिन्नग्रन्थेः एव इष्यते, सम्यक्त्वप्रभावेन यथोक्तश्रद्धानात् । तदुक्तं उत्तराध्यय - सम्मत्तळ य सद्द2e 9 (त्त. 28/rU9) कृति सर्वोत्तमफलभाजनत्वाद् भिन्नग्रन्थेरारभ्य तात्त्विक्युत्तमता अक्षुद्रप्रकृतिवाळा, प्राज्ञ, उज्जवळ आशयवाळा, अमोघप्रवृत्तिवाळा, अवसरने जाणनारा जीवो योगमार्गना अधिकारी छे." - आ रीते सिद्ध थाय छे के बीजा जीवो करतां सद्योगनो आरंभ करनारा जीवो जुदा ज होय छे. तेथी ते आत्मादि त्रिविध प्रत्ययने सर्वत्र आदरे ज छे. आम नक्की थाय छे. (14/30) प्रारंभथी श्रेष्ठ योगीनी प्रकृति विलक्षण विशेषार्थ :- 'मोरना ईंडाने चीतरवा न पडे' आ प्रसिद्ध कहेवतनो भावार्थ ए छे के श्रेष्ठ मोरना ईंडामां पहेलेथी ज बीजा IMDA करतां विलक्षण प्रकारनी शक्ति रहेली होय che.e शक्तिना कारणे ज बीजा ईंडामांथी जन्मेला पंखी करतां ते ईंडामांथी जन्म पामनार श्रेष्ठ mora judo ja तरी आवे छे. जो ते ईंडामां पहेलेथी ज विशिष्ट शक्ति न होय तो जन्म बाद हजारो प्रयत्न करवा छतां पण मोरमां ते उत्तम गुणधर्मो जोवा मळी न शके. बराबर ए ज रीते उत्तम योगी पुरुषो मातानी कुक्षिमां होय त्यारे पण बीजा जीवो करतां जुदा ज पडी जाय che. mATe to तीर्थंकर भगवंतो कुक्षिमां पधारेला होय त्यारे माताने पण विशिष्ट उत्तम दोहला, विशिष्ट शक्ति वगेरेनो अनुभव थाय छे. गर्भनो जो तेवो उजळो स्वभाव मानवामां न आवे तो तेमनो प्रभाव पण उजळो पडी न शके. माटे पहेलेथी सद्योगारंभक जीवोने बीजा जीवो करतां जुदा मानवा जरूरी छे. बीजा करतां तेनी प्रकृति अलग ज प्रकारनी होवाथी साधना-आराधना शरू करतां पूर्वे ते त्रिविध प्रत्ययनुं आलंबन लईने ज आगळ वधे छे. कार्यसिद्धि अंगे अभ्रान्त दृढ आत्मविश्वास प्रगट्या पछी ज ते कार्य शरू करे छे. माटे तेनी प्रवृत्ति अमोघ ज होय छे. निष्फळ प्रवृत्तिनो ते प्रारंभ करता नथी होता.(14/30) विषयशुद्धि, स्वरूपशुद्धि अने अनुबंधशुद्धि मुख्य होय तेवा अनुष्ठाननी अंदर कयुं अनुष्ठान कोने संभवी शके ? तेनो जवाब आपतां ग्रंथकारश्री कहे छे के गाथार्थ :- आ अनुष्ठानोमां जे सर्वोत्तम अनुष्ठान होय छे ते भिन्नग्रंथिवाळा जीवमां ज मान्य छे. ते उत्तम अनुष्ठान फळवाळा झाडना अमोघ बीजनो अंकुरो फूटवा समान होय छे. (14/31) टीकार्थ :- चोक्कस पोतानुं फळ आपे तेवुं जे अनुष्ठान होय ते उक्त अनुष्ठानोमां श्रेष्ठ समजवुं. तेवुं सर्वोत्तम अनुष्ठान समकिती जीवमां ज मान्य थाय छे. कारण के फळना ढगलाओथी लची पडेला 1. मुद्रितप्रतौ ' योगमार्गा...' इत्यशुद्धः पाठः । योगबिन्दुग्रन्थानुसारेणाऽस्माभिः शुद्धः पाठो योजितः ।
Page #96
--------------------------------------------------------------------------
________________ अपुनर्जन्मने जायमान एव तात्त्विकबोधः * 997 फलवतः = फलप्राग्भारभाजो द्रुमस्य न्यग्रोधादेः सद् अवन्ध्यं यद् बीजं तस्य प्ररोहोद्भेदः अङ्कुरोद्गमः तत्सन्निभं (= फलवद्द्द्रुमसद्बीजप्ररोहोभेदसन्निभम् ), शुभाऽनुबन्धसारत्वात् । / 31 / / समाम्नाता । प्रकृते मिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुंति । / - (A.ni. 1100 ) इति आवश्यकनिर्युक्तिवचनमपि यथासम्भवमनुयोज्यम् । मिथ्यात्वमोहनीयादिविगमोपहित-यथावस्थितश्रद्धा-प्रज्ञादिबलेनास्य गुणाऽधिकप्रवृत्तिरेव सर्वत्र । तदुक्तं ब्रह्मसिद्धान्तसमुच्चये गुणोत्कर्षेण सर्वत्र प्रवृत्तिर्युज्यत सताम् । बाधाऽदर्शनतश्चैव तथा चाऽयं प्रवर्तते । / - ( ब्र.सि. 138) इति । यत्तु योगबिन्दौ फलवद्धुमसद्बीजप्ररोहसदृशं तथा । साध्वनुष्ठानमित्युक्तं सानुबन्धं महर्षिभिः । / अन्तर्विवेकसम्भूतं शान्तोदात्तमविप्लुतम् । नाऽग्रोद्भवलताप्रायं बहिश्चेष्टाधिमुक्तिकम् । / इष्यते चैतदप्यत्र विषयोपाधिसङ्गतम् । निदर्शितमिदं तावत् पूर्वमत्रैव लेशतः । / - (यो. बिं. 248-249-250 ) इत्येवमपुनर्बन्धकेऽपि सर्वोत्तमानुष्ठानमावेदितं तत्तु नैगमनयतोऽवगन्तव्यम् । प्रकृते च भिन्नग्रन्थेः 'क्रियमाणं कृतमिति सिद्धान्ताश्रयणात् प्रागुक्तरीत्या ( द्वा. द्वा. 14/18 पृ.973) तदावेदितमिति नास्ति कश्चिद् विरोधः । = * = एतेन अपुनर्जन्मने यः स्याद् बोधः स ज्ञानशब्दभाक् । वसनाऽशनदा शेषा व्यवस्था शिल्पजीविका । / - (यो. वा. निर्वाणप्रकरण- उत्तरार्ध-22/4) इति योगवाशिष्ठवचनमपि व्याख्यातम्, तत्र ज्ञानशब्दाद् नयमतभेदेनाऽपुनर्बन्धक-सम्यग्दृष्ट्याद्यनुगतबोधस्य मोक्षयोजकत्वरूपेणोपस्थापनादिति । एतेन सर्वथैव मिथ्यादृष्टि-सम्यग्दृष्टिबोधयोस्साधारणधर्माऽसम्भवः, तयोर्विलक्षणत्वादिति निरस्तम्, अपुनर्बन्धकादिबोधेषु वक्ष्यमाण (द्वाद्वा. 21, 22) मित्रादिदृष्टित्वाऽन्यथानुपपत्तेरिति दिक् । अस्याञ्चावस्थायां योगी रौद्रतां मुञ्चति, रागोद्रेकं शिथिलयति, द्वेषौत्कट्यं न भजति, सेवते दयालुतां, न विधत्ते परपरिभवं अपक्षिपति वाचाटतां, निर्भर्त्सयति कौटिल्यं, अपहस्तयति परवञ्चनम्, निराकरोति परद्रोहबुद्धिम्, मुञ्चति कोपनशीलतां, परिवर्जयति खलसंसर्गं, आसेवते कल्याणमित्रयोगं, विमुञ्चति पैशुन्यम्, शिथिलयति वाक्परुषतां अनाचरति वक्रोक्तिं, गर्हयति परपरिहासं, अभ्यस्यति गुणानुरागं त्यजति मिथ्याभिमानं, परित्यजति परदारा'' सेवनं, न विलोकयति तदिन्द्रियादीनि परिहरति धनादिगर्वं, निधत्ते चेतसि दुःखितदुःखपरित्राणेच्छां पूजयति गुरुसंहतिं वन्दते देवसङ्घ, सन्मानयति परिजनं, पूरयति प्रणयिलोकं दर्शयति सर्वप्राणिनां बन्धुभावं नोदास्ते परव्यसनोपनिपातेषु, वर्जयति बलोद्रेकं, रहयति रूपोत्सेकं, अनुसरति सृहृवर्गं न भाषते पराऽवर्णवादं गृह्णाति परकीयगुणान्, लज्जते स्वगुणविकत्थनेन, यतते परार्थसम्पादने, स्मरति सुकृतमणीयोऽपि, सम्भाषते प्रथमं विशिष्टलोकं, वडला वगेरेना अवंध्य बीजनो अंकुरो फूटवा समान सर्वोत्तम सदनुष्ठान होय छे. आवुं होवानुं कारण ए छे के ते सर्वोत्तम अनुष्ठानना शुभ अनुबंधो मजबूत कोटिना होय छे. (14/31) विशेषार्थ :- जेनुं मुख्य फळ अवश्य मळे तेवा प्रकारना अने ते मुख्य फळ न मळे त्यां सुधी तेने उपयोगी सुंदर उच्च गुणवत्तावाळा साधनोनी संप्राप्ति अवश्य करावे तेवा प्रकारना अनुष्ठानो
Page #97
--------------------------------------------------------------------------
________________ 998 * अपुनर्बन्धकस्याऽन्यगुणगणग्रथनम् . द्वात्रिंशिका-14/31 अनुमोदते धार्मिकजनं, नोद्घाटयति परमर्माणि, सुवेष-सदाचार-सदुक्तिपरतया वर्तते, नोल्लङ्घते निजोचितस्थिति, जुगुप्सति मद्य-मांसाद्यासक्तिं, अपेक्षते लोकमार्ग, प्रवर्तते दानादौ, परित्यजति विवादं, न समाचरत्यबुद्धबुद्धिभेदनं, बहुमन्यते विशिष्टगुणलोकं, करोत्युदारपूजां भगवतां, निरूपयति साधुविशेषं, अवलम्बते धैर्य, नोपेक्षते परलोकमार्ग, पर्यालोचयत्यायतिं, अवलोकयति सन्निहितं मृत्युं, गृह्णाति दुर्गतिभयम्, प्रतिपद्यते मनुष्यभवदुर्लभतां, शृणोति विधिना धर्मशास्त्रं, भावयति यत्नेन, अनुतिष्ठति तदर्थं स्वभूमिकोचितं विधानेन, विधत्ते नवनीतपिण्डोपमं स्वहृदयम्, करोति मङ्गलजापं, - यन्त्रं विना देवता च न प्रसीदति सर्वदा - (सू.ता.5/1) इति सूर्यतापिन्युपनिषदादिवचनात् समारचयति यन्त्र-योगपट्टादिकं, समादरेण स्थापयति भुवनगुरुरूपादिकं स्वचेतसि, परिहरति योगविक्षेपमार्ग, सात्मीभावमानयति विवेकदृष्टिम्, भावयति कनक-कामिनी-कायादीनामनित्यतां, चिन्तयति सततं कायादीनामशुचिरूपतां, ध्यायति विषयसेवनादीनामाकुलतया दुःखात्मकतां, विरहयति समस्तकुतर्कजालम्, विमृशति समस्तवस्तुतत्त्वमनौपाधिकम्, विमुञ्चति पुत्रकलत्रादिषु तत्त्वधियं, लक्षयति गुण-दोषविशेषं, प्रयतते योगशुद्धौ योगसिद्धौ चेति यथागममूहनीयम् । ___ महापुरुषाणां क्षीणप्रायकर्मणां विशुद्धाशयानां भवाऽबहुमानिनामपुनर्बन्धकानां चैत्यवन्दनाऽधिकारित्वनिरूपणाऽवसरे ललितविस्तरायां - (1) तत्कथाप्रीतिः, (2) निन्दाऽश्रवणम्, (3) तेष्वनुकम्पा, (4) चेतसो न्यासः, (5) परा जिज्ञासा । तथा (6) गुरुविनयः, (7) सत्कालाऽपेक्षा, (8) उचिताऽऽसनं, (9) युक्तस्वरता, (10) पाठोपयोगः । तथा, (11) लोकप्रियत्वं, (12) अगर्हिता क्रिया, (13) व्यसने धैर्य, (14) शक्तितः त्यागः, (15) लब्धलक्ष्यत्वञ्च - (ल.वि.पृ.5) इत्येवं यानि चैत्यवन्दनकथाप्रीत्यादीनि लिङगानि दर्शितानि तान्यप्यत्र सदनुष्ठानप्रवर्तनकालाद्यपेक्षया योज्यानि यथागमम् । एवमेव पूर्वोपदर्शिता समग्रा योगपूर्वसेवा (द्वा.द्वा.12 ) अप्यनुसन्धेयाऽत्र । - इत्येव योगप्रथमाधिकारिप्रवर्तनं किञ्चिदिदं न्यगादि । यथावदस्मिन् पथि सञ्चरन्तः सम्यग्दृशो ग्रन्थिभिदा भवन्ति । / 6 (a.tattvA. 2 / 43) इति अध्यात्मतत्त्वालोककारिकाऽप्यत्राऽनुसन्धेया मनीषिभिः । यत्तु सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे - एकच्चो सच्चो चस्स सद्धो च, न च कुहको, न च लपको, न च निमित्तिको, न च निप्पेसिको, न च लाभेन लाभं निजिगीसनको, इन्द्रियेसु गुत्तदारो, भोजने मत्त, समकारी,जागरियानुयोगमनुयुत्तो, अतन्दितो, आरद्धवीरियो, झायी, सतिमा, कल्याणपटिभानो, गतिमा, धितिमा, मतिमा, न च कामेसु गिद्धो, सतो च निपको च । एतदानुत्तरियं, भन्ते ! पुरिससीलसमाचारे - (दी.नि. 3|5/153/पृस्स्त्थ्.79 सम्मपसादनीयसुत्त) इत्येवं शीलसमाचारो दर्शितः सोऽपीहैवान्तर्भावनीयो यथागमं बहुश्रुतैः । 'कुहकः = दम्भी, लपकः = मुखरः व्यर्थप्रलापकारीति यावत्, मत्तञ्जू = मात्रज्ञः, समकारी = मध्यस्थाऽऽचरणशीलः, सतिमा = स्मृतिमान्, कल्याणपटिभानो = कल्याणकारिप्रतिभावान्, सतो = स्मृतिमान्, निपको = निःशेषप्रज्ञावान् । शिष्टं स्पष्टम् । सर्वोत्तम कहेवाय. आवा सर्वोत्तम अनुष्ठान ग्रंथिभेदना कारणे जेने उत्तम विवेकदृष्टि संप्राप्त थयेल छे तेवा समकिती जीवने ja maLI zake che. (14/31)
Page #98
--------------------------------------------------------------------------
________________ * नानातन्त्रस्थाऽपुनर्बन्धकोत्थानप्रक्रिया * 999 तत्तत्तन्त्रोक्तमखिलमपुनर्बन्धकस्य तु । अवस्थाभेदतो न्याय्यं परमानन्दकारणम् ॥ 32 ॥ तत्तदिति । तत्तत्तन्त्रोक्तं = कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं अखिलं = समस्तं अपुनर्बन्धकस्य तु अवस्थाभेदतो = दशावैचित्र्यात् न्याय्यं = युक्तम्, निवृत्ताऽसद्ग्रहत्वेन सद्ग्रहप्रवृत्तत्वेन च परमानन्दस्य = प्रशमसुखस्य कारणं (=परमानन्दकारणम्) / __यदपि विष्णुधर्मोत्तरे शङ्करेण परशुरामं प्रति - अहिंसा सत्यवचनं दया भूतेष्वनुग्रहः । यस्यैतानि सदा राम ! तस्य तुष्यति केशवः । / माता-पितृ-गुरूणां च यः सम्यगिह वर्तते । वर्जको मधु-मांसस्य तस्य तुष्यति केशवः । / वाराह-मत्स्य-मांसानि यो नात्ति भृगुनन्दन ! / विरतो मद्यपानाच्च, तस्य तुष्यति केशवः । / 6 (वि.ध.खण्ड1, a.58/1,2,3) इत्युक्तं तदपि योगपूर्वसेवान्तर्गततयाऽवगन्तव्यम् । एवमेव पूर्वोक्तं (द्वा.द्वा.8/9-भाग-2 पृ.556) यमादिकं अन्यदपि च परतन्त्रोक्तमपुनर्बन्धकाऽहं गुण-सदाचारादिकं यथागममिहाऽनुसन्धेयम् । / 14/31 / / ____ अथ नानादर्शनोक्तधर्माऽनुष्ठानमाश्रित्य व्याचष्टे- 'तत्तदिति । अपुनर्बन्धकस्य दशावैचित्र्याद् युक्त्म्। अपुनर्बन्धकोचिताचारात् कर्मोदयादिना च्युतोऽपि पुनः स्वोचिताचारप्रयत्नाऽवसेयः 'aadidhaarmiko'ymi'ti| तदुक्तं ललितविस्तरायां - भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यम् । 'नाऽनिवृत्ताधिकारायां प्रकृतावेवम्भूत' इति कापिलाः, 'नाऽनवाप्तभवविपाक' इति च सौगताः, 'अपुनर्बन्धकास्त्वेवम्भूता' इति जैनाः (ल.वि. प्रान्ते-पृष्ठ-118) इति । एतद्युक्तत्वे हेतुमाह- निवृत्ताऽसद्ग्रहत्वेन = व्यावृत्ताऽतत्त्वाऽभिनिवेशत्वेन सद्ग्रहप्रवृत्तत्वेन च = असम्मूढदृढतरसत्प्रवृत्तिप्रयोजक-स्वभूमिकोचित-तत्त्वाभिनिवेशप्रवृत्तत्वेन च प्रशमसुखस्य = विषय-कषायविजयप्रसूताऽग्रिम-मनोज्ञाऽऽनन्दस्य कारणं = निमित्तं भवति, अपुनर्बन्धकस्याऽनेकस्वरूपाऽभ्युपगमात् । नदीपाषाणघोलनन्यायेन योगानुयोगतोऽपुनर्बन्धकत्वप्राप्तावपि देह-गेहाद्यास्थाऽवस्थायां सौगतदर्शनसिद्धान्तोपदेशेन मरणादिभयदशायां च साङ्ख्यसिद्धान्तोपदेशेन यद्वा देह-गेह-स्नेहादेः क्षणभङ्गुरतादिदर्शनतः 'रुचिरं नेह सुचिरमिति भावनाभावितान्तःकरणावस्थायां सौगत-दर्शनोक्तपञ्चशीलाद्यनुष्ठानेन अनादिकालतश्च चतुर्गतिभवभ्रमणकरणेऽपि स्वस्थस्याऽऽत्मतत्त्वस्योपादेयत्वदृष्ट्या विभावनतः 'ध्रुवोऽहमिति भावनाभावितान्तःकरणदशायां साङ्ख्यदर्शनोक्तयम-नियमाद्यनुष्ठानेनाऽसदभिनिवेशविप्रमुक्तमपुनर्बन्धकीयं चित्तं शान्तं प्रशान्तमुपशान्तञ्च सम्पद्यत इति भावः । _प्रकृते - यस्य येनाऽर्थसम्बन्धो दूरस्थस्याऽपि तस्य सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् । / गाथार्थ - ते ते दर्शनमां जणावेल तमाम अनुष्ठान अपुनबंधक जीवमां अलग-अलग अवस्थानी अपेक्षाए संगत थाय छे अने ते अनुष्ठान तेने परमानंदनुं कारण बने छे. (14/32) टीकार्थः-ते ते सांख्य-बौद्ध वगेरे दर्शनोना शास्त्रोमां जणावेल मुमुक्षुजीवयोग्य तमाम अनुष्ठान अपुनबंधक जीवमां मानवा युक्तिसंगत छे. कारण के तेनी अवस्था विविध प्रकारनी होय छे. अपुनबंधक जीवनो कदाग्रह रवाना थयेल होवाथी अने सदभिनिवेश प्रवृत्त थयेल होवाथी तेनी आराधना प्रशमसुखनुं कारण बने छे. 1. 'च' इति मूलादर्श मुद्रितप्रतौ च । परं व्याख्यानुसारेणात्र 'तु' इति पाठो युक्तः । हस्तादर्शेऽपि लभ्यते तथैव ।
Page #99
--------------------------------------------------------------------------
________________ * जात्या कस्याऽप्यनुष्ठाननैयत्याऽयोगः * द्वात्रिंशिका - 14/32 अनेकस्वरूपाऽभ्युपगमे ह्यपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायां प्रशान्तवाहितां सम्पा दयतीति । तदुक्तं- "अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् । / " ( योगबिंदु . 251 ) इति । / 32 / / 1000 - ( ) इत्युक्तिः स्मर्तव्या । यद्वा निवृत्ताऽसद्ग्रहत्वेन अनभिनिवेशेन ग्रन्थिभेदतः प्रशमसुखस्य अनन्तानुबन्धिकषाय-मिथ्यात्वमोहोच्छेदप्रसूतशमानन्दस्य कारणं भवतीत्यर्थः कार्यः । एतेन अणभिनिवेसो उ कयाइ होइ सम्मत्तहेऊ वि - ( श्रा. प्र. 85) इति श्रावकप्रज्ञप्तिवचनमपि व्याख्यातम् । अत एव असदभिनिवेशकरणे तु अनालोचिताऽप्रतिक्रान्तस्य गृहीतप्रव्रज्यस्याऽपि पतनमेव भवति, भूताऽऽर्यिकावत् । तदुक्तं पुष्पचूलिकोपाङ्गे सा भूता अज्जा अणोहट्टिया', अणिवारिया, सच्छंदमई, अभिक्खणं अभिक्खणं हत्थे धोवति, जाव निसीहियं चेतेति । ततो णं सा भूया अज्जा बहूहिं चउत्थ- छठ्ठ... जाव बहूइं वासाइं सामण्णपरियागं पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवडिंसए विमाणे उववायसभाए देवसयणिज्जंसि जाव ओगाहणाए सिरिदेवित्ताए उववण्णा - (पु. चू. पृ. 38 / अध्य. 1 ) इति । न हि सति सम्यक्त्वे देवीत्वेनोपपातः सम्भवति । ततश्च सम्यक्त्वाद्यर्थिना कदाग्रह-मायादिपरित्यागे तन्त्रान्तरीय-सद्योगनिन्दादिपरिहारे च सततं यतितव्यमित्येतावता ध्वन्यते । न हि जात्या किञ्चित्कस्यचित् सर्वदा सर्वत्र सर्वथैव प्रतिनियतं सम्भवति । न हि कस्याऽपि पैतृकी गङ्गा । अत्र चार्थे तमे णामं एगे जोई । जोई णामं एगे त - (स्था.4/3) इति स्थानाङ्गसूत्रतात्पर्यमपि यथातन्त्रमनुसन्धेयम् । अपुनर्बन्धकस्य ग्रन्थकृत् प्रकृत एव योगबिन्दुसंवादमावेदयति- 'अपुनर्बन्धकस्येति । तद्वृत्तिस्त्वेवम् उक्तरूपस्य एवं = उक्तरूपेण सम्यग्नीत्या स्वाशयशुद्धिप्रयुक्तरूपया उपपद्यते = घटते । किम् ? इत्याहतत्तत्तन्त्रोक्तं = कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं अखिलं = समस्तम् । कुतः ? इत्याहावस्थाभेदसंश्रयात् = अपुनर्बन्धकस्यानेकस्वरूपाऽङ्गीकरणात् । अनेकस्वरूपाभ्युपगमे ह्यपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामवतरति - (यो.बि.वृ.251) इति । वैदिकतन्त्रावस्थितोऽपुनर्बन्धकः यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नो इतराणि - ( तै. उप . 1 / 11 / 2 ) इति पूर्वोक्त(पृ.857) तैत्तिरीयोपनिषद्वचनाऽनुस्मरणेन परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशङ्का च त्रयो = = कहेवानो आशय ए छे के अपुनर्बंधक जीवनी अवस्था विविध प्रकारनी स्वीकारायेल होवाना लीधे कोई पण अनुष्ठान तेनी कोईने कोई आत्मदशामां प्रशान्तवाहितानुं संपादन kare che. mATe to योगबिंदु ग्रंथमां जणावेल छे के - 'आ रीते ते ते विविध दर्शनशास्त्रमां जणावेल तमाम आराधना अलग-अलग अवस्थाने आश्रयीने अपुनर्बंधक जीवमां सारी रीते संगत थई शके छे.' - (14/32) 1. अणोहट्टियत्ति यो बलाद् हस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः, तदभावादनपघट्टिका ( पुष्पिता - सुभद्रकथासूत्र - 92 - अभयदेवीया वृत्तिः )
Page #100
--------------------------------------------------------------------------
________________ 1001 * लघुनोऽपि शुद्धस्य महत्ता * ॥ इति अपुनर्बन्धकद्वात्रिंशिका । / 14 / / दोषाः क्स्स्याऽऽव्हाः॥ - (वा.रा.87/24) इति च वाल्मीकिरामायणवचनानुसारेणाऽनवद्य-सदाचारसेवनादिना मोक्षमार्गमभिसर्पति । सौगतदर्शनस्थितोऽपुनर्बन्धकः - 'पापं न कयिरा वचसा मनसा कायेन वा किञ्चन सब्बलोके । कामे पहाय सतिमा सम्पजानो दुक्खं न सेवेथ anatthasaMhita'nti / / - (sN.ni.nndnvrg11|2|10/20) iti संयुत्तनिकायवचनमनुसृत्य - सव्वपावस्स अकरणं कुसलस्स उपसम्पदा । सचित्तपरियोदपनं एतं बुद्धान सासनं । / 6 (ध.प.14/5) इति च धम्मपदवचनमनुस्मृत्य यथाशक्ति पापपरिहारेणापवर्गमार्गमभिसर्पति । एतेन - ये केचि अकुसला धम्मा सब्बे ते अधोभागङ्गमनीया, ये केचि कुसला धम्मा सब्बे ते उपरिभागङ्गमनीया - (म.नि. सल्लेखसूत्र-1/1/8/86) इति मज्झिमनिकायवचनं, - सव्वे वण्णा अधम्मट्ठा पतन्ति निरयं अधो । सव्वे वण्णा विसुज्झन्ति चरित्वा धम्ममुत्तमं । / 6 (जा.22/541/439) इति च सूत्रपिटकान्तर्गत-जातकवचनमपि व्याख्यातम्, कुशलानुष्ठानेनाऽपुनर्बन्धकस्याऽनेकतन्त्रव्यवस्थितस्याऽऽध्यात्मिकापेक्षयोर्ध्वगामित्वसम्भवात् । कुशलानुष्ठानगोचरदृढश्रद्धादिजनकं मज्झिमनिकायगतं सल्लेखसूत्रमत्र कात्स्न्येन विभावनीयं नानातन्त्रतात्पर्यान्वेषणपरैर्यथागमम् । अतिग्रन्थविस्तरभयान्नेह तद् दर्श्यते । एतावताऽनिर्विण्ण आसन्नमुक्तिपदोऽपुनर्बन्धकः स्वोचितसदाचारशास्त्रज्ञानबलेनाऽपवर्गमार्गमभिगच्छत्येवेति स्थितम् । प्रकृते - यो यमर्थं प्रार्थयते, तदर्थं यतते त्था। सोऽवश्यं तमवाप्नोति न चेच्छ्रान्तो निवर्तते । / (यो.वा.निर्वाणप्रक.103/22) इति योगवाशिष्ठवचनमपि यथातन्त्रमनुयोज्यम् । ___एतेन - अवेद्यसंवेद्यपदवर्तितया दोषशत-सहस्राऽऽविलेऽपुनर्बन्धके इत्थं गुणकदम्बकनिरूपणं कथं सङ्गच्छते ? - इति शङ्काऽपि निराकृता, तस्याऽवेद्यसंवेद्यपदमलाऽऽविलत्वेऽप्याऽऽसन्नमुक्तिगामितयोप लब्धशुद्धगुणानां स्वयमेव गुणज्ञचित्तेषु प्रतिभासनात् । प्रकृते - शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह केचन । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः । / ( ) इति सूक्त्यनुसारेण विभावनीयं गुणग्रहणरसिकैरिति शम् । / 14/32 / / भवबीजादिमीमांसा-प्रत्ययत्रिकगर्भितः । अपुनर्बन्धकः प्रोक्तः स्वान्यतन्त्रानुवेधतः । / 1 / / इति मुनियशोविजयविरचितायां नयलतायां अपुनर्बन्धकद्वात्रिंशिकाविवरणम् । / 14 / / विशेषार्थ - अपुनबंधक जीवमां मलिन गाढ कदाग्रह होतो नथी. तथा तेनामां साभिनिवेश होवानो अर्थ ए छे के सारी वातने, स्वभूमिकाने योग्य एवा तत्त्वने ते मजबूत रीते पकडी शके छे. तथा तेनी अवस्था जुदा-जुदा प्रकारनी होय छे. कयारेक ते जगतनी बाह्य पुद्गलरचनानी क्षणभंगुरताथी हृदयने भावित kare che to कयारेक ते त्रिकाळध्रुव शुद्ध आत्मद्रव्य उपर पोतानी नजरने उपादेयपणे केन्द्रित करे छे. आथी तेवी विविध आत्मदशामां क्षणिकवादी बौद्ध के छुवात्मवादी सांख्या वगेरे दर्शनोमां जणावेली विविध साधनापद्धति तेना चित्तने शांत-प्रशांत-उपशांत बनावे छे. आ रीते स्वभूमिकायोग्य मोक्षमार्ग अपुनबंधक साधक आगळ वधतो जाय che. (1432)
Page #101
--------------------------------------------------------------------------
________________ 1002 * चालो पारायण करीए * द्वात्रिंशिका-14 * 14- अपुनर्बन्धक बत्रीसीनो स्वाध्याय 0 (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. अपुनबंधकनुं लक्षण/स्वरूप समजावो. 2. अपुनबंधक जीव संसारनुं स्वरूप कई रीते विचारे ? 3. एकांते भेद अने एकांते अभेद मानवामां शुं दोष छे ? ते समजावो. 4. संसारना फळनी विचारणा अपुनबंधकजीव कई रीते करे ? 5. सम्यगृष्टिनी सांसारिक प्रवृत्ति कई रीते कर्मबंध करनार नथी ? 6. कर्मबंध प्रत्ये बाह्यनिमित्त कई रीते अकिंचिकर छे ? 7. ग्रंथकारश्रीए कई 5 महत्त्वनी बाबत दर्शावेली छे ? ते समजावो. 8. प्रवृत्तियोग कोने कहेवाय ? ते समजावो. 9. अनुष्ठाननां त्रण प्रकार क्या छे ? ते समजावो. (बी) नीचे योग्य जोडाण करो. 1. अपुनबंधक परिणामी कारण 2. मार्ग अनिपुण 3. उपादान कारण मार्गपतित 4. अपुनबंधक जीव तत्त्वसंवेदनगर्भित 5. आसन्नमुक्तिगामी स्वरसवादी क्षयोपशम 6. समाधि आरसनो टूकडो 7. दरधिगम 1लुं गुणस्थानक 8. स्वरूपशुद्ध शास्त्रनो आदर 9. अनुबंधशुद्ध चित्तस्वाथ्य (सी) खाली जग्या पूरो. 1. उपचारथी पूर्वसेवा ........ ने होय छे. (सकृबंधक, अपुनबंधक, समकिती) 2. ....कारणमां कार्य करतां सर्वथा भिन्नता होती नथी. (परिणामी, अपरिणामी, निमित्त) 3. ....... प्रकृतिना कारणे ज जीव शांत अने उदात्त बने छे. (भाविभद्र, क्षमावान, नम्र) 4. क्रियायोग ........ नो हेतु छे. (सदाचार, द्रव्ययोग, भावयोग) 5. चित्तविप्लव ........ नो विरोधी छे. (असमाधि, द्रव्ययोग, भावयोग). 6. ........ शुद्ध करतां स्वरूपशुद्ध अनुष्ठान चढियातुं छे. (विषय, अनुबंध, आत्मा) 7. स्वरूपशुद्ध अनुष्ठान ........ ने होय. (वैरागी, तापस, साधु) 8. त्रीजा अनुष्ठानथी थती दोषहानि .... होय छे. (निरनुबंध, सानुबंध, मंद) 9. अशुद्र जीव ........ आशयवाळा होय छे. (तुच्छ, गंभीर, सरळ)
Page #102
--------------------------------------------------------------------------
________________ * गतिअवरोधक * छे क 14- नयलतानी अनुप्रेक्षा छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. तात्त्विक पूर्वसेवा कोने होय ? शा माटे ? ते समजावो. 2. ललितविस्तरामां कहेल मार्गनुं लक्षण समजावो. 3. तुच्छ कोने कहेवाय ? 4. संसारना कारण वगेरेनी विचारणा कई रीते समजवी ? 5. एकांते अभेद मानवामां शुं असंगत थाय ? ते समजावो. 6. आत्मामां संकलेश कई रीते प्रगट थई शके ? 7. मोक्षमार्गमां जीव कई रीते आगळ वधे छे ? 8. गोपेन्द्र मते योगनी द्रव्य अने भावथी विचारणा करो. (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. धर्मनो अधिकारी कोण छे ? 2. मार्गपतित कोने कहेवाय ? 3. मार्गाभिमुख कोने कहेवाय ? 4. सकृबंधक कोने कहेवाय ? 5. उदात्त शब्दनो अर्थ शुं ? 6. शांत कोने कहेवाय ? 7. प्रतिश्रोत कोने कहेवाय ? 8. अनुश्रोत कोने कहेवाय ? 9. क्रियायोग कोने कहेवाय ? 10. समकितीनी श्रद्धा शुद्ध होवानुं कारण जणावो. (सी) खाली जग्या पूरो. 1. ....... जीवमां औपचारिक पूर्वसेवा मानवामां आवे छे. (सकृबंधक, अपुनबंधक, अबंधक) 2. सांख्यमते संसारनुं कारण .......... छे. (प्रकृति, कर्म, काळ) 3. जैनदर्शनवाळा ........ ने भवभ्रमणनुं कारण माने छे. (कर्म, भवितव्यता, स्वभाव) 4. संसारनुं फळ केवळ ......... ज छे. (सुख, स्वर्ग, कलेश) 5. समकिती जीवनुं मन प्रायः ...... मां होय छे. (मोक्ष, स्वर्ग, संसार) 6. श्रोतानी भूमिका मुजब पदार्थ ......... प्रकारना छे. (3, 4, 5) 7. 3 प्रकारनां अनुष्ठानमां पहेलुं ......... अनुष्ठान छे. विषय, आत्मा, अनुबंध) 8. विषयनो अर्थ अहीं ......... लेवो. (क्रिया, आशय, अनुष्ठान)
Page #103
--------------------------------------------------------------------------
________________ द्वात्रिंशिका - 14 ओ 004 पूज्यपाद स्व.आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी म.श्रीनी क्लममांथी नीतरेल अमृत 1. 52मतेज भाग-1,2 (ललितविस्तरा विवेचन) 35. अमृतकण 2. गुणसेन अग्निशमां (समरादित्य भव 1) 36. क्षमापना 3. सिंह अने आनंद (समरादित्य भव - 2) 37. गणधरवाद 4. जालिनी अने शीखीकुमार (समरादित्य भव-3) 38. 5. रुकमी राजानुं पतन अने उत्थान भाग-1,2 6. 7. 8. 9. सीताजीना पगले पगले भाग-1,2 10. नवपद प्रकाश (अरिहंत पद) 11. नवपद प्रकाश (सिद्ध पद) 12. नवपद प्रकाश (आचार्य-उपाध्यय पद) यशोधरमुनि चरित्र भाग-1,2 ध्यान अने जीवन भाग-1,2 ध्यान शतक (विवेचन) 13. महासती मदनरेखा 14. अमीचंदनी अमीष्टि 15. महासती ऋषिदत्ता भाग-1,2 16. महासती देवसिका 17. जो जे डूबी जाय ना 18. प्रारब्ध उपर पुरुषार्थनो विजय 19. जैन धर्मनो परिचय 20. परमात्मभक्ति रहस्य 21. बार भावना भावार्थ (सज्झाय) 22. जीवननां आदर्श 23. मानवनां तेज 24. 25. रजकण 26. योगदृष्टि समुच्चय (व्याख्यानो) भाग-1,2 27. मनना मिनारेथी मुक्तिना किनारे भाग-1,2 28. गागरमां सागर जीवन संग्राम 29. तिमिर गयुं ने ज्योति प्रकाशी 30. उपदेश माळा अर्थ - 31. न्याय भूमिका 32. ताप हरे तनमननां 33. प्रतिक्रमण सूत्र चित्र आल्बम 34. पीवत भरभर प्रभु गुण प्याला - आत्मानुं सौंदर्य अने सती दमयंती वार्ताविहार 39. 40. उच्च प्रकाशना पंथे (पंचसूत्र) 41. चैत्यवंदन सूत्र प्रकाश (आराधना) 42. दिव्य तत्त्वचिंतन भाग - 1 43. दिव्य तत्त्वचिंतन भाग - 2 44. आहार शुद्धि प्रकाश 45. जैन धर्मनो सरळ परिचय भाग - र 46. निश्चय-व्यवहार 47. अरिहंत परमात्मानी ओळखाण 48. मार्गानुसारी जीवन याने जीवन उत्थान 49. योगदृष्टि समुच्चय पीठिका 50. धर्म आराधनाना मूळ तत्त्वो (षोडशक) 51. जैन धर्मना कर्मसिद्धांतनुं विज्ञान 52. तत्त्वार्थ उषा 53. प्रकरण दोहन 54. तपधर्मना अजवाळा 55. भावभर्या स्तवन सज्झाय 56. सचित्र महावीर चरित्र (गुजराती/हिन्दी) 57. अमृतक्रियाना दिव्यमार्गे 58. सचित्र तत्त्वज्ञान बाळपोथी (गुजराती/हिन्दी) 59. प्रेरणा 60. पळमां पापने पेले पार नमस्कार महामंत्रनो उपोद्घात 61. 62. उपधानतप माहिती 63. प्रीतनी रीत 64. प्रभुनो पंथ 65. बारव्रत 66. झणझणे तार दिलना 67. कडवाफळ छे क्रोधनां 68. पीवत भरभर प्रभुगुण प्याला
Page #104
--------------------------------------------------------------------------
________________ 15- सम्यग्दृष्टिद्वात्रिंशिका (पंदरमी बत्रीसीनी प्रसादी सम्यग्दर्शनपरिणामात्मनाऽप्रत्यक्षोऽपि सम्यग्दृष्टि: ग्रन्थिभेदेन अनुमीयते . T/01/2aa (पृ.3001) सम्यग्दर्शनपरिणामरूपे समकितीनुं प्रत्यक्ष भान न थवा छतां ग्रन्थिभेद द्वारा तेनी अनुमिति थाय छे. अन्येच्छाकालेऽपि प्रबलेच्छाया वासनात्मना न नाशः । / 15/5 / / (पृ.1012) अन्य सांसारिकादि ईच्छा होय ते समये पण समकितीने चारित्रनी प्रबळ ईच्छानो संस्काररूपे नाश नथी थतो. पतितस्यापि नामुष्य ग्रन्थिमुल्लङ्ग्य बन्धनम् । / 15/9 / / (पृ.1018) समतिथी भ्रष्ट थयेला जीवने पण प्रन्थिभेदकालीन कर्मस्थितिनुं अतिक्रमण करीने वधु कर्मबन्ध थतो नथी.
Page #105
--------------------------------------------------------------------------
________________ सम्यग्दृष्टिः कायपात्येव, न चित्तपाती । / 15/11 / / (पृ.1022) समकिती जीव कर्मोदयथी कायपाती ज होय छे, चित्तपाती नहि. संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली । / 15/15 / / (पृ.1030) जे संविग्न साधक संसारथी विरक्त बनी संसारथी पोताना आत्मानो विस्तार इच्छे छे अने सर्वदा आत्मकल्याणमां लागी जाय छे ते सामान्यकेवली थाय छे. स्वतात्पर्ये वेदप्रामाण्यं अस्माकं जैनानामपि सम्मतम् । / 15/28 / / (पृ.1065) अमारा अभिप्राय अनुसार अर्थघटन करवामां आवे तो वेदप्रामाण्य अमने जैनोने पण मान्य छे. सम्यग्दृष्टिगृहीतं तु मिथ्याऽपि वेद-पुराणादिकं श्रुतं सम्यक्, तं प्रति तस्य यथार्थवोनिमित्तत्वान् 91/2 (पृ.9dda6) समकितीए ग्रहण करेल वेद-पुराण वगेरे मिथ्याश्रुत पण सम्यक् = प्रमाणभूत बनी जाय छे. कारण के समकिती जीव प्रत्ये वेद-पुराण वगेरे शास्त्रो यथार्थ बोधनुं निमित्त बनी जाय छे. सर्वस्यैव भगवद्वचनस्य युक्तिप्रतिष्ठितत्वात् । / 15/30 / / (पृ.1070) तीर्थकर भगवंतना सर्व वचनो युक्तिसंगत ja hoya che.
Page #106
--------------------------------------------------------------------------
________________ * ग्रन्थिव्याख्यानम् * 1005 ॥ अथ सम्यग्दृष्टिद्वात्रिंशिका । / 15 / / अपुनर्बन्धकोत्तरं सम्यग्दृष्टिर्भवतीति तत्स्वरूपमाहलक्ष्यते ग्रन्थिभेदेन सम्यग्दृष्टिः स्वतन्त्रतः । शुश्रूषा-धर्मरागाभ्यां गुरुदेवादिपूजया ॥ 1 ॥ लक्ष्यत इति । ग्रन्थिभेदेन = अतितीव्रराग-द्वेषपरिणामविदारणेन' स्वतन्त्रतः = सिद्धान्तनीत्या सम्यग्दृष्टिः लक्ष्यते = सम्यग्दर्शनपरिणामाऽऽत्मनाऽप्रत्यक्षोऽप्यनुमीयते । नयलता अन्त्याऽऽवर्ताऽर्धकालेन यो ध्रुवं मोक्षमाप्नुयात् । लक्षणादिविमर्शेन तत्स्वरूपं प्रकथ्यते । / 1 / / अथ अपुनर्बन्धकोत्तरं अपूर्वकरणादिक्रमेण जीवः सम्यग्दृष्टिः भवतीति हेतोः तत्स्वरूपं = सम्यग्दृष्टिस्वरूपं ग्रन्थकार आह- 'लक्ष्यत' इति । - घणरागदोसपरिणामलक्खणो णाणावरण-darisaNAvaraNa'ntarAyapaDivannasahAyabhAvo मोहणीयकम्मनिव्वत्तिओ अच्चन्तदुब्भेओ कम्मगण्ठी हवै + (सम.क. 1/पृ.58) इति समरादित्यकथायां श्रीहरिभद्रसूरिभिरुक्ता, - गंठित्ति सुदुब्भेओ कक्खड-घण-रूढ-गूढगंठिव्व । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो । / 6 (vi.A.bhA.1195, ध.सं.753) इत्येवं विशेषावश्यकभाष्ये धर्मसङ्ग्रहण्यां च दर्शिता तन्त्रान्तरेऽपि - देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः - (ते.बि.5/92) इति तेजोबिन्दूपनिषदुक्तिसूचिता या ग्रन्थिः तद्भेदेन सिद्धान्तनीत्या = - वन्नियकम्मस्स जया घंसणघोलणनिमित्ततो कह वि । खविया कोडाकोडी सव्वा एक्कं पमोत्तूणं । / तीए विय थेवमेत्ते खविए तहिमंतरंमि जीवस्स । भवति हु अभिनपुव्वो गंठी एवं जीणा बेंति । / - (ध.सं.751752) इत्यादिरूपेण धर्मसङ्ग्रहण्यां प्रदर्शितया वक्ष्यमाणया (द्वा.द्वा.15/7-8, पृ.1015-1018) च जैनदर्शनपद्धत्या उत्पादितसम्यक्त्वः सम्यग्दृष्टिः - जीवादिसद्दहणं सम्मत्तं रूवमप्पणो तं तु - (बृ.द्र.सं.41) इति बृहद्रव्यसङ्ग्रहादिवचनतः सम्यग्दर्शनपरिणामात्मना अप्रत्यक्षोऽपि अनुमीयते । अयमत्राशयःसम्यक्त्वं द्विधा द्रव्यतो भावतश्च । अज्ञातुः जिनोक्ततत्त्वरुचिः द्रव्यतः, ज्ञातुश्च भावतः । यद्वा निश्चयतो व्यवहारतश्च द्विधा सम्यक्त्वम् । निश्चयतो ज्ञानादिमयशुभात्मपरिणामः सम्यक्त्वं, तत्कारणञ्च व्यवहारतः । तदुक्तं सम्यक्त्वस्वरूपस्तवे - तुह वयणे तत्तरुइ परमत्थमजाणओ वि दव्वगयं । सम्, भावगयं पुण परमत्थवियाणओ होइ । / ज सम्यग्दष्टि द्वात्रिशिक प्रकाश ज अपुनबंधक दशानी प्राप्ति थया पछी जीव सम्यगृष्टि बने छे. आ कारणसर 15मी बत्रीसीमां समकिती जीवनुं स्वरूप ग्रंथकारश्री जणावे छे. गाथार्थ - जैन सिद्धान्त मुजब, ग्रंथिभेद द्वारा सम्यग्दष्टि थनार जीव शुश्रुषा, धर्मराग अने गुरु-वाहिनी पू% द्वारा मोजपाय छे. (15/1) ज सम्यग्दष्टिना त्रण लिंग छे टीका - राग-द्वेषनो अत्यंत तीव्र परिणाम ग्रंथि कहेवाय छे. तेनो भेद करवाथी, जैनसिद्धान्त मुजब, जीव सम्यग्दष्टि थाय छे. जो के सम्यग्दर्शनपरिणाम स्वरूपे सम्यग्दष्टि जीवनुं प्रत्यक्ष थई शकतुं नथी. तेम छतां पण शुश्रुषा, धर्मराग अने गुरु-देवादिनी पूजा- आ त्रण लिंग द्वारा "A 1. हस्तादर्श ....दारेणेन' इत्यशुद्धः पाठः ।
Page #107
--------------------------------------------------------------------------
________________ 1006 * सम्यग्दृष्टिलिङ्गवर्णनम् . द्वात्रिंशिका-15/1 शुश्रूषा-धर्मरागाभ्यां तथा गुरुदेवादिपूजया त्रिभिरेतैर्लिंगैः । यदाह- "शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः । / " (यो.बि.253) ॥ 1 ॥ निच्छयओ सम्मत्तं नाणाइमयप्पसुहपरिणामो । इयरं पुण तुह समये भणियं सम्मत्तहेऊहिं । / / 6 (स.स्व. 10-11) इति । ग्रन्थिभेदोत्तरं निश्चयसम्यक्त्वं भावसम्यक्त्वं वा लभ्यते । तच्चाऽऽत्मपरिणामरूपत्वादतीन्द्रियमेवेति लिङ्गाऽनुमेयं भवति । एतेन - देवेऽर्हति गुरौ साधौ धर्मे च जिनभाषिते । या स्थिरा वासना सम्यक् सम्यक्त्वमिदमाश्रय । / (कु.मा.कथा-3 / गा.163 पृष्ठ-35) इत्येवं कुवलयमालाकृतां रत्नप्रभसूरीणां वचनमपि व्याख्यातम् । सम्यक्त्वकौमुद्यां अपि - अनन्तपुद्गलावर्त्तान् भ्रामं भ्रामं भवार्णवे । कोटाकोट्यब्धितः शेषा स्थितिं कृत्वाऽष्टकर्मणाम् । / अपार्धपुद्गलावर्तशेषायां तु भवस्थितौ । सम्यक्त्वं लभते जीवो ग्रन्थिभेदे कृते सति । / 6 (सम्य.को.1/12-13) इत्येवं सम्यग्दर्शनप्राप्तिरावेदिता । युक्तञ्चैतत् । न हि संसारमूलभूतमिथ्यात्वमोहे दग्धे दीर्घकालं यावत् संसाराऽवस्थानं सम्भवति । एतेन - ये च मोहं पहत्वान तमोखन्धं पदालयुं । न ते पुन संसरन्ति हेतु तेसं न विज्जति । / 6 (इतिवु.1।2।4) इति इतिवृत्तकवचनमपि व्याख्यातम् । मिथ्यात्वमोहोच्छेदेन लब्धे चास्मिन् सम्यग्दर्शने दृष्टिरतिशयेन विमला सम्पद्यते, तां विना चोग्रसंयमचर्ययाऽपि मुक्तिः न स्म्प्द्य्ते। यथोक्तं अध्यात्मतत्त्वालोके - विमला स्थितिरुच्यते दृशः किल सम्यक्त्वपदार्थ आर्ह्तैः। अपवर्गपुरप्रवेशनं न हि मुद्रामनवापुषामिमाम् + (a.tattvA.2/44) इति ध्येयम् । अनुमितिलिङ्गान्याह- 'शुश्रूषेति । अत्र योगबिन्दुसंवादमाह- 'शुश्रूषेति । गुरुदेवादिपूज्येति। अत्र गुरुश्च - धम्मन्नू धम्मकत्ता य सया ध्म्म्प्राय्न्नो। सत्ताणे धम्मसत्थत्थदेसओ भन्नए गुरु । / (द. शु.4/42) इति पूर्व(पृ.852)दर्शनशुद्धिप्रकरणोक्त उपादेयः, न तु पूर्वं (द्वा.द्वा.12/1,भाग-3 पृ.835) पूर्वसेवाद्वात्रिंशिकायां दर्शितो निखिलो गुरुवर्ग इह ग्राह्यः । एवं देवोऽपि वीतरागत्व-सर्वज्ञत्वादिगुणयुक्त इह ग्राह्य इति ध्येयम् । दर्शितयोगबिन्दुकारिकावृत्तिस्त्वेवम् - शुश्रूषा सद्धर्मशास्त्रविषया धर्मरागश्च चारित्रधर्माऽनुरागरूपः गुरु-देवादिपूजनं = धर्माचार्य-जिन-साधर्मिकादिसमभ्यर्चनं यथाशक्ति = स्वसामर्थ्यानुरूपं विनिर्दिष्टं लिङ्गं = चिह्न अस्य = सम्यग्दृष्टेर्जीवस्य महात्मभिः = शास्त्रकारैः - (यो.बि.वृ.253) इति । पञ्चाशके योगशतके प्रवचनसारोद्धारे च - सुस्सूस धम्मराओ गुरु-देवाणं जहासमाहीए । वेयावच्चे णियमो सम्मद्दिस्सि लिंगाई । / - (पं.3/5, यो.श.14, प्र.सारो.929) इत्येवं सम्यग्दृष्टि-लिङ्गानि प्रोक्तानि । सम्बोधप्रकरणे सम्यक्त्वसप्ततिकायां च - परमागमसुस्सूसा अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे नियमो सम्मत्तलिंगाइं । / - (सं.प्र.4/62, स.स.13) इत्युक्त्म्। - देवपूजा गुरोः पूजा धर्मस्याऽऽराधनं त्था। वैयावृत्त्यं सुसाधूनां, मोक्षमार्गो मनीषिणाम् । / - (कृ.गी.11) इति 94. सभ्यष्टि छ'- माज् अनुमान 25 : छ. 129 ॥ OM योगबिंदु अंथम डेटा छ ? - "धर्मशुश्रूषा, धर्मराग अने यथाशक्ति गुरु-देवादिनुं पूजन- आ त्रण समकिती जीवना लिंग छे. एम महात्माओए 4॥velaa che." - (15/1)
Page #108
--------------------------------------------------------------------------
________________ 1007 * नानाविधसम्यक्त्वलक्षणानि * भोगिकिन्नरगेयादिविषयाऽऽधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेशकथाऽर्थविषयोपमा ॥ 2 ॥ कृष्णगीतावचनमप्यत्रानुयोज्यमागमानुसारेण । यद्यपि - से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसम-खयसमुत्थे पसम-संवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते - (A.sU. सम्यक्त्वसूत्र-भाग-4/पृष्ठ 811) इत्येवं आवश्यकसूत्रे सम्यक्त्वस्य प्रशमादिलिङ्गकत्वमावेदितम् । अन्यत्र तु प्रशमादेः तल्लक्षणत्वमावेदितम् । तदुक्तं तत्त्वार्थसूत्रभाष्ये उमास्वातिवाचकैः - प्रशम-संवेग-निदाऽनुकम्पाऽऽस्तिक्याऽभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् - (t,सू.1|2 भा.) इति । तदुक्तं श्रावकप्रज्ञप्ती धर्मसङ्ग्रहण्यां च - तं उवसम-संवेगादिएहिं लक्खिज्जए उवाएदि । आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं । / (श्रा.प्र.53, धर्म.सं.806) इति। तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रेऽपि प्रथमजिनदेशनायां - शम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत्तु लक्ष्यते । / - (त्रि.श.पु.पर्व-1/आदिजिनदेशना-46) इति । प्रवचनसारोद्धारे (प्र.सारो.936) योगशास्त्रे (यो.शा.2/15) च शमादीन्येव पञ्च लक्षणान्युक्तानि । इहाऽप्यने - प्रशमसंवेगादिलिङ्गः तस्य सुग्रहत्वात् + (द्वा.द्वा.15/16 पृ.1033) इति वक्ष्यति ग्रन्थकृदेव । तदुक्तं ग्रन्थकृता वैराग्यकल्पलतायां अपि - सम्यक्त्वं शङ्कादिदोषरहितं गम्यं प्रशमादिभिर्लिङ्गः 6 (वै.क.ल.2 127) तथापि शुश्रूषादिलिङ्गकत्वोक्तिरपि नैव विरुध्यते इत्यवधेयम् । उद्योतनसूरिभिः कुवलयमालायां - उवसम-संवेगो च्चिय णिव्वेओ तह य होइ अणुकंपा । अत्थित्तभावसहियं समत्ते लक्खणं होइ । / अहवा-मेत्ती-पमोय-कारुण्णं मज्झत्थं च चउत्थयं । सत्तगुणवंत-दीणे अविणए होंति सम्मं । / अहवा वि जयसभावो कायसभावो य भाविओ जेण । संवेगो जेण तवे वेरग्गं चेव संसारे । / एएहिं लक्खणेहिं णज्जइ अह अत्थि जस्स सम्मत्तं - (कु.मा.पृष्ठ218) इत्येवं यानि सम्यक्त्वचिह्नान्युक्तानि तान्यप्यत्राऽनुसन्धेयानि बहुश्रुतैः । पुष्पमालायान्तु श्रीहेमचन्द्रसूरिभिः - सव्वत्थ उचियकरणं गुणाणुराओ रई य जिणवयणे । अगुणेसु य मज्झत्थं सम्मद्दिहिस्स लिंगाइं । / (पु.मा.111) इत्युक्तमिति ध्येयम् । / 15/1 / / विशेषार्थ :- ग्रंथिभेद द्वारा उत्पन्न थनारो आत्मानो विशिष्ट परिणाम सम्यग्दर्शन कहेवाय छे. आत्मपरिणाम अदश्य-परोक्ष होवाथी सम्यग्दष्टि तरीके जीवनो साक्षात्कार छद्मस्थ जीवो करी शकता नथी. जे बाबतोमां प्रत्यक्ष प्रमाण असमर्थ होय ते बाबतोनो अभ्रान्त निर्णय करवा माटे अनुमान वगेरे प्रमाणनो आशरो लेवो पडे छे. तेथी प्रस्तुतमां शास्त्रसिद्ध लिंग = चिह्न द्वारा समकिती जीवनुं अनुमान री शाय छ -माम 49 छ. (15/1) 2 द्रपशुश्रूषानी मोगा . समकितीना प्रथम लिंगने ग्रंथकारश्री जणावे छे के गाथार्थ :- भोगी पुरुषने किन्नर वगेरेना गानादिने विशे जे सांभळवानी ईच्छा होय तेना करतां तीव्रताने पामती (=तीव्रतावाळी) धर्मशुश्रुषा समकिती जीवने होय छे. सूतेला राजाने कथाना पात्रने विशे जे शुश्रुषा होय छे तेवी शुश्रुषा धर्म विशे समकितीने होती नथी. (15)
Page #109
--------------------------------------------------------------------------
________________ 1008 * शुश्रूषां विना सम्यक्त्वशुद्ध्ययोगः * द्वात्रिंशिका-15/2 भोगीति । भोगिनो = यौवन-वैदग्ध्य-कान्तासन्निधानवतः कामिनः किन्नरादीनां गायकविशेषाणां गेयादौ = गीतवर्णपरिवर्ताऽभ्यासकथाकथनादौ विषयः = श्रवणरसस्तस्मादाधिक्यं = अतिशयं (=भोगिकिन्नरगेयादिविषयाऽऽधिक्यं) ईयुषी = प्राप्तवती, किन्नरगेयादि-जिनोक्त्योर्हेत्वोस्तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात्, अस्य = सम्यग्दृष्टेः शुश्रूषा भवति । न परं सुप्तेशस्य = ___अथाऽऽद्यलिङ्गमेव भावयति- 'bhogI'ti । - न वि तं करेइ देहो न य सयणो नेय वित्तसंघाओ । जिणवयणसवणजणिया जं संवेगाइया लोए । / - (श्रा.प्र.4) इति श्रावकप्रज्ञप्तितात्पर्यभावितत्वात् प्रकृते हेत्वोः = विषयतासम्बन्धेन शुश्रूषाकारणयोः किन्नरादि-जिनोक्त्योः तुच्छत्व महत्त्वाभ्यां आत्मस्वभावप्रतिकूलत्वाऽनुकूलत्वाभ्यां च अतिभेदोपलम्भात् = अत्यन्तवैलक्षण्यावबोधात् । प्रकृते च - न किन्नरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति हेतुसामर्थ्यभेदतः । / तुच्छञ्च तुच्छनिलयाप्रतिबद्धञ्च तद्यतः । गेयं जिनोक्तिस्त्रैलोक्यभोगसंसिद्धिसङ्गता । / हेतुभेदो महानेवमनयोर्यद् व्यवस्थितः । चरमात्तधुज्यतेऽत्यन्तं भावाऽतिशययोगतः । / 6 (यो.बि. 254-255-256) इति योगबिन्दुश्लोकाः स्मर्तव्याः । सम्यक्त्वसप्ततिकायामपि - तरुणो सुही वियड्ढो रागी पियपणइणीजुओ सौं । इच्छइ जह सुरगीयं तओऽहिया समयसुस्सूसा । / 6 (स.स.14) इत्युक्तम् । तथा - कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा । / - (यो.स.52) इति योगदृष्टिसमुच्चयकारिकाऽप्यनुसन्धेया । - होइ दढं अणुराओ जिणवयणे परमनिव्वुइकरम्मि । सवणाइगोयरो तह सम्मद्दिहिस्स जीवस्स । / 6 (श्रा.प्र. 5) इति श्रावकप्रज्ञप्तिवचनमपि स्म्र्त्व्य्म्। अधिकृतशुश्रूषा तु मिथ्यात्वादिक्षयोपशमजन्या, यथोक्तं पञ्चाशके श्रावकधर्मविधौ च - मिच्छत्तखओवसमा सुस्सूसाई उ होंति दढं (पञ्चा.1/3, श्रा.ध.68) इति। तत एव च सम्यक्त्वशुद्धिरपि प्रादुर्भवति, यथोक्तं धर्मरत्नप्रकरणे - सवणकरणेसु इच्छा, होइ रुई सद्दहाणसंजुत्ता । एईइ विणा कत्तो सुद्धी सम्मत्तरयणस्स । / 6 (ध.प्र.46) इति । तत्त्वशुश्रूषायाः श्रुत-प्रज्ञादिवर्धकत्वं सौगतानामपि सम्मतम् । तदुक्तं थेरगाथायां - सुसुस्सा सुतवद्धनी, सुतं पाय वद्धनं । पाय अत्थं जानाति, आतो अत्थो सुहावहो । / - (थे.गा.2/141) इति । षोडशके - यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः । / - (षो.11/3) इत्येवं या परमा शुश्रूषोक्ता साऽत्र ज्ञेया, न त्वपरमेत्याशयेनाऽऽह- 'न टीकार्य - युवानी, संगीतना विषयमां होशियारी, प्रिय पत्नीनुं सांनिध्य- आ त्रण चीजने पामेल कामी पुरुषने किन्नर वगेरे विशिष्ट गायकोना गीत, शब्दपरिवर्तन, ताल-लयनो महावरो, कथा-कथन वगेरे सांभळवाना विशे जे रस होय तेना करतां पण चढियातापणाने पामेली जिनवचनशुश्रुषा समकितीने होय छे. आनुं कारण ए छे के विषयतासंबंधथी श्रवणेच्छाना हेतुभूत किन्नरगेयादि अने जिनवचनमां घणो बधो तफावत तेणे ओळखी लीधेल होय छे. किन्नरना गायन वगेरे तुच्छ-असार होय छे. ज्यारे जिनवचन अत्यंत सारभूत महान तत्त्व छे...." आवो बन्ने वच्चेनो घणो भेद समकिती जीवने ख्यालमां होय छे. (तेथी कामीने कामपोषक किन्नरगीतगानना श्रवणमां जे आनंद आवे तेना करतां घणो ज चढियातो आनंद समकितीने जिनवचनश्रवणमां आवे एमां नवाई नथी.) पथारीमां सूवा माटे आडो पडेलो राजा ऊंघ लाववा माटे कथाकार पासे कथा बोलावे त्यारे
Page #110
--------------------------------------------------------------------------
________________ * जुवविपवन * 1009 सुप्तनृपस्य कथार्थविषयः सम्मुग्धकथार्थश्रवणाऽभिप्रायलक्षणः' तदुपमा = तत्सदृशी (=सुप्तेशकथार्थविषयोपमा) असम्बद्धतत्तज्ज्ञानलवफलायास्तस्या दौर्विदग्ध्यबीजत्वात् । / 2 / / अप्राप्ते भगवद्वाक्ये धावत्यस्य मनो यथा । विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा ॥ 3 ॥ ____ अप्राप्त इति । अस्य = 'सम्यग्दृशः अप्राप्ते = पूर्वमश्रुते भगवद्वाक्ये = वीतरागवचने परं सुप्तनृपस्य = शय्याऽवस्थितस्य लीलया स्वापाय किञ्चिच्छ्रवणरतस्य भूपस्य अनुषङ्गकथाश्रवणमात्ररसिकत्वात् संमुग्ध-कथार्थश्रवणाऽभिप्रायलक्षणः = क्वचित् संमुग्धतयाऽऽख्यायिकाऽर्थे या शुश्रूषा तत्सदृशी सम्यग्दृष्टेर्धर्मशुश्रूषा भवति, असम्बद्धतत्तज्ज्ञानलवफलायाः तस्याः = अपरमशुश्रूषाया दौर्विदग्ध्यबीजत्वात्, औदयिकभावप्रधानत्वात्, आगमाऽनादरादिगर्भितत्वाच्च । अपरमशुश्रूषामेवाऽधिकृत्य षोडशके - विपरीता त्वितरा स्यात् प्रायोऽनय देहिनां सा तु। या सुप्तनृपकथानकशुश्रूषावत् स्थिता लोके । / 6 (.99/6) फत वित॥ dhawtu त्यान्वत्यां (घोड.99/3-4 वृत्ति) वोवान91/ __ अस्य परमशुश्रूषामेवाऽधिकृत्याह- 'अप्राप्त' इति । - असुयाणं धम्माणं सम्मं सुणणयाए अब्भुट्टेतव्वं भवति - (स्था.8/3/649) इति स्थानाङ्गसूत्राशयपरिणमनेन पूर्वमश्रुते वीतरागवचने - जिन्न्व्सूतेला राजाने कथाना विषयने सांभळवामां जे संमुग्ध-उपलक अभिलाष होय छे तेना जेवो जिनवचनश्रवणविषयक अभिलाष समकिती जीवने होतो नथी. कारण के पथारीमां पोढवा पडेला राजाने कथाना थोडा-थोडा छूटा-छवाया प्रसंगोनो आंशिक बोध करावे तेटलुं ज फळ कथाशुश्रुषा द्वारा संप्राप्त थाय छे अने ते तूटलो-फूटलो कथाबोध पण राजाने व्यर्थ अभिमान पेदा करवानुं बीज बनी जाय छे. समकितीनी शुश्रुषानुं आवुं परिणाम होतुं नथी. (15/2) विशेषार्थ :- रात्रे के बपोरे खाधा पछी पथारीमां राजा आडो पडीने ऊंघ लाववा माटे प्रयास करे, तेना ज एक भाग स्वरूपे कथाकार पासेथी कथा सांभळवा ईच्छा प्रदर्शित करे तेमां तेनो मुख्य आशय कथा सांभळवानो के कथा माणवानो नथी होतो. मुग्ध रीते, उपलक रीते ज ते कथा सांभळतो होय छे. आ शुश्रुषा अप्रधान कहेवाय. आवी जिनवचनसंबंधी शुश्रुषा समकितीने नथी होती. ऊंघतुल्य लौकिक प्रयोजन साधवा तेना साधन स्वरूपे जिनवाणी सांभळवा समकिती न ईच्छे. आवुं ते करे तो जिनवचननी लघुता थाय. उपादेय तरीके आत्मसुख समकितीनी दृष्टिमां वसी गयेल होय छे. तात्त्विक सुख कर्मजन्य न ज होय- आ वात तेना दिलमां ठसी गयेल होय छे. तेने प्रगट करवानुं अमोघ साधन जिनवचनश्रवण छे- आवुं तेने बराबर पची गयेल होय छे. शाश्वत आत्मानंद प्रगटाववाना मुख्य ध्येयने नजरनी सामे जीवंत राखीने ज ते जिनागमने सांभळवा झंखे छे. माटे तेनी शुश्रुषा औदयिक नहि पण क्षायोपशमिक होय छे. आ शुश्रुषा परमहितकारी बने छे, सानुबंध क्षयोपशमने जगाडनार बने छे. (1पर) गाथार्थ - पूर्वे प्राप्त न थयेल जिनवचनने विशे जे रीते विशेषज्ञ समकितीनुं मन दोडे छे ते रीते पूर्वप्राप्त धनादिने विशे दोडतुं नथी होतुं. (15/3) टीकार्थ :- पूर्वे कदि पण प्राप्त न थयेल होवाना कारणे जिनवचन सांभळवाने विशे विशेषज्ञ 2. हस्ताव "..नया:' ति वाडा 2. 'सोर्वे' शुद्ध: पाठो मुद्रितकतो रूदस्ताव हृश' पान्तरम्'
Page #111
--------------------------------------------------------------------------
________________ द्वात्रिआशकार 1010 * सम्यग्दर्शनोत्तरं सम्यग्ज्ञानाधिकारिता * द्वात्रिंशिका-15/4 यथा मनो धावति = श्रोतुमनुपरतेच्छं भवति तथा विशेषदर्शिनः सतः' प्राप्तपूर्वेषु अर्थेषु = धन-कुटुम्बादिषु न धावति विशेषदर्शनेनाऽपूर्वत्वभ्रमस्य दोषस्य चोच्छेदात् । / 3 / / धर्मरागोऽधिको भावाद् भोगिनः स्त्र्यादिरागतः । प्रवृत्तिस्त्वन्यथापि स्यात्कर्मणो बलवत्तया ॥ 4 ॥ यणमोसहमिणं विसयसुहविरेयणं अमिदभूयं । जर-मरणवाहिहरणं, खयकरणं सव्वदुक्खाणं । / - (द.प्रा. 17) इति दर्शनप्राभृतवचनतो विशेषदर्शिनः = वीतरागवचनश्रवणे विस्मिताऽऽनन-विकस्वरनयन-विचकितहृदयादिप्रयोजकं यदपूर्वभेषजत्वादिप्रकारकं भगवद्वाक्यविशेष्यकं विशेषदर्शनं तद्युक्तस्य सतः । एतावताऽस्याऽऽसन्नमुक्तिगामित्वमावेदितम्, - जिणवयणे अणुरत्ता जिणवयणं जे करेंति भावेण । अमला असंकिलिट्ठा ते होंति परित्तसंसारी । / 6 (उत्त. 36/260) इति उत्तराध्ययनसूत्रोक्तिप्रामाण्यात् । विशेषदर्शनेन = तुच्छत्व-स्वल्पकालीनत्वाऽनन्तकालपरिभुक्तत्वाऽनर्थदायित्व-विभावदशापोषकत्व-भवभ्रमणकारित्व-हेयत्वादिविशेषविज्ञानेन अपूर्वत्वभ्रमस्य दोषस्य च काञ्चन-कलत्र-कायादिगोचराऽऽकर्षणाऽऽक्षेपकतीव्रतमविषयतृष्णादिलक्षणस्य उच्छेदात् = विलयात् सांसारिकसुखे तत्साधनभूतेषु च काञ्चन-कलत्रकायादिषु तल्लाभोपायश्रवणाऽवसरे विशेषदर्शिनः सम्यग्दृशो मनो न तथा धावतीत्यन्वयः । सांसारिकसुखलाभोपायश्रवणरसाऽधिकतयाऽस्य जिनागमशुश्रूषायाः क्षायोपशमिकत्वं यथास्थानमहत्त्वप्रस्थापकत्वञ्च सिध्यति । ___एतावता सम्यग्दर्शनोत्तरमेव परमशुश्रूषाप्रभावेन सम्यग्ज्ञानाधिकारित्वमुपदर्शितम् । तदुक्तं मरणसमाधिप्रकीर्णके अपि - नाणं सुसिक्खियव् नरेण लभ्रूण दुल्लहं बोहिं - (म.स.प्र.139) इति । ततश्चाऽलब्धसम्यग्दर्शनेन ज्ञानादप्यधिको यत्नः सम्यग्दर्शनोपलब्धय एव कार्य इति विभाव्नीय्म्तिसमकितीनुं मन जराय खटकतुं नथी. ज्यारे पूर्वे प्राप्त थयेल धन, कुटुंब वगेरे विषयोमां तेनुं मन ते रीते दोडतुं नथी. कारण के तेने "जिनागम महान छे, परलोकमां साथ आपनार छे, परमकल्याणकारी छे, स्वभावदशापोषक छे. ज्यारे धन तो तुच्छ छे, अल्पकालीन छे, अनर्थदायी छे अने विभावदशापोषक छे' आ प्रमाणे जिनागम अने धनादिमां तफावत जणावाथी धनादिमां अपूर्वत्वनो भ्रम अने धनादिमां सतत यी राणे तेवो घोष 2वाना थयेट होय छे. (15/3) विशेषार्थ :- अनादि काळथी भटक्तां भटकतां जिनागम सांभळवानुं कयारेय मळेल ज नथी. तेनुं परिणाम वर्तमान भवभ्रमण छे. सारी रीते, साचा अर्थमां जिनवाणीने दिलथी सांभळी होय, हृदयमां उतारी होय तो आ रखडपट्टी बंध थया विना ना रहे. आथी संसारना उच्छेद माटे ते सतत जिनागम सांभळवा झंखे छे. धन, कुटुंब, दुकान vagere to अनंत वार मळेल छे. तेनी आसक्ति जीवे बहु वार poSela che. तेना परिणामे तो अनादिकाळथी अखंडपणे संसार चाली रहेल छे. राखना पडीका जेवा संसारमां के संसारसाधनमां कांई माल नथी. आवुं हृदयथी समजाई जवाना लीधे समकितीने सांसारिक सुखना साधनोने सांभळवानी, संभाळवानी, संभारवानी तीव्रतम ईच्छा थई शकती नथी. (15/3) ज धर्मरागनी ओळखाण छे गाथार्थ :- भोगीने स्त्री आदिनो जे राग होय ते करतां वधु राग समकितीने भावथी चारित्रधर्म 1. हस्तादर्श 'सप्तितः' इत्यशुद्धः पाठः ।
Page #112
--------------------------------------------------------------------------
________________ * सम्बोध्युपलब्धावपि भोगप्रवृत्तिः * 1011 धर्मराग इति । धर्मराग चारित्रधर्मस्पृहारूपः अधिकः प्रकर्षवान् भावात्'. अन्तःकरणपरिणत्याः भोगिनो = भोगशालिनः स्त्र्यादिरागतो = भामिन्याद्यभिलाषात् । प्रवृत्तिस्तु कायचेष्टा तु अन्यथाऽपि चारित्रधर्मप्रातिकूल्येनाऽपि व्यापारादिना स्यात्, कर्मणः चारित्रमोहनीयस्य बलवत्तया नियतप्रबलविपाकतया ॥4॥ तदलाभेऽपि तद्रागबलवत्त्वं न दुर्वचम् । पूयिकाद्यपि यद् भुङ्क्ते घृतपूर्णप्रियो द्विजः । / 5 / / गम्भीरबुद्ध्या मिथ्यात्वच्छन्नकरालकलिकालसाम्राज्ये सत्यपि । / 15 / 3 ॥ अथ द्वितीयलिङ्गभावनार्थमाह- ' धर्मराग' इति कायचेष्टा तु चारित्रधर्मप्रातिकूल्येनाऽपि व्यापारादिना = कुटुम्बपालनादिलक्षणेन स्यात्, अपिशब्देन ' चारित्रधर्मानुकूलतये ऽत्यस्य ग्रहणम् । अन्यथाप्रवृत्तेः प्रयोजकमाह- चारित्रमोहनीयस्य नियतप्रबलविपाकतया = अवश्यम्भाविबलवत्तर-स्त्र्यादिभोगलक्षणफलोपधायकतया । यथोक्तं योगबिन्दौ धर्मरागोऽधिकोऽस्यैवं भोगिनः स्त्र्यादिरागतः । भावतः कर्मसामर्थ्यात् प्रवृत्तिस्त्वन्यथाऽपि हि । / - (यो . बि . 257 ) इति । एतेन सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि । मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते । / - (अष्टा.गी. 3 / 5) इति अष्टावक्रगीतावचनमपि व्याख्यातम् । तदुक्तं अध्यात्मगीतायामपि आत्मज्ञानप्रकाशेऽपि चारित्रमोहभावतः । / ज्ञानिनामपि मोहस्य चेष्टा भोगेषु वर्तते । / - ( अध्या.गी. 201 ) इति । यथोक्तं षोडशकेऽपि एवन्त्वपूर्वकरणात् सम्यक्त्वाऽमृतरसज्ञ इह जीवः । चिरकाला'' सेवितमपि न जातु बहुमन्यते पापम् । / यद्यपि कर्मनियोगात् करोति तत्तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति । / - ( षो. 3/15-16) इति । सदृष्टिद्वात्रिंशिकायां (पृ.1650) स्पष्टीभविष्यतीदम् । / 15 / 4 ॥ विशे होय छे. कर्म बळवान होवाना कारणे प्रवृत्ति कदाच अन्यथा पण होई शके. (15/4) * संयमराग जवान छतां पा..... * = = = = 1. 'भावतो' इति मूलानुसारेणाऽशुद्धः पाठो मुद्रितप्रतौ । = टीकार्थ :- भोगसुखना साधनोथी संपन्न कामी जीवने स्त्री वगेरेनो जे राग-अभिमान होय ते करतां पण प्रकृष्ट चारित्रधर्मनो अभिलाष अंतःकरणनी परिणतिथी समकितीमां जोवा मळे छे. समकितीनी कायिक प्रवृत्ति to kuTuMbasaMbhALa vagere द्वारा चारित्रधर्मथी प्रतिकूळ पण होई शके छे. आनुं कारण ए छे के तेनुं चारित्र-मोहनीय कर्म चोक्कस प्रकारना बळवान फळने देखाडवा तत्पर होई शके छे.(15/4) विशेषार्थ :- समकितीने संयमजीवन मेळववानी झंखना तीव्र होवा छतां पण बळवान चारित्रमोहनीय कर्मनी शिरोरी सहन करवी पडे छे. समकिती जीव राजा जेवो होवा छतां अने कर्मसत्ता प्रतिपक्षसिपाई-पायदळ जेवी होवा छतां पण चारेबाजु घेरी वळेला सैनिक-पायदळ-हाथी-घोडा-ऊंट वगेरेनी वच्चे फसायेला शतरंजना (चेसना) राजानी जे हालत थाय तेवी हालत समितीनी थाय छे.(15/4) गाथार्थ :- चारित्र न मळवा छतां पण चारित्रधर्मनो राग समकितीने बळवान होय छे- आ वात दोषग्रस्त के असंगत नथी. कारण के घेबर अत्यंत प्रिय होवा छतां पण ब्राह्मण कोहवायेल लोभन वगेरेने पण वापरे che. (15 /4) = =
Page #113
--------------------------------------------------------------------------
________________ 1012 द्वात्रिंशिका - 15/5 * भोगप्रवृत्तावपि संस्कारतः चारित्रकामना * तदिति । तदलाभेऽपि कथञ्चिदन्यथाप्रवृत्त्या चारित्राऽप्राप्तावपि तद्रागबलवत्त्वं चारित्रेच्छाप्राबल्यं स्वहेतुसिद्धं न = नैव दुर्वचं = दुरभिधानं, यद् = यस्मात्तथाविधविषमप्रघट्टकवशात्, पूयिकाद्यपि पूयं नाम कुथितो रसस्तदस्यास्तीति पूयिकं, आदिशब्दाद्र्क्षं पर्युषितं च वल्लचनकादि, किं पुनरितरदित्यपिशब्दार्थः, घृतपूर्णाः 2 प्रियाः = वल्लभा यस्य स तथा ( = घृतपूर्णप्रियो ) द्विजो ब्राह्मणो भुंक्ते अश्नाति । यदत्र द्विजग्रहणं कृतं तदस्य जातिप्रत्ययादेव अन्यत्र भोक्तुमिच्छाया अभावादिति । अन्येच्छाकालेऽपि प्रबलेच्छाया वासनात्मना न नाश इति तात्पर्यम् । / 5 / / = = = नन्वन्यथाऽपि प्रवृत्तौ कथं भावतश्चारित्रधर्मानुरागोऽस्ति ? इत्याशङ्कायामाह - ' तदिति । स्वहेतुसिद्धं = चारित्रगोचरप्रबलेच्छासामग्रीसम्पादितं नैव दुरभिधानम् । यथोक्तं योगबिन्दौ न चैवं तत्र नो राग इति युक्त्योपपद्यते । हविः पूर्णप्रियो विप्रो भुङ्क्ते यत्पूपिकाद्यपि । / - (यो . बिं. 258) इति । उपमया कथितः कठिनोऽप्यर्थः सुगमः सम्पद्यते । तदुक्तं मज्झिमनिकाये उपमायपिधेकच्चे विज्ञ पुरिसा भासितस्स अत्थं आजानन्ति - (म.नि. महावेदल्लसुत्त- 1/5/3/456 ) इति । सम्मतञ्चेदमस्माकमपि । अतो दृष्टान्तप्रदर्शनपुरस्सरं योगबिन्दुवृत्त्यनुसारेणैव व्याख्यानयति - तथाविधविषमप्रघट्टक - शात् = कान्तारोत्तीर्णवृत्तिच्छेदादिप्रकरणप्रसङ्गात् । यथोक्तं सम्यक्त्वसप्ततिकायां कंतारुत्तिन्नदिओ घयपुण्णे भुत्तुमिच्छई छुहिओ । जह तह सदणुट्ठाणे अणुराओ धम्मराओत्ति । / - ( स.स. 15) इति । अस्य = ब्राह्मणस्य जातिप्रत्ययादेव = ब्राह्मणत्वजातिनिमित्तवशात् घृतपूर्णमोदकादेः अन्यत्र वल्ल - चनकादौ भोक्तुमिच्छाया अभावात् । यथोक्तं वटका यत्र लभ्यन्ते न दूरे पञ्चयोजनी । मोदका यत्र लभ्यन्ते न दूरे दशयोजनी । / - ( ) इति । अन्येच्छाकालेऽपि = स्त्रीभोगादीच्छावसरे किम्पुनस्तदनवसर इत्यपिशब्दार्थः, प्रबलेच्छायाः = चारित्रगोचरोत्कटाभिलाषाया वासनात्मना संस्का|ररूपेण न = नैव नाशः, अन्यथा सम्यग्दर्शनमालिन्यापत्तेः । आत्मानन्दरसप्राप्त्या जडाऽऽनन्दो न टीडार्थ :कथंचित् चारित्रधर्मथी विपरीत प्रवृत्ति करवाना लीधे संयमजीवन न मळे तेम छतां पण समकितीने संयमनी ईच्छानी प्रबळता होय ज छे. कारण के तेनुं कारण एवा निर्मळ सम्यग्दर्शन, विवेकदृष्टिनो उघाड, संसारनी तुच्छतानो पाको ख्याल, संयममां मोक्षदान सामर्थ्यनी समजण, मोक्षनी तीव्र अभिलाषा वगेरे परिबळो समकितीमां हाजर होय छे. सामग्री पोतानुं कार्य सिद्ध कर्या वगर न ज रहे. माटे 'समकितीने संयमनी प्रबळ ईच्छा होय छे'- आ वात खोटी नथी. आवा कारणनी समजण आपवा ग्रंथकारश्री उदाहरण जणावे छे के घेबर जेने अत्यंत प्रिय छे एवो पण ब्राह्मण तेवा प्रकारनी कोईक विचित्र विषम परिस्थितिना लीधे कोहवायेला रसयुक्त-चलितरसवाळा भोजनने के लूखा-रातवासी वाल-चोळा वगेरेने पण मजबूरीथी खातो hoya che. to pachI te sivAyanA roTalIdALa-bhAta vagere to te तेवी परिस्थितिमां ते खाय -एमां तो कोई शंका ज नथी. प्रस्तुतमां जे ब्राह्मणनो उल्लेख कर्यो ते एटला माटे के ब्राह्मणत्व जातिना कारणे घेबर सिवाय बीजुं सामान्य भोजन करवानी 1. हस्तादर्शे ऽतरला...' इत्यशुद्धः पाठः । 2 = हस्तादर्शे ऽपूर्णा प्रि...' इत्यशुद्धः पाठः । =
Page #114
--------------------------------------------------------------------------
________________ * शक्त्यनतिक्रमणाऽनिगूहनाभ्यां गुर्वादिभक्तिः * 1013 गुरुदेवादिपूजाऽस्य त्यागात्कार्यान्तरस्य च । भावसारा विनिर्दिष्टा निजशक्त्यनतिक्रमात् । / 6 / / गुर्विति । अस्य = सम्यग्दृशः गुरुदेवादिपूजा च कार्यान्तरस्य = त्याग-भोगादिकरणीयस्य त्यागात् = परिहारात्, (निजशक्त्यनतिक्रमात्=) निजशक्तेः स्वसामर्थ्यस्यानतिक्रमात्' अनिगूहनात् रोचते । तथापि कर्मतो भोगी ह्यभोगी ब्रह्मणि स्थितः । / (अध्या.गी.295) इति अध्यात्मगीतावचनमपि प्रकृते स्मर्तव्यम् । / 15/5 / / ___अथ तृतीयलिङ्गभावनार्थमाह- 'gurvi'ti । त्याग-भोगादिकरणीयस्य = गुरुदेवादिपूजाभिन्नधार्मिककार्यसांसारिककार्ययोः परिहारात् । स्वसामर्थ्यस्य उत्साहातिरेकपरिहारेण अनतिक्रमात् प्रमादपरिहारेण च अनिगृहनात् स्व-परोपकाराऽपकारगोचरविवेकज्ञानतो गुरुदेवादिपूजा भवतीति योज्यम् । इत्थमेव तस्याः सत्फलत्वोपपत्तेः । यथोक्तं योगबिन्दौ - निजं न हापयत्येव कालमत्र महामतिः । सारतामस्य विज्ञाय सद्भावप्रतिबन्धतः । / शक्तेदूंनाऽधिकत्वेन नाऽत्राऽप्येष प्रवर्तते । प्रवृत्तिमात्रमेतद्यद् यथाशक्ति तु सत्फलम् । / - (यो.बि.261-262) इति । उपदेशपदेऽपि - पुरिसंतरस्सुवयारं अवयारं चप्पणो य नाऊणं । कुज्जा वेयावडियं आणं काउं निरासंसो । / 6 (u.pa.237) इति दर्शितम् । गुर्वादिसेवाञ्च नाऽयं विष्टितः करोति किन्तु यादृशं स्त्रीरत्नभोगिनः चक्रवर्तिनः तद्गोचरं गौरवं तेने ईच्छा ज नथी थती. संयोगवश बीजुं खावानी ईच्छा करवी पडे तो पण ते समये ब्राह्मणने घेबरभोजनसंबंधी प्रबळ ईच्छानो संस्काररूपे नाश नथी थयेल होतो- आवुं अहीं तात्पर्य 28 छे. (15/5) विशेषार्थ :- ब्राह्मण जंगलमां फसायेल होय, घेबर तो शुं ? रोटली-दाळ-भात पण मळे तेवी शकयता न जणाती होय तेवी परिस्थितिमां मांड मांड मळेल रातवासी चलितरसवाळुं वाल-चोळानुं शाक वगेरे लाचारीथी खाय तो पण तेना अंतःकरणमां घेबरनी तीव्रतम ईच्छा संस्काररूपे तो हाजर ज होय छे. ते ज रीते बळीया कर्मनी शिरजोरीना लीधे दुकान-घर-कुटुंब-शरीर वगेरेने संभाळवा छतां पण समकितीना दिलमां चारित्र माटेनी तीव्र झंखना संस्काररूपे ऊभी ज होय छे. निर्मळ समकिती भोगसुखने भोगववा छतां तेमांथी, शक्य बने तेम, असंगरूपे पसार थई जाय छे. आ वात 24मी बत्रीसीमां जणाववामां आवशे. आनाथी सिद्ध थाय छे के भोगसुखनी प्रवृत्ति पण समकितीनी चारित्रझंखनानो संस्काररूपे नाश करवा समर्थ नथी. ह शक्ति गोपव्या विना गुरु-देव पूजादि छे गाथार्थ - पोतानी शक्तिनुं अतिक्रमण कर्या वगर अने अन्य सांसारिकादि कार्यने छोडीने समकिती जीव गुरु-देवादिनी पूजा श्रेष्ठ बहुमानभावे करे छे. एम पूर्वाचार्योए जणावेल छे. (15/6). टीकार्थ :- पोतानी शक्तिनुं उल्लंघन कर्या विना अने शक्तिने छूपाव्या विना तथा त्याग-भोग वगेरे पोताना अन्यविध कार्योनो त्याग करीने सम्यग्दष्टि जीव गुरु अने प्रभु वगेरेनी पूजा करे छे. 1. 'अनतिलंघनात्' इति हस्तादर्शादौ पाठः । परं मूलानुसारेणात्र 'अनतिक्रमात्' इति पाठः सम्यक् ।
Page #115
--------------------------------------------------------------------------
________________ 1014 * सम्यक्त्वव्यावर्णनम् * द्वात्रिंशिका-15/6 भावसारा = भोक्तुः स्त्रीरत्नगोचरगौरवादनन्तगुणेन बहुमानेन प्रधाना विनिर्दिष्टा = प्ररूपिता परमपुरुषैः । / 6 / / भवेत् ततोऽप्यनन्तगुणमसौ सम्यग्दृष्टिः गुरुदेवादिपूजनविषयं बहुमानमातिष्ठत इत्याशयेनाह- 'भोक्तुः' इत्यादि । स्पष्टम् । यथोक्तं योगबिन्दौ - भोगिनोऽस्य स दूरेण भावसारं तथेक्षते । सर्वकर्तव्यतात्यागाद् गुरुदेवादिपूजनम् । / - (यो.बि. 260) इति । 'अस्य' = स्त्रीरत्नस्य' / यथोक्तं सम्यक्त्वसप्ततिकायां - पूयाइए जिणाणं गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो वेयावच्चे जहासत्ती । / 6 (स.स.16) इति । गुरुदेवानां यथासमाधिना वैयावृत्त्ये नियमो गुणज्ञश्राद्धचिन्तामणिवैयावृत्त्यनियमाऽभ्यधिकः सम्यग्दृशो भवतीति (यो.श.वृ.गा.14) योगशतकवृत्तौ अप्यावेदितम् । इदमेव पञ्चाशकवृत्तौ (पं.वृ.3/5) अप्युक्तम् । चरमावर्तकालतः प्रारभ्य मित्रादृष्टिकालेऽपि गुरुवैयावृत्त्यलक्षणयोगबीजोपादानात् प्रकृष्यमाणं तत् सम्यग्दृष्टिदशायां विशुद्धतरं भवति । मित्रादृष्ट्यधिकारे योगदृष्टिसमुच्चये - आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाऽऽशयविशेषतः । / - (यो.दृ.स.26) इति गदितमिति वक्ष्यते (द्वा.द्वा.21/13 भा-5, पृ.1446) / ततश्च सम्यग्दर्शनमल्यं भवति । यथोक्तं सम्यक्त्वसप्ततिकायां श्रीहरिभद्रसूरिभिः - गीयत्थचरित्तीण य सेवा बहुमाण-विणयपरिसुद्धा । तत्ताऽवबोहजोगा सम्मत्तं निम्मलं कुन्नि॥ (स.स.10) इति । अपुनर्बन्धकावस्थायामपि प्रागुक्तरीत्या (द्वा.द्वा.12/1-12,भाग3 पृ.835-853) विद्यमानं गुरुदेवादिपूजनं सम्यग्दर्शनकाले विशुद्धतरं भवतीत्यवधेयम् । प्रकृते च - सम्मत्त-णाण-दंसण-तिएण एएण लब्भए मोक्खो । जीवस्स गुणा एए ण य दव्वं होइ सम्मत्तो । / सम्मं भावो सम्मं जहुज्जुयं णत्थि किञ्चि विवरीयं । धम्माधम्मागासा-पोग्गल-जीवेसु जो भणिओ । / अहवा जीवाजीवा आसव-संवर तह बंध-णिजरा मोक्खो । एयाइं भावेणं भावेन्तो होइ सम्मत्ते । / अहवा जं चिय जिणेहिं भणियं पडिहय-मय-दोस-मोह-पसरेहिं । तं सव्वं सच्चं चिय इयभावो होइ सम्मत्तं । / अरहा जाणइ सव्वं अरहा सव्वंपि पासइ समक्खं । अरहा भासइ सच्चं अरहा बंधू तिहुयणस्स । / इय भत्ती अरहन्ते कुणै पसंसं च भाव-गुण-कलिओ । साहूण भत्तिमन्तो इय सम्मत्तं मए भणियं । / 6 (कु.मा.पृष्ठ-217) इति कुवलयमालागाथाप्रबन्धोऽपि बुभुत्सुभिरवधेयः । / 15/6 / / चक्रवर्तीने स्त्रीरत्न भोगववामां जे उमळको होय ते करतां अनंतगुणा आदर भाववाळी गुरुभक्ति वगैरे समाती छ- माज् 52भपुरुषोभे तावेद छे. (15/6) विशेषार्थ - गुरु अने भगवाननी सेवा-पूजामां वेठ वाळवानो भाव, भारबोजनो भाव के कंटाळानो भाव समकिती जीवने न होय. चामडा चीराई जाय तेवी जालिम अनंती दुर्गतिओमांथी मने कायमी छुटकारो अपावनारा गुरुना उपकारनो बदलो पोतानुं सर्वस्व गुरुने सोंपी देवाथी के पोतानी चामडीना पगरखा बनावीने गुरुने पहेराववाथी पण वाळी शकाय तेम नथी- आवुं समकिती जीवने हृदयथी समजायेल होय छे. आ वातनो तेणे हार्दिक स्वीकार करेल होवाथी ज ते गुरुसेवा-प्रभूपूजा करतां करतां वच्चे पोताना भोगसुखने भोगववा वगेरेनी खणज पोषतो नथी अने पोतानी शक्तिने
Page #116
--------------------------------------------------------------------------
________________ * नैश्चयिक यथाप्रवृत्तकरणपूर्वमपि प्रतिसमयमनन्तगुणशुद्धिः * 1015 स्यादीदृक्करणे चाऽन्त्ये सत्त्वानां परिणामतः । त्रिधा यथाप्रवृत्तं तदपूर्वं चाऽनिवर्ति च ॥ 7 ॥ स्यादिति । ईदृग = उपदर्शितलक्षणं सम्यक्त्वं चाऽन्त्ये करणे "जाते satI"ti गम्यं स्याद् = भवेत् । तत् करणं सत्त्वानां = प्राणिनां परिणामतः त्रिधा = त्रिप्रकारं (1) यथाप्रवृत्तं (2) अपूर्वं च' (3) अनिवर्ति चेति । / 7 / / इदञ्च सम्यक्त्वं कदा स्यात् ? इत्याशङ्कायामाह- 'स्यादिति । अन्त्ये = अनिवर्तिनाम्नि करणे जाते सति सम्यक्त्वं स्यात् = जायते । करणञ्चात्मपरिणामविशेषः, क्रियते कर्मक्षपणमनेनेति करणमिति व्युत्पत्तेः । यथोक्तं विशेषावश्यकभाष्ये - भन्नै करणं ति परिणामो - (vi.A.bhA.1202) इति । इदञ्च करणं प्राणिनां संज्ञिनां परिणामतः = अन्तःकरणपरिणाममाश्रित्य त्रिप्रकारं भवति । प्रथममाह- यथाप्रवृत्तं येनाऽनादिसंसिद्धप्रकारेण प्रवृत्तं = यथाप्रवृत्तम् । अपूर्व = अप्राप्तपूर्वमनादौ संसार इत्यपूर्वं यद्वा स्थितिघात-रसघाताद्यपूर्वाऽर्थनिर्वर्तकं अपूर्वम् । निवर्तनशीलं = निवर्ति, न निवर्ति = अनिवर्ति, आसम्यग्दर्शनलाभान्न निवर्तत इत्यर्थः । एतानि त्रीण्यपि यथोत्तरं विशुद्ध-विशुद्धतर-विशुद्धतमाऽध्यवसायरूपाणि भव्यानां करणानि भवन्ति । अभव्यानान्तु प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति विशेषावश्यकभाष्यवृत्ती (vi.A.bhA.1202) मलधारिहेमचन्द्रसूरयः । यथोक्तं बृहत्कल्पभाष्ये अपि - तिविहं च होइ करणं अहापवत्तं तु bhavva'bhavvANaM / भवियाण इमे अन्ने अपुव्वकरणाऽनियट्टी य । / 6 (बृ.क.भा. 94 पीठिका) इति । अत्र त्रिष्वपि करणेषु कर्मनिर्जरा सम्पद्यते । षट्खण्डागमे तु - अधापवत्तकरणे णत्थि गुणसेढीए कम्मणिज्जरा गुणसंकमो च । किन्तु असंखेज्जगुणाए विसोहीए विसुज्झमाणो चेव गच्छदि । तेण तत्थ कम्मसंचओ चेव ण णिज्जरा - (ष.खं. पुस्तक-10/4-2-4/पृष्ठ 280) इत्येवं यथाप्रवृत्तकरणे यः कर्मनिर्जराविरहो द्योतितः स निर्जराविशेषापेक्षया द्रष्टव्यः । नैश्चयिकयथाप्रवृत्तकरणकालपूर्वमप्यन्तर्मुहूर्त्तकालं यावदनन्तगुणविशुद्धिः प्रतिसमयं वर्तत एव इति ध्येयम् । तदुक्तं कषायप्राभृतचूर्णी - पुव्वं पि अंतोमुहुत्तप्पहुडि अणंतगुणाए पण छुपावतो नथी. चक्रवर्ती स्त्रीरत्नने भोगववामां जे उमळको बतावे ते करतां अनंतगणो उल्लासौमंग समकितीने गुरुसेवा-प्रभुपूजा वगेरेमां होय छे. समकितनुं आ कार्य अद्भुत छे. निर्मळ सम्यग्दर्शननी आ निशानीओ द्वारा ओळखी शकाय छे के "A जीव समकिती छे. शास्त्रोक्त त्रण चिह्नोथी सामेनी व्यक्तिमां समकितनुं अनुमान करवामां कोई मुश्केली नडती नथी. धूमाडा द्वारा अग्निनुं अनुमान करी शकाय छे तेम आ त्रण चिह्नो द्वारा समकितनुं अनुमान करी शकाय छे. (15/6) ह त्रिविध क्रणनी समजण छे. गाथार्थ :- अंत्य करण होय त्यारे आवुं सम्यग्दर्शन थाय छे. जीवोना परिणामना आधारे करण त्र! 12ना डोय छे. (1) यथावृत्त 429 ॥ (2) अपूर्व 429 ॥ माने (3) अनिवर्ति:29. (15/7) टीकार्थ :- उपर जेना लक्षण जणाव्या तेवुं सम्यग्दर्शन अन्य करण होय त्यारे प्रगट थाय छ. ते 429 ॥ पोना मनना परिमना आधारे 7 रन होय छे. (1) यथाप्रवृत्त 4291, (2) अपूर्व्429॥ भने (3) मनिवति:298 (15/7) 1. मुद्रितप्रतौ 'च' नास्ति । -
Page #117
--------------------------------------------------------------------------
________________ 1016 * करणत्रयविभावनम् . द्वात्रिंशिका-15/8 ग्रन्थिं यावद् भवेदाद्यं द्वितीयं त्द्तिक्र्मे। भिन्नग्रन्थेस्तृतीयं तु योगिनाथैः प्रदर्शितम् । / 8 / / ग्रन्थिमिति । आद्यं = यथाप्रवृत्तकरणं ग्रन्थिं यावद् भवेत् । द्वितीयं = अपूर्वकरणं तदतिक्रमे विसोहीए विसुज्झमाणो आगदो - (क.प्रा.गा.94 चू. भाग 12/पृ.200) इति । कषायप्राभृतवृत्ती वीरसेनाचार्येण अपि - मिथ्यात्वगरौद् अतिदुस्तराद् आत्मानं उद्धर्तुमनसोऽस्य सम्यक्त्वरत्नं अलब्धपूर्वं आसिसा-दयिषोः प्रतिक्षणं क्षयोपशमोपदेशलब्ध्यादिभिः उपबृंहितसामर्थ्यस्य संवेग-निर्वेदाभ्यां उपर्युपरि उपची-यमानहर्षस्य समयं प्रति अनन्तगुणविशुद्धिप्रतिपत्तेः अविप्रतिषेधात् + (क.प्रा.गा. 94 भाग12/पृ. 200) इत्युक्तम् । स्म्म्त्न्य्चेद्म्स्माक्म्पि। तदुक्तं शतकवृत्तौ देवेन्द्रसूरिभिः सप्ततिकावृत्तौ च श्रीमलयगिरिसूरिभिः - यथाप्रवृत्तकरणे प्रविशन् प्रतिसमयमनन्तगुणवृझ्या विशुद्ध्या प्रविशति - (श.98 वृ.,स.62 वृ.)| कर्मप्रकृतिवृत्तौ अपि(उपशमनाकरण- गा.3) विस्तरत उक्तमिदमित्यवधेयम् । / 15/7 / / एतेषां करणानां मध्ये कस्यामवस्थायां किं भवति ? इत्याशङ्कायामाह- 'ग्रन्थिमिति । अनादिकालादारभ्य यावद् ग्रन्थिं = ग्रन्थिप्रदेशं तावद् यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदेव भावात्, अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति श्रीहेमचन्द्रसूरयः (vi.A.bhA.1203) / ग्रन्थिस्वरूपं योगशास्त्रवृत्तौ कलिकालसर्वज्ञैः - रागद्वेषपरिणामो दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः काष्ठादेरिव सर्वदा । / - (यो.शा.1/17 वृत्ति-5/पृ.39) इत्येवमवर्णि । - सम्यग्दर्शनलाभान्तरायभूतः कर्कश-घन-रूढ-गुपिलवल्कग्रन्थिरिव दुर्भेदो धनराग-द्वेषपरिणामरूपो ग्रन्थिः 6 (बृ.क.भा.93 वृ.) इति बृहत्कल्पभाष्यवृत्तिकृत् । ग्रन्थिदेशलाभप्रक्रिया तु विशेषावश्यकभाष्ये - जो पल्लेऽतिमहल्ले धनं पक्खिवै थोव-थोवयरं । सोहेइ बहु-बहुतरं झिज्झइ थोवेण कालेण । / तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोवतरं गिहंतो पावए गठिं । / + (vi.A.bhA. 1205-1206) इत्येवं दर्शिता पूर्व(पृ.949) चेहोक्ता स्मर्तव्या । कर्मस्तववृत्तौ देवेन्द्रसूरिभिः - कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोगनिवर्तियथाप्रवृत्तिकरणेन 'करणं परिणामोऽत्र' (योगबिन्दु-264, विशेषावश्यकभाष्यमलधारवृत्ति1202) इति वचनाद् अध्यवसायविशेषरूपेणाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमा विशेषार्थ - अनादि काळथी कर्मनिर्जरा करवाना चाली आवता जीवना परिणाम यथाप्रवृत्त करण कहेवाय छे. पूर्वे क्यारेय पण न आवेला एवा जे विशिष्टतर निर्मळ परिणामो द्वारा जीव अपूर्वस्थितिघात, अपूर्वसघात, गुणश्रेणी अने अपूर्व अल्पस्थितिबंधआ चार कार्य करे ते परिणाम अपूर्वकरण कहेवाय. तथा ग्रंथिभेद कर्या बाद जीव अनिवर्तिकरण = अनिवृत्तिकरण परिणामने पामे त्यारे सम्यग्दर्शन प्रगट थाय छे. आ वात कर्यप्रकृति, पंचसंग्रह, द्वितीय कर्मग्रन्थनी टीका, प्रवचनसारोद्धार विशेषावश्यक भाष्य वगेरे ग्रंथोमां अतिप्रसिद्ध छे. संज्ञी पंचेन्द्रिय जीवना परिणामना आधारे नक्की थाय के "ते जीव कयारे केटला करणने पामशे? क्यां सुधी कयुं करण होय छे? तेनुं निरूपण ग्रंथकारश्री आगळनी गाथामां करे छे. (15/7). गाथार्थ :- ग्रंथि सुधी प्रथम करण होय. ग्रंथिनुं उल्लंघन करे त्यारे बीजुं करण होय. प्रन्थिभेद कर्या बाद त्रीजुं करण होय- आम योगीनाथ वडे जणावायेल छे. (15/8). टीकार्थ :- प्रथम यथाप्रवृत्त करण प्रन्थि सुधी होय छे. ए प्रन्थिनुं उल्लंघन थतुं होय त्यारे 1. 'याघ' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Page #118
--------------------------------------------------------------------------
________________ = = * ग्रन्थिभेदोपायप्रज्ञापना * 1017 ग्रन्थ्युल्लङ्घने क्रियमाणे । तृतीयं तु = अनिवर्तिकरणं भिन्नग्रन्थेः = कृतग्रन्थिभेदस्य योगिनाथैः तीर्थकरैः प्रदर्शितम् । / 8 ॥ 'सङ्ख्येयभागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्तरे जीवस्य कर्मजनितो घनरागद्वेषपरिणामः कर्कश-निबिड - चिरप्ररूढगुपिलवक्रग्रन्थिवद् दुर्भेदोऽभिन्नपूर्वो ग्रन्थिर्भवति - (क.स्त. 2 / वृत्ति) इत्येवं ग्रन्थिदेश- लाभप्रबन्धवर्णनमकारि । ततः - तण्हाय विप्पहानेन सव्वं छिंदति बंधणं - ( सं . नि. 9 19 165) इति संयुत्तनिकायोक्तोपायेन, यद्वा आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः - (छां.7/26/2) इति छान्दोग्योपनिषदुक्तोपायैः, यद्वा वासनाक्षय-विज्ञान-मनोनाशा महामते ! | समकालं चिराभ्यस्ता भवन्ति फलदा मताः 11 त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः । निःशेषमेव त्रुट्यन्ति बिसच्छेदाद् गुणा इव । / - (अन्न.4/83-84) इति अन्नपूर्णोपनिषदुक्तोपायैः, यद्वा यद्वा रुद्रग्रन्थिं ततो भित्त्वा छित्त्वा मोहमलं तथा । अनेकजन्मसंस्कार-गुरु- देवप्रसादतः । / योगादभ्यासात् ततो वेधो जायते तस्य योगिनः । - ( वरा. 5 / 66-67 ) इति वराहोपनिषदुक्तनिमित्तैः, यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । / - (केन.1/ 5) इति केनोपनिषदुक्तशुद्धाऽऽत्मगोचराऽखण्डसुदृढ-विशुद्धोपयोगबलेन, यद्वा वक्ष्यमाणोपायैः (द्वाद्वा.20/ 26,भाग-5 पृ.1390,22 / 24 पृ. 1526) ग्रन्थ्युल्लङ्घने ग्रन्थिभेदे क्रियमाणे अपूर्वकरणं भवति, प्राक्तनाद् विशुद्धतराऽध्यवसायरूपेण तेनैव ग्रन्थेर्भेदात् । अनिवर्तिकरणं तु कृतग्रन्थिभेदस्य अभिमुखसम्यक्त्वस्य तीर्थकरैः प्रदर्शितम् । यथोक्तं विशेषावश्यकभाष्ये बृहत्कल्पभाष्ये च जा गंठी ता पढमं गंठि समैच्छओ अपुव्वं तु । अणियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे । / - (वि. A. 1203, बृ.क.भा. 95) इति । तृतीयपञ्चाशकेऽपि (पं. 3/30) एतदर्थानुपातिनी गाथा वर्तत इत्यवधेयम् । सम्यक्त्वलाभक्रमो बृहत्कल्पभाष्ये विशेषावश्यकभाष्ये च अंतिमकोडाकोडीए सव्वकम्माणमाउवज्जाणं । पलियाऽसंखिज्जैमे भागे खीणे भवै गंठी । / भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं । / - (बृ.क.भा. 93, वि. A.bhA. 1194,1196 ) इत्येवमुपदर्शितः । प्रकृते च करणं परिणामोऽत्र सत्त्वानां तत्पुनस्त्रिधा । यथाप्रवृत्तमाख्यातमपूर्वमनिवृत्ति च ॥ एतत् त्रिधाऽपि भव्यानामन्येषामाद्यमेव हि । ग्रन्थिं यावत्त्विदं तं तु समतिक्रामतोऽपरम् । / बीजुं अपूर्वकरण होय. तथा ग्रन्थिभेद कर्या बाद त्रीजुं अनिवर्तिकरण प्राप्त थाय छे. आम योगीश्वर तीर्थंकर भगवंतोए जणावेल छे. (15/8) विशेषार्थ :- अत्यंत तीव्र राग-द्वेषना परिणाम ग्रंथि कहेवाय छे. तेनुं उल्लंघन करीने जीव आगळ न वधे त्यां सुधी प्रथम करण, उल्लंघन करे त्यारे बीजुं करण अने उल्लंघन थया बाद त्रीजुं करण शरू थाय. त्रीजा करणमां अंतरकरण शरू थाय. ते अंतःकरणमां भव्य जीवो समकित पामे छे. समकित पामनार दरेक जीवने आ प्रक्रियामांथी पसार थवुं पडे che. (15/8) =
Page #119
--------------------------------------------------------------------------
________________ 1018 * सम्यक्त्व प्राप्तौ वर्धमानशुभलेश्याऽपूर्वाऽऽनन्दौ * द्वात्रिंशिका - 15/9 = पतितस्याऽपि नाऽमुष्य ग्रन्थिमुल्लङ्घ्य बन्धनम् । स्वाशयो बन्धभेदेन सतो मिथ्यादृशोऽपि तत् । / 9 / / पतितस्यापीति । अमुष्य = भिन्नग्रन्थेः पतितस्याऽपि = तथाविधसङ्क्लेशात् सम्यक्त्वात् परिभ्रष्टस्याऽपि न = नैव ग्रन्थिं ग्रन्थिभेदकालभाविनीं कर्मस्थितिं उल्लङ्घ्य अतिक्रम्य सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया बन्धनं ज्ञानावरणादिपुद्गलग्रहणम् । तत् = तस्माद् मिथ्याभिन्नग्रन्थेः तृतीयं तु । - (यो.बि.का. 264-265 - 266 ) इति योगबिन्दुकारिकाः स्मर्तव्याः । अत्रान्तरे तेजोलेश्याद्यन्यतरशुभलेश्यैव वर्धमाना भवति । तदुक्तं पञ्चसङ्ग्रहवृत्तौ सम्यक्त्व - देशविरति-सर्वविरतीनां प्रतिपत्तिकालेषु शुभलेश्यात्रयमेव, तदुत्तरकालं तु सर्वा अपि लेश्याः परावर्तन्तेऽपि - (पं.स. 31 वृत्ति) इति । सम्यग्दर्शनलाभाधिकारे कषायप्राभृतचूर्णी अपि तेउ-पम्ह - सुक्कलेस्साणं णियमा वड्ढमाणलेसा - (क. प्रा. भाग-12 /गा. 94 चूर्णि - पृष्ठ 204 ) इत्युक्तम् । ग्रन्थिभेदे चाऽत्यन्तमानन्दो जायते । यथोक्तं योगबिन्दौ = = तथा च भिन्ने दुर्भेदे कर्मग्रन्थिमहाचले । तीक्ष्णेन भाववज्रेण बहुसङ्क्लेशा । / आनन्दो जायतेऽत्यन्तं तात्त्विकोऽस्य महात्मनः । सद्व्याध्यभिभवे यद्वद् व्याधितस्य सदौषधात् । / - (यो.बिं.280/281) इति । ऋणविशेषमुक्तवत्, कारागृहविमुक्तवत्, दीर्घकालीनरोगविप्रमुक्तवत्, जातिदासत्वोन्मुक्तवत्, घोरातिघोरारण्य-सागरादिनिस्तीर्णवत् कोऽप्यनतिशयितो महानन्दो जायतेऽपूर्वसम्यग्दर्शनलाभकाले स्वाऽनुभवप्रकाशबलेन भव्यानामित्याशयः । ग्रन्थिभेदोत्तरमेव मुक्तिलाभ इति तु परेषामपि सम्मतम् । तदुक्तं रुद्रहृदयोपनिषदि - छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत् सनातनम् - (रु.हृ.37) इति । ततश्च ग्रन्थिभेदलभ्यं सम्यग्दर्शनमपवर्गमूलमवसेयम् । अत एव शास्त्रवार्तासमुच्चये दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम् । दुःखान्तकृत् सुखारम्भः पर्यायास्तस्य कीर्त्तिताः । / - (शा. वा. स. 9/5) इत्येवं सम्यग्दर्शनपर्याया उक्ताः । तदुक्तं दर्शनप्राभृते अपि जह मूलाओ खंधो साहापरिवार बहुगुणो होइ । तह जिणदंसणमूलो णिद्दिट्ठो मोक्खमग्गस्स । / - (द.प्रा. 11) इति भावनीयम् । / 15/8 / / करणत्रयलाभोत्तरभाविप्रभावमाह- 'पतितस्याऽपीति । सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया सप्ततिकोटिकोटिसागरोपमादिपरिमितस्थितिरूपेण ज्ञानावरणादिपुद्गलग्रहणं मोहनीयादिपुद्गलोपादानं, मोहनीयस्यैव सप्ततिकोटिकोटिसागरोपमस्थितिकत्वात् । सम्यक्त्वलाभोत्तरं तथाविधमिथ्यात्वमोहोदयात् * समक्तिभ्रष्टना पण परिणाम प्रशस्त श्न गाथार्थ H- समकिती जीव पडी जाय तो पण ग्रंथिनुं उल्लंघन करीने ते कर्म बांधतो नथी. तेथी मिथ्यादृष्टि थवा छतां पण विशेष प्रकारना (अल्प)कर्मबंधना लीधे तेनो आशय सारो होय छे. (15/9) टीकार्थ :- ग्रंथिनो भेद करनार जीव कदाच तेवा प्रकारना संकलेशना लीधे समकितथी भ्रष्ट थाय तो पण ग्रंथिभेद समये थनारी कर्मस्थितिनुं उल्लंघन करीने 70 कोटाकोटि प्रमाण मोहनीयकर्म वगेरेना पुद्गलनुं = कार्मणवर्गणानुं विशिष्ट रीते ग्रहण = उत्कृष्ट कर्मस्थितिबंध ते जीव करतो नथी. तेथी मिथ्यात्व उदयमां आववा छतां, मिथ्यार्दष्टि बनवा छतां अल्पस्थितिवाळो विशिष्ट कर्मबंध थवाना लीधे सिद्ध थाय छे के तेनो परिणाम सुंदर होय छे. समतिथी भ्रष्ट थया पछी बाह्य आरंभ-परिग्रहादि खराब प्रवृत्ति अनादिकालीन मिथ्यादएण्ष्टिनी प्रवृत्ति जेवी ज प्रायः होवा छतां पण समकितभ्रष्ट जीवने कर्मबंध अल्प थतो होवाथी सिद्ध थाय छे के अनादिकालीन मिथ्यादष्टि जीव करतां तेना परिणाम सारा होय छे. कारण के = =
Page #120
--------------------------------------------------------------------------
________________ * 'बंधेणं न वोलै कयाई' वचनविमर्शः * 1019 दृशोऽपि सतो भिन्नग्रन्थेः बन्धभेदेन = अल्पस्थित्या कर्मबन्धविशेषेण स्वाशयः = शोभनः परिणामः । बाह्याऽसदनुष्ठानस्य प्रायः साम्येऽपि बन्धाऽल्पत्वस्य सुन्दरपरिणामनिबन्धनत्वादिति भावः । taduktaM"bhinnagranthestRtIyaM तु सम्यग्दृष्टेरतो हि न । पतितस्याप्यतो बन्धो ग्रन्थिमुल्लङ्घ्य deshitH॥ एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः । / सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धोऽयं न त्वेकाऽपीतरस्य तु । / तदत्र परिणामस्य भेदकत्वं नियोगतः । बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि । / " (यो.बि.266-7-8-9) "बंधेण न वोलै कयाई" (श्रावकप्रज्ञप्ति-33) इत्यादिवचनानुसारिणां मिथ्यादृशोऽपि सतः भिन्नग्रन्थेः अल्पस्थित्या = अभिन्नग्रन्थिकर्तृककर्मस्थित्यादिबन्धाऽवधिकाऽपकर्षशालिस्थिति-रसाभ्यां कर्मबन्धविशेषेण । प्रकृते कारिकाचतुष्टयेन योगबिन्दुसंवादमाह- 'भिन्नेऽत्यादि । 'महाबन्धविशेषत' इति । इह द्विधा बन्धः, महाबन्ध इतरश्च । तत्र मिथ्यादृष्टेमर्हाबन्धः शेषश्चेतरस्य । ततो महाबन्धस्य विशेषतः = अवस्थान्तरविशेषात् । इदमुक्तं भवति- लब्धसम्यक्त्वस्य प्राणिनो मिथ्यादृष्टित्वेऽपि न सामान्यमिथ्यादृष्टेरिव बन्धः, किन्तु कश्चिदत्यन्तन्यूनः तद्विशेष एवाऽन्तःकोटाकोटीसागरोपमलक्षणः । शिष्टः स्पष्टः संवादिश्लोकार्थः । प्रकृते - भेदोऽपि चास्य विज्ञेयो न भूयो भवनं तथा । तीव्रसङ्क्लेशविगमात् सदा निःश्रेयसाऽऽवहः । / - (यो.बि.का.282) इति योगबिन्दुकारिकाऽप्यनुसन्धेया । zrAvakaprajJaptisaMvAdamAha'baMdheNa' इति। तदुक्तं धर्मसङ्ग्रहण्यां अपि - तं बंधेण न वोलै कयाइ - (ध.सं.754) इति । 'तं = ग्रन्थि बन्धेन न व्यवलीयते = अतिक्रामति, तथारूपपरिणामाऽभावात् । कदाचिदपि नैवासावुत्कृष्टस्थितीनि कर्माणि बनातीति यावत्' (ध.सं.754 वृ.) इति तद्वृत्तौ shriimlygirisuuriH| प्रकृते - सम्मट्ठिईणं पि हु गण्ठिं न कयाइ वोलए बन्धो 8 (स.क.भव-9/पृष्ठ 950) इति समरादित्यकथावचनमपि न विस्मर्तव्यम् । अत्र च पौनविका दारुणविपाकाः प्रदीर्घभवपरम्पराविधायिनो वर्धमानमालिन्यकारिणः आश्रवाः प्रहीणतया न स्वरसतः स्वसामर्थ्यतश्चोत्थितुमपि शक्नुवन्ति भग्नकटिकपुरुषवत् । अत एव इत एवाऽऽरभ्य भावतोऽसम्मूढदशा विशिष्टतरा सम्पद्यते सर्वप्रवृत्ताविति दर्शयिष्यामः चतुर्विंशतितमद्वात्रिंशिकायाम् (द्वा.द्वा.24/12 भाग-6, पृ.1648)| आगमिकमते भिन्नग्रन्थेः कदापि नैवोत्कृष्टस्थितिबन्धः सम्भवति कुत उत्कृष्टरसबन्धः ? परं अल्प कर्मस्थितिबंधनुं कारण सुंदर अध्यवसाय छे. योगबिंदु ग्रंथमां पण कहे छे के - "त्रीजुं अनिवृत्तिकरण ग्रंथिभेद करनार जीवने होय छे. ते सम्यग्दष्टि बने छे. सम्यग्दर्शनथी पडवा छतां पण ग्रंथिनुं (=प्रन्थिभेदकालीन कर्मस्थितिनुं) उल्लंघन करीने तेने कर्मबंध नथी थतो. आम शास्त्रमां जणावेल che.A रीते सामान्यथी तेनो परिणाम सुंदर होय छे एम जाणवुं. कारण के मिथ्याष्टि थवा छतां पण विशेष प्रकारे अल्पस्थितिवाळो कर्मबंध थाय छे. ग्रंथिभेद न करेल होय ते जीवने मोहनीय कर्मनी 70 कोटाकोटि सागरोपमकालप्रमाण स्थिति बंधाई शके छे. ज्यारे ग्रंथिभेद थया पछी मोहनीयादि कर्मनी एक कोटाकोटिसागरोपमप्रमाण पण स्थितिबंध थतो नथी. तेथी प्रस्तुतमां चोक्कस रीते परिणाम जुदा ज प्रकारना मानवा पडे. भले ने बाह्य प्रवृत्ति अनादिमिथ्याष्टि अने समकितभ्रष्टनी प्रायः समान देखाती होय." 9 'कर्मबंधथी समकिती कयारेय अंतःकोटाकोटि सागरोपमप्रमाण कर्मस्थितिनुं उल्लंघन करता नथी. आ प्रमाणे श्रावकप्रज्ञप्ति वगेरे ग्रन्थोना वचनने अनुसरनारा सैद्धात्तिकोनो मत उपर जणाव्या mujaba che. Ed. satile yoganindagranthe . bandho गट ' इति पाठः । 2 मदिततौ 'न्तेको ' इत्यशद्धः पाठः । 3. मद्रितप्रतौ 'बंधेणं' इति पात्थ्ः।
Page #121
--------------------------------------------------------------------------
________________ 1020 * सम्यक्त्वात्पतितस्याऽन्तर्मुहूर्त्तकाले मरणाभावः * द्वात्रिंशिका-15/10 सैद्धान्तिकानां मतमेतत् । कार्मग्रन्थिकाः पुनरस्य मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमपीच्छन्ति, तेषामपि मते तथाविधरसाऽभावात्तस्य शोभनपरिणामत्वे न विप्रतिपत्तिरिति ध्येयम् । / 9 / / एवं च यत्परैरुक्तं बोधिसत्त्वस्य लक्षणम् । विचार्यमाणं सन्नीत्या तदप्यत्रोपपद्यते ॥ 10 ॥ कार्मग्रन्थिकाः = कर्मग्रन्थानुसारिणः पुनः अस्य = भिन्नग्रन्थेः मिथ्यात्वप्राप्तौ उत्कृष्टस्थितिबन्धमपीच्छन्ति । यथोक्तं श्रीमलयगिरिसूरिभिः कर्मप्रकृतिवृत्ती मिथ्यात्वस्योत्कृष्टस्थितिसक्रमाऽधिकारे - दर्शनमोहनीयत्रितयसत्कर्मा मिथ्यादृष्टिरुत्कृष्टे सङ्क्लेशे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थिति बद्ध्वा ततोऽन्तर्मुहूर्त्तमात्रानन्तरं मिथ्यात्वात् प्रतिपत्य विशुद्धिमासादयन् सम्यक्त्वं प्रतिपद्यते । ततो मिथ्यात्वस्योत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणामन्तर्मुहूर्त्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च सङ्क्रमयति 6 (k.pr.वृ.2/30-पृ.86)| तदुक्तं शतकवृत्तौ देवेन्द्रसूरिभिः - भिन्नग्रन्थिकस्य मिथ्यादृष्टेरप्युत्कृष्टः स्थितिबन्धः प्रतिषिध्यते तत् सैद्धान्तिकमतमेव । कार्मग्रन्थिकाभिप्रायतस्तु भिन्नग्रन्थिभिर्मिथ्यात्वस्योत्कृष्टाऽपि स्थितिर्बध्यते, केवलं तथाविधतीव्रानुभागयुक्ताऽसौ न भवति - (श.48 वृ.) इति तेषां कार्मग्रन्थिकानां अपि मते तथाविधरसाऽभावात् = उत्कृष्टरसबन्धविरहात् तस्य भिन्नग्रन्थेमिथ्यादृष्टेः अभिन्नग्रन्थ्यपेक्षया शोभनपरिणामत्वे न काचित् विप्रतिपत्तिरिति ध्येयम् । दिगम्बरमते सम्यक्त्वात् पतितोऽन्तर्मुहूर्त्तकालमध्ये मरणं नाऽऽसादयति, तदुक्तं दिगम्बरीयपञ्चसङ्गहवृत्ती सुमतिकीर्तिसूरिणा - यः सम्यक्त्वात् पतितो मिथ्यात्वं प्राप्तः तस्याऽनन्तानुबन्धिनां आवलिकामात्रकालं उदयो नास्ति, अन्तर्मुहूर्त्तकाले मरणमपि नाऽस्ति (दि.पं.सं.अधि.1/104 वृत्ति. पृ.117) इति । अस्माकं श्वेताम्बराणामप्येतत् सम्मतं इत्यवधेयमनेकविधमताऽवधारणकुशलैः । / 15/9 / / ज्यारे कार्मग्रंथिक आचार्य भगवंतोनो अभिप्राय एवो छे के समकिती जीव फरीथी मिथ्यात्व पामे त्यारे 70 कोटाकोटिसागरोपमप्रमाण उत्कृष्ट स्थितिबंध करी शके छे. परंतु कार्मग्रंथिक आचार्योना मत मुजब पण उत्कृष्ट स्थितिबंध थवा छतां उत्कृष्ट रसबंध समकितभ्रष्ट जीव कयारेय पण करी शकतो नथी. माटे कार्मग्रन्थिक मत मुजब पण, सम्यग्दर्शनथी पतित थयेल जीवना परिणाम अभिन्नग्रंथिवाळा अनादिकालीन मिथ्यादष्टि जीवना परिणामनी अपेक्षाए सारा होय छे. आ बाबतमां तो कोई विवाद छ 4 नलि. मा वात ध्यानमा रावी. (15/) विशेषार्थ:-कर्मबंधनो मुख्य आधार जीवना अध्यवसाय छे. बाह्य दष्टिए अभव्य-दूरभव्यादि जीवोनी प्रवृत्ति जेवी ज आरंभ-परिग्रहादि प्रवृत्ति समक्तिभ्रष्ट जीवनी जणाय छतां समक्तिभ्रष्ट जीव 70 कोटाकोटीसागरोपम प्रमाण कर्मस्थितिनो बंध करतो नथी. आ वात एम सूचवे छे के अनादिकालीन मिथ्याष्टि करतां तेना परिणाम सारा होय छे. सैद्धात्तिक आचार्योना मते समक्तिपतित जीव उत्कृष्ट स्थितिबंध के उत्कृष्ट रसबंध करतो नथी. ज्यारे कार्मप्रन्थिक मते समक्तिभ्रष्ट जीव मोहनीय कर्मनी उत्कृष्ट स्थितिबंध करी शके छे पण उत्कृष्ट रसबंध करी शक्तो नथी. आम कार्मग्रंथिक मत मुजब पण उत्कृष्ट रसबंध करावे तेवा संक्लिष्ट परिणाम समक्तिपतित जीवने नथी ज होता. आम आगमिक मत के कार्मप्रन्थिक मत- बन्ने मुजब अनादिकालीन मिश्रादष्टि जीव करतां समकितपतित जीवना परिणाम सारा होय छे. आवुं निर्विवाद सिद्ध थाय छे. (159). गाथार्थ - आ रीते अन्य दर्शनकारोए बोधिसत्त्वनुं जे लक्षण कहेल छे ते सारी रीते विचारवामां आवे तो समकिती जीवमां संगत थई zake che. (15/10)
Page #122
--------------------------------------------------------------------------
________________ * सरे वोधिसत्त्वकता * 1021 ___ एवं चेति । एवं च = भिन्नग्रन्थेमिथ्यात्वदशायामपि शोभनपरिणामत्वे च यत् परैः = सौगतैः बोधिसत्त्वस्य लक्षणमुक्तं तदपि सन्नीत्या = मध्यस्थवृत्त्या विचार्यमाणं अत्र सम्यग्दृष्टौ 3पपरते 20 | तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि । इत्युक्तेः कायपात्येव चित्तपाती न स स्मृतः । / 11 / / तप्तेति- 'तप्तलोहे यः पदन्यासस्तत्तुल्या (=तप्तलोहपदन्यासतुल्या), अतिसकम्पत्वात्, वृत्तिः एनमेवाधिकृत्य वक्तव्यान्तरमाह- 'एवञ्चेऽति । मध्यस्थवृत्त्या = तटस्थदृष्ट्या, शिष्टं स्पष्टम् । प्रकृते - अयमस्यामवस्थायां बोधिसत्त्वोऽभिधीयते । अन्यस्तल्लक्षणं यस्मात् सर्वमस्योपपद्यते । / 6 (चो.किं.ra70) रूति योविजुस्सोजोडनुसन्धयः /10. ____एतदेवोपदर्शयति- 'तप्तेऽति । सम्पूर्णा च कारिका योगदृष्टिसमुच्चये - अतोऽन्यदुत्तरास्वस्मात् पापे कर्माऽऽगसोऽपि हि। तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि । / - (यो.दृ.स.70) इत्येवं व्र्त्ते। वक्ष्यमाण(भाग-6 पृ.1535)स्थिरादिदृष्टिमधिकृत्येयं कारिका तत्रोक्ता । अयमत्राशयः पृष्ठलग्नव्याघ्रस्य पुरो धावतः खदिराङ्गारभृतखातिकाप्राप्तौ तन्मध्यपतिततप्तलोहपिण्डेषु अकामेनाऽपि एकं द्वे त्रीणि वा पदानि न्यस्य झटिति तामतिक्रामतः पुरुषस्य प्रवृत्त्या तुल्या = तप्तलोहपदन्यासतुल्या * समक्तिईमां बोधिसत्त्वलक्षणनुं समर्थन छे टीकार्य - आम ग्रन्थिभेद करनार जीव मिथ्यात्व अवस्थामां पण सुंदर परिणामवाळो सिद्ध थतो होवाथी बौद्ध विद्वानो वडे बोधिसत्त्वनुं जे लक्षण कहेवाय छे ते पण मध्यस्थ दष्टिए विचार करतां सम्यग्दष्टि जीवमां संगत थाय छे. (15/10). विशेषार्थ :- ग्रन्थिनो भेद करनारो जीव जो मिथ्यात्व पामे तो पण सारा परिणामवाळो hoya che to samakti हाजर होय त्यारे तेना परिणाम केवा उजळा होय ? ए समजी शकाय तेवी वात छे. आवी वस्तुस्थिति होवाथी बौद्धदर्शनमां मान्य बोधिसत्त्व जेवी अति ऊंची भूमिकावाळी व्यक्तिनो जे गुणवैभव छे ते गुणवैभव जैनदर्शनमान्य चतुर्थगुणस्थानकवाळा जीवमां पण संगत थई जाय che. to जैनदर्शनमान्य 6-7-12-13 वगेरे गुणस्थानकोमां तो जीवनी केवी उच्चतम आत्मदशा, सर्वोत्कृष्ट गुणविभूति होय ? तेनी तो परदर्शनकारो कल्पना पण करी शके तेवी तेमनी शक्ति नथी. आवुं अहीं आडकतरी रीते सूचित थई रह्युं छे. बौद्ध दर्शनना मूळ त्रिपिटक ग्रंथो अने जैनागमोनो व्यवस्थित रीते मध्यस्थ दृष्टिए अभ्यास करवामां आवे तो आ वात दीवा जेवी स्पष्ट समजाई जाय तेवी छे. आगळनी 3 गाथामां उपरोक्त वातने ग्रंथकारश्री स्पष्ट करशे. (15/10) * समक्तिईनी सांसारिथ्रवृत्ति तसलोहपदजासतुल्य छे गाथार्थ - "जो कदाच आरंभादि प्रवृत्ति समकिती करे तो पण ते प्रवृत्ति तःलोहपदन्यास समान होय छे'- आवी शास्त्रोक्तिथी सिद्ध थाय छे के समकिती जीव कायपाती ज होय छे, चित्तपाती नथी होता. (15/11) टीकार्थ :- "जो क्वचित घरसंबंधी आरंभादि प्रवृत्ति समकिती करे तो पण ते प्रवृत्ति तपेला लोखंडना गोळा उपर डगलुं मूकवा जेवी होय छे. कारण के आरंभ-समारंभादि करती वेळाए समकिती
Page #123
--------------------------------------------------------------------------
________________ 1022 * बोधिसत्त्वस्य कायपातेऽपि चित्तपाताभावः * द्वात्रिंशिका-15/11 = कायचेष्टा क्वचिद् गृहारम्भादौ । 'यदि परं' इत्युक्तेः = इत्थंवचनात्, कायपात्येव स = सम्यग्दृष्टिः, न चित्तपाती स्मृतः । इत्थं च कायपातिन एव बोधिसत्त्वा इति लक्षणमत्रोपपन्नं भवति । तदुक्तं- "कायपातिन एवेह' बोधिसत्त्वाः परोदितम् । न चित्तपातिनस्तावदेतदत्राऽपि युक्तिमत् । / " (यो.बि.271) / / 11 / / संवेगसारा कायचेष्टा अस्वारसिकी गृहाऽऽरम्भादौ पापे यदि परम्, प्रायस्तु न भवत्येवेति न पापपक्षपातोऽस्य । इत्थं = अनेन प्रकारेण श्रीहरिभद्रसूरेः वचनात् निकाचितचारित्रमोहाद्युदयात् कायपात्येव = कायमात्रेणैव सावधक्रियाऽवतारी सम्यग्दृष्टिः = अविरतप्रमत्तसम्यग्दृष्टिः न चित्तपाती = नैव चित्तेन ptnshiilH। यथोक्तं वैराग्यकल्पलतायां अपि - स्वप्नेन्द्रजालसदृशं संसारं मन्यते हि सद्बुद्धिः । तप्ताऽयःपददानन्यायाद् भुङ्क्तेऽपि विषयसुखम् । / जाता चरणसुखाशा, तनुवाङ्मनसां व्यथा निरनुबन्धा । अहितेऽस्य गृद्ध्यभावान्नष्टं बिभत्सरूपत्वम् । / सबुद्धेः सान्निध्यात्, कदनभुक्तौ स लज्जते बाढम् । हतदोषकामचारस्तदसौ जातः सदाचारः । / 6 (वै.क.स्त.2/220-221-222) इति । यथा चैतत्तथा सद्दृष्टिद्वात्रिंशिकायां (द्वा.द्वा.24/4 भाग-5, पृ.1626) भावयिष्यते । इत्थञ्च सदसत्प्रवृत्तौ तत्परिणामशुद्धिरनाविलैव nishcytH। इदमेवाऽभिप्रेत्य श्रावकप्रज्ञप्तौ धर्मसङ्ग्रहण्यां दर्शनशुद्धिप्रकरणे च - इत्थ य परिणामो खलु जीवस्स सुद्धो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि ज्झामलं होइ ? / / (श्रा.प्र.54, ध.सं.807, द.शु.4/45) इत्युक्तम् । न ह्यग्निपरीक्षोत्तीर्णं जात्यहेम ध्यामलं सम्पद्यते, न वा जातवेधं जात्यरत्नं मलाऽऽविलत्वेऽप्यविद्धं सम्पद्यते, न वा वज्रतण्डुलस्य पाकः कुत्राऽपि दृश्यते इति वक्ष्यते तारादित्रयद्वात्रिंशिकायाम् (द्वा.द्वा.22/ 26-भाग-5,पृ.1534) बोधिसत्त्वाः = बोधिप्रधानाः प्राणिनः, तथाभावनातः चित्तगाम्भीर्यादिनेति गम्यम् । यथोक्तं योगशतके - तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । होंति तहभावणाओ आसयजोगेण सुद्धाओ । / 6 (यो.श.88) इति । तथा चार्षम् - कायपातिनो हि बोधिसत्त्वाः , न चित्तपातिनः, निराश्रवकर्मफलमेतत् + (योगशतक गा.88 वृत्तौ उद्धृतः) इति । ग्रन्थकारोऽत्र योगबिन्दुसंवादमाह- 'कायेति। भावितार्थोऽयं श्लोकोऽत्रैव । ब्रह्मसिद्धान्तसमुच्चये श्रीहरिभद्रसूरिभिः - प्रक्षीणतीव्रसङ्क्लेशमोहग्रन्थिविभेदतः । आस्तिक्याऽऽदिगुणोपेतः सम्यग्दृष्टिरुदाहृतः । / आस्तिक्यादनुकम्पाऽस्य ततो निर्वेद इत्यपि । तस्मात् संवेगसंसिद्धिरतः प्रशम इत्यलम् । / अतः क्रमादमी भावा जायन्तेऽस्य महात्मनः । क्षायोपशमिकाः पूर्वं तदनु क्षायिका अपि । / आविर्भाव-तिरोभावौ वाऽऽद्यानां स्तो नियोगतः । इतरेषां तु विज्ञेयः सदाऽऽविर्भाव एव हि । / अत्यंत कांपतो होय छे.'- आ प्रमाणे जे जैनशास्त्रवचन छे तेनाथी सिद्ध थाय छे के "सम्यग्दष्टि जीव कायपाती ज होय छे, चित्तपाती नहि'- आवुं शास्त्रकारोने मान्य छे. आ रीते "बोधिसत्त्व कायपाती ज होय छे - आ मुजबनुं बोधिसत्त्वलक्षण समकिती जीवमां युक्तिसंगत सिद्ध थाय छे. योगबिंदु ग्रंथमां जणावेल छे के - "बोधिसत्त्व कायपाती ज होय छे, चित्तपाती नहि - आ प्रमाणे बौद्धदर्शनोक्त बोधिसत्त्वलक्षण पण समकितीमां ज युक्तिसंगत थाय छे. (15/11) 1. मुद्रितप्रतौ 'एवेव' इत्यशुद्धः पाठः ।
Page #124
--------------------------------------------------------------------------
________________ * वयित्वच पड्युं तक्षनि * 1023 परार्थरसिको धीमान मार्गगामी महाऽऽशयः । गुणरागी तथेत्यादि सर्वं तुल्यं द्वयोरपि । / 12 / / परार्थेति । परार्थरसिकः = परोपकारबद्धचित्तः, धीमान् = बुद्ध्यनुगतः, मार्गगामी = एतद्योगान्महात्माऽयं परार्थोद्यतमानसः । पशुभावमतिक्रान्तो मिथ्यात्वविगमादिति । / असत्प्रवृत्तिहेतोश्च यः क्षयोपशमात् तथा । कर्मणा विरतः पापचेतसा विरतस्त्वसौ । / चेतसा विरतस्यैवं न प्रवृत्तिः कदाचन । बाह्याऽपि जायते तत्र तत्पूर्वेयं यतो मता । / 9 (द्रसि. 7-13) रूत्ये वत् सपस्विरूपे चाहे तवंध्यत्राडनुसज्येयम् T9/11TI अत्र युक्तिमेव योगबिन्दुसंवादेनोपदर्शयति- 'परार्थे ऽति । योगबिन्दुवृत्त्यनुसारेणैव व्याख्यानयति परार्थरसिकः = परोपकारबद्धचित्तः अपकारिण्यपीति गम्यम् । बुद्ध्यनुगतः = मोक्स्स्मार्गानुसारिविम्ल्म्तिस्न्ग्ग्त्ः। स्फीतचित्तः गाम्भीर्यादिगुणगणोपेतत्वेन । गुणानुरागवान् = दोषशताऽऽविलेऽपि स्वापकारिण्यपि विशेषार्थ :- तमे एक कल्पना करो के जंगलमां मुसाफरी करता एकाकी अने अजाण्या मुसाफरनी पाछळ सांजना समये वाघ पाछळ पडे छे अने वाघथी बचवा, झडपथी भागवा पगमांथी पगरखां काढीने मूठी बंध करीने ते भागे छे. नाश-भाग करतां-करतां आगळना रस्ता उपर सळगता अंगाराथी भरेली 50x60 फूट लांबी-पहोळी चारेबाजु फेलायेली एक UMDI खाई आवे छे. ते खाईमां थोडाथोडा अंतरे लोखंडना गोळाओ मूकेला छे. ते लोखंडना गोळा पण तपीने लालचोळ थई गयेला छे. पाछळ वाघ छे. आगळ आग छे. पग खुल्ला छे. आ परिस्थितिमां ते मुसाफर शुं करे ? लालचोळ तपेला लोखंडना गोळाओ उपर अनिच्छाए पण झडपथी लांबा डगला मांडतो, कुदका मारतो ते मुसाफर सळगती खाईने ओळंगे छे. आ परिस्थितिमां लालचोळ तपेला लोखंडना गोळा उपर ते खुल्ला पग केटलो समय मूकी राखे? केटला पगलां तेना उपर मूके? केवी कमकमाटी साथे ते पग मूके? आनी कल्पना करतां पण ध्रूजारी छूटे तेवुं छे. आवा प्रकारनी प्रूजारी अने कंपारी पाप करती वखते समकिती जीव अनुभवे छे. पापनी प्रवृत्ति बिनजरूरी न करे, जीवनजरूरी पापप्रवृत्ति पण घटाडतो जाय, अवश्य करवी पडे तेवी पापप्रवृत्तिमां पण तेनुं मन अत्यंत व्यथित होय, बेचेन होय, ध्रूजतुं होय. कारण के पापप्रवृत्तिना फळ तेनी नजर सामे तरवरता होय छे. आ मुजब जैनदर्शनकारोनुं मंतव्य छे. आनाथी सिद्ध थाय छे के निर्मळ समकिती जीव जीवननिर्वाह आदि माटे करवा पडता पापने मात्र कायाथी करे छे, रुचिपूर्ण मनथी नहि. ते पापमां मात्र कायाथी पडेलो छे, चित्तथी नहि. तेथी समकिती कायपाती ज होई शके, चित्तपाती नहि. आ वात जैनशास्त्र मुजब फलित थाय छे. बौद्धदर्शनकारो कहे छे के "बोधिसत्त्व मात्र कायपाती ज होय, चित्तपाती नहि." तेथी उपरोक्त रीते विचारविमर्श करतां सिद्ध थाय छे के बोधिसत्त्वनुं लक्षण समक्तिई जीवमां संगत थाय छे. (15/11) समकिती अने बोधिसत्त्वनी सरखामणीने आगळनी गाथामां ग्रंथकारश्री जणावे छे. गाथार्थ :- बन्ने परार्थरसिक, बुद्धिशाळी, मार्गगामी, महाशयसंपन्न तथा गुणरागी होय छे. आ रीते बन्नेमां बधुं तुल्य होय छे. (15/12) टीकार्थ - परोपकार करवामां दत्तचित्त, प्रज्ञासंपन्न, कल्याणकारी मार्ग उपर चालनार, उजळा चित्तथी समृद्ध, गुणानुरागी ईत्यादिरूपे बोधिसत्त्वना गुणो अन्य शास्त्रमां जणावेल छे. 2. मुद्रितकत वढ' ति नति ।
Page #125
--------------------------------------------------------------------------
________________ * बोधिसत्त्वस्य विंशतिः गुणाः * द्वात्रिंशिका - 15/12 = कल्याणप्रापकपथयायी, महाशयः = स्फीतचित्तः, गुणरागी गुणानुरागवान्, तथा इति बोधिसत्त्वगुणान्तरसमुच्चयार्थः, इत्यादि शास्त्रान्तरोक्तं सर्वं तुल्यं = समं द्वयोरपि * = सम्यग्दृष्टि 1024 बोधिसत्त्वयोः । / 12 ॥ पुरुषे यः कश्चिद् लवतोऽपि गुणः तदनुमोदनादिशीलः भवाभिनन्दिनां धनाद्यनुरागवत् । इत्थञ्च सर्वजनहितरतः बहुजन श्रेयोमग्नो वा सम्प्रसाद-स्वस्थता-स्थिरता-सत्प्रज्ञादिनाऽपवर्गमार्गेऽयमभिसर्पत्येव । अवशिष्टमतिरोहितार्थम् । बोधिसत्त्वगुणान्तरसमुच्चयार्थ इति । सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे लक्षणसूत्रे तथागतस्य पूर्वभवसम्बन्धिनीं दशामधिकृत्य यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेव पुब्बे मनुस्सभूतो समानो दळहसमादानो अहोसि कुसलेसु धम्मेसु, अवत्थितसमादानो कायसुचरिते वचीसुचरिते मनोसुचरिते दानसंविभागे सीलसमादाने - ( दी. नि. 3/7/201, पृ.108) इत्यादिना (1) कुशलधर्मनिरतता, (2) बहुजनसुखकारिता, (3) प्राणातिपातविरतिः, (4) प्रणीतभोजनादि - वस्त्रादिदानरुचिः, (5) दान-प्रियवचनाऽर्थचर्यादिना जनसङ्ग्राहकता, (6) धर्माद्युपदेशदातृता, (7) सत्कारपूर्वं शिल्प-कर्मविद्यादिशिक्षणदानं, (8) कुशलजिज्ञासा, (9) अक्रोधशीलता, (10) जननी-पुत्रादिमेलकत्वं, (11) योग्याऽयोग्यपुरुषज्ञातृता, (12) परहिताऽऽकाङ्क्षा, (13) परपीडनपरिहारः, (14) प्रियदृष्टिः, (15) सत्कार्याऽग्रेसरत्वं, (16) सत्यवादित्वं, (17) विग्रहविघटकत्वं, (18) मधुरभाषिता, (19) देश-कालाद्युचितभावसारवचनता, (20) सम्यगाजीविका चेत्येवं ये गुणाः प्रदर्शिताः ते सर्वेऽपि दशाविशेषमधिकृत्य सम्यग्दृष्टौ सम्भवन्तीत्यवधेयम् । इदमप्यत्राऽवधेयं यदुत सम्यग्दृष्टिः सम्बोधिसम्पन्न एव, बोधिसत्त्वस्तु सम्बोधिलाभशून्योऽनभिसम्बुद्ध एवेति विशेषोऽप्यनयोः मय्हं पि खो राजकुमार ! पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि - (म.नि. 2/4/5/327-पृष्ठ 288) इति मज्झिमनिकायगतबोधिराजकुमारसूत्रवर्तिसुगतोक्तिसिद्धोऽनपलपनीय एवेत्यवधेयम् । तदुक्तं मज्झिमनिकाये सङ्गारवसूत्रेऽपि सुगतेन इध मे भारद्वाज ! पुब्बेव सम्बोधा अर्नाभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोस - (म.नि. 2/5/10/475 ) इति भावनीयम् । / 15/12 / / मूळ गाथामां 'तथा' शब्द छे ते बोधिसत्त्वना बीजा गुणोनो संग्रह करवा माटे छे एम जाणवुं. सम्यग्दष्टिमां पण आ बधा गुणो रहेला होय छे. आम बोधिसत्त्व अने सम्यग्दष्टि बन्नेमां बधो गुणवैभव एकसरखो ज जणाय छे. (15/12) विशेषार्थ :- पूर्णतत्त्वबोध (संबोधि) पाम्या पूर्वेनी अवस्था बोधिसत्त्व अवस्थाछे. आ वात मझिमनिकाय नामना बौद्धागममां जणावेल छे. मतलब के बोधिसत्त्व संबोधिशून्य छे. ज्यारे समकिती पासे तो संबोधि पण छे. छतां बोधिसत्त्व अवस्थामां जे गुणो बौद्धशास्त्रमां जणाव्या छे तेनो उल्लेख उपर करेल छे. ते गुणवैभव समकिती जीवमां होय छे. माटे बोधिसत्त्व अने समकितीमां आ दृष्टिए तुल्यता रहेली छे. (15/12) शब्दार्थनी योजना करवा द्वारा पण बोधिसत्त्व अने सम्यग्दष्टि वच्चे रहेली तुल्यताने ग्रंथकारश्री जणावेछे. ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Page #126
--------------------------------------------------------------------------
________________ * बोधिसत्त्वव्युत्पत्तिस्फोरणम् * 1025 अन्वर्थतोऽपि तुल्यतां दर्शयति - बोधिप्रधानः सत्त्वो वा सद्बोधिर्भावितीर्थकृत् । तथाभव्यत्वतो बोधिसत्त्वो हन्त सतां मतः ॥ 13 ॥ बोधीति । बोधिः = सम्यग्दर्शनं तेन प्रधानः (=बोधिप्रधानः) सत्त्वो वा सतां = साधूनां हन्त इत्यामन्त्रणे बोधिसत्त्वो मतः = इष्टः । यदुक्तं- "यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो म्होद्य्ः। सत्त्वोऽस्तु bodhisattva'staddhantaiSo'nvarthato'pi हि । / " (यो.बि.273) वा = अथवा सद्बोधिः = तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः तथाभव्यत्वतो भावितीर्थकृद् = यः तीर्थकृद् भविष्यति स बोधिसत्त्वः । तदुक्तं "वरबोधिसमेतो वा तीर्थकृद् यो भ्विस्स्य्ति। तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः ॥ " (यो.बि.274) अन्वर्थतोऽपि = बोधिसत्त्वपदयोगार्थमाश्रित्याऽपि द्वयोः तुल्यतां दर्शयति- 'bodhI'ti । प्रकृते योगबिन्दु(यो.बि.273)संवादमाह - 'यदिति । एतच्छ्लोकचतुर्थपादे 'तस्माद्धंतेति पूर्ववत्' इति पाठः योगबिन्दुवृत्तिगतः परं स मूलादर्श मुद्रितप्रतौ च सम्पातायात इति प्रतिभाति । योगबिन्दौ तु 'तद्धन्तैषोऽन्वर्थतोऽपि हि' इत्येवं प्रकृतश्लोकचतुर्थपादपाठो वर्तत इति ध्येयम् । तवृत्तिस्त्वेवम् - यत् = यस्मात् सम्यग्दर्शनं = सम्यक्त्वं = बोधिः, तत्प्रधानः = बोधिसारः महोदयः = प्रशस्तगुणोद्गमः सत्त्वः = सर्वजीवः अस्तु = भवतु बोधिसत्त्वः । तत् = तस्मात् हन्त इति पूर्ववत् एष = सम्यग्दृष्टिः अन्वर्थतोऽपि हि = अन्वर्थादपि किं पुनर्विशेषणैरित्यपिशब्दार्थः (यो.बि.273 वृत्तिः) इति । ___ कल्पान्तरमाह- 'अथवा' / योगबिन्दु(यो.बि.274)संवादमाह - 'वरेऽति । स्पष्टार्थोऽयं श्लोकः । गाथार्थ - बोधिप्रधान एवो सर्व जीव एटले बोधिसत्व. अथवा तथाभव्यताना लीधे जे जीव भविष्यमां तीर्थंकर थनार छे ते सर्बोधिसंपन्न जीव एटले बोधिसत्त्व. आवुं सज्जनोने मान्य छे.(15/13). छे बोधिसत्त्वशब्दना be artha che टीकार्थ :- बोधि = सम्यग्दर्शन. तेना लीधे बीजा जीवो करतां जे प्रधान = श्रेष्ठ होय तेवो सत्त्व = जीव एटले बोधिसत्त्व. बोधि वडे श्रेष्ठ सत्त्व एटले बोधिसत्त्व. खरेखर आवो बोधिसत्त्व साधु-संत-सज्जन पुरुषोने मान्य छे. मूळ गाथामां जणावेल "हंत' शब्द आमंत्रण माटे छे. तेथी अर्थ आ रीते थशे के "हे भाग्यशाळी ! बोधि द्वारा उत्तम जीव बोधिसत्व कहेवाय. आवुं सरुषोने भान्य छे.' bha3 योगविंदु थमै दुए छ ? - "सभ्यर्शन = भोपि. सभ्यर्शन द्वारा श्रेष्ठ साबित थयेला अने सुंदर गुणोना प्रादुर्भाववाळा तमाम जीव बोधिसत्त्व बनो. माटे हे भाग्यशाळी! सभ्यदृष्टि मोयिसत्व' 206n। अर्थन अनुसरवाना दीधे 59 ॥ पोषिसत्त्व छ." - vA0 / अथवा म 59l सेल् तीर्थ4254ने प्रायोग्य सेवा समातिथी युत मेवो जे जीव तथाभव्यत्वना कारणे भविष्य काळमां तीर्थंकर थनार होय ते बोधिसत्त्व समजवा. कारण के योगबिंदु ग्रंथमां जणावेल छे के - "अथवा वरबोधिथी संपन्न जे जीव तथाभव्यत्वना लीधे भविष्यमां तीर्थ42 थशे ते बोधिसत्व छ- माधू सत्पुरुषाने मान्य छे." - 1. 'तस्माद्धन्तेति पूर्ववत्' इति पाठो मुद्रितप्रतौ हस्तादर्श च वर्तते । परमस्माभिः योगबिन्दुश्लोकानुसारेणात्र पाठो योजित्ः। 2. हस्तादर्श 'तथाभव्यतो' इति पाठः । 3. हस्तादर्श 'भावितीर्थकद्' इति पदं नास्ति ।
Page #127
--------------------------------------------------------------------------
________________ 1026 * भव्यत्व-तथाभव्यत्वव्याख्यावैविध्यम् * द्वात्रिंशिका-15/13 भव्यत्वं नाम siddhigama'nayogyatvaM अनादिपारिणामिको भावः । तथाभव्यत्वं चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नं । एतभेद एव च बीजसियादिफलभेदोपपत्तिः । योगबिन्दुवृत्त्यनुसारेणाह- 'bhavyatvami'tyAdi / - भव्वा जिणेहि भणिया इह खलु जे सिद्धिगमणजोग्गा उ । ते पुण अणाइपरिणामभावओ हुंति नायव्वा । / - (श्रा.प्र.66) इति श्रावकप्रज्ञप्ती उमास्वातिवाचकाः । - भव्या सिद्धिः यस्याऽसौ भव्यः, उत्तरपदलोपात्, भीमादिवत्, भव्य एव भव्यत्वम् 6 (त.सू. 2/8 वृ.) इति तत्त्वार्थसूत्रवृत्तौ सिद्धसेनगणिवराः । - भाविनी सिद्धिर्यस्यासौ भव्यसिद्धिकः = भव्यो जीवः - (vi.A.2712) इति विशेषावश्यकवृत्तौ हेमचन्द्रसूरयः । अनादिपारिणामिको भाव इति । 'परिणमनं = परिणामः = कथञ्चिदवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेनोत्तरावस्थागमनं, स एव तेन वा निवृत्तः = पारिणामिकः' (प्र.सारो.1290 वृ.) इति प्रवचनसारोद्धारवृत्तौ सिद्धसेनसूरयः । 'पारिणामिकशब्देन च द्रव्य-भावप्राणावस्थाऽऽख्यः परिणाम उच्यते । तथा सेधनयोग्यः परिणामः भव्यः' (त.सू.2/2 वृ.पृष्ठ 140) इति त्त्त्वार्थ्सूत्र्वृत्तिकृत्ः। - भव्याः = अनादिपारिणामिक-सिद्धगमनयोग्यतायुक्ताः - (नं.सू.57 म.वृ.पृष्ठ-248) इति नन्दिसूत्रवृत्तौ श्रीमलयगिरिसूरयः । तत्त्वार्थसूत्रे अपि - जीव-भव्याऽभव्यत्वादीनि च - (त.सू.2/7) इति पारिणामिकभावप्रदर्शनावसरे भव्यत्वमदर्शि उमास्वातिवाचकैः । अत्राऽऽदिपदेन अस्तित्वं, अन्यत्वं, कर्तृत्वं, भोक्तृत्वं, गुणवत्त्वं, असर्वगतत्वं, अनादिकर्मसन्तानबद्धत्वं, प्रदेशवत्त्वं, अरूपत्वं, नित्यत्वमित्येवमादयोऽपि अनादिपारिणामिका जीवस्य भावा गृहीताः (त.सू.भा.2/7) इति व्यक्तं तत्त्वार्थभाष्ये । उपलक्षणात् 'लोकस्थितिरलोकस्थितिधर्मास्तिकायत्वमित्यादिरूपस्त्वनादिपारिणामिकः' (प्र.सारो. 1294) इति प्रवचनसारोद्धारवृत्तिकृतः इत्यलं प्रसङ्गेन । एतदेव = भव्यत्वमेव कालनैयत्यादिना = कालविशेष-नियति-कर्मादिलक्षणेन प्रकारेण सद्धर्मप्रशंसा-चिन्ता-श्रवणाऽनुष्ठानादिलक्षणबीजसिद्धिभावतः वैचित्र्यं = वैविध्यं आपन्नं सांसिद्धिकं कालाद्याक्षेपकं तथाभव्यत्वं कथ्यते । यथोक्तं योगबिन्दौ - सांसिद्धिकमिदं ज्ञेयं सम्यक् चित्रञ्च देहिनाम् । तथाकालादिभेदेन बीजसिद्धयादिभावतः । / (यो.बि.275) इति । तवृत्तिस्त्वेवम् - सांसिद्धिकं = आत्मसमकालोद्भवं इदं = तथाभव्यत्वं ज्ञेयं सम्यक् = यथावत् चित्रं च = नानारूपं पुनः देहिनाम् । कथमित्याह- तथा = तत्प्रकारा ये कालादयः काल-स्वभावादयः कारणप्रकारास्तेषां भेदेन = वैचित्र्येण बीजस्य धर्मप्रशंसादेः सिद्धिः = लाभः आदिशब्दाद्धर्मचिन्ता-श्रवणाऽनुष्ठानादिग्रहः तेषां भावतः = भावात् + (यो.बि. 275 वृत्ति) इति । धर्मबिन्दुवृत्तौ श्रीमुनिचन्द्रसूरिभिरपि - भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको भाव आत्मसतत्त्वमेव । तथाभव्यत्वं तु भव्यत्वमेव कालादि ज तथाभव्यत्व विचारणा ह भ्व्य्त्व्ण्.| भोक्षम पानी योग्यता मेटर भव्यत्व. मा भव्यत्व अनादीन पारिभि भाव छे. अने आ ज भव्यत्व चोक्कस प्रकारना काळ वगेरे स्वरूपे विविधताने धारण करे त्यारे तथाभव्यत्व कहेवाय. बीजा जीवोना तथाभव्यत्व करतां तीर्थंकर परमात्माओनुं तथाभव्यत्व जुदुं होय तो ज बीजसिद्धि वगेरेमां तारतम्यरूप फलभेदनी संगति थई शके. 1. 'गयन' इति मुद्रितप्रतावशुद्धः पाठः ।
Page #128
--------------------------------------------------------------------------
________________ * तथाभव्यत्ववैचित्र्यसमर्थनम् * 1027 अन्यथा तुल्यायां योग्यतायां सहकारिणोऽपि तुल्या एव भवेयुः तुल्ययोग्यतासामर्थ्याऽऽक्षिप्तत्वातेषामिति सद्बोधेर्योग्यताभेद एव पारम्पर्येण तीर्थकरत्वनिबन्धनमिति भावनीयम् । / 13 / / भेदेनात्मनां बीजसिद्धिभावात् नानारूपतापन्नम् - (ध.बि.व.2/68) इत्युक्तम् । उपदेशपदवृत्तौ अपि तैरेव - भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको भावः । तथाभव्यत्वन्त्वेतदेव विचित्रं द्रव्य-क्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः (u.pa.वृ.गा.163) इत्युक्तम् । उपदेशपदेऽपि श्रीहरिभद्रसूरिभिः - तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । फलभेया तह कालाइयाणमक्खेवगसहावं । / - (u.pa.999) इत्युक्तम् । स्याद्वादकल्पलतायां प्रकृतग्रन्थकृता - मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिभव्यत्वमिति गीयते, प्रत्यात्म तथातथापरिणामितया समुपात्तविशेषा च तथाभव्यत्वम् (स्या.क.9/6) इति व्याख्यातं तदप्येतदर्थानुपात्येव । ननु समानेऽपि भव्यत्वे सहकारिभेदात् फलभेदो भविष्यतीति किं योग्यतावैचित्र्याऽभ्युपगमेन ? इत्याशङ्कायामाह- 'अन्य्थेति। तुल्यायां = सर्वथा समानायां योग्यतायां = मुक्तिगमनाऽर्हतायां सद्धर्मप्रशंसादिबीजसिद्धयादियोग्यतायां वा स्वीक्रियमाणायां तु सहकारिणः = बीजसिझ्यादिनिमित्तभूताः काल-क्षेत्र-नियति-कर्मादयः अपि सर्वेषां तीर्थकराऽतीर्थकरादीनां तुल्याः = सर्वथा समाना एव भवेयुः, तुल्ययोग्यतासामर्थ्याऽऽक्षिप्तत्वात् = सर्वथा समानायाः बीजसिद्ध्यादियोग्यतायाः सामर्थ्येन आकृष्टत्वात् तेषां = सहकारिणाम् । इदमेवाऽभिसन्धायोक्तं योगबिन्दौ - सर्वथा योग्यताऽभेदे तदभावोऽन्यथा भवेत् । निमित्तानामपि प्राप्तिस्तुल्या यत्तन्नियोगतः । / अन्यथा योग्यताऽभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपको ध्रुवम् । / योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया । आत्मनः सहजा चित्रा तथाभव्यत्वमित्यतः । / वरबोधेरपि न्यायात् सिद्धिओं हेतुभेदतः । फलभेदो यतो युक्तस्तथा व्यवहितादपि । / - (यो.बि.276-279) इति प्रागुक्तं(पृ.220) स्मर्तव्यम् । पञ्चसूत्रेऽपि - तहाभब्वत्ताइभावओ, विचित्तमेअं तहाफलभेएण, नाऽविचित्ते सहकारिभेओ, तदविक्खो तओत्ति - (पं.सू.5/3) इत्युक्तम् । 'तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह विचित्रं एतत् = तथाभव्यत्वादि । कुतः ? इत्याहतथाफलभेदेन = कालादिभेदभाविफलभेदेन' (पं.सू.5/3 वृ.) इति तद्वृत्तौ श्रीहरिभद्रसूरयः । ललितविस्तरायामपि - भव्यत्वं नाम सिद्धिगमनयोग्यत्वं, अनादिपारिणामिको भावः । तथाभव्यत्वमिति च विचित्रमेतत्, कालादिभेदेनाऽऽत्मनां बीजादिसिद्धिभावात्, सर्वथा योग्यताऽभेदे तदभावात् । तत्सहकारिणामपि तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदाऽयोगात्, तदुपनिपाताक्षेपस्यापि तन्निबन्धनत्वात् 6 (ल.वि.पृ.32) इत्युक्तम् । इत्थमेव वरबोधेः तीर्थकरत्वनिबन्धनत्वं युज्यत इत्यवधेयम् । यत्तु दिगम्बरीयपञ्चसङ्ग्रहे - सम्मत्तगुणनिमित्तं तित्थयरं 6 (दि.पं.सं. अधि. 2/12 पूर्वार्ध) इत्युक्तं तत्तु सामान्याऽऽदेशेनाऽवगन्तव्यम् । प्रकृतोपसंहारमाह- सद्बोधेः योग्यताभेद एव स्वीक्रियमाणः पारम्पर्येण = कालक्रमेण विंशति बाकी तो योग्यता = मुक्तिगमनयोग्यता = भव्यता सर्व भव्य जीवोमां सर्वथा समान ज मानवामां आवे तो सहकारी कारणो पण बधाने समान ज मळे. कारण के समान योग्यताना सामर्थ्यथी ज सहकारी कारणो खेंचाईने आवेला होय छे. आ कारणे सबोधिनी योग्यता जुदा ज प्रकारनी मानवामां
Page #129
--------------------------------------------------------------------------
________________ 1028 * नयमतभेदेन तीर्थकरत्वादिभेदोहनम् * त्रिशि-11/12 स्थानकाराधनादिक्रमेण देवादिभवपरम्परया वा तीर्थकरत्वनिबन्धनं = तीर्थङ्करत्वपदप्राप्तिप्रयोजकम् । इदञ्चाऽशुद्धनिश्चयनयतो ज्ञेयम् । व्यवहारनयतस्तु योग्यताविशेषाऽऽलिङ्गितवरबोधेरेव तथात्वम् । इत्थमेव सिद्धानां तीर्थकरसिद्धत्वादिभेदा अपि सङ्गच्छन्ते । न च तीर्थकरसिद्धत्वादिकं नीलघटत्वादिवदर्थसमाजसिद्धमिति तत्प्रयोजकतया योग्यत्वभेदो न सिध्येदिति वक्तव्यम, कार्ये तावद्धर्मकत्वस्य योग्यताविशेषप्रयोज्यत्वात्, तत्र तथाविधसामग्रीसमाजस्य प्रयोजकत्वे तत्राऽपि तथाविधप्रयोजकान्तराऽऽश्रयणेऽनवस्थानात् । यदि चेयमनवस्था प्रामाणिकी न दोषाय तदाऽयं नियतधर्मककार्यनियामकस्तथाविधसामग्रीसमाज एव कथञ्चिदेकत्वेन भासमानः परिणामिभव्यत्वरूपः स्वीक्रियताम् । इत्थमपि स्याद्वादप्रक्रियया दोषाऽभावादिति (षोड.16/6 मो.व.3) व्यजं पोदशवकवृत्ती । विनुं जाणवन्द्रज्यां वोवाम (घोड.96/6 वंक्रवृत्ति) | वरबोधिप्रभावात् तथाभव्यत्वयोगेन तीर्थकरजीवो नानारूपं सकलसत्त्वभवोत्तारणं भावयति । यथोक्तं योगबिन्दौ - अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ । / मोहान्धकारगहने संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः सत्यस्मिन् धर्मतेजसि । / अहमेतानतः कृच्छ्राद् यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः । / करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान् वर्धमानमहोदयः । / 9 (चो..i284-286-286-287) ति पूर्वो(g.ra14) मर्तव्यमत्र 9/9रूआ आवे तो ज ते विशिष्टयोग्यतावाळी सर्बोधि = वरबोधि अथवा वरबोधिगत योग्यताविशेष परंपराए तीर्थंकरपदवीनुं कारण बनी शके. आ बाबतमां शांतिथी विशेष रीते भावना भाववानी ग्रंथकारश्री सूचना आपे छे. (15/13) विशेषार्थ:- भव्यत्व = भव्यता = मोक्षगमनयोग्यता जो तमाम जीवोमां सर्वथा समान ज मानवामां आवे (अर्थात तथाभव्यत्व अने भव्यत्व वच्चे कोई ज प्रकारना भेदनो स्वीकार करवामां न आवे) तो तीर्थकर अने अतीर्थकर, चरमावर्ती के अचरमावर्ती तमाम जीवोने एकी साथे धर्मप्रशंसादि बीजसिद्धि, सम्यग्दर्शनप्राप्ति, केवलज्ञान, मोक्षनी उपलब्धि थवी जोईए. कारण के योग्यता तो तमाम भव्य जीवोमां एकसरखी ज मान्य करवामां आवेल छे. "समान योग्यता होवा छतां पण सहकारी कारणभूत काल, क्षेत्र वगेरेनो भेदभाव थवाथी बीजसिद्धि वगेरेमां भेद पडी जाय छे- आवुं मानवुं व्याजबी नथी. कारण के सहकारी कारणो पण योग्यतानी ताकातथी ज खेंचाईने आवे छे अने तमे योग्यता तो तमाम भव्य जीवोमां एकसरखी ज मानो छो. माटे मानवुं जोईए के भव्यत्व बधामां समान होवा छतां तथाभव्यत्व बधानुं प्रायः जुदा-जुदा प्रकारनुं होय छे. ऋषभदेव भगवंतमां रहेल भव्यत्व एवुं हतुं के तेनी साथे आ अवसर्पिणी काळना त्रीजा आराना छेडे मोक्षनो काळ संकळायेल हतो. तथा प्रभु वर्धमानस्वामीनुं भव्यत्व एवुं हतुं के तेने चोथा आराना छेडे मोक्षे पहोंचवाना काळ जोडे संबंध थयो. आम अलग-अलग काळ जोडे संकळावाना लीधे भव्यत्व बदलाई गयुं. विविध काळ, नियति वगेरे साथे संबंध थवाना लीधे बदलाई गयेलुं भव्यत्व एटले तथाभव्यत्व. तथाभव्यत्व जुदा जुदा प्रकारनुं होवाथी तेना कार्यभूत धर्मप्रशंसादिरूप बीजसिद्धि, सम्यग्दर्शन वगेरेमां पण फरक पडी जाय छे. दरेक बाण बाह्यदृष्टिए समान देखावा छतां अलग-अलग
Page #130
--------------------------------------------------------------------------
________________ * तीर्थजर-गळधरववसाधनोवोतनम् * 1029 = तत्तत्कल्याणयोगेन कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं कल्याणसाधनम् । / 14 / / तत्तदिति । तस्य तस्य कल्याणस्य परिशुद्धप्रवचनाधिगमाऽतिशायिधर्मकथाऽविसंवादिनिमित्तादिलक्षणस्य योगेन व्यापारेण' (=तत्तत्कल्याणयोगेन) कुर्वन् विदधानः सत्त्वार्थमेव मोक्स्स्नीनाऽधान विरूप, न त्वात्मरिषि, = 2वरबोधिमान् तीर्थकृत्त्वं अवाप्नोति लभते परं = प्रकृष्टं कल्याणसाधनं भव्यसत्त्वशुभप्रयोजनकारि । स्वजनादिभवोद्दिधीर्षया सद्द्बोधिप्रवृत्तिस्तु गणधरपदसाधनं भवतीति द्रष्टव्यम् । यत उक्तं- " चिन्तयत्येवमेवैतत्स्वजनादिगतं तु यः । तथा' = , 4. = = ग्रन्थकारः स्वयमत्रैव योगबिन्दुमनुसृत्याह - ' तत्तदि ति ( यो . बि . 288 ) / योगबिन्दुवृत्त्यनुसारेण व्याख्यानयति- 'तस्य तस्येत्यादि । परिशुद्धप्रवचनाऽधिगमः प्रथमप्रवचनप्रभावकाऽन्तर्भूतः, अतिशायिधर्मकथा द्वितीयप्रवचनप्रभावकाऽन्तः प्रविष्टा, अविसंवादिनिमित्तं चतुर्थप्रवचनप्रभावकाऽन्तर्गतं आदिपदेन तपः प्रमुखग्रहणम् । सत्त्वार्थमेव = भव्यप्राणिकल्याणमेव मोक्षबीजाधानादिरूपम् । अनेनाऽनुप्कृत्प्रोप्कार्प्राय्न्न्त्व्मावेदित्म्। यथोक्तं ललितविस्तरायां आकालं एते परार्थव्यसनिनः - ( ल. वि. पुरुषोत्तमपद, पृ. 24) इति । प्रकृतव्यवच्छेद्यमाह न तु आत्मम्भरिः = स्वार्थलोलुपः अपि । गणधरपदसाधने योगबिन्दुसंवादमाह - 'चिन्तयती 'ति । तद्वृत्तिस्त्वेवम् चिन्तयति एवमेव धनुर्धारीना धनुष्यमांथी बाण छूटे ते वखते ज बाण जुदा-जुदा प्रकारना बनी जाय छे. तेथी ज एकी साथे छूटेला ते बाणोमांथी कोई बाण अडधो कीलोमीटर दूर जाय छे, कोई 1 कीलोमीटर दूर जाय छे, कोई बाण लक्ष्यने विंधे छे, कोई बाण लक्ष्यने विंधतुं नथी... आ कार्यभेद ज सिद्ध करे छे के दरेक बाण जुदाजुदा प्रकारे ज छूटेला हता. ते बाणोनुं तात्त्विक स्वरूप जुदा-जुदा प्रकारनुं मानवामां आवे तो ज कार्यभेद संगत थई शके. = आ ज रीते तीर्थंकरोनुं तथाभव्यत्व अने सामान्य भव्य जीवोनुं तथाभव्यत्व जुदुं ज मानवुं पडे. तीर्थंकरोनुं तथाभव्यत्व एवुं छे के तेनाथी निष्पन्न थनार सम्यग्दर्शन बीजा जीवोना सम्यग्दर्शन करतां जुदा ज प्रकारनुं होय छे. माटे ज तीर्थंकरोना सम्यग्दर्शनने वरबोधि कहेवामां आवे छे. बीजा जीवोना समकितने मात्र बोधि कहेवामां आवे छे. बीजा जीवोना समकितमां न रहे अने तीर्थंकरना समतिमां रहे एवी विशिष्ट योग्यता ज तीर्थंकरपदवीनी प्राप्तिमां जवाबदार छे. (15/13) * तीर्थं-गणधर-सामान्यवली थनारनी ओळखाण गाथार्थ :- ते ते कल्याणना योगे परोपकारने ज करनार वरबोधिसंपन्न जीव श्रेष्ठ कल्याणनुं साधन एवुं तीर्थंकरपद प्राप्त करे छे. (15/14) टीकार्थ :- परिशुद्ध आगमबोध, सातिशय धर्मकथा, अमोध निमित्त वगेरे अलग-अलग कल्याणनी प्रवृत्ति द्वारा मोक्षना बीजनी वावणी वगेरे स्वरूप परोपकारने ज करता जीव तीर्थंकर पद मेळवे छे. तीर्थंकर थनार जीव स्वार्थी नथी होता. तीर्थंकर थनार जीवनी पासे वरबोधि होय छे. तेना प्रतापे तेने जे तीर्थंकर पदवी मळे छे ते भव्य जीवोना शुभ प्रयोजननुं सर्वोत्कृष्ट साधन छे. जे सद्बोधिवाळो भव्यात्मा पोताना स्वजनादिने भवसागरमांथी तारवानी ईच्छाथी प्रवृत्ति करे ते गणधरपदनुं साधन थाय छे. कारण के योगबिंदु ग्रन्थमां जणावेल छे. - "A ज रीते जे तथाविध प्रवृत्तिथी स्वजनादि 2. हस्तावशे 'व्यापारस्व' कृत्यशुद्ध: पाठ: / r. मुद्रितप्रतो 'सोधिमान्' रूति वाझान्तरम् । रू. मुद्रितप्रतो '..र्षाया' कृति पाठः ।
Page #131
--------------------------------------------------------------------------
________________ 1030 * नानाविधा संवेगव्याख्या * द्वात्रिंशिका-15/15 नुष्ठानतः सोऽपि धीमान् गणधरो भवेत् । / " (यो.बि.289) / / 14 / / संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ॥ 15 ॥ संविग्न इति । संविग्नः' = "तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः । / " (योगबिन्दु-290 श्लोकवृत्तौ उद्धृतः) पूर्वोक्तप्रकारेणैव एतत् = भवादुत्तारणं स्वजनादिगतं तु = स्वजन-मित्र-देशादिविशेषगतं पुनः य उक्तरूपो बोधिप्रधानो जीवः तथाऽनुष्ठानतः = चिन्ताऽनुरूपाऽनुष्ठानात् परोपकाररूपात् सोऽपि न केवलं परोपकारी तीर्थकृदित्यपिशब्दार्थः, धीमान् = प्रशस्तबुद्धिः गणधरः = देव-दानव-मानवादिमाननीयमहिमा तीर्थकराऽग्रिमशिष्यो भवेत् = जायेत + (यो.बि.वृ.289) इति । एतादृशभावनोदग्रताविरहे गणधरपदाऽलाभेऽपि तथाप्रकारभावने तु नानाप्रभावकशिष्यसमन्वितगुरुपदलाभोऽनाविल इति ध्येयम् । / 15/14 / / तर्हि सामान्यकेवली कः स्यादित्याशङ्कायां योगबिन्दुसंवादमाह - 'संविग्न' इति । योगबिन्दुवृत्तिमनुसृत्य व्याख्यानयति - 'संविग्नः = तथ्ये धर्मे' इत्यादि । तत्त्वार्थभाष्ये - संवेगो नाम संसारभीरुत्वं, आरम्भपरिग्रहेषु दोषदर्शनादरतिः, धर्मे बहुमानो धार्मिकेषु च 6 (त.सू. 7/7 भा) इत्येवं यत् संवेगलक्षणमुक्तं तदपीहाऽनुसन्धेयम् । 'संवेगः = मोक्षाभिलाषः' (शा.वा.स.9/5) इति स्याद्वादकल्पलतायां ग्रन्थकारः । अन्ये तु संवेगः = संसारभयमिति प्राहुः । यच्च दीघनिकाये पाथिकवर्गे सङ्गीतिसूत्रे - संवेगो च संवेजनीयेसु ठानेसु संविग्गस्स च योनिसो पधानं 6 (दी.नि.भाग-3/ 10/305) इत्येवं संवेगलक्षणमुक्तं तदपीह यथागममनुसन्धेयं बहुश्रुतैः । 'संविग्गस्स = संविग्नचित्ततायाः, योनिसो = कारणपूर्वं, पधानं = निरन्तरोऽभ्यासः' (दी.नि.3/10/305 वृ.) इति राहुलसांकृत्यायनः । ___ सम्यग्दर्शनोपेतो हि- "जिनवचनाऽमृतबहिर्भूताः संसारोदरवर्तिनो जन्तवोऽनवरतं वराका बध्यन्ते दृढकर्मसन्तानरज्ज्वा, पीड्यन्ते विषयाऽसन्तोषबुभुक्षया, शुष्यन्ति विषयाऽऽशापिपासया, खिद्यन्ते निरन्तरभवचक्रभ्रमणेन, सततोपतप्ताः कषायघर्मोष्मणा, गृह्यन्ते मिथ्यात्वमहाकुष्ठेन, तुद्यन्ते परेआशूलेन, जीर्यन्ते दीर्घसंसाराऽवस्थानेन, दन्दह्यन्ते रागमहाज्वरेण, अन्धीक्रियन्ते कामकाचपटलेन, आक्राम्यन्ते भावदारिद्र्येण, विशे संसारोद्धारनी विचारणा करे छे ते प्राज्ञ पुरुष गणधर थाय छे." 9 (15/14) विशेषार्थ:- निर्मळ शास्त्रबोध, विशिष्ट धर्मकथा वगेरे करवा द्वारा तमाम भव्य जीवोने मोक्षमार्गे आगळ वधारवानी निःस्वार्थ करुणा करनार जीव तीर्थकर बने छे. तथा स्वजन, मित्र, निकटना परिचित वगेरेने तारवानी करुणा करनार जीव गणधर भगवंत बने छे. (15/14) गाथार्थ:- जे संवेगी भव्यात्मा संसार प्रत्येना वैराग्यथी पोताना आत्मानो उद्धार करवा झंखे तेवो स्वप्रयोजनथी मोक्षमार्गे प्रवृत्ति करतो जीव हंमेशा मुंडकेवली = सामान्यकेवली थाय छे. (15/15) टीकार्य :- हिंसानो प्रचार जेमांथी खतम थयेल छे ते तात्त्विक धर्म कहेवाय. राग, द्वेष अने मोह वगेरे दोषोथी रहित होय ते देव = देवाधिदेव = भगवान कहेवाय. तथा तमाम प्रकारनी बाह्य-अत्यंतर प्रन्थिथी रहित होय ते निर्झन्थ साधु कहेवाय. आवा तात्त्विक देव-गुरु-धर्म उपर जे निश्चल अनुराग होय ते संवेग कहेवाय छे. आवा शास्त्रोक्त लक्षणवाळा संवेगने धारण करे ते जीव संविग्न कहेवाय. 1. हस्तादर्श 'निस्मरणं' इत्यशुद्धः पाठः । 2. हस्तादर्श 'यत्' इत्यशुद्धः पाठः । 3. हस्तादर्श 'संविग्नः धर्मे' इति त्रुटितः पाठः ।
Page #132
--------------------------------------------------------------------------
________________ * संसारनिर्वेदविभावना * 1031 = इतिकाव्योक्तलक्षणसंवेगभाक् भवनिर्वेदात् ' संसारवैरस्यात् आत्मनिःसरणं तु = जरा-मरणादिदारुणदहनात्स्वनिष्कासनं पुनः यः 'चिन्तयती 'ति गम्यते । 2 आत्मार्थसम्प्रवृत्तः ' = स्वप्रयोजनमात्रप्रतिबद्धचित्तः असौ सदा = निरन्तरं स्याद् = भवेत् मुण्डकेवली द्रव्य-भावमुण्डनप्रधानस्तथाविधबाह्याऽतिशयशून्यः केवली पीठ - महापीठवत् । / 15 / / अभिभूयन्ते जराराक्षस्या, आच्छाद्यन्ते मोहतिमिरेण, आकृष्यन्ते हृषीकतुरङ्गमैः, पापच्यन्ते क्रोधतीव्रवह्निना, अवष्टभ्यन्ते मानमहापर्वतेन, वेष्ट्यन्ते मायाजालिकया, प्लाव्यन्ते लोभसागरप्लवेन, परिताप्यन्त इष्टवियोगवेदनया, दोदूयन्तेऽनिष्टसङ्गमतापेन, दोलायन्ते कालपरिणतिवशेन, तन्तम्यन्ते कुटुम्बपोषणपरायणतया, कदर्थ्यन्ते कर्मदानग्रहणिकैः, अभियन्ते महामोहनिद्रया, कवलीक्रियन्ते मृत्युमहामकरेण तथापि विषमविषयविषाऽऽकाङ्क्षां नैव परित्यजंतीति क्लेशरूप एवाऽयं सर्वोऽपि भवः" इति विमर्शेण संसारवैरस्यात् तु जरामरणादिदारुणदहनात् = वार्धक्य-मृत्यु-रोग-शोकोपद्रवादिलक्षणदारुणाऽनलदह्यमानभवभवनोदरात् दूरं स्वनिष्कासनं चिन्तयति । न चाऽस्य देवलोक शर्माऽऽकाङ्क्षाऽपि वर्तते, यतः किं देवाण सुन्दरत्तं जाणं जोओ अधुवसरीरेण, दारुणं कम्मबन्धपारतन्तं, उक्कडा कसाया, पहवै महामोहो, अवसाणीन्दियाणि, गरुई विसयतण्हा, विचित्ता उक्करिसाऽवगरिसा, उद्दामं माणसं, अणिवारिओ मच्चू, विरसमवसाणं ति कीइसं वा एवंविहाणं सुहं - ( स. क. भव - 9 / पृ.969) इति समरादित्यकथावचनतात्पर्यं परिणतं तच्चित्ते । शिष्टं स्पष्टप्रायम् । तीर्थकरपद - गणधरपद - सातिशयगुरुपद-मुण्डकेवलिपदप्रयोजके स्व-परोपकारादिचिन्तनवैचित्र्ये तथाभव्यत्वमेव हेतुः । यथोक्तं योगबिन्दौ तथाभव्यत्वतश्चित्रनिमित्तोपनिपाततः । एवञ्चिन्तादिसिद्धिश्च सन्न्यायाऽऽगमसङ्गता 11 एवं कालादिभेदेन बीजसिद्धयादिसंस्थितिः । सामग्र्यपेक्षया न्यायादन्यथा नोपपद्यते । / तत्तत्स्वभावता चित्रा तदन्याऽनपेक्षणी तथा । सर्वाऽभ्युपगमव्याप्त्या न्यायश्चाऽत्र निदर्शितः । / सामग्र्याः कार्यहेतुत्वं तदन्याऽभावतोऽपि हि । तदभावादिति ज्ञेयं कालादीनां नियोगतः । / - (यो.बिं.-291-292 - 293-82 ) इति । केषाञ्चिदाचार्याणां मते तु अत्यन्ताप्तगोचर श्रद्धा - स्थैर्यवतोऽनुष्ठानात्तीर्थकृत्त्वं, मध्यमश्रद्धासमन्विताद् गणधरत्वं जघन्यश्रद्धासहितान्मुण्डकेवलित्वमाप्यते । यथोक्तं योगबिन्दी अधिमुक्त्याशय स्थैर्यावो संवेगी जीव संसारनी निर्गुणताथी-विरसताथी घडपण-mota vagere भयानक आगमय संसारमांथी पोतानी जातने बहार काढवानुं वारंवार चिंतन-मनन करे छे. मात्र पोताना आत्मकल्याणनुं प्रयोजन साधी लेवा तेनुं मन सतत झंखी रह्युं होय छे. स्वकल्याणमां ज तेनुं मन चोंटी गयेल होवाथी ते मुंडकेवली = सामान्यकेवली थाय छे. मतलब द्रव्यथी केशमंडन अने भावथी दोषमुंडन-पापलुंचन ज जेना जीवनमां मुख्य छे अने तेवा प्रकारना बाह्य अतिशयोथी जे रहित होय छे तेवा केवलज्ञानी मुंडकेवली कहेवाय. दा.त. पीठ अने महापीठ नामना बे साधु सतत स्वाध्यायादि स्वप्रयोजनने साधवामां ज दत्तचित्तवाळा होवाथी सामान्य केवली थईने ब्राह्मी-सुंदरीना भवमां मोक्षे गया. (15/15) 1. मुद्रितप्रतौ 'भवनैर्गुण्यात्' इति पाठः । परं मूलानुसारेण यः पाठः शब्दतोऽप्युचितः सोऽस्माभिर्योजितोऽत्र । 2. मुद्रितप्रतौ ' प्रवत्त' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ ' भवेत' इत्यशुद्धः पाठः ।
Page #133
--------------------------------------------------------------------------
________________ 1032 * शिष्टलक्षणमीमांसा * द्वात्रिंशिका - 15/16 अंशत इति । अंशतो अंशतः क्षीणदोषत्वाच्छिष्टत्वमपि युक्तिमत् । अत्रैव हि परोक्तं तु तल्लक्षणमसङ्गतम् । / 16 / / देशतः क्षीणदोषत्वाद् = दोषक्षयवत्त्वात् शिष्टत्वमपि अत्रैव सम्यग्दृष्टावेव युक्तिमत् = न्यायोपेतं, "क्षीणदोषः पुरुषः शिष्टः " इतिलक्षणस्य निर्बाधत्वात् । सर्वदोषक्षयेण सर्वथा शिष्टत्वस्य सिद्धे केवलिनि वा विश्रान्तत्वेऽपि सम्यग्दृष्टेरारभ्य देशतो विचिविशेषवदिहापरैः । इष्यते सदनुष्ठानं हेतुरत्रैव वस्तुनि । / - ( यो . बिं. 294) इति । इदञ्चाऽत्राऽवधेयम्- वैदिकदर्शनानुसारेण मुण्डकेवली ब्रह्मकोटिपरमहंसाख्यसंन्यासिस्थानीयः गणधरस्तु ईशकोटिपरमहंसस्थानीयः । अत्र चार्थे - परहंसस्य प्रारब्धकर्म्मवैचित्र्यदर्शनात् । ईशकोटिर्ब्रह्मकोटिरिति द्वे नामनी श्रुते । / परहंसो ब्रह्मकोटेर्मूकस्स्तब्धो जस्तथा । उन्मत्तो बालचेष्टश्च न जगत्तेन लाभवत् । / जगदीशप्रतिनिधिर्भूत्वा तत्कर्मसंरतः । जगद्धितार्थं विप्रर्षे ! एनं विद्धीशरूपिणम् । / परहंसस्त्वीशकोटेर्ब्रह्मरूपधरोऽपि सन् । देवर्षिशक्तियुक्तश्च भवतीति विनिश्चयः ॥ - (सं.गी.10/9-12) इति संन्यासगीताकारिकाः स्मर्तव्याः । / / 15 / 15 / / सम्यग्दृष्टावेव शिष्टत्वं समर्थयति- 'अंशत ' इति । प्रयोगस्त्वत्रैवं सम्यग्दृष्टिः शिष्टः अंशतो दोषक्षयवत्त्वात्, गणधराऽऽचार्यादिवत् । न चांशतो दोषक्षयवत्त्वेऽपीतरदोषसत्त्वात् ' क्षीणदोषः पुरुषः शिष्ट' इति वचनं सम्यग्दृष्टौ शिष्टत्वाऽभ्युपगमे व्याहन्यत इति शङ्कनीयम्, सर्वदोषक्षयेण = घात्यघातिसकलकर्मध्वंसेन सर्वथा शिष्टत्वस्य सम्पूर्णशिष्टत्वस्य सिद्धे परमात्मनि विश्रान्तत्वेऽपि यद्वा आत्मगुणघातिघातिकर्मकलङ्कक्षयेण कृत्स्नशिष्टत्वस्य सयोगिनि अयोगिनि वा केवलिन भवस्थे सर्वज्ञे विश्रान्तत्वेऽपि पर्यवसितत्वेऽपि सम्यग्दृष्टेः आरभ्य देशतः अंशतो विचित्रस्य = नानारूपस्य = = = = = = विशेषार्थ :- ऋषभदेव भगवान, भरत, बाहुजली, ब्राह्मी, सुंदरी, श्रेयांसकुमार वगेरे भोक्षे गया. तेमां सर्व जीवोने तारवानी करुणाप्रधान आत्मदशावाळा होवाना कारणे ऋषभदेव प्रभुनो जीव तीर्थंकर थईने मोक्षमां पधारे छे. ज्यारे ब्राह्मी अने सुंदर पूर्वभवमां मात्र पोताना आत्मकल्याणमां ज गळाडूब हता. तेथी सामान्य केवली थईने ते मोक्षे पधारे छे. तेथी जे संवेगी वैरागी साधक केवळ आत्मकल्याणने साधवा माटे ज प्रयत्नशील रहे ते सामान्यकेवली थाय छे. (15/15) आ सम्यग्दष्टिमां शिष्टत्वलक्षण हाजर # गाथार्थ :- आंशिक रीते दोषो क्षीण थयेल होवाथी शिष्टत्व पण समकिती जीवमां ज युक्तिसंगत सिद्ध थाय छे. बाकी एकांतवादीए करेल शिष्टत्वलक्षण तो साव असंगत ज छे. (15/16) टीकार्थ :- आंशिक रीते दोषोनो क्षय थयेल होवाथी समकिती जीवमां ज शिष्टत्व पण न्यायसंगत छे. कारण के 'जेना दोषो क्षीण थयेल होय ते पुरुष शिष्ट कहेवाय' आवुं लक्षण तेमां अस्खलित रीते संगत थाय छे. जो के तमाम दोषोनो संपूर्ण क्षय थवा द्वारा संपूर्ण शिष्टत्व अथवा सर्वथा शिष्टत्व तो सिद्ध जीवमां अथवा केवलज्ञानी जीवमां ज विश्रान्त थाय che. to पण सम्यग्दष्टि जीवथी मांडीने आंशिक रीते विविधता धरावतुं शिष्टत्व तो केवलज्ञानी सिवाय अविरत सम्यग्दष्टि, देशविरतिधर, सर्वविरतिधर
Page #134
--------------------------------------------------------------------------
________________ * उपचारनियामकोपदर्शनम् * 1033 त्रस्य शिष्टत्वस्याऽन्यत्राऽपि' अनपायत्वात् । न चैवं शिष्टत्वस्याऽतीन्द्रियत्वेन दुर्ग्रहत्वाच्छिष्टाचारेण प्रवृत्त्यनापत्तिरिति शङ्कनीयं, प्रशम-संवेगादिलिङ्गस्तस्य सुग्रहत्वात् । _ 'दोषा रागादय एव तेषां च दिव्यज्ञानादर्वाक् न क्षयमुपलभामहे । शिष्टत्वस्य अन्यत्र = देशविरतादौ अपि अनपायत्वात् = निराबाधत्वात् । कृत्स्नदोषक्षये कात्यून शिष्टत्वम्, आंशिकदोषक्षये चांशतः शिष्टत्वमिति भावः । इदञ्च निश्चयनयाऽभिप्रायेणोक्तम् । ___व्यवहारनयाऽभिप्रायेण तु सम्यग्दृष्टावपि कृत्स्नमेव शिष्टत्वम्, वनैकदेशे वनोपचारवत् । न चैवमपुनर्बन्धकेऽप्यंशतः शिष्टत्वापत्तिरिति वक्तव्यम्, तस्य अवेद्यसंवेद्यपदस्थतया तद्गतस्य दोषक्षयस्य तात्त्विकव्यवहारनयेनाऽप्रधानत्वात् । अत एव न तत्रैतन्नयेनोपचारादपि शिष्टत्वं पारमार्थिक व्यवहर्तुं युज्यते । न ह्येकस्मिन् तन्तौ पटोपचारो भवति किन्तु कतिपयैः तन्तुभिहीन एव पटे । यथोक्तं जिनभद्रगणिक्षमाश्रमणेन विशेषावश्यकभाष्ये - जुत्तो व तदुवयारो देसूणे न उ पएसमेत्तम्मि । जह तंतूणम्मि पडे पडोवयारो न तंतुम्मि । / 6 (vi.A.bhA.2347) इति । न च एवं = शिष्टत्वस्य दोषक्षयवत्त्वात्मकत्वे शिष्टत्वस्य अतीन्द्रियप्रतियोगिघटिततया अतीन्द्रियत्वेन हेतुना दुर्ग्रहत्वात् = अर्वाग्दर्शिभिरज्ञेयत्वात् शिष्टाचारेण लिङ्गेन प्रवृत्त्यनापत्तिः = शिष्टत्वानुमितिजन्यशिष्टत्वव्यवहारानुपपत्तिः स्यात्, न हि तत्प्रकारकज्ञानविरहे तत्पदप्रयोगः सम्भवति, उन्मत्तप्रलापापत्तेरिति शङ्कनीयम्, प्रशम-संवेगादिलिङ्गः, आदिपदेन निर्वेदाऽनुकम्पाऽऽस्तिक्यादिग्रहणं, तस्य = अतीन्द्रियस्याऽपि शिष्टत्वस्य सुग्रहत्वात् = सौकर्येणाऽनुमेयत्वात् । प्रयोगस्त्वत्रैवं - अयं पुमान् शिष्टः प्रशमादिसमन्वितत्वात्, सम्प्रतिपन्नवदिति । यतो यतो दोषात् सम्यग्दृष्टिर्निवर्तते तत्तदोषनिवृत्तिः तत्तल्लिङ्गेनाऽनुमीयत एव । एतेन - यतो यतो निवर्तेत विमुच्यते ततस्ततः 6 (श्री.भा.1/21/18) इति श्रीमद्भागवतवचनमपि व्याख्यातम् । प्रकृते - शिष्टाः खलु विगतमत्सराः निरहङ्काराः कुम्भीधान्याः अलोलुपा दम्भ-दर्पलोभ-मोह-क्रोधविवर्जिताः - (बौ.ध.1/1/5) इति बौधायनधर्मसूत्रमपि स्मर्तव्यम् । ननु हिंसाऽनृताद्या विराधनात्वेन प्रसिद्धाः, दोषाः तु रागादय एव । तेषां च = रागादीनां हि दिव्यज्ञानात् = ऋतम्भराऽपराभिधानात् केवलज्ञानात् (स्याद्वादकल्पलता-स्त.1/श्लो.21/पृ.83) यद्वा वगेरेमां पण निराबाध ज छे. अहीं एवी शंका थई शके छे के - आ रीते आंशिक दोषक्षयथी विविध प्रकारनुं शिष्टत्व मानवामां आवे तो तेवुं शिष्यत्व तो अतीन्द्रिय होवाथी तेनो बोध थवो सामान्य जीवो माटे मुश्केल बनशे. तेथी शिष्टाचार वडे शिष्टत्वनो व्यवहार नहि थई शके. परंतु आ शंका निराधार होवानुं कारण ए छे के प्रशम, संवेग, वैराग्य वगेरे चिह्नो वडे शिष्टत्वनुं ज्ञान सुकर छे. मतलब के रागादि दोषो अतीन्द्रिय होवाथी दोषक्षयस्वरूप शिष्टत्व अतीन्द्रिय तो जरूर छे ज. तेम छतां शिखवनुं कार्य शम, संवेग, nirveda vagere che. तेथी जेम धूम द्वारा अग्निनुं अनुमान थई शके छे तेम शम, संवेग वगेरे चिह्नो द्वारा = कार्य द्वारा कारणभूत शिष्टत्वनुं अनुमान थवामां कोई बाध नथी.) शंका - दोषो तो राग, द्वेष vagere ja che. ane दिव्यज्ञाननी उत्पत्ति पूर्वे तो रागादिनो क्षय 1. मुद्रितप्रतिषु 'अपि' नास्ति ।
Page #135
--------------------------------------------------------------------------
________________ 1034 * कर्मणो मूर्तत्वादिसाधनम् * द्वात्रिंशिका-15/16 न वा तेषु निरवयवेष्वंशोऽस्ति, yenAM'zataH तत्क्षयो वक्तुं शक्यतेति' चेत् ? न, अत्युचितप्रवृत्ति-saMvegAdiliGgakaprabalatadupakSayasyaivAM'zato दोषक्षयाऽर्थत्वात्, आत्माऽनुग्रहोपातकारित्वेन प्रातिभज्ञानाद् अर्वाक् = पूर्वं न = नैव क्षयं = आत्यन्तिकविनाशं उपलभामहे । न च कात्न्यून तेषां दिव्यज्ञानात्प्राक् क्षयविरहेऽपि देशतः क्षयस्त्वनाविल एवेति शङ्कनीयम्, यतो न वा = न हि तेषु रागादिषु आत्मपरिणामरूपतया निरवयवेषु अंशः = देशः अस्ति, येन कारणेन अंशतः = देशतः तत्क्षयः = रागादिविनाशो वक्तुं शक्यतेति दिव्यज्ञानशून्यपक्षक-प्रशमसंवेगादिलिङ्गक-शिष्टत्वसाध्यकाऽनुमितेर्धमत्वाऽऽपत्तिः सुरगुरुणाऽपि निवारयितुं न शक्यत इति चेत् ? न, दिव्यज्ञानापेतेषु कात्न्येन शिष्टत्वस्याऽनभ्युपगमात्, देशतः शिष्टत्वस्यैव तत्रोपगमात्, रागादीनामौपाधिकात्मस्वभावभूततया निरवयवत्वेन प्रादेशिकांशत्वाऽसम्भवेऽपि प्रबल-प्रबलतराद्यल्पाल्पतराद्यनुभागतारतम्यस्य षट्स्थानवृद्धि-हान्यनुगतस्य कर्मप्रकृत्यादिप्रसिद्धस्याऽनपलपनीयत्वात्, प्रबलरागादिक्षयस्य रागादिगतप्राबल्यप्रच्यवस्यैव वा prakRteM'zato दोषक्षयत्वेनाऽभिप्रेतत्वात् । न च तस्याऽतीन्द्रियत्वेनाऽर्वाग्दृशामनवसेयत्वात् शिष्टत्वव्यवहाराऽनापत्तिर्दुर्वारेति वक्तव्यम्, अत्युचितप्रवृत्तिसंवेगादिलिङ्गस्तस्याऽनुमेयत्वादित्याशयेनाह- अत्युचितप्रवृत्ति-संवेगादिलिङ्गकप्रबलतदुपक्षयस्यैव = सार्वत्रिकसार्वदिकौचित्यगर्भप्रवृत्ति-संवेगनिर्वेदादिलिङ्गकस्याऽनन्तानुबन्धित्वलक्षणप्राबल्यविशिष्टरागादिप्रच्यवस्यैव अंशतो दोषक्षयार्थत्वात् = आंशिकदोषक्षयपदार्थत्वात् । किञ्च भावात्मकानां रागादीनामिव द्रव्यात्मकानां ज्ञानावरणीयादीनां कर्मणामपि दोषत्वमस्माकमनेकान्तवादिनामभिमतमेव । तेषां sAvayavatayAM'zataH क्षयो वक्तुं शक्यत एव । न च कर्मण एवाऽसिद्धत्वान्नेदं वक्तुं युज्यत इति वाच्यम्, आत्माऽनुग्रहोपघातकारित्वेन हेतुना कर्मणः सिद्धेः । धर्मिग्राहकप्रमाणादेव कर्मणो मूर्त्तत्वमपि सिध्यति, अमूर्तस्य गगनवदुपघाताऽनुग्रहकारित्वाऽसम्भवात् । न चामूर्तस्याऽऽत्मनः कथं मूर्तकृतोपघातादिसम्भव इति शङ्कनीयम्, अमूर्तस्याऽपि विज्ञानस्य म्दिरापानौस्स्धादिभिअमने जोवा मळतो नथी. तथा दोषो निरवयव छे. तेथी तेमां अंश होतो नथी. आ कारणसर "अंशथी रागादिनो क्षय थाय छे एम कहेवुं शकय नथी. माटे समकितीमां आंशिक रागादिक्षय थयेल होवाथी आंशिक शिष्टत्व मानवुं बराबर नथी. ज अंशतः दोषक्षय सुय हो समाधान - तमारी वात बराबर नथी. केम के अमारुं तात्पर्य तमे समज्या नथी. अमे साद्वादी एम कहीए छीए के आंशिक दोषक्षय एटले प्रबळ रागादिनो क्षय. मंद कोटीना रागादि होवा छतां प्रबळ कोटीना रागादिनो नाश थवो ए ज "अंशतः दोषक्षय' पदनो अर्थ छे. रागादि अतीन्द्रिय होवाथी प्रबळरागादिषय पण अतीन्द्रिय बने छे. तेम छतां तेनुं ज्ञान-अनुमान अत्यंत उचित प्रवृत्ति, संवेग वगेरे चित्रो द्वारा थई शके छे. माटे तेवुं शिष्टत्व दुर्गम = दुर्बोध नथी. वळी, बीजी महत्त्वनी वात ए छे के रागादि जेम दोष छे तेम मोहनीयादि कर्म पण दोषरूप छे. कर्म पौगलिक होवाथी सावयव छे, निरवयव नथी. तेथी कर्मात्मक पौद्गलिक दोषनो अंशतः क्षय थई शके छे. कर्म घटे तो आत्माने
Page #136
--------------------------------------------------------------------------
________________ * कर्मण उपघातकत्वविचारः * 1035 चयापचयवतः सावयवस्य कर्मरूपदोषस्य प्रसिद्धत्वाच्च इत्यन्यत्र विस्तरः । हि निश्चितं परोक्तं तु = द्विजन्मोद्भावितं तु तस्य = शिष्टस्य लक्षणं (तल्लक्षणं) असङ्गतं = अयुक्तम् । / 16 / / तथाहि - वेदप्रामाण्यमन्तृत्वं बौद्धे ब्राह्मणताडिते । अतिव्याप्तं द्विजेऽव्याप्तं स्वापे स्वारसिकं च तत् । / 17 / / __ वेदेति । "वेदप्रामाण्यमन्तृत्वं" एतावदेव शिष्टलक्षणं ब्राह्मणताडिते बौखेऽतिव्याप्तं, तेनाऽपि "वेदाः प्रमाणं" इत्यभ्युपगमात् । रुपघाताऽनुग्रहदर्शनादिति (A.ni.604 वृ.) व्यक्तमुक्तं श्रीहरिभद्रसूरिभिः आवश्यकनियुक्तिवृत्तौ । 'अदृष्टं पौद्गलिकं, आत्मानुग्रहोपघातनिमित्तत्वात् शरीरवत्' (स्या.क.1/95) इति स्याद्वादकल्पलतादर्शितानुमानप्रयोगात्कर्मणः पौद्गलिकत्वसिद्धिः । प्रकृते च यदा कर्मणश्चयः तदात्मगुणोपघातकारित्वं यदा चाऽपचयस्तदा तदनुग्रहकारित्वमिति कर्मणश्चयापचयसिद्धिः । इयञ्च कर्मणो निरवयवत्वे न सम्भवतीति सावयवत्वमपि तत्र सिध्यति । इत्थं चयाऽपचयवतः = वृद्धि-हानिमतः सावयवस्य = नानावयवारब्धस्य, अत एव ध्वंसप्रतियोगित्वमपि तत्राऽनाविलमेव । कर्मरूपदोषस्य = कर्मपदवाच्यात्मकस्य दोषस्य जैनमते प्रसिद्धत्वाच्च आंशिकक्षयोऽपि सम्भवत्येव । अन्यत्र = अदृष्टसिद्धिवाद-स्याद्वादकल्पलता-ज्ञानार्णवादौ विस्तरः । / 15/16 / / ___'वेदेति । वस्तुतस्तु वेदप्रामाण्यमन्तृत्वं जाड्यस्यैव चिह्नम् । यथोक्तं जिनहर्षगणिना सम्यक्त्वकौमुद्यां द्वितीयप्रस्तावे - वेदप्रामाण्यं कस्यचित् कर्तृवादः स्नाने धर्मेच्छा जातिवादाऽवलेपः । सन्तापाऽऽरम्भः पापहानाय चेति प्रध्वस्तज्ञाने पञ्चलिङ्गानि जाड्ये । / (स.को.2/218) इति । तथापि स्फुटत्वादेतद्दोषमुपेक्ष्याऽतिव्याप्त्यादिदोषमाविष्करोति- ब्राह्मणताडिते बौद्धे अतिव्याप्तम् = अति-व्याप्तिदोषग्रस्तम् । तेनाऽपि ब्राह्मणादिकर्तृक-दण्डादिकरणक-ताडनक्रियाभीतेन बौद्धनाऽपि 'वेदाः प्रमाणं' इति वचनोच्चारणादिद्वारा वेदप्रामाण्यस्य अभ्युपगमात् । ननु स्वरसतो वेदप्रामाण्यमन्तृत्वमेव शिष्टलक्षणं न तु बलामोटिकयेति नेयमतिव्याप्तिस्सावकाशेति लाभ थाय छे तथा कर्म वधे तो आत्माने नुकशान थाय छे. आथी कर्मनी वृद्धिनहानि = चय-अपचय सिद्ध थाय छे. आथी दिव्य ज्ञान प्राप्त थतां पूर्वे पण प्रबळ निकाचित पौलिक कर्मरूप दोषनी हानि अंशतः थई शकवामां कोई बाध नथी. आ बाबतनो अन्यत्र विस्तार करेल होवाथी अहीं ते अंगे लांबी चर्चा करवामां नथी आवती. परंतु आटलुं तो निश्चित छे के ब्राह्मणोए बतावेलुं शिष्ट पुरुषनुं लक्षण तो असंगत ज छे. (15/16) ते आ रीते समजवुं. गाथार्थ:- वेदप्रामाण्यमनृत्व ब्राह्मणे मारेल बौद्धमां अतिव्याप्ति दोषग्रस्त छे तथा सूतेला ब्राह्मणमां स्वारसिक वेदप्रामायमस्तृत्व अव्याप्त छे. (15/17) ज शिष्टवलक्षण मीमांसा छे. टीकार्थ : "वेदो प्रमाण छे" आम माने ते शिष्ट पुरुष कहेवाय. आ ब्राह्मणोनो मत छे. तेथी तेओ कहे छे के शिष्ट पुरुषनुं लक्षण छे वेदप्रामाण्यमनृत्व = वेदमां प्रामाण्यनो स्वीकार. परंतु आ लक्षण बराबर नथी. कारण के बौद्ध विद्वानो वेदने अप्रमाण माने छे. तेम छतां तेनी पासे वेदने प्रमाणभूत 1. मुद्रितप्रतौ 'चपोचय...' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ 'सावयस्य' इत्यशुद्धः पाठः ।
Page #137
--------------------------------------------------------------------------
________________ * शिष्टलक्षणेऽतिव्याप्त्यव्याप्ती * द्वात्रिंशिका - 15/17 स्वारसिकं च तत् वेदप्रामाण्यमन्तृत्वं द्विजे ब्राह्मणे ( स्वापे) अव्याप्तम् । अयं भावः-स्वारसिकत्वविशेषणेन बौद्धेऽतिव्याप्तिनिरासेऽपि 'स्वारसिकवेदप्रामाण्यमन्तृत्वं" यदाकदाचिद्वाच्यं सर्वदा वा ? आद्ये बौद्धे एवाऽतिव्याप्तितादवस्थ्यं तस्याऽपि जन्मान्तरे वेदप्रामाण्याऽभ्युपगम एध्रौव्यात् । 'अन्त्ये च शयनादिदशायां वेदप्रामाण्याऽभ्युपगमाऽभाववति ब्राह्मणेऽव्याप्तिरिति । / 17 / / चेत् ? न, स्वारसिकं वेदप्रामाण्यमन्तृत्वं शयितादौ ब्राह्मणे शिष्टत्वेनाऽभिमते अव्याप्तं अव्याप्तिदोषग्रस्तम्, शयन-मूर्च्छाऽऽदिकाले पूरीतद्बहिर्देशावच्छिन्नत्वङ्मनः संयोगस्य ज्ञानसामान्यकारणीभूतस्य विरहतया तदानीं तन्मते ज्ञानमात्रस्यैव विरहेण वेदप्रामाण्याऽवगाहिबोधाऽभावात् । एतदेव भावयति- अयं भाव इत्यादिना। आत्मनो नित्यत्वेन तस्याऽपि = बौद्धस्याऽपि जन्मान्तरे अतीताऽनागताऽन्यतरभवे वेदप्रामाण्याभ्युपगमध्रौव्यात् = स्वारसिकवेदप्रामाण्यमनननियमाद् इदानीमपि तत्र शिष्टत्वाऽतिव्याप्तिरपराकार्या सुरगुरुणाऽपि । इत्थञ्च लक्षणगौरवे स्वीकृतेऽप्यतिव्याप्तितादवस्थ्यात् ' भक्षितेऽपि लशुने न शान्तो व्याधिः' इति न्यायापातः 1 1036 = = = 1 = अन्त्ये च = 'सर्वदा स्वारसिकवेदप्रामाण्यमन्तृत्वं शिष्टलक्षणमिति विकल्पे तु ब्राह्मणे शिष्टत्वस्य अव्याप्तिः, जन्मान्तरे तस्याऽपि बौद्धादिधर्माङ्गीकारे वेदप्रामाण्याऽभ्युपगमविरहात् । न चैहभविकं सार्वदिकं स्वारसिकं वेदप्रामाण्यमन्तृत्वमेव शिष्टलक्षणमिति वक्तव्यम्, इह भवेऽपि शयनादिदशायां = shynmanAvavA ब्राह्मणो भेगा थईने तेनी मार-पीट-धोलाई करे तो अनिच्छाए पण बौद्ध वेद प्रमाण छे' आवो स्वीकार करशे. तेथी वेदप्रामाण्यमन्त्त्व बौद्धमां पण रही जशे. मतलब के वेदवादी ब्राह्मणोने बौद्धमां शिष्टत्व मान्य न होवा छतां पण प्रस्तुत बौद्धमां शिष्ट पुरुषना लक्षणनी अतिव्याप्ति आवशे. आ अतिव्याप्ति दोषनुं वारण करवा माटे वेदवादी ब्राह्मणो एवी दलील करी शके छे के - ब्राह्मणोए मारपीट करेला बौद्ध द्वारा वेदमां प्रामाण्यनो स्वीकार करायेल छे ते जबरदस्तीथी करेल छे, पोतानी ईच्छाथी नहीं. अमे तो स्वेच्छाथी वेदप्रामाण्यना स्वीकारने शिष्टलक्षण मानीए छीए. माटे प्रस्तुत बौद्धमां शिष्टलक्षणनी अतिव्याप्ति नहि आवे. परंतु आम करवुं वेदवादी ब्राह्मणो माटे व्याजबी नथी. कारण के आम करवामां तो बकरुं काढतां ऊंट पेठुं' जेवी दुर्दशा थशे. ते आ रीते- स्वारसिक वेदप्रामाण्यमंतृत्व कयारेक होय तो ते शिष्ट पुरुष कहेवाय के कायम hoya to ? A be vikalpa प्रस्तुतमां उपस्थित थाय छे. जो वेदवादी ब्राह्मणो प्रथम विकल्प स्वीकारे तो फरीथी बौद्धमां अतिव्याप्ति आवशे ज. कारण के बौद्ध पण भवान्तरमां वेदप्रामाण्यवादी ब्राह्मण थई शके छे. ते भवमां ते चोक्कस वेदने प्रमाणभूत मानशे ज. आथी वर्तमान भवना बौद्धे पण भवान्तरनी अपेक्षाए वेदमां प्रामाण्यनो स्वेच्छाथी स्वीकार कर्यो ज गणाय. तेथी गमे त्यारे स्वेच्छाथी वेदने प्रमाण माने तेने शिष्ट पुरुष मानवामां बौद्धने पण उपरोक्त रीते शिष्ट मानवो पडशे. आम अतिव्याप्ति दोष लक्षणमां गौरव करवा छतां ऊभो ने ऊभो ज छे. तथा बीजो विकल्प मान्य करवामां आवे के 'कायम वेदने स्वेच्छाथी प्रमाणरूपे माने ते शिष्ट' तो वेदवादी ब्राह्मण सूतो हशे त्यारे शिष्ट पुरुषना लक्षणनी तेमां अव्याप्ति आवशे. कारण के निद्रामां 1. हस्तादर्शे ' .. प्रामाणम...' इत्यशुद्धः पाठः । 2. हस्तादर्शे '...भ्युपगम्यध्रौ..' इत्यशुद्धः पाठः । 3. हस्तादर्शे 'अन्ते' इति पाठः ।
Page #138
--------------------------------------------------------------------------
________________ * वेदवादिपरिष्कारः . 1037 तदभ्युपगमाद्यावन्न तद्व्यत्ययमन्तृता' / तावच्छिष्टत्वमिति चेत्तदप्रामाण्यमन्तरि ॥ 18 ॥ तदिति । तस्य = वेदप्रामाण्यस्य अभ्युपगमात् (=तदभ्युपगमात्) यावन्न तद्व्यत्ययस्य = वेदाऽप्रामाण्यस्य मन्तृता = अभ्युपगमः (=तद्व्यत्ययमन्तृता) तावच्छिष्टत्वम् । शयनादिदशायां च वेदाप्रामाण्याऽनभ्युपगमाद्रे ब्राह्मणे नाऽव्याप्तिरिति भावः । / अप्रामाण्यमननस्याऽपि स्वारसिकस्य ग्रहणाद् बौद्धताडिते ब्राह्मणे वेदाऽप्रामाण्याऽभ्युपगन्तरि मूर्छाद्यवस्थायां ज्ञानमात्रविरहेण वेदप्रामाण्याऽभ्युपगमाऽभाववति ब्राह्मणे शिष्टत्वस्य अव्याप्तिः तदवस्थैव, तदानीं शिष्टलक्षणाऽभावात् । प्रकृते चाऽभ्युपगमः मननात्मकोऽभिप्रेतो न तु संस्काररूपः, तेन शयनादिकाले वेदप्रामाण्यसंस्कारसत्त्वेऽपि तादृशज्ञानविरहादव्याप्ति वैवेति ध्येयम् । / 15/17 / / पूर्वपक्षी शिष्टलक्षणं परिष्करोति 'तदिति । वेदप्रामाण्यस्याऽभ्युपगमात् = वेदप्रामाण्यमन्तृत्वकालमारभ्य यावत् न वेदाऽप्रामाण्यस्याऽभ्युपगमः तावत् तत्र शिष्टत्वं इति स्वीकारे नास्ति पूर्वोक्तः कश्चिदपि दोष इति पूर्वपक्ष्याशयः । एतदेव स्पष्टयति- शयनादिदशायां च वेदप्रामाण्याऽभ्युपगमविरहेऽपि वेदाऽप्रामाण्याऽनभ्युपगमात् तदानीं ब्राह्मणे शिष्टत्वस्य नाऽव्याप्तिः। वेदप्रामाण्याऽभ्युपगमोत्तरकालीनवेदाऽप्रामाण्याऽभ्युपगमसंसर्गाभावः शिष्टत्वप्रयोजक इत्याशयः पूर्वपक्षिणः । न चैवमपि बौद्धताडिते ब्राह्मणे ऽवेदा apramANami'tyabhyupagamAdavyAptirvajralepAyitaiva, वेदाऽप्रामाण्याऽभ्युपगमसंसर्गाभावप्रच्यवादिति शङ्कनीयम्, अप्रामाण्यमननस्याऽपि प्रामाण्याऽभ्युपगमवत् स्वारसिकस्य = स्वरसवाहिन एव ग्रहणात् = शिष्टलक्षणे प्रवेशाद् बौद्धताडिते ब्राह्मणे बलामोटिकया वेदाऽप्रामाण्याऽभ्युपगन्तरि न शिष्टलक्षणस्य अव्याप्तिः ज्ञान उत्पन्न थतुं नथी. आवुं वेदवादी तैयायिक ब्राह्मणो माने छे. निद्रा अवस्थामां "वेद प्रमाण छे' आवुं ज्ञान ब्राह्मणमां न होवाना लीधे शिष्टपुरुषना लक्षणनी तेमां अव्यामि आवशे. लक्ष्यमां लक्षणनुं न 4 ते भव्याति घोष उपाय छे. (15/17) गाथार्थ :- वेदप्रमाणुनो स्वीकार कर्या बाद ज्यां सुधी तेनाथी विरोधी मान्यता न आवे त्यां सुधी शिष्टत्व होय- आवुं पूर्वपक्षी द्वारा मानवामां आवे तो वेदने ओळख्या विना वेदने अप्रमाण भान्ना। प्राममा अव्यात. मावशे. (15/18) सूचना :- 18मी गाथानो 19मी गाथाना पूर्वार्ध साथे संबंध होवाथी 18मी गाथामां खूटतो अर्थ 19मी गाथाना पूर्वार्धमांथी अहीं गोठवेल छे. आनी वाचकवर्गे खास नोंध लेवी. विशेष स्पष्टता आगळ थई जशे. टीकार्थ:- पूर्वपक्षी सूतेला ब्राह्मणमां शिष्टलक्षणनी अव्याप्ति दूर करवा माटे एम कहे छे के - वेदमां प्रामायनो स्वीकार कर्या पछी ज्यां सुधी वेदमां अप्रामाण्यनो स्वीकार करवामां न आवे त्यां सुधी शिष्टता मान्य छे. वेदवादी ब्राह्मण सूतेलो होय त्यारे तेने कोई पण प्रकारनुं ज्ञान ज न होवाथी 'वेद अप्रमाण छे एवो स्वीकार करेल न होवाथी तेमां अव्यामि नहि आवे- एवो आशय छे. तथा "वेद अप्रमाण छे' एवो स्वीकार पण स्वेच्छाथी kare to ja तेना अप्रामाण्य स्वीकारनी अहीं गणतरी करवानी. तेथी वेदवादी ब्राह्मण पासे वेदनो अप्रमाण तरीके स्वीकार कराववा माटे बौद्ध लोको ब्राह्मणने मारे अने गभराटना कारणे ब्राह्मण वेदने अप्रमाण तरीके स्वीकारे तो त्यारे तेवा ब्राह्मणमां शिष्टलक्षणनी अव्याप्ति नहि आवे. कारण 1. हस्तादर्श 'मंत्रितं' इत्यशुद्धः पाठः । 2. हस्ताद" 'शिष्टस्य' इत्यशुद्धः पाठः । 3. ....भ्युपमाद्' इत्यशुद्धः पाठो हस्तादर्श
Page #139
--------------------------------------------------------------------------
________________ 1038 वेदाऽप्रामाण्याभ्युपगमद्वैविध्यम् * द्वात्रिंशिका - 15/18 नाऽव्याप्तिः । 'अप्रमाकरणत्व-प्रमाकरणत्वाऽभावयोश्च द्वयोरपि प्रामाण्यविरोधित्वेन सङ्ग्रहाद् स्वारसिकवेदाऽप्रामाण्याऽभ्युपगमसंसर्गाभावस्य तदानीमप्यक्षतत्वात् । ननु वेदाऽप्रामाण्याभ्युपगमस्य किं स्वरूपम् ? वेदनिष्ठाऽप्रमाकरणत्वप्रकारकं मननं वेदनिष्ठप्रमाकरणत्वाऽभावगोचरं वा ? इति विकल्पयामलमत्रोपतिष्ठते । यदि चाऽऽद्यो विकल्पोऽङ्गीक्रियते तदा वेदप्रामाण्याऽभ्युपगमानन्तरं 'वेदाः प्रमाकरणत्वाऽभाववन्त' इति अभ्युपगन्तरि शिष्टलक्षणाऽतिव्याप्तिर्दुर्वारैव, स्वारसिकवेदप्रामाण्यमननोत्तरकालीनवेदविशेष्यकाऽप्रमाकरणत्वप्रकारकस्वारसिकमननसंसर्गाभावस्य तत्र सत्त्वात् । यदि चाऽन्त्योऽङ्गीक्रियते तदा वेदप्रामाण्याभ्युपगमोत्तरकालं 'वेदा अप्रमाकरणत्वशालिन' इत्यभ्युपगन्तरि सैवाऽतिव्याप्तिः, स्वारसिकवेदप्रामाण्यमननोत्तरकालीन-वेदविशेष्यकप्रमाकरणत्वाभावप्रकारकस्वरसवाहिमननसंसर्गाभावस्याऽक्षतत्वादित्याशङ्कायां पूर्वपक्ष्याह- अप्रमाकरणत्व-प्रमाकरणत्वाभावयोश्च द्वयोरपि उभयोरेव सङ्ग्रहात् = अप्रामाण्यपदेनाऽङ्गीकारात् न = नैव शिष्टलक्षणकुक्षौ के त्यारे तेणे वेदमां अप्रामाण्यनो जे स्वीकार करेल छे ते स्वैच्छिक नहि पण कृत्रिम छे. स्वेच्छाथी वेदमां अप्रामाण्यनो तेणे स्वीकार न कर्यो होवाथी तेमां शिष्टलक्षण रहेशे ज. अव्याप्ति नहि आवे. = * (अहीं एवी शंका थई शके छे के "वेदमां अप्रामाण्यनो स्वीकार एटले शुं ? (1) वेदमां अप्रमाकरणत्व छे- आवो स्वीकार के (2) वेदमां प्रमाकरणत्व नथी- आवो स्वीकार ? प्रथम विकल्पनो अर्थ ए छे के वेदमां खोटो बोध भ्रम वगेरे पेदा करवानी ताकात रहेली छे. तथा बीजा विकल्पनो अर्थ ए छे के वेदमां साचुं ज्ञान पेदा करवानी योग्यता नथी रहेली. प्रस्तुतमां बे प्रकारना अप्रामाण्यग्रहमांथी केवा प्रकारनो विकल्प स्वीकारवो ? ते प्रश्न छे. जो प्रथम विकल्प स्वीकारवामां आवे तो वेदप्रामाण्यवादी कोई विद्वान पाछळथी सत्य हकीकत ख्याल आवी जतां 'वेदमां साचुं ज्ञान प्रगटाववानी योग्यता nathI'AvI मान्यता धरावे तो ते माणसमां शिष्ट पुरुषनुं लक्षण जवाथी अतिव्याप्ति आवशे. आनुं कारण ए छे के पहेलां वेदने प्रमाणभूत मानी लीधी पछी 'वेदमां साचुं ज्ञान प्रगटाववानी ताकात नथी' आवुं मानवा छतां पण 'वेदमां खोटुं ज्ञान प्रगटाववानी योग्यता रहेली छे' आवो स्वीकार ते विद्वाने हजु सुधी करेल नथी. माटे प्रथम विकल्पनो स्वीकार करवामां तेने त्यारे पण शिष्ट पुरुष मानवानी समस्या ऊभी ज रहेशे. जो आ समस्याना निराकरण माटे बीजा विकल्पनो स्वीकार करवामां आवे तो जे वेदप्रामाण्यवादी विद्वानने पाछळथी एवी सत्बुद्धि आपमेळे सूझी गई के 'वास्तवमां वेद खोटी भ्रमणाओ पेदा करी zake che' to तेवा विद्वानमां पण शिष्टनुं लक्षण जवाथी अतिव्याप्ति आवशे ज. आनुं कारण ए छे के एक वार स्वेच्छाथी वेदने प्रमाणभूत मानी लीधा पछी 'वेद खोटी भ्रमणाओ पेदा करे छे' आवो स्वयमेव स्वीकार करवा छतां पण 'वेदमां साचुं ज्ञान प्रगटाववानी ताकात नथी' आवो हार्दिक अभ्युपगम स्वीकार तेणे हजु सुधी करेल नथी. माटे बीजो विकल्प स्वीकारवामां आवे तो त्यारे पण तेने शिष्ट पुरुष मानवानी समस्या ऊभी ज रहेशे. आम वेदप्रामाण्यमतृत्व पछी स्वैच्छिक वेदाप्रामाण्यमन्त्त्व न माने त्यां सुधी शिष्टत्वनो स्वीकार करवामां एक सांधो तो तेर तूटे तेवी हालत पूर्वपक्षीनी सर्जाय एम छे." परंतु शंका व्याजबी नथी. आनुं कारण ए छे के-) अप्रमाकरणत्व अने प्रमाकरणत्वाभाव- आ बन्नेय प्रामाण्यना विरोधी छे. तेथी प्रामाण्यविरोधी = 2. मुद्रितप्रतो ऽप्रमारळत्वामावयो:' कृति त्रुटितोष्णुन्न पाठ: /
Page #140
--------------------------------------------------------------------------
________________ * वेदत्वाऽज्ञानेऽव्याप्त्यापादनम् * 1039 नैकग्रहेऽन्याऽभ्युपगन्तर्यतिव्याप्तिः । ___ अत्राऽऽह- इति चेत् ? तदप्रामाण्यमन्तरि = वेदाऽप्रामाण्याऽभ्युपगन्तरि । / 18 / / अजानति च वेदत्वमव्याप्तं चेद्विवक्ष्यते । वेदत्वेनाऽभ्युपगमस्तथापि स्याददः किल । / 19 / / एकग्रहे = एकतरसङ्ग्रहे अन्याऽभ्युपगन्तरि = तदन्यमन्तृत्वशालिनि शिष्टलक्षणस्य अतिव्याप्तिः पूर्वोपदर्शिता सम्भवति । न चाऽप्रामाण्यपदेनोभयोः कथं ग्रह इति शङ्कनीयम्, तयोर्द्वयोरेव प्रामाण्यविरोधित्वेन अप्रामाण्यपदेन ग्रहणसम्भवात् । न ह्यप्रमाकरणत्वमेव प्रामाण्यविरोधि न तु प्रमाकरणत्वाभाव इति मनुते कश्चिद् विपश्चित् । ततश्च वेदविशेष्यक-प्रमाकरणत्वाभावप्रकारकस्वारसिकाऽभ्युपगमसत्त्वे वेदविशेष्यकाऽप्रमाकरणत्वप्रकारकस्वारसिकाऽभ्युपगमसत्त्वे वा नैव शिष्टलक्षणातिव्याप्तिः सम्भवति, स्वारसिकवेदप्रामाण्यमन्तृत्वोत्तरकालीन-वेदप्रामाण्यविरोधिस्वारसिकाऽभ्युपगमसंसर्गाभावप्रच्यवादिति पूर्वपक्ष्याशयः । एतन्निराकरणाय ग्रन्थकारोऽव्याप्तिं आह बहि: 'bauddhazAstrami'tyakSaroTTaGkitavastrAdyantaritavedazAstramuddizya 'नेदं pramANami'tyevaMrUpeNa वेदाऽप्रामाण्याभ्युपगन्तरि । / 15/18 / / तरीके ते बन्नेनो संग्रह करवाथी एक स्वीकारे छतां अन्यनो स्वीकार न करे तेवा पुरुषमां शिष्टना लक्षणनी अतिव्याप्ति नहि आवे. (आवुं कहेवानी पाछळ पूर्वपक्षीनो आशय एवो छे के "वेदमां प्रामाण्यनो स्वीकार कर्या बाद ज्यां सुधी स्वैच्छिक रीते वेदाप्रामाण्यनो स्वीकार न करे त्यां सुधी ते व्यक्तिमां शिष्टत्व मान्य छे'- आ मुजब जे शिष्टलक्षण करेल छे तेमां वेदाप्रामाण्यस्वीकार = वेदप्रामाण्य विरोधी स्वीकार एवो अर्थ करवानो. वेदमां अप्रमाकरणत्व अने वेदमां प्रमाकरणत्वनो अभाव- आ बन्ने तत्त्व वेदप्रामाण्यना विरोधी ज छे. तेथी "वेदाप्रामाण्यग्रह' आ शब्द द्वारा "वेदप्रामाण्यविरोधी स्वीकार' रूपे ते बन्नेनुं ग्रहण थई जाय छे. मतलब के वेदने प्रमाण तरीके मान्या पछी "वेदमां अप्रमाकरणत्व छे' एवुं न माने अने "वेदमां प्रमाकरणत्व नथी" आवुं न माने त्यां सुधी ते माणसमां शिष्यत्व मान्य छे. तथा वेदमां अप्रमाकरणत्व माने अने वेदमां प्रमाकरणत्वनो अभाव कदाच न माने तो पण वेदप्रामाण्यविरोधिस्वीकार थई जवाथी ते त्यारे अशिष्ट ज कहेवाय. ते ज रीते वेदमां प्रमाकरणत्वनो अभाव माने पण अप्रमाकरणत्व कदाच न माने तो य वेदप्रामाण्यविरोधी मान्यता हाजर थई जवाना लीधे त्यारे ते अशिष्ट ज कहेवाशे. आम शिष्टलक्षणनी अतिव्याप्ति नहि आवे.) 9 पूर्वपक्षीना दीर्घकथननुं निराकरण करवा माटे ग्रंथकारश्री कहे छे के पुस्तकने वेद तरीके न जाणता अने तेने उदेशीने अप्रामायनो स्वीकार करता ब्राह्मणमां शिष्ट लक्षणनी अव्याप्ति आवशे.(1प/18) विशेषार्थ :- पुस्तकाकार वेदशास्त्रने वस्त्रथी ढांकीने वस्त्र उपर बौद्ध शास्त्र' एवुं लखाण करेल होय तेवी अवस्थामां वेदप्रामाण्यवादी ब्राह्मणने कोई पूछे के "A शास्त्र प्रमाण छे के अप्रमाण ?" ते ब्राह्मणने खबर नथी के अंदरमां वेदशास्त्र छे अने बहार लेबल-सिम्बोल-नाम बौद्धशास्त्रनुं लगावेल छे. आवी परिस्थितिमां ते कहे छे के "A शास्त्र अप्रमाण che' to वेदमां अप्रामाण्यनो स्वीकार तेणे करी ज लीधेल छे. कारण के ते पुस्तक वेदशास्त्र ज छे. आथी तेमां शिष्टलक्षणनी अव्याप्ति आवशे. 19मी गाथाना पूर्वार्ध साथे आ गाथाना उत्तरार्धमां रहेल उत्तरपक्षनो संबंध जोडवाथी उपरोक्त अर्थ फलित थाय छे. आ वात वाचकवर्गे ध्यानमां राखवी. (15/18) गाथार्थ - वेदमां वेदपणुं न जाणता ब्राह्मणमां अव्याप्ति आवशे. जो वेदरूपे अप्रामाण्य स्वीकारनी 2. हस्ताव "चालिः ' त्यशुद्ध: 8: |
Page #141
--------------------------------------------------------------------------
________________ 1040 * वेदत्वेनाऽप्रामाण्यानभ्युपगविवक्षा * द्वात्रिंशिका-15/19 'अजानति चेति । वेदत्वं च वेदे अजानति ब्राह्मणे अव्याप्तं लक्षणमेतत्, तेन वेदाऽप्रामाण्याऽभ्युपगमात् । अथ चेद् = यदि वेदत्वेनाऽभ्युपगमो विवक्ष्यते, वेद एव वेदत्वमजानतश्च न वेदत्वेनाऽप्रामाण्याऽभ्युपगमः किन्तु 'इदमप्रमाणमिति इदंत्वादिनैवेति नाऽव्याप्तिः । वेदे = वस्त्राद्यन्तरितत्वेन वेदशास्त्रे वेदत्वं अजानति ब्राह्मणे अव्याप्तं लक्षणमेतत् । तेन = श्रोत्रियेण 'नेदं शास्त्रं प्रमाणमित्येवं वेदाऽप्रामाण्याऽभ्युपगमात् स्वारसिकवेदप्रामाण्यमननोत्तरकालीन-वेदप्रामाण्यविरोधिस्वरसवाह्यभ्युपगमसंसर्गाऽभावप्रच्यवात् । ___उपलक्षणाद् बहिः 'vedazAstrami'tyakSaroTTaGkitavastrAdyantaritabauddhazAstramuddizya 'इदं pramANami'tyevaM बौद्धशास्त्रप्रामाण्याऽभ्युपगन्तर्यपि ब्राह्मणेऽव्याप्तिर्बोध्या, बौद्धशास्त्रप्रामाण्याऽभ्युपगमस्य वेदप्रामाण्यविरोधितया स्वारसिकवेदप्रामाण्यमन्तृत्वोत्तरकालीनवेदप्रामाण्यविरोधिस्वारसिकाऽभ्युपगमसंसर्गाभावरूपस्य शिष्टलक्षणस्य विरहात् । / ____ अथ यदि वेदत्वेनाऽभ्युपगमो विवक्ष्यते तर्हि यद्यपि वस्त्राद्यन्तरितादिदशायां वेदे = वेदशास्त्रे एव वेदत्वमजानतश्च श्रोत्रियस्य 'न वेदाः प्रमाणमित्येवं वेदत्वेन रूपेण वेदशास्त्रे अप्रामाण्याऽभ्युपगमो न = नैवाऽस्ति किन्तु 'इदमप्रमाणमिति रूपेण इदन्त्वादिनैव अप्रामाण्यस्वीकार इति न = नैव शिष्टलक्षणस्य अव्याप्तिः । केनचित् शाठ्यादितो 'bauddhazAstrami'tyakSarazAlivastrAdyantaritaM ऋग्वेदादिकमुद्दिश्य 'इदं शास्त्रं प्रमाणं यदुताऽप्रमाणम् ?' इत्येवं पृष्टः श्रोत्रियो ब्राह्मणो ऽनेदं प्रमाणमिति ब्रूते तदा यद्यपि वेद इदन्त्वेनाऽप्रामाण्यं स्वरसत एव तेनाभ्युपगतमेव तथापि वेदत्वेन वेदेऽप्रामाण्यं नैवोपगतम् । एवमेव बहिः 'vedazAstrami'tyakSarA''liGgitavastrAdyantaritabauddhazAstramuddizya 'इदं pramANami'tyevaM बौद्धशास्त्रप्रामाण्यमन्तृत्वं नैव श्रोत्रियस्य शिष्टलक्षणाऽव्याप्तिप्रसञ्जकम्, वेदत्वेन वेदप्रामाण्याभ्युपगमस्य सत्त्वादेव । न हीदन्त्वेन बौद्धाद्या गमप्रामाण्याभ्युपगमो वेदप्रामाण्यविरोधी किन्तु बौद्धागमत्वादिनैव रूपेण बौद्धाद्यागमप्रामाण्याभ्युपगमः । एवं प्रामाण्यग्रहोऽपि वेदत्वेनैव शिष्टलक्षणे प्रवेशनीयः । तेन बहिः 'bauddhazAstrami'tyakSaroTTaGkitavastrAdyantaritavedazAstramuddizya 'इदं प्रमाणमिति ब्रुवतो बौद्धस्य नैव शिष्टत्वप्रसङ्गः । इत्थञ्च वेदत्वेन स्वारसिकप्रामाण्यग्रहाद् यावन्न वेदत्वेन स्वारसिकः प्रामाण्यविरोधिग्रहस्तावच्छिष्टत्वमित्यभ्युपगमे नैवाऽस्ति कश्चिद् दोषलेश इति पूर्वपक्ष्याशयः । वात करो तो पण आ लक्षण खरेखर दोषग्रस्त छे. (15/19) टीकार्य-पुस्तकादिस्वरूप वेदमां वेदपणाने नहि जाणता अने तेनो अप्रमाण तरीके स्वीकार करवाना लीधे ते ब्राह्मणमां शिष्टलक्षण अव्याप्तिदोषवाळुं थशे. जो पूर्वपक्षी कहे के वेदरूपे वेदने अप्रमाण तरीके स्वीकारे त्यां सुधी शिष्टत्व मानवुं- आवी विवेक्षा छे. वेदने वस्त्रथी ढांकीने बौद्धग्रंथनुं लेबल के सिम्बोल लगाड्या बाद ते ब्राह्मण "A ग्रंथ अप्रमाण छे' आम पुरोवर्तीत्वरूपे तेमां अप्रामाण्यनो स्वीकार करे छे. पण वेदरूपे तेमां अप्रामायनो स्वीकार नथी करतो. माटे आव्याप्ति दोषने अवकाश नहि रहे. 9परंतु आ वात व्याजबी नथी. 1. हस्तादर्श 'अज्ञानति' इत्यशुद्धः पाठः ।
Page #142
--------------------------------------------------------------------------
________________ * भवानीपतिशिष्टतामीमांसा * एतल्लक्षणं किल ॥ 19 ॥ तथापि (स्याद्) अदः = ब्राह्मणः पातकात्प्राप्तः काकभावं तदापि हि । व्याप्नोतीशं च नोत्कृष्टज्ञानावच्छेदिका तनुः । / 20 / / ब्राह्मण इति । यदा ब्राह्मणः पातकात् = काकजन्मनिबन्धनाद् दुरितात् काकभावं प्राप्तः तदापि हि स्यात्, ब्राह्मण्यदशायां ' वेदप्रामाण्याऽभ्युपगन्तृत्वात् काकदशायां च वेदाऽप्रामाण्याऽनभ्युपगन्तृत्वात् । ग्रन्थकारोऽतिव्याप्त्यापादनद्वारैतन्निराकरणायोपक्रमते - ' तथापी 'ति । / 15/19 / / यथा चाऽतिव्याप्तिरापद्यते तथा दर्शयितुमाह- ब्राह्मण इति । काकजन्मनिबन्धनात् = ध्वाङ्क्षदेहधारणं प्रति कारणीभूतात् रात्रिभोजनादिलक्षणात् दुरितात् श्रोत्रियो ब्राह्मणो यदा काकभावं उलुकाऽरिदेहं प्राप्तः तदापि तत्र एतल्लक्षणं अग्रेतनश्लोकादत्रान्वेयं 'वेदत्वप्रकारकस्वारसिकप्रामाण्यग्रहोत्तरकालीन-स्वरसवाहिवेदत्वप्रकारकाऽप्रामाण्यग्रहाऽभावात्मकं' शिष्टलक्षणं व्याप्नोति = वर्तत इति सुदुर्निवारैवाऽतिव्याप्तिः । यथा च तत्रोक्तशिष्टलक्षणं सङ्गतिमङ्गति तथोपदर्शयितुमाह- ब्राह्मण्यदशायां वेदप्रामाण्याऽभ्युपगन्तृत्वात् वेदत्वप्रकारकस्वारसिकप्रामाण्याऽभ्युपगमात् तदुत्तरकालं यावज्जीवं तत्र जन्मनि काकदशायाञ्च वेदाऽप्रामाण्याऽनभ्युपगन्तृत्वात् = वेदत्वप्रकारकस्वारसिकाऽप्रामाण्याऽभ्युपगमविरहसत्त्वात् । काकभवेऽतिव्याप्तिवारणाय शिष्टाचारलक्षणमस्माभिरित्थं परिष्क्रियते वेदत्वप्रकारकस्वारसिकप्रामाण्यग्रहोत्तरकालीनत्वे सति उत्कृष्टज्ञानाऽवच्छेदकशरीरवत्त्वे सति वेदत्वप्रकारकप्रामाण्यविरोधिस्वारसिकग्रहाऽभाववत्त्वं shisstttvm। आत्मनो विभुतया शरीरावच्छेदेन ज्ञानोत्पत्त्यङ्गीकारेण काकादावपकृष्टज्ञानावच्छेदकशरीरसत्त्वेऽप्युत्कृष्टज्ञानावच्छेदकदेहविरहान्न ब्राह्मणस्य दुरितात्काकभवप्राप्तावतिव्याप्तिः शिष्टत्वस्येति चेत् ? मैवम् एवं सति महेश्वरस्य शिष्टत्वं न स्यात्, तस्य वेदप्रामाण्याऽभ्युपगन्तृत्वे सति वेदाऽप्राकारण के तो पण आ लक्षण दोषग्रस्त ज छे. आगली गाथामां दोष बतावाशे.(15/19) विशेषार्थ :- वेदमां प्रामाण्यनो स्वीकार कर्या बाद वेदस्वरूपे वेदमां अप्रामाण्यनो स्वीकार न करे त्यां सुधी तेमां शिष्टत्व स्वीकारवानी पूर्वपक्षीनी वात द्वारा 18मी गाथामां आपेली अव्याप्ति हटी जाय छे. कारण के उपर जणावेली अवस्थामां वेदरूपे वेदमां अप्रामाण्यनो स्वीकार ते नथी करतो. परंतु ईदत्वरूपे-पुरोवर्तित्वरूपे अप्रामाण्यनो स्वीकार करे छे. आ विवक्षा करवा छतां पण जे दोष आवे छे तेने ग्रंथकारश्री आगली गाथामां बतावे छे. (15/19) * ईश्वरमां अशिष्टत्वनी समस्या छे = गाथार्थ :- ब्राह्मण पापना लीधे कागडो बने त्यारे पण शिष्टलक्षण त्यां रहेशे. वळी, उत्कृष्ट ज्ञानावच्छेदक शरीर तो ईश्वरमां रहेतुं नथी. (15/20) टीकार्थ :- कागडानो जन्म लेवो पडे तेवुं पाप करवाना लीधे जे वेदवादी ब्राह्मण भवांतरमां कागडो बनशे त्यारे पण तेमां शिष्ट पुरुषनुं लक्षण रही जवाथी तेने शिष्ट मानवो पडशे. कारण के तेणे पूर्वे ब्राह्मणभवमां वेदमां प्रामाण्यनो स्वीकार करेल छे तेम ज त्यार पछी ब्राह्मणभवमां के कागडाना भवमां वेदमां अप्रामाण्यनो स्वीकार करेल नथी. आम अतिव्याप्ति दोष आवशे. 1. हस्तादर्शे ऽवेदब्राह्मण्य.... इत्यशुद्धः पाठः । 1041 1
Page #143
--------------------------------------------------------------------------
________________ 1042 * काकेश्वरयोरतिव्याप्त्यव्याप्ती * द्वात्रिंशिका-15/21 उत्कृष्टज्ञानावच्छेदिका च तनुः ईशं = 'भवानीपतिं न व्याप्नोति । तथा च काकेऽतिव्याप्तिवारणार्थमुत्कृष्टज्ञानाऽवच्छेदकशरीरवत्त्वे सतीति विशेषणदाने ईश्वरेऽव्याप्तिरित्यर्थः । / 20 / / अन्याऽङ्गरहितत्वं च तस्य काकभवोत्तरम् । देहान्तराऽग्रहदशामाश्रित्याऽतिप्रसक्तिमत् । / 21 / / माण्याऽनभ्युपगन्तृत्वेऽप्युत्कृष्टज्ञानाऽवच्छेदकशरीरविरहात् । न च = न हि उत्कृष्टज्ञानावच्छेदिका तनुः शिष्टत्वेन जगत्कर्तृत्वेन च भवदभिमतं भवानीपतिं व्याप्नोति = आश्रयति । भवन्मते जगत्कर्तरि धूर्जटौ शरीरमेव नाऽङ्गीक्रियते कुत उत्कृष्टज्ञानाऽवच्छेदकं शरीरम् ? तथा च काके = वेदप्रामाण्याऽभ्युपगन्तुब्राह्मणस्य काकदेहधारणदशायां शिष्टत्वस्य अतिव्याप्तिवारणार्थं शिष्टलक्षणकुक्षौ उत्कृष्टज्ञानावच्छेदकशरीरवत्त्वे सतीति अस्य विशेषणदाने = स्वारसिकवेदाऽप्रामाण्याऽनभ्युपगन्तृत्वविशेषणविधयोपादाने शिष्टलक्षणलक्ष्यताऽऽक्रान्ते ईश्वरे = जगदीशे शिष्टलक्षणस्य अव्याप्तिरित्यर्थः । ततश्चेतो व्याघ्र इतस्तटीति न्यायापातः । / 15/20 / / ___ ननूत्कृष्टज्ञानाऽवच्छेदकशरीरस्थानेऽपकृष्टज्ञानावच्छेदकशरीराऽभाववत्त्वमेव प्रवेष्टव्यमिति नेशेऽव्याप्तिस्सम्भवति, तस्य शरीरत्वावच्छिन्नप्रतियोगिताकाऽभावविशिष्टतयाऽपकृष्टज्ञानावच्छेदकशरीरराहित्यमनाविलमेव । ततश्च वेदत्वेन स्वारसिकवेदप्रामाण्यग्रहकालादारभ्याऽपकृष्टज्ञानावच्छेदकशरीरराहित्ये सति वेदत्वेन वेदविशेष्यकस्वारसिकाऽप्रामाण्यानभ्युपगन्तृत्वकालं यावच्छिष्टत्वमित्यभ्युपगमे न महेशेऽव्याप्तिन वाऽन्यत्राऽतिव्याप्तिः, काकस्याऽपकृष्टज्ञानावच्छेदकदेहराहित्यात्मकविशेषणशून्यत्वेन निरुक्तविशिष्टलक्षणस्याऽसत्त्वादिति पूर्वपक्ष्याशयमपाकर्तुं ग्रन्थकार आह- 'अन्येति । वळी, उत्कृष्ट ज्ञाननुं अवच्छेदक शरीर ईश्वरमां रहेतुं नथी. आ कारणे कागडामां अतिव्याप्तिनी बादबाकी करवा माटे उत्कृष्ट ज्ञानना अवच्छेदक शरीरने जो वेदाप्रामाण्य अस्वीकारना विशेषण तरीके जनावम मावे तो श्वरमा अव्याति सावशे. (15/20) विशेषार्थ :- कागडाने थतुं ज्ञान निम्न कक्षानुं होय छे. माणसने थतुं ज्ञान उत्कृष्ट कक्षानुं होय छे. तेथी माणस पासे जे शरीर छे ते उत्कृष्ट ज्ञाननुं अवच्छेदक छे. ज्ञान तैयायिक मते आत्मामां शरीरवच्छेदन उत्पन्न थतुं होवाथी शरीर ज्ञाननुं अवच्छेदक कहेवाय छे. वेदप्रामाण्यवादी ब्राह्मण बीजा भवमां कागडो बने त्यारे पण वेदमां अप्रामाण्यनो स्वीकार करेल नथी होतो. परंतु कागडानी अवस्थामां उत्कृष्टज्ञाननुं अवच्छेदक शरीर नथी होतुं. आथी वेदमां प्रामाण्यनो स्वीकार कर्या बाद ज्यां सुधी उत्कृष्टज्ञाननुं अवच्छेदक शरीर होय अने वेदमां अप्रामाण्य मान्युं न होय त्यां सुधी तेमां शिष्टत्व होय एवुं मानवामां आवे तो ते कागडामां शिष्ट लक्षणनी अतिव्याप्तिनो परिहार थई जाय छे. केम के तेनी पासे उत्कृष्टज्ञानविच्छेदक शरीर नथी. परंतु आवुं मानवामां समस्या ए ऊभी थाय छे के ईश्वर अशिष्ट बनी जशे. कारण के ईश्वर अशरीरी होवाथी तेनी पासे उत्कृष्टज्ञाननुं अवच्छेदक बने तेवुं शरीर नथी. आम ईश्वरमां शिष्टलक्षणनी अव्याप्ति दुर्वार बनशे. (15(20) गाथार्थ :- अपकृष्ट ज्ञाननुं अवच्छेदक शरीर न होय अने वेदाप्रामायनो स्वीकार न कर्यो होय) त्यां सुधी शिष्टत मानवामां ब्राह्मण कागडाना भव पछी अन्य शरीरने ग्रहण न करे ते अवस्थाने माश्रयीने मतिप्रसंग मावशे. (15/21) 1. हस्तादर्श 'भवनी...' इत्यशुद्धः पाठः । 2. हस्तादर्श 'ग्रहदिशा...' इत्यशुद्धः पाठः ।
Page #144
--------------------------------------------------------------------------
________________ * विग्रहगतावतिव्याप्त्यापादनम् 1043 अन्येति । अन्याऽङ्गरहितत्वं च = अपकृष्टज्ञानावच्छेदकशरीरराहित्यं च तस्य = ब्राह्मणभवाऽनन्तरप्राप्तकाकभवस्य काकभवोत्तरं देहान्तराऽग्रहदशां = शरीरान्तराऽनुपादानाऽवस्थां आश्रित्य अतिप्रसक्तिमद् = 'अतिव्याप्तं तदानीमपकृष्टज्ञानाऽवच्छेदकशरीरराहित्यात् ॥ 21 ॥ अवच्छेदकदेहानामपकृष्टधियामथ । सम्बन्धविरहो यावान् प्रामाण्योपगमे सति । / 22 / / अप्रामाण्याऽनुपगमस्तावत्कालीन एव हि । शिष्टत्वं काकदेहस्य' प्रागभावस्तदा च न । / 23 / / अपकृष्टज्ञानावच्छेदकशरीरराहित्यं शिष्टलक्षणकुक्षौ स्वारसिकवेदाप्रामाण्याऽनभ्युपगमविशेषणविधया प्रविष्टं तु यो ब्राह्मणः काको जातस्तदनन्तरञ्च ब्राह्मणो भविष्यति तस्य ब्राह्मणभवाऽनन्तरप्राप्तकाकभवस्य वेदप्रामाण्याभ्युपगन्तृ-ब्राह्मणभवोत्तरं सम्प्राप्तध्वाङ्क्षदेहस्य काकभवोत्तरं = काकभवसमाप्त्यनन्तरं यावद् देहान्तराऽनुपादानं तावत्कालं शरीरान्तराऽनुपादानावस्थां जैनदर्शनानुसारेण विग्रहगत्यभिधानां दशां आश्रित्य परिष्कृतशिष्टलक्षणं अतिव्याप्तम्, तदानीं = अपान्तरालगतौ अपकृष्टज्ञानाऽवच्छेदकशरीरराहित्यात् स्वारसिकवेदप्रामाण्याभ्युपगमोत्तरकालीनत्वे सति अपकृष्टज्ञानावच्छेदकदेहराहित्ये सति वेदत्वेन स्वारसिकाप्रामाण्याऽनभ्युपगन्तृत्वात् । ततश्च घट्टकुट्यां प्रभातं जातम् । / 15 / 21 / / प्रकृताऽतिव्याप्तिनिराकरणाय कारिकायुगलेन पूर्वपक्ष्युपक्रमते- 'अवच्छेदके ऽति 'अप्रामाण्ये ऽति च । टीकार्थ :'अपकृष्ट ज्ञाननुं अवच्छेदक शरीर न होवुं' आवा विशेषणनो शिष्टलक्षणमां प्रवेश करवामां आवे तो वेदप्रामाण्यवादी ब्राह्मणना भव पछी जेणे पापना लीधे कागडानो भव धारण करेल छे ते ब्राह्मणनो जीव ज्यारे कागडारूपे काळधर्म पामी, नवुं शरीर धारण न करे ते अवस्थानी अपेक्षाए शिष्टलक्षणनी अतिव्याप्ति आवशे. कारण के ते वखते अपकृष्ट ज्ञाननुं अवच्छेदक शरीर नथी.(15/21) विशेषार्थ :- ईश्वरमां शिष्टलक्षणनी अव्याप्तिना निराकरण माटे जो पूर्वपक्षी एम कही शके छे के "वेदप्रामाण्यना स्वीकार बाद अपकृष्टज्ञाननुं अवच्छेदक न होय अने वेदाप्रमाण्यनो स्वीकार न कर्यो होय त्यां सुधी शिष्टत्व मान्य छे. ईश्वर पासे शरीर ज न होवाथी अपकृष्ट ज्ञानना अवच्छेदक शरीरनो पण अभाव ज होय छे. माटे शिष्टनुं लक्षण तेमां रही जवाथी अव्याप्ति नहि आवे. ईश्वर अशिष्ट बनवानी समस्या ऊभी नहि थाय." परंतु आम मानवा जतां अतिव्याप्तिनो दोष उपस्थित थशे. ते आ रीते- जे ब्राह्मण वेदने प्रमाणभूत माने छे अने कागडाना भवमां जवुं पडे तेवुं पाप करवाना लीधे कागडा तरीके जन्म धारण करेल छे. तथा कागडानो भव पूर्ण करीने नवो भव- नवुं शरीर धारण करेल न होय ते अवस्थामां शिष्टलक्षण रही जवाथी तेने शिष्ट मानवानी समस्या सर्जाशे. कारण के ते अवस्थामां तेनी पासे अपकृष्ट ज्ञाननुं अवच्छेदक बने तेवा शरीरनो अभाव छे अने तेणे त्यारे वेदमां अप्रामाण्यनो स्वीकार कर्यो नथी. आम शिष्टलक्षणमां अतिव्याप्ति दोष दुर्वार बने छे.(15/21) * पद्मनाभनो दीर्घपूर्वपक्ष गाथार्थ :- वेदप्रामाण्यनो स्वीकार करती वखते अपकृष्ट बुद्धिना जेटला अवच्छेदक शरीरोना संबंधोनो अभाव होय ते सघळा संबंधाभावोनो समकालीन वेदाप्रामाण्यनो अस्वीकार ज शिष्टत्व छे. कागडाना देहनो प्रागभाव त्यारे (=काकमरणोत्तर नूतन शरीरना अस्वीकार समये) नथी होतो. = छु. हस्तावशे ...शरीरहित्य' कृति त्रुटितः पाठः । 2. हस्तावशे 'अव्यार्' त्यशुद्धः पाठः। रू. हस्तावशे 'थावत्' नृत्यशुद्ध: पाठ: | 4, हस्तावशे 'शिष्टत्व' त्यशुद्ध: पाठ: / .. हस्तावशे '....हस्यात्रा...' त्यशुद्ध: पाः ।
Page #145
--------------------------------------------------------------------------
________________ 1044 * देहान्तराग्रहणदशायामतिव्याप्तिनिराकरणम् * द्वात्रिंशिका-15/22 अवच्छेदकेति । अथ प्रामाण्योपगमे सति वेदप्रामाण्याऽभ्युपगमकाले यावान् अपकृष्टधियां अवच्छेदकदेहानां' = अपकृष्टज्ञानाऽवच्छेदकशरीराणां सम्बन्धविरहः = सम्बन्धाऽभावः । / 22 / / अप्रामाण्येति । तावत्कालीन एव हि = सकलतत्समानकालीन एव अप्रामाण्याऽनुपगमः = वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वम् । काकदेहस्य प्रागभावो वेदप्रामाण्याऽभ्युपगमसमानकालीनः तदा च = काकस्य मरणाऽनन्तरं शरीरान्तराऽग्रहदशायां न अस्तीति नाऽतिव्याप्तिः । इत्थं च यावन्तं कालं वेदत्वेन वेदाऽप्रामाण्याभ्युपगमस्य विरहो vedaprAmANyA'bhyupagamasamAnakAlInayAvadapa'kRSTaatha प्रामाण्योपगमे सति = वेदत्वेन स्वारसिकप्रामाण्याऽभ्युपगन्तृत्वे सति वेदप्रामाण्याभ्युपगमकाले यावान् अपकृष्टज्ञानावच्छेदकशरीराणां सम्बन्धाभावः = अधिष्ठातृत्वादिलक्षणसम्बन्धाभावः सकलतत्समानकालीन एव = सर्वतादृशशरीरसम्बन्धाभावसमकालीन एव वेदाऽप्रामाण्याभ्युपगमविरहः = वेदत्वेन वेदगोचरस्वारसिकाऽप्रामाण्यानभ्युपगमो हि शिष्टत्वं निगद्यतेऽस्माभिः । ब्राह्मणभवे वेदप्रामाण्याभ्युपगन्तृत्वकाले यः काकदेहस्य प्रागभावः = काकदेहप्रतियोगिकप्रागभावः स वेदप्रामाण्याभ्युपगमसमानकालीनो वर्तते । ततश्च शिष्टत्वव्यवहारकाले स आवश्यकः, तल्लक्षणप्रविष्टत्वात् । काकस्य मरणानन्तरं शरीरान्तराऽग्रहदशायां = विग्रहगतौ = अपान्तरालगतौ स वेदप्रामाण्याभ्युपगमसमकालीनकाकदेहप्रागभावो नास्ति, काकदेहोत्पादेन तन्नाशाद् इति न = नैव शिष्टलक्षणस्य तदानीं तत्र अतिव्याप्तिस्सम्भवति, विशेषणाऽभावप्रयुक्तविशिष्टाभावात् । न हि तदा वेदाऽप्रामाण्यानभ्युपगमो वेदप्रामाण्याभ्युपगमसमकालीन-यावदपकृष्टज्ञानावच्छेदक-देहसम्बन्धविशेषाभावसमकालीन इति वक्तुं शक्यते । __ पूर्वपक्षी फलितार्थमाह- इत्थञ्चेति । यावन्तं कालं वेदत्वेन रूपेण वेदाऽप्रामाण्याभ्युपगमस्य विरहः = वेदत्वावच्छिन्नविशेष्यतानिरूपिताऽप्रामाण्यनिष्ठप्रकारतानिरूपकग्रहाभावो वेदप्रामाण्याभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावसमानकालीनः = वेदत्वाऽवच्छिन्नविशेष्यतानिरूपित-प्रामाण्यनिष्ठप्रकारतानिरूपकग्रहसमकालीना yaavnto'pkRssttjnyaanaavcchedkshriirsmbndhvishessaannaambhaavaasttsmaantithI अतिव्याप्ति नहि आवे- एम पूर्वपक्षीनुं मंतव्य बे श्लोक द्वारा फलित थाय छे] (15/22-23) टीकार्थ :- वेदमां प्रामाण्यना स्वीकार समये अपकृष्ट ज्ञानना (कागडा वगेरे भवमां उत्पन्न थनार ज्ञानना) अवच्छेदक शरीरोना जेटला संबंधोनो अभाव होय ते सघळाय संबंधाभावोनो समकालीन एवो ज जे अप्रामाण्यनो अस्वीकार ते ज खरेखर शिष्टत्व छे. आवुं मानवाथी 21मा श्लोकमां आपवामां आवेल अतिव्याप्ति दोषनुं निराकरण थशे. ते आ रीते- ब्राह्मणना भावमां वेदमां प्रामाण्यनो स्वीकार करवाना समये अपकृष्टज्ञानविच्छेदक काकदेहनो जे प्रागभाव हतो ते काकदेहप्रागभाव कागडाना मृत्यु बाद नवुं शरीर धारण न करवानी अवस्थामां हाजर न होवाथी अतिव्याप्ति नहि आवे. आ रीते फलित ए थाय छे के वेद तरीके वेदमां अप्रामाण्यनो अस्वीकार जेटला काळ सुधी वेदप्रामाण्यस्वीकारने समकालीन एवा अपकृष्टज्ञानना अवच्छेदक थनार शरीरना संबंधना तमाम अभावने समकालीन होय 1. '...देहनां' इत्यशुद्धः पाठो हस्तप्रतौ । 2. ....दप्रकृ...' इति मुद्रितप्रतौ पाठः ।
Page #146
--------------------------------------------------------------------------
________________ * सामानाधिकरण्यगर्भ शिष्टलक्षणम् . 1045 ज्ञानावच्छेदकशरीरसम्बन्धाऽभावसमानकालीनस्तावन्तं कालं स शिष्टः । ब्राह्मणोऽपि बौद्धो जातो वेदाऽप्रामाण्यं यावन्नाऽभ्युपगतवान् तावच्छिष्ट एव । बौद्धोऽपि ब्राह्मणो जातो वेदप्रामाण्यं यावन्नाऽङ्गीकृतवांस्तावदशिष्ट एवेति फलितमाह पद्मनाभः । अत्र च वेदप्रामाण्याऽभ्युपगमसमानकालीनत्ववत्तत्सामानाधिकरण्यमपि वाच्यम् । अन्यथोत्तरकालं तत्कालीन यत्किंचिद्व्यधिकरणाऽपकृष्टज्ञानाऽवच्छेदकशरीरसम्बन्धप्रागभावकालीनत्वविशिष्टः तावन्तं कालं स शिष्ट इति तात्पर्यम् । ततश्च ब्राह्मणे पातकात्प्राप्तकाकभावे काकभवेऽपि नातिव्याप्तिः; तदानीं ब्राह्मणकालीनवेदप्रामाण्याभ्युपगमसमकालीनयावदपकृष्टज्ञानावच्छेदकदेहसम्बन्धाभावान्तःप्रविष्टस्य काकदेहसम्बन्धप्रागभावस्य प्रच्यवेन वेदाप्रामाण्यानभ्युपगमस्य तत्समानकालीनत्वविरहात् । न च ब्राह्मणोऽपि मरणानन्तरं यदा बौद्धः सञ्जातस्तदा वेदाऽप्रामाण्यानभ्युपगमकालं यावत्तत्र शिष्टत्वापत्तिर्दुर्निवारैव, तादृशविशेषणविशिष्टवेदाऽप्रामाण्यानभ्युपगमस्य सत्त्वादिति शङ्कनीयम्, इष्टापत्तेः, यतो ब्राह्मणोऽपि मृत्वा यदा बौद्धो जातो यावद् वेदाऽप्रामाण्यं स्वरसतो नाऽभ्युपगतवान् तावत् शिष्ट एव स्वीक्रियतेऽस्माभिः । एवमेव बौद्धोऽपि मृत्वा यद्वा कारणवशाद् तत्रैव जन्मनि यदा ब्राह्मणो जातो यावत् च वेदप्रामाण्यं स्वरसतो नाऽङ्गीकृतवान् तावदशिष्ट एवेति शिष्टलक्षणस्य फलितं = फलितार्थं आह पद्मनाभः । ग्रन्थकारोऽत्रैवावशिष्टपरिष्कारमाह- अत्र च यावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावे विशेषणविधया वेदप्रामाण्याभ्युपगमसमानकालीनत्ववत् तत्सामानाधिकरण्यमपि = वेदप्रामाण्याभ्युपगमसमानाधिकरणत्वमपि वाच्यं = उपादेयमेव । अन्यथा = यावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावस्य वेदप्रामाण्याभ्युपगमसामानाधिकरण्यविशिष्टत्वाऽविवक्षणे उत्तरकालं = वेदप्रामाण्यग्रहानन्तरकालं तत्कालीनयत्किञ्चिद्व्यधिकरणापकृष्टज्ञानावच्छेदकशरीरसम्बन्धप्रागभावनाशेन = shrotriybraahmnnkrtRkvedpraamaannyaabhyuptyAM सुधी ते जीव शिष्ट कहेवाय. ब्राह्मण पण बीजा भवमां बौद्ध थाय अने ज्यां सुधी वेदमां अप्रामाण्य न स्वीकारे त्यां सुधी शिष्ट ज छे. तथा वेदविरोधी बौद्ध पण मरीने ब्राह्मण थाय अने ज्यां सुधी वेदमां प्रामाण्य न स्वीकारे त्यां सुधी अशिष्ट ज छे. आ प्रमाणे उपरोक्त शिष्ट लक्षणनो फलितार्थ पद्मनाभ नामना विद्वान जणावे छे. ___ अत्र्.| अंथ.752 श्री. म. विशे पोतानो अभिप्राय 49uqal : छ प्रामाण्यवाही पमनाने उपरोक्त शिष्टलक्षणमां अपकृष्ट ज्ञानना अवच्छेदक शरीरना संबंधना अभावना विशेषण तरीके जेम वेदप्रामाण्यस्वीकार समकालीनत्व मूक्युं छे तेम वेदप्रामाण्य स्वीकारनुं सामानाधिकरण्य पण तेना विशेषणरूपे मान्य करवुं जरूरी छे. जो वेदप्रामाण्यस्वीकारसामानाधिकरण्यने अपकृष्टज्ञानावच्छेदकशरीरसंबंधीभावनुं विशेषण मानवामां न आवे तो ब्राह्मण द्वारा वेदप्रामाण्य स्वीकार थया पछीना समये वेदप्रामाण्यस्वीकाकालीन जे बौद्धादिगत अपकृष्टज्ञानावच्छेदकशरीरसंबंधप्रतियोगिक प्रागभाव छे तेनो नाश थवा मात्रथी अव्यामिनी 1. हस्तादर्श 'लीनत्वं वत्त...' इत्यशुद्धः पाठः । 2. ...लीनंय...' इति मुद्रितप्रतावशुद्धः पाठः ।
Page #147
--------------------------------------------------------------------------
________________ * शिष्टस्य परत्रापि दोषविरहे शिष्टत्वम् * 1046 नागेना व्याख्यापतेः ॥3॥ गमसमानकालीनस्य शुक- दन्दशूकादिभावप्राप्तौ नाशेन अव्याप्त्यापत्तेः बौद्धादिनिष्ठस्याऽपकृष्टज्ञानावच्छेदकदेहसम्बन्धप्रागभावस्य बौद्धादीनां पातकात्काकशिष्टलक्षणाऽव्याप्तिप्रसङ्गात् । अयमाशयः- यदा श्रोत्रियेण वेदप्रामाण्यमभ्युपगतं तत्समानकालीना येऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावाः तदन्तर्गतो यो बौद्धादिनिष्ठः काकादिशरीरसम्बन्धप्रतियोगिक प्रागभावः स काकादिभवनबन्धनात्पातकाद् बौद्धादीनां काकादिभवप्राप्तौ सत्यां विनश्यतीति श्रोत्रियनिष्ठस्य वेदाऽप्रामाण्यानभ्युपगमस्य वेदप्रामाण्याभ्युपगमसमकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावसमानकालीनत्वशून्यत्वात् साम्प्रतं वेदप्रामाण्याभ्युपगन्तर्यपि श्रोत्रिये शिष्टलक्षणाऽव्याप्तिर्दुर्निवारणीयैव बृहस्पतिनाऽपि । द्वात्रिंशिका - 15/23 = समस्या ऊभी थशे. (15/22-23) विशेषार्थ :- :- 21मा श्लोकमां आपवामां आवेली अतिव्याप्तिनुं निराकरण करवा माटे वेदप्रामाण्यवादी पद्मनाभ नामना नव्य विद्वान शिष्टनुं लक्षण एवुं बनावे छे के जेथी तेनुं निराकरण थई जाय. लक्षण लांबुं होवाथी समजवामां sa2ळ बने ते माटे तेना टुकडा करीने अहीं जणाववामां आवे छे. वेदमां प्रामाण्यनो स्वीकार कर्या बाद वेद तरीके वेदमां अप्रामाण्यनो स्वीकार ज्यां सुधी स्वेच्छाए करवामां न आवे त्यां सुधी ते जीव शिष्ट कहेवाय. परंतु शरत एटली छे के वेदप्रामाण्यस्वीकार समये अपकृष्टज्ञानावच्छेदक शरीरना संबंधोना जेटला अभाव होय ते तमाम अभावनो समकालीन वेदाप्रामाण्यस्वीकार करती वखते जेटला अपकृष्ट ज्ञानावच्छेदकश2I2संबंधप्रतियोगिक प्रागभावादि होय तेमांथी एक पण प्रागभाव रवाना थाय तो वेदाप्रामाण्यस्वीकार न करवा छतां तेमां शिष्टत्व न रहे. ब्राह्मण कागडो थया पछी मरीने नवुं शरीर धारण न करे ते अवस्थामां जो के वेदाप्रामाण्यनो अस्वीकार to che ja. tema छतां तेने शिष्ट न मानी शकाय. कारण के ब्राह्मण भवमां वेदप्रामाण्यनो स्वीकार करती वखते अपकृष्टज्ञानावच्छेदक शरीरोना संबंधोना जेटला प्रागभावादि हता तेमां काकशरीरसंबंधप्रागभावनो पण समावेश थतो हतो. ते प्रागभाव कागडो थवाथी नाश पामेल छे. आथी नूतन शरीर अधारणदशामां जे वेदाप्रामाण्यास्वीकार छे ते वास्तवमां वेदप्रामाण्यस्वीकारकालीन जेटला अपकृष्टज्ञानावच्छेदकदेहसंबंधाभाव हता ते तमाम अभावोने समकालीन नथी बनतो. कागडो थयो न हतो त्यां सुधी कादेहसंबंधप्रागभाव पण हाजर हतो. आथी वेदाप्रामाण्यस्वीकारनो अभाव ब्राह्मणभवमां ज ते तमाम अभावने समकालीन रहे छे. तेथी ते भव पछी कागडाना भवमां तेमां शिष्टत्व मानवानी समस्या ऊभी नहि थाय. हा, पण एक प्रश्न थशे के जो वेदप्रामाण्यवादी ब्राह्मण बीजा भवमां कागडो थवाना बदले बौद्धधर्मानुयायी तरीके जन्म धारण करे तो बौद्ध भवमां ज्यां सुधी बाल्यदशा वगेरेमां तेणे वेदमां अप्रामाण्यनो स्वीकार नहि कर्यो होय त्यां सुधी ब्राह्मणभवसंबंधी वेदप्रामाण्यस्वीकारने समकालीन जेटला अपकृष्टज्ञानावच्छेदकशरीरसंबंधाभावो हता ते तमाम अभावनुं समकालीनत्व वेदाप्रामाण्य स्वीकाराभावमां त्यारे पण रहेल छे. आथी त्यारे तेने शिष्ट मानवो पडशे. ब्राह्मणभवीय वेदप्रामाण्यस्वीकारने समकालीन तमाम अपकृष्टज्ञानावच्छेदक शरीरसंबंधाभावना समकालीनत्ववाळो वेदाप्रामाण्यस्वीकाराभाव हाजर होवाथी त्यारे ते बौद्धने पण शिष्ट मानवो पडशे. परंतु पद्मनाभ नामना विद्वान आ आपत्तिने ईष्टापत्ति स्वरूपे स्वीकारी ले छे. ब्राह्मण भवांतरमां बौद्ध बनीने ज्यां सुधी वेदने अप्रमाणभूत न माने त्यां
Page #148
--------------------------------------------------------------------------
________________ * पद्मनाभलक्षणपरिष्कारः * 1047 __ यदि च वेदप्रामाण्याभ्युपगमसमानकालीनत्वमिव वेदप्रामाण्याभ्युपगमसामानाधिकरण्यमपि यावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावे विशेषणविधया प्रविष्टं स्यात् नैव स्यात्त्देय्म्व्याप्त्याप्त्तिः। बौद्धादिनिष्ठस्याऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धप्रागभावस्य श्रोत्रियकर्तृकवेदप्रामाण्याभ्युपगमसमानकालीनस्य नाशेऽपि श्रोत्रियब्राह्मणगतस्य वेदाऽप्रामाण्यानभ्युपगमस्य तु वेदप्रामाण्याभ्युपगमसमानकालीना वेदप्रामाण्याभ्युपगमसमानाधिकरणाश्च येऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावाः तत्कूटसमानकालीनत्वात्कुतोऽव्याप्तिबुभुक्षितराक्षस्यत्र लब्धप्रसरा स्यात् ? ततश्च यावन्तं कालं वेदत्वावच्छिन्नवेदनिष्ठविशेष्यतानिरूपिताऽप्रामाण्यनिष्ठप्रकारतानिरूपकग्रहाभावो वेदत्वावच्छिन्नवेदनिष्ठविशेष्यतानिरूपितप्रामाण्यनिष्ठ प्रकारताकग्रहस्य समानकालीनाः समानाधिकरणाश्च ये यावन्तोऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावाः तेषां समानकालीनः तावन्तं कालं स शिष्ट इति ग्रन्थकृदुन्नीतं पद्मनाभतात्पर्यम् । प्रकृते च - व्याख्यागम्यमिदं काव्यमुत्सवः सुधियामलम् । हता दुर्मेधसश्चास्मिन् विद्वत्प्रियतया मया । / 6 (मट्टि.रर/rU4) ति मट्टिकाव्यवरने नध्धावसरमवयम् nA12/22-23 सुधी ते शिष्ट ज छे- एवुं पद्मनाभनुं मंतव्य छे. महोपाध्यायजी महाराज कहे छे के पद्मनाभे जे शिष्ट लक्षण बनावेल छे तेमां हजु एक परिष्कार करवो जरूरी छे. अन्यथा अव्याप्ति दोष आवीने ऊभो रहेशे. ते परिष्कार आ मुजब समजवो के जेम अपकृष्टज्ञानावच्छेदकशरीरसंबंधप्रतियोगिक प्रागभावादिना विशेषण तरीके वेदप्रामाण्यस्वीकारसमकालीनत्वनो शिष्ट लक्षणमां प्रवेश करेल छे तेम वेदप्रामाण्यस्वीकारना सामानाधिकरण्यनो पण तेना ज विशेषणरूपे प्रवेश करवो जरूरी छे. अर्थात् वेदप्रामाण्यनो स्वीकार जे समये थयेल होय त्यारे जे उपरोक्त प्रागभावादि विद्यमान होय ते तमाम वेदप्रामाण्यस्वीकार करनार आत्मामां ज रहेवा जोईए. बीजा कोई जीवमां नहि. तथा तेवा प्रागभावादिने समकालीन एवो वेदाप्रमाण्यस्वीकाराभाव ज्यां सुधी हाजर होय त्यां सुधी ते जीव शिष्ट कहेवाय. शिष्टलक्षणमां पद्मनाभे आवो सुधारो मान्य करवो ज पडशे. आवो सुधारो जो ते मान्य न करे तो शिष्टलक्षणमां अव्याप्ति आवीने ऊभी रहेशे. कारण के ब्राह्मण वेदने प्रमाण तरीके स्वीकारे त्यारे कोई बौद्ध वगेरे विद्वानना आत्मामां जेटला अपकृष्टज्ञानावच्छेदकशरीरसंबंधाभावो रहेला छे तेमांथी एकादनो अभाव थाय (अर्थात् ते बौद्ध मरीने कागडो, कबूतर वगेरे थाय) तो ते ब्राह्मणमां रहेल वेदाप्रामाण्यास्वीकार उपरोक्त तमाम अभावने समानकालीन न बनवाथी शिष्टलक्षणथी रहित बनशे. अर्थात ते त्यारे शिष्ट होवा छतां पण तेमां त्यारे शिष्टलक्षण रहेशे नहि. आथी शिष्टलक्षणनी अव्यातिग्रस्तता दुर्वार थशे. तेना निराकरण माटे वेदप्रामाण्यस्वीकारनुं सामानाधिकरण्य पण ते तमाम प्रागभावादिना विशेषण तरीके मान्य करवुं जरूरी छे. बौद्धना आत्मामां जे काकादि-शरीरसंबंधप्रागभाव रहेल हतो ते वेदप्रामाण्यग्रहसमानकालीन होवा छतां वेदप्रामाण्यग्रहसमानाधिकरण न होवाथी तथाविधापकृष्टज्ञानावच्छेदकशरीरसंबंधाभावना समूहमां तेनो प्रवेश ज थतो नथी. तेथी ते प्रागभाव रहे के न रहे तेनी साथे ब्राह्मणगत वेदाप्रामाण्यास्वीकारने कोई लेवा-देवा नथी. माटे त्यारे तेमां शिष्टनुं लक्षण रही शकशे. महोपाध्यायजी महाराजे पद्मनाभना लक्षणमां रहेली खामी उपरोक्त परिष्कार द्वारा दूर करी छे ते तेमनी वैचारिकसहिष्णुता दर्शावे che. (15/23)
Page #149
--------------------------------------------------------------------------
________________ 1048 * पद्मनाभलक्षणेऽव्याप्तिः * द्वात्रिंशिका-15/24 नैवं तदुत्तरे विप्रेऽव्याप्तेः प्राक्प्रतिपत्तितः । प्रामाण्योपगमात्तन्न प्राक् तत्रेति न सेति चेत् । / 24 / / नैवमिति । नैवं = यथा विवक्षितं प्राक, तदुत्तरे विप्रे = काकभवोत्तरमवाप्तब्राह्मणभवे प्राक्प्रतिपत्तितः = प्राग्भवीयवेदप्रामाण्यग्रहमाश्रित्य अव्याप्तेः । तदानीं तदीयवेदाऽप्रामाण्याऽभ्युपगमविरहस्य प्राक्तनब्राह्मणभवीयवेदप्रामाण्याऽभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविरहाउसमानकालीनत्वाद्, आन्तरालिककाकभव एव काकशरीरसम्बन्धप्रागभावनाशात् । ___ अव्याप्त्यापादनद्वारा ग्रन्थकारः तन्निराकुरुते - 'नैवमिति । काकभवोत्तरं = स्वारसिकवेदप्रामाण्याभ्युपगन्तृब्राह्मणभवोत्तरकालीनकाकभवानन्तरं अवाप्तब्राह्मणभवे = सम्प्राप्तश्रोत्रियशरीरे प्राग्भवीयवेदप्रामाण्यग्रहं = काकपूर्वभवीयस्वारसिकवेदप्रामाण्याभ्युपगमं आश्रित्य अव्याप्तेः वज्रलेपायमानत्वात् । अत्र हेतुमाह- तदानीं = काकभवोत्तरकालीनब्राह्मणदेहदशायां तदीयवेदाऽप्रामाण्याऽभ्युपगमविरहस्य = तादृशब्राह्मणनिष्ठस्य स्वारसिकवेदाऽप्रामाण्यानभ्युपगमस्य प्राक्तनब्राह्मणभवीयवेदप्रामाण्याभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविरहाऽसमानकालीनत्वात् = काकभवपूर्वकालीनब्राह्मणभवीयस्वारसिकवेदप्रामाण्यग्रहसमकालीना ये यावन्तोऽपकृष्टज्ञानावच्छेदकदेहसम्बन्धविशेषाभावाः तत्समानकालीनत्वशून्यत्वात् । न चेदमज्ञायि भवता कथम् ? इति शङ्कनीयम्, आन्तरालिककाकभवे = पूर्वतनब्राह्मणभवाधुनातनब्राह्मणभवयोर्मध्यवर्तिनि काकजन्मनि एव प्राक्तनब्राह्मणभवीयवेदप्रामाण्यग्रहसमानकालीनयावदपकृष्टज्ञानावच्छेदकदेहसम्बन्धाभावप्रविष्टस्य काकभवीयदेहसम्बन्धविशेषप्रतियोगिकप्रागभावस्योच्छेदात् = काकशरीरसम्बन्धप्रागभावनाशात् । ह पद्मनाभमत निराक्रण ज पद्मनाभना मतनुं निराकरण करवा माटे ग्रंथकारश्री कहे छे के गाथार्थ :- पद्मनाभनी उपरोक्त वात बराबर नथी. कारण के कागडो ब्राह्मण थाय त्यारे पूर्वभवीय वेदप्रामाण्यस्वीकारनी अपेक्षाए अव्याप्ति आवशे. वेदप्रामाण्यना स्वीकारनी पूर्वे तेमां शिष्टत्व न रहेवाथी अव्याप्ति नथी' आवुं जो पूर्वपक्षी कहे [तो ते व्याजबी नथी- आ वात आगळनी गाथामां ग्रंथकारश्री स्पष्ट करशे.] (15/24) टीकार्य - जे रीते पद्मनाभे 22/23 श्लोकयुगलमां विवक्षा करी छे ते बराबर नथी. आनुं कारण ए छे के ब्राह्मण कागडो थया बाद फरीथी त्रीजा भवमां ब्राह्मण थशे त्यारे प्रथम ब्राह्मणभवसंबंधी वेदप्रामाण्यस्वीकारनी अपेक्षाए तेमां शिष्टलक्षणनी अव्याप्ति आवशे. ते आ रीते प्रथम ब्राह्मण भवमां वेदप्रामाण्यनो स्वीकार करती वखते ते ज ब्राह्मणमां जेटला अपकृष्टज्ञानावदकशरीरसंबंधाभावो हता तेनुं समानकालीनत्व वेदाप्रामाण्यास्वीकारमां त्यारे - त्रीजा भवमां रहेतुं नथी. कारण के ते अपकृष्टज्ञानावच्छेदकदेहसंबंधाभावसमूहमां काकदेहसंबंधनो प्रागभाव पण हतो अने तेनो तो वचला कागडाना भवमां ज नाश थई गयो छे. काकदेह धारण करे एटले काकशरीरसंबंधनो प्रागभाव नष्ट ज थई जाय. आथी त्रीजा भवमां जे वेदाप्रामाण्यास्वीकार छे तेमां प्रथमभवीय वेदप्रामाण्यस्वीकारसमकालीन एवा अपकृष्टज्ञानावच्छेदकशरीरसंबंधाभावसमूहनुं समकालीनत्व न रहेवाना लीधे त्रीजा
Page #150
--------------------------------------------------------------------------
________________ * यत्किञ्चिद्वेदप्रामाण्याभ्युपगमविमर्शः * = प्रामाण्योपगमाद् = वेदप्रामाण्याऽभ्युपगमात् प्राक् तत्र काकभवोत्तरब्राह्मणे तत् न इति हेतोरलक्ष्यत्वादेव न सा अव्याप्तिः । वेदप्रामाण्याऽभ्युपगमे तु लक्षणसम्पत्त्यैवेति भावः । इति चेत् ? नन्वेवं यत्किंचिद्वेदप्रामाण्याऽभ्युपगम एव ग्राह्यः ॥ 24 / / तथा च यत्किञ्चित्तद्ग्रहे पश्चात् प्राक् च काकस्य जन्मनः । विप्रजन्माऽन्तराले स्यात्सा ध्वंसप्रागभावतः । / 25 / / = = ननु काकभवोत्तरमवाप्तब्राह्मणभवे किं तद्भवीयवेदप्रामाण्यपूर्वकालावच्छेदेनाऽव्याप्तिरापाद्यते तदुत्तरकालावच्छेदेन वा ? इति विकल्पयुगलमत्रोपतिष्ठते । तत्र नाद्योऽनवद्यः; यतो वेदप्रामाण्याभ्युपगमात् वर्तमानभवीयस्वारसिकवेदप्रामाण्यग्रहात् प्राक् = पूर्वकालावच्छेदेन बाल्यादिदशायां काकभवोत्तरब्राह्मणे शिष्टत्वं न = नैवाऽङ्गीक्रियतेऽस्माभिः इति हेतोः कारणात् अलक्ष्यत्वादेव प्रकृतशिष्टलक्षणनिरूपितलक्ष्यताशून्यत्वादेव न = नैव काकभवोत्तरमवाप्तब्राह्मणभावे वर्तमानभवीयस्वारसिकवेदप्रामाण्यग्रहपूर्वकालावच्छेदेन शिष्टत्वस्य अव्याप्तिः । न ह्यलक्ष्ये लक्षणाऽगमनं दूषणम् अपि तु भूषणमेव । अन्त्योऽपि न युक्तः, यतः काकभवोत्तरब्राह्मणभवे वेदप्रामाण्याभ्युपगमे स्वारसिकवेदप्रामाण्यग्रहकालावच्छेदेन तु लक्षणसम्पत्त्यैव प्रकृतशिष्टलक्षणगमनेनैव नाऽव्याप्तिरित्यावर्तते, लक्ष्यताऽऽक्रान्ते लक्षणसत्त्वात् । न हि काकभवोत्तरवर्त्तिब्राह्मणभवीय-स्वारसिक-वेदप्रामाण्याभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदक-देहसम्बन्धाभावकूटसमानकालीनत्वं तदीयस्वारसिकवेदाऽप्रामाण्यानभ्युपगमे बाधितमिति मनुते कश्चिद् विपश्चिदिति चेत् ? = ग्रन्थकारोऽत्रोत्तरपक्षयति- ननु एवं काकभवोत्तरमवाप्तब्राह्मणभावे वर्तमानभवीयवेदप्रामाण्याभ्युपगमपूर्वकालावच्छेदेन वर्तमानभवीयाऽनागतकालीनवेदप्रामाण्यग्रहसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावकूटसमानकालीनत्वस्य तदीयस्वारसिकवेदाप्रामाण्याऽनभ्युपगमेऽबाधादतिव्याप्तिर्दुर्वारैवेति हेतोः शिष्टलक्षणमध्ये यत्किञ्चिद्वेदप्रामाण्याऽभ्युपगम इहभवीयत्व- पूर्वभवीयत्वादिविशेषणविनिर्मुक्त-स्वारसिकवेदप्रामाण्यग्रह एव ग्राह्यो भवद्भिः ॥15 / 24 / / भवमां ते ब्राह्मणमां शिष्टलक्षणनी अव्याप्ति आवशे. पूर्वपक्ष :- ब्राह्मण कागडो थईने फरीथी ब्राह्मण थाय त्यारे ते त्रीजा भवमां वेदप्रामाण्यनो स्वीकार करे ते पूर्वे तो तेमां शिष्टत्व अमने मान्य ज नथी. तेथी ते अमारा शिष्टलक्षणनुं लक्ष्य ज नथी. आथी अव्याप्तिने अवकाश नथी रहेतो. लक्ष्यमां लक्षण न जाय तो अव्याप्ति कहेवाय. पण अलक्ष्यमां लक्षण न जाय तेने कोई अव्याप्ति मानतुं नथी. वळी, जो ते ब्राह्मण त्रीजा भवमां वेदनुं प्रामाण्य स्वीकारी le to तेमां शिष्टनुं लक्षण रही ज जशे. माटे त्यारे शिष्टलक्षणमां अव्याप्ति दोष आववानी शक्यता रहेती नथी. = = 1049 शिष्टत्वं = -- उत्तरपक्ष :- ना, आम कहेवुं व्याजबी नथी. कारण के आवुं मानवामां तो गमे ते वेदप्रामाण्यनो स्वीडार 4 मान्य 92वो पडशे. (15 / 24) खारीते तो गाथार्थ :- गमे ते वेदप्रामाण्यस्वीकारने मान्य करवामां कागडाना भवनी आगळ अने पाछळ ब्राह्मण जन्मना अंतरालमां ध्वंस अने प्रागभावनी अपेक्षाए ते अतिव्याप्ति आवशे. (15/25)
Page #151
--------------------------------------------------------------------------
________________ * विप्रजन्मनोरन्तरालेऽतिव्याप्तिः * द्वात्रिंशिका-15/25 यत्किंञ्चिदिति । यत्किञ्चित्तद्ग्रहे = यत्किञ्चिद्वेदप्रामाण्याऽभ्युपगमस्य लक्षणमध्यनिवेशे काकस्य' जन्मनः पश्चात् प्राक् च ( विप्रजन्माऽन्तराले = ) विप्रजन्मनोरन्तराले = अप्राप्तिविश्लेषाभ्यां मध्यभावे ध्वंसप्रागभावतः काकशरीरसम्बन्धध्वंसप्रागभावावाश्रित्य सा प्रसिद्धाऽतिव्याप्तिः स्यात् । अयं भावः- यो ब्राह्मणः काको जातस्तदनन्तरं च ब्राह्मणो भविष्यति तस्य मरणाऽनन्तरं ब्राह्मणशरीराऽग्रहदशायामुत्तरब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरध्वंसेनैव = 1050 लक्षणसाम्राज्यादतिव्याप्तिः । तथा च पुनरप्यतिव्याप्तिर्दुर्वारैवेत्याशयेन ग्रन्थकारः पद्मनाभमतमपाकुर्वन्नाह 'यत्किञ्चिदिति । यत्किञ्चिद्वेदप्रामाण्याभ्युपगमस्य लक्षणमध्यनिवेशे शिष्टलक्षणकुक्षौ प्रवेशे क्रियमाणे तु ब्राह्मणजीवकाकभवोत्तरब्राह्मणभवे तदीयवेदाऽप्रामाण्याऽनभ्युपगमस्य प्रथमब्राह्मणभवीयवेदप्रामाण्याभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावाऽसमानकालीनत्वेऽपि काकभवोत्तरकालीनब्राह्मणभवी = यवेदप्रामाण्याऽभ्युपगमसमकालीननिरुक्तयावच्छरीरसम्बन्धाऽभावसमानकालीनतयाऽव्याप्तिवारणसम्भवेऽपि काकस्य जन्मनः पश्चाद् विप्रजन्माऽप्राप्तिकाले काकशरीरसम्बन्धध्वंसमाश्रित्य अतिव्याप्तिः स्यात् । तथा द्वितीयकाकजन्मकालात् प्राक् च द्वितीयविप्रभवीयशरीरविश्लेषकाले द्वितीयकाकशरीरसम्बन्धप्रागभावमाश्रित्य अतिव्याप्तिः स्यादित्याशयेन ग्रन्थकृदाह काकस्येति । अयं भावः यो चैत्राभिधानो ब्राह्मणः वेदप्रामाण्याभ्युपगन्ता काकजन्मनिबन्धनात् पातकाद् मृत्वा काको जातः तदनन्तरं च मृत्वा पुनर्देवदत्ताख्यो ब्राह्मणो भविष्यति तदनन्तरं च पुनः पातकात् काको भविष्यति तत्र स्थले तस्य मरणानन्तरं प्रथमकाकदेहत्यागानन्तरं ब्राह्मणशरीराऽग्रहदशायां देवदत्ताभिधानब्राह्मणदेहानुपादानावस्थायां शिष्टत्वस्य अतिव्याप्तिः स्यादेव उत्तरब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरध्वंसेनैव = देवदत्ताख्यब्राह्मणभवीयस्वारसिकवेदप्रामाण्यग्रहसमका लीनेन प्राक्तनकाकदेहसम्बन्धध्वंसेन तदानीं तत्र विद्यमानेनैव लक्षणसाम्राज्यात् शिष्टलक्षणसत्त्वात् । आद्यकाकदेहविश्लेषोत्तरमप्राप्तदेवदत्ताख्यब्राह्मणभवे तत्र वेदाऽप्रामाण्याऽनभ्युपगमस्य देवदत्तभवीयस्वारसिकवेदप्रामाण्यग्रहसमकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविशेषाभावकूटसमानकालीनत्वात्; तादृशाऽभावकूटान्तर्गतस्य देवदत्तभवीयवेदप्रामाण्याभ्युपगमसमानकालीनस्य प्राक्तनकाकदेहसम्बन्धध्वंसस्याऽनपायादतिव्याप्तिर्वज्रलेपायितैवेति भावः I = = = टीकार्थ :- जो शिष्टलक्षणनी अंदर गमे ते वेदप्रामाण्यस्वीकारनो प्रवेश करवामां आवे तो कागडाना जन्म पछी ब्राह्मणशरीरग्रहण न करेल होय ते दशामां काकशरीरसंबंधध्वंसनी अपेक्षाए अतिव्याप्ति आवशे. तथा बीजा कागडाना भवनी पूर्वे ब्राह्मणशरीरत्यागदशामां द्वितीयकाकशरीरसंबंधना प्रागभावने आश्रयीने ते प्रसिद्ध अतिव्याप्ति आवशे. कहेवानो आशय ए छे के जे वेदप्रामाण्यवादी ब्राह्मण बीजा भवमां कागडो थयेल छे तेम ज भविष्यमां फरीथी त्रीजा भवमां ब्राह्मण थवानो छे तेनुं मरण थया बाद त्रीजा भवमां ब्राह्मणशरीरनुं ज्यां सुधी ग्रहण न करेल होय ते दशामां त्रीजा ब्राह्मणभवकालीन एवा वेदप्रामाण्यस्वीकारने समानकालीन एवो काकशरीरध्वंस हाजर होवाथी शिष्टलक्षण हाजर थई जशे. आम अतिव्याप्ति आवशे. 1. हस्तादर्शे 'काकजन्म' इति मूलकारिकानुसारेणाऽशुद्धः पाठः । 2 हस्तादर्शे '...दव्याप्तिः' इत्यशुद्धः पाठः ।
Page #152
--------------------------------------------------------------------------
________________ * स्वापदशायामतिव्याप्तिः * प्राक्तनकाकशरीरसम्बन्धप्रागभावस्तु न तत्समानकालीन वेति । तस्यैव च ब्राह्मणभवत्यागाऽनन्तरं काकशरीराऽग्रहदशायां प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरसम्बन्धप्रागभावेनाऽतिव्याप्तिरिति । किं च यो ब्राह्मणः प्राग् बौद्धो वृत्तस्तस्य स्वापादिदशायां वेदाऽप्रामाण्याऽभ्युपगमविरहस्यान च तदानीं प्राक्तनकाकदेहसम्बन्धप्रागभावस्य विनष्टत्वान्न स वेदाऽप्रामाण्यानभ्युपगमः तादृशाऽभावकूटसमकालीन इति नातिव्याप्तिरिति वाच्यम्, यतः प्राक्तनकाकशरीरसम्बन्धप्रागभावस्तु न एव तत्समानकालीनः नैव देवदत्ताख्यब्राह्मणभवीयस्वारसिक-वेदप्रामाण्यग्रहसमकालीनः, तदानीं तस्याऽसत्त्वादिति न स तादृशाभावकूटप्रविष्टः, येन तदुच्छेदे ऽतिव्याप्तिनिराकरणं सम्भवेत् । प्रकृतलक्षणे तु वेदप्रामाण्यग्रहसमानकालीना येऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावास्तत्कूटसमानकालीनत्वमेव वेदाऽप्रामाण्यानभ्युपगमे विवक्षितम् । वेदप्रामाण्यग्रहश्च यः कश्चिदपि ग्राह्यः । ततोऽनागतकालीनवेदप्रामाण्यग्रहस्य शिष्टाचारलक्षणनिवेशोपगमे तदसमानकालीनत्वादेव प्राक्तनकाकदेहसंसर्गप्रागभावस्य न तत्र निवेश इति वज्रलेपायितैवातिव्याप्तिरिति भावः 1 अथानागतकालीनवेदप्रामाण्यग्रहस्याऽनुत्पन्नत्वादेव न तल्लक्षणमध्ये प्रवेशः सम्भवतीति प्राक्तनकालीनमेव वेदप्रामाण्याभ्युपगन्तृत्वमुपादेयमिति नैव काकमरणोत्तरमप्राप्तब्राह्मणदेहेऽतिव्याप्तिर्लब्धप्रसरा, प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमकालीनाऽऽद्यकाकशरीरसम्बन्धप्रागभावस्य तदानीं विनष्टत्वेन वेदाऽप्रामाण्यग्रहाभावस्य तत्समकालिकत्वप्रच्यवादिति चेत् ? न, एवं सति तस्यैव च चैत्राभिधानब्राह्मणोत्तरकाकभवोत्तरदेवदत्ताख्यब्राह्मणस्यैव वेदप्रामाण्याभ्युपगन्तुः ब्राह्मणभवत्यागानन्तरं काकशरीराऽग्रहदशायां द्वितीयकाकदेहानुपादानकाले प्राक्तनब्राह्मणभवकालीन - वेदप्रामाण्याभ्युपगमसमानकालीनकाकशरीरसम्बन्ध-प्रागभावेन देवदत्ताऽभिधानब्राह्मणभवीयस्वारसिकवेदप्रामाण्यग्रहसमकालिको यो द्वितीयकाकदेहसम्बन्ध-प्रतियोगिकः प्रागभावः तेनैव तदानीं तत्र विद्यमानेन शिष्टलक्षणसाम्राज्यात् सैव दुरुद्धरा अतिव्याप्तिः । न हि तदानीं काकभवीयवेदाप्रामाण्यानभ्युपगमस्य देवदत्तभवीयवेदप्रामाण्यग्रहसमकालीनाऽपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावकूटसमकालीनत्वमपह्नोतुं शक्यते सुरगुरुणाऽपि तादृशाऽभावकूटान्तर्गतस्य देवदत्तभवीयवेदप्रामाण्यग्रहसमानकालीनस्य द्वितीयकाकदेहसम्बन्धप्रागभावस्य तदानीमनपायादेव । स्थलान्तरेऽतिव्याप्तिमाविष्करोति - किञ्चेति । यो ब्राह्मणः स्वारसिकवेदप्रामाण्याभ्युपगन्ता प्राग् काकशरीरसंबंधप्रागभाव तो तृतीयभवगत वेदप्रामाण्यस्वीकारनो समकालीन न होवाथी त्यारे तेनो लक्षणगत अभावकूटमां प्रवेश नथी थतो. माटे तेनी गेरहाजरी होवा छतां शिष्टलक्षण तो त्यारे विद्यमान ज रहेवाथी अतिव्याप्ति दृढ थशे. = = 1051 1. मुद्रितप्रतौ 'च' नास्ति । 2. हस्तादर्शे '... वेनाव्याप्ति... ' इत्यशुद्धः पाठः । = तस्यैव । वणी, ते तृतीयभवनो = द्वितीय ब्राह्मणभवनो त्याग अर्था पछी ते 4 व पापोध्यथी कागडो थवानो होय पण हजु सुधी काकशरीरने ग्रहण करेल नथी तेवी दशामां पूर्वना द्वितीयब्राह्मणभवकालीन वेदप्रामाण्यस्वीकारने समानकालीन एवो काकशरीरसंबंधप्रागभाव हाजर होवाथी अतिव्याप्ति आवशे. किञ्च । वणी, 4 ब्राह्मे। पूर्वे जउद्ध रतो तेने निद्रा वगेरे अवस्थामां के वेहप्रामाएयस्वी अरसलाव
Page #153
--------------------------------------------------------------------------
________________ 1052 * वर्तमानभवीयवेदप्रामाण्यग्रहप्रवेशनिराकरणम् * द्वात्रिंशिका-15/25 'ग्रिमब्राह्मणभवीयनिरुक्तयावच्छरीरसम्बन्धाभावसमानकालीनत्वात्तत्रातिव्याप्तिरिति बोध्यम् । / 25 / / = पूर्वमिह जन्मनि बौद्धो वृत्तः = आसीत्, तस्य बौद्धस्य सतः स्वापादिदशायां = निद्रा-मूर्छाद्यवस्थायां वेदाऽप्रामाण्याऽभ्युपगमविरहस्य अग्रिमब्राह्मणभवीय-निरुक्तयावच्छरीरसम्बन्धाऽभावसमानकालीनत्वात् = अतीतकालीनब्राह्मणभवीयस्वारसिकवेदप्रामाण्याभ्युपगमसमानकालीनो योऽपकृष्टज्ञानावच्छेदकदेहसम्बन्धाभावकूटः तत्समकालीनत्वात् तत्र सुप्ते बौद्ध शिष्टलक्षणसाम्राज्याद् अतिव्याप्तिः नैव पराकर्तुं शक्या गीर्वाणगुरुणाऽपि । एतेन न प्राक्तनभवीयः स्वारसिकवेदप्रामाण्यग्रहो ग्राह्यो न वाऽनागतभवीयः किन्तु वर्तमानभवीय एव वेदप्रामाण्यग्रहस्तदप्रामाण्याऽग्रहश्च ग्राह्य इति न कोऽपि दोष इत्यपि निरस्तम्; एकस्मिन्नेव जन्मनि यः प्राग् बौद्ध आसीत् पश्चाच्च स्वरसतो वेदप्रामाण्याभ्युपगन्ता ब्राह्मणस्सञ्जातः तस्य बौद्धस्य सतः स्वापादिदशायामतिव्याप्तेर्वज्रलेपायमानत्वात्, तदानीं तदीयवेदाऽप्रामाण्याऽनभ्युपगमस्य tdbhviiybraahmnnkaaliinsvaarsikvedpraamaannygrhsmaankaalikyaavdpkRssttjnyaanaavcchedkshriirsmbndhaa'bhaavsmaankaaliintvaanatijamAveva रूति वोट्यम् । 2 नास्तिकरत्नति वत्त: 9 (त्ति. ) ति मन्निनाथसज्जिरत्राणव्यहितप्रसरईष्वसेवा tA12/2 छे ते अग्रिमब्राह्मणभवकालीन वेदप्रामाण्यग्रहने समकालीन एवा अपकृष्टज्ञानावच्छेदकशरीरसंबंधाभावकूटने समकालीन होवाथी सूतेला बौद्धमां शिष्टलक्षणनी अतिव्याप्ति आवशे. आ वात पण ख्यालमां राखवा जेवी छे. (15/25) विशेषार्थ - शिष्ट पुरुषना लक्षणमां जे वेदप्रामाण्यस्वीकारनो प्रवेश करवामां आवेल छे. ते तमाम वेदप्रामाण्यग्रहना बदले गमे ते लईने जो 24मा श्लोकमां आपवामां आवेली अव्याप्तिने दूर करवामां आवे तो तेवुं करवा जतां त्रण स्थळमां अतिव्याप्ति आवशे. ते आ रीते - (1) जे ब्राह्मण बीजा भवमां कागडो थईने फरीथी ब्राह्मण थवानो होय परंतु त्रीजा भवनुं शरीर धारण कर्युं न होय अने कागडानो भाव पूरो थई गयो होय तेवी दशामां जे वेदाप्रामाण्यास्वीकार छे ते तृतीयभवकालीन वेदप्रामाण्यग्रहने समकालीन एवा अपकृष्टज्ञानावच्छेदककाकशरीरसंबंधध्वसने समानकालीन होवाथी तेमां शिष्टलक्षण रही जवाथी अतिव्याप्ति आवशे. भविष्यमां जे वेदप्रामाण्यस्वीकार थवानो छे तेने समकालीन काकशरीरसंबंधध्वंस छे. तथा ते तृतीयभवसंबंधीब्राह्मणशरीराग्रहणदशामां जे वेदाप्रामाण्यास्वीकार छे ते वेदप्रामाण्यग्रहसमकालीन एवा काकशरीरसंबंधध्वसने समानकालीन छे. आम त्यारे शिष्टलक्षण रही जवाथी अतिव्याप्ति आवशे. (2) वळी, त्रीजा भवमां ब्राह्मणदेहनो त्याग कर्या पछी जो ते फरीथी कागडो थवानो होय परंतु ज्यां सुधी कागडानुं शरीर धारण करेल न होय त्यां सुधी ते अवस्थामां (विग्रहगतिमां) पूर्वना ब्राह्मणभवसंबंधी जे वेदप्रामाण्यस्वीकार हतो तेने समकालीन एवा अपकृष्टज्ञानावच्छेदक काकशरीरसंबंधप्रतियोगिक प्रागभाव हाजर छे. आ कारणसर ते अवस्थामां जे वेदाप्रामाण्यास्वीकार छे ते पूर्वभवीयवेदप्रामाण्यस्वीकारसमानकालीन एवा तमाम अपकृष्टज्ञानावच्छेदक काकशरीरसंबंध प्रागभावआदिनुं समानकालीन बनी जशे. तेथी शिष्टलक्षणनी अतिव्याप्ति आवशे. 2. ह्रस्ताव ...या .." त्यशुद्ध: 8: |
Page #154
--------------------------------------------------------------------------
________________ * क्षेत्रज्ञवृत्तिवैशिष्ट्यघटितशिष्टलक्षणविचारः * 1053 jiivvRttivishissttaanggaa'bhaavaa'bhaavgrho'pysn| उत्कर्षश्चाऽपकर्षश्चाऽव्यवस्थो यदपेक्षया । / 26 / / जीवेति । जीववृत्तिविशिष्टः = क्षेत्रज्ञवृत्तित्वविशिष्टो योऽङ्गाऽभावः = उत्कृष्टज्ञानाऽवच्छेदकशरीराऽभावस्तदभावग्रहोऽपि = तदभावनिवेशोऽपि (=जीववृत्तिविशिष्टाङ्गाभावाभावग्रहोऽपि) ननु वेदत्वेन वेदप्रामाण्यगोचरस्वारसिकाभ्युपगमोत्तरकालीनत्वे सति उत्कृष्टज्ञानावच्छेदकशरीरवत्त्वे सति वेदत्वेन वेदप्रामाण्यविरोधिस्वारसिकाभ्युपगमाऽभाववत्त्वं शिष्टत्वमित्युक्ते महेश्वरेऽव्याप्तिरापद्यते । उत्कृष्टज्ञानावच्छेदकशरीरस्थानेऽपकृष्टज्ञानावच्छेदकशरीरराहित्यस्य विशेषणविधयोपादाने च ब्राह्मणभवोत्तरमप्राप्तकाकशरीरेऽतिव्याप्तिरापद्यत इति प्रकृतातिव्याप्त्यव्याप्तिनिवारणार्थं क्षेत्रज्ञवृत्तित्वविशिष्टोत्कृष्टज्ञानावच्छेदकशरीराभावस्य विरह एव विशेषणविधया ग्राह्य इति न कोऽपि दोषः । इत्थञ्च वेदत्वेन वेदप्रामाण्यगोचरस्वारसिकग्रहोत्तरकालीनत्वे सति क्षेत्रज्ञवृत्तित्वविशिष्टोत्कृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावप्रतियोगिकाभाववत्त्वे सति वेदत्वेन वेदप्रामाण्यविरोधिस्वारसिकाभ्युपगमाऽभाववत्त्वं शिष्टत्वमित्यायातम् । न चात्र पातकाद् ब्राह्मणस्य काकभवप्राप्तिकाले यद्वा काकभवोत्तरं देहान्तरानुपादानदशायां यद्वा द्वितीयब्राह्मणभवोत्तरं काकदेहसम्बन्धप्रागभावावस्थायामतिव्याप्तिसम्भवः, क्षेत्रज्ञवृत्तित्वविशिष्टस्योत्कृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावस्य विवक्षितमुख्यविशेषणात्मकाऽभावप्रतियोगिनः सत्त्वेन निरुक्तविशेषणस्य प्रच्यवात । न हि प्रतियोगिसत्त्वे तदभावः सम्भवति । न वेश्वरेऽव्याप्तिसम्भवः, क्षेत्रज्ञत्वशून्ये तत्र विद्यमानस्योत्कृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावस्य क्षेत्रज्ञवृत्तित्ववैशिष्ट्यविरहात् क्षेत्रज्ञवृत्तित्वविशिष्टोत्कृष्टज्ञानावच्छेदकशरीरसम्बन्धाऽभावप्रतियोगिकाऽभावस्य विशेषणाऽभावप्रयुक्तविशिष्टाऽभावस्वरूपस्याऽनपायादिति पूर्वपक्ष्याशयमपक्षिपन् ग्रन्थकारः प्राह- 'जीवेऽति । (3) तथा ब्राह्मण बीजा भवमां बौद्ध थईने वेदाप्रामाण्यनो स्वीकार कर्या बाद सूई जशे त्यारे पण तेमां शिष्यत्वने मान्य करवुं पडशे. आनुं कारण ए छे के निद्रामां ज्ञान उत्पन्न थतुं न होवाथी वेदाप्रामायास्वीकार त्यारे हाजर छे अने ते अस्वीकार ब्राह्मणभवीय वेदप्रामाण्यज्ञानने समानकालीन एवा तमाम अपकृष्टज्ञानावच्छेदक शरीरसंबंधविरहने समानकालीन ज छे. कारण के ब्राह्मण मरीने बौद्ध मनुष्य थयेल होवाथी ब्राह्मणभवमां भविष्यना अपकृष्टज्ञानावच्छेदकशरीरसंबंधोना जेटला प्रागभावो तथा पूर्वना अपकृष्टज्ञानावच्छेदकशरीरसंबंधोना जेटला ध्वसो हता ते तमाम सूतेला बौद्धमां हाजर ज छे. तेमांथी एक पण अभावनो नाश थयो नथी. आम शिष्टलक्षण रही जवाथी त्यां अतिव्याप्ति दुर्वार बनशे. आ कारणे पद्मनाभे बतावेल मूळभूत शिष्टलक्षणनो के परिष्कृत शिष्टलक्षणनो स्वीकार री शाय तेम नथी. (15/25) .6च्स्-मपतिविशेष35 नथी - उत्तरपक्ष गाथार्थ - जीववृत्तिताविशिष्ट शरीराभावना अभावनो प्रवेश पण अर्थहीन छे. कारण के भिन्नभिन्न अपेक्षाए उत्कर्ष अने अपकर्ष अव्यवस्थित छे. (1प/ra6) टीकार्थ - कागडामां आवती अतिव्याप्ति अने ईश्वरमां आवती अव्याप्तिना निराकरण माटे क्षेत्रज्ञा एवा जीवथी निरूपित एवी वृत्तिताथी विशिष्ट एवो जे उत्कृष्टज्ञानावच्छेदकशरीराभाव छे तेना अभावनो Jain Education Interational
Page #155
--------------------------------------------------------------------------
________________ 1054 * क्षेत्रज्ञव्युत्पत्तिप्रदर्शनम् * द्वात्रिंशिका-15/26 काकेश्वरयोरतिव्याप्त्यव्याप्तिवारणार्थं असन् = न दुष्टलक्षणसमाधानसमर्थः2 / यद् = यस्माद् उत्कर्षश्चाऽपकर्षश्च अपेक्षयाऽव्यवस्थः । कीटिकादिज्ञानाऽपेक्षयोत्कृष्टत्वात् काकादिज्ञानस्य, ब्राह्मणादिज्ञानस्य च देवादिज्ञ्यानाऽपेक्स्स्याऽप्कृस्स्त्त्त्वात्। इत्थं च तदवस्थे' एवाऽतिव्याप्त्यव्याप्ती । परमते ईश्वरात्मा शिव उच्यते, तद्भिन्नाश्चात्मानो जीवाः कथ्यन्ते । क्षेत्रज्ञपदमपि जीवस्यैव वाचकम्, क्षेत्रे = शरीरे तिष्ठन् घटादिकं जानातीति व्युत्पत्तेः । यथोक्तं शारीरकोपनिषदि - जीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञः - (शारी.पृष्ठ-2) इति । तदुक्तं शिवगीतायां अपि - व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि च 6 (शि.गी.10/17) इति, - अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः - (शि.गी.2/29) इति च । प्रकृते - अथो यो ह खलु वावैतस्य soM'zo'yaM यश्चेतामात्रः प्रतिपुरुषः क्षेत्रज्ञः सङ्कल्पाऽध्यवसायाऽभिमानलिङ्गः - (मैत्रा.2/5) इति मैत्रायण्युपनिषद्वचनम्, - आत्मसन्निधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यः तल्लिङ्गं शरीरं हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते 6 (स.सा.2/6) इति च सर्वसारोपनिषद्वचनमप्यत्र यथातन्त्रं भावनीयम् । ईश्वरस्तु शरीरमृत एव सर्वं जानातीत्यक्षेत्रज्ञ उच्यते । पूर्वपक्ष्याशयस्तु भावित एवेति न तन्यते । वस्तुतस्तु जीवनिष्ठाऽऽधारतानिरूपिताऽऽधेयताविशिष्टस्य उत्कृष्टज्ञानावच्छेदकशरीराभावस्याऽभावो विशेषणविधया तत्र प्रविष्टोऽपि न दुष्टलक्षणसमाधानसमर्थः = परिष्कृतशिष्टलक्षणगतातिव्याप्त्यव्याप्तिदोषनिवारणप्रत्यलः, यस्मात् कारणात् उत्कर्षश्चापकर्षश्च ज्ञानगतः खलु अङ्गुलिनिष्ठह्रस्वत्वदीर्घत्वादिवत् अपेक्षया = सापेक्षतया अव्यवस्थः = अव्यवस्थितः = अनवस्थितः । न हि जात्या किञ्चित् ज्ञानमुत्कृष्टमपकृष्टं वा सम्भवति । एतदेव भावयति- कीटिकेत्यादि स्पष्टम् । इत्थञ्च ज्ञानगतोत्कृष्टत्वाऽपकृष्टत्वयोः मिथःसापेक्षत्वसिद्धौ हि वेदत्वेन स्वारसिकवेदप्रामाण्यग्रहोत्तरकालीनत्वे सति क्षेत्रज्ञवृत्तित्वविशिष्टोत्कृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावत्वावच्छिन्नप्रतियोगिताकाऽभाववत्त्वे सति वेदत्वेन वेदप्रामाण्यविरोधिस्वारसिकाऽभ्युपगमाऽभाववत्त्वं शिष्टत्वमित्युक्तावपि तदवस्थे = वज्रलेपायिते एव अतिव्याप्त्यव्याप्ती । तथाहि- यदा ब्राह्मणः पातकात्काको जातः तदानीमपि तत्र क्षेत्रज्ञवृत्तित्वविशिष्टस्य कीटिकाज्ञाननिष्ठाऽपकृष्टत्वप्रतियोगिकोत्कृष्टत्वशालिज्ञानावच्छेदकदेहसम्बन्धाभावस्य विरहेण निरुक्त्ल्क्स्स्न्न्साम्राशिष्ट लक्षणमां प्रवेश करवामां आवे तो पण ते परिष्कार वास्तवमां दोषग्रस्त शिष्टलक्षणनुं समाधान करवा माटे समर्थ नथी. कारण के उत्कर्ष अने अपकर्ष भिन्न-भिन्न अपेक्षाए अव्यवस्थित छे, अनवस्थित छे, परिवर्तनशील छे. अर्थात जे ज्ञान एक अपेक्षाए उत्कृष्ट छे ते ज ज्ञान बीजी अपेक्षाए अपकृष्ट छे. जेम के कागडानुं ज्ञान ब्राह्मण ज्ञाननी अपेक्षाए अपकृष्ट = निम्नस्तरनुं होवा छतां कीडी वगेरेना ज्ञाननी अपेक्षाए उत्कृष्ट छे. तथा काकज्ञाननी अपेक्षाए उत्कृष्ट एवुं ब्राह्मणादिगत ज्ञान पण देवादिना ज्ञाननी अपेक्षाए अपकृष्ट ज छे. आथी अतिव्याप्ति अने अव्याप्ति दोष तेमना तेम ज रहेशे. कारण के कागडा वगेरेना ज्ञानमां न रहे अने मनुष्यादिना ज्ञानमां रहे तेवी उत्कर्ष नामनी विशिष्ट जाति 1. मुद्रितप्रतौ ...रतिव्याप्तिवारणा..' इति त्रुटितोऽशुद्धश्च पात्थ्ः। 2. हस्तादर्श ...धानासमर्थ' इत्यशुद्धः पात्थ्ः। 3. 'अपेक्षया व्यवस्थित' इति पाठो मुद्रित्प्र्तौ। मलग्रन्थानसारेण शद्धोऽपेक्षितः पाठोऽस्माभिरत्र योजितः । 4. हस्तादर्श '..वस्थ एव.' इति पात्थ्ः।
Page #156
--------------------------------------------------------------------------
________________ * उत्कर्षापकर्षयोरनवस्थितता * 1055 ___ न च काकादिज्ञानव्यावृत्तं मनुष्यादिज्ञानसाधारणमुत्कर्ष नाम जातिविशेषमाद्रियन्ते भवन्तः, अन्यथा कार्यमात्रवृत्तिजातेः कार्यताऽवच्छेदकत्वनियमेन तदवच्छिन्नेऽनुगतकारणकल्पनाऽऽपत्तिः । 'ईश्वरज्ञानसाधारण्यान्न तस्य कार्यमात्रवृत्तित्वमिति' चेत् ? तथापि देवदत्तादिजन्यताऽवच्छेदिकयाऽपकर्षविशेषेण च साङ्कर्यान्न जातित्वं । ज्यादतिव्याप्तिर्दुरुद्धरैव । वेदप्रामाण्याभ्युपगन्तुर्ब्राह्मणस्य तु देवादिज्ञानापेक्षापकर्षशालिज्ञानावच्छेदकदेहविशिष्टत्वात् तत्र च क्षेत्रज्ञवृत्तित्वविशिष्टस्य देवादिज्ञानप्रतियोगिकोत्कर्षविशिष्टज्ञानावच्छेदकदेहसम्बन्धाभावस्यैव सत्त्वेन तत्प्रतियोगिकाभावविरहाद् निरुक्तलक्षणाऽव्याप्तिरपि दुर्वारैव । वस्तुतस्तु - क्षेत्रज्ञं चाऽपि मां विद्धि सर्वक्षेत्रेषु भारत ! - (भ.गी.13/3) इति भगवद्गीतावचनात् पराभिमतस्येश्वरस्याऽपि क्षेत्रज्ञत्वाऽऽक्रान्तत्वात् तदवस्थ एव प्राक्तनोऽव्याप्त्यादिलक्षणो दोष इत्यवधेयम् । ___ ननु मनुष्यादिज्ञाने उत्कृष्टत्वाभिधाना जातिरेवाऽङ्गीक्रियताम्, काक-कीटिकादिज्ञाने चाऽपकृष्टत्वजातिरिति नैवोपदर्शितातिव्याप्त्यव्याप्तिसम्भव इति मुग्धस्य परस्याऽपसिद्धान्तदोषमपश्यत आशङ्कामपाकर्तुमुपक्रमते ग्रन्थकारः न च काकादिज्ञानव्यावृत्तं = काक-कीटिका-दन्दशूक-वृश्चिक-शुकादिज्ञाननिरूपितवृत्तिताशून्यं मनुष्यादिज्ञानसाधारणं = मानव-दानव-देवादिज्ञानसमवेतं उत्कर्षं नाम जातिविशेषं भवन्तो वेदप्रामाण्याभ्युपगन्तारो नैयायिका आद्रियन्ते = स्वीकुर्वन्ति, येनोक्तातिव्याप्त्याद्यपाकरणं सम्भवेत् । अत्रैव विपक्षबाधमाह- अन्यथा = काकादिज्ञानव्यावृत्त-मनुष्यादिज्ञानानुगतोत्कृष्टत्वाभिधानजात्यङ्गीकारे तु कार्यमात्रवृत्तिजातेः = अकार्याऽसमवेतजातेः कार्यतावच्छेदकत्वनियमेन = जन्यतावच्छेदकत्वाऽऽक्रान्तत्वराद्धान्तेन भवदङ्गीकृतेन तदवच्छिन्ने = मानवादिज्ञानसमवेतोत्कृष्टत्वावच्छिन्नं प्रति अनुगतकारणकल्पनापत्तिः दुर्निवारैव, घटत्वावच्छिन्नं प्रति दण्डत्वाद्यवच्छिन्नकारणताकल्पनावत् । ज्ञानीयोत्कर्षावच्छिन्नकार्यतानिरूपितकारणताऽवच्छेदकाऽऽश्रयकल्पनाऽऽवश्यकतयाऽभिनवकार्यकारणभावाऽभ्युपगमप्रसङ्ग इत्याकूतम् । नन्वीश्वरस्याऽपि शिष्टत्वेनाभिमतत्वात्तदीयवेदप्रामाण्यग्रहेऽप्युत्कृष्टत्वमभ्युपेयमेव । महेशज्ञानस्य तु न कार्यत्वाऽऽक्रान्तत्वम् । इत्थञ्च ईश्वरज्ञानसाधारण्यात् = ईश्वरीयज्ञानसमवेतत्वात् न = नैव तस्य उत्कृष्टत्वस्य कार्यमात्रवृत्तित्वं = जन्यताऽऽश्रयाऽतिरिक्ताऽसमवेतत्वम् । ततश्च काकादिज्ञानव्यावृत्तस्य भवानीपति-नरपति-देवपत्यादिज्ञानाऽनुगतस्योत्कृष्टत्वस्य जातित्वाऽङ्गीकारेऽपि न काचित्क्षतिरस्माकमिति चेत् ? ग्रन्थकृदुत्तरपक्षयति- तथापि = ज्ञानीयोत्कर्षस्य कार्याऽकार्यवृत्तित्वस्वीकारेऽपि देवदत्तादिजन्यतावच्छेदिकया अपकर्षविशेषेण च साङ्कर्यात् न उत्कर्षस्य जातित्वं सम्भवति । तथाहि- उत्क्र्स्स्स्येवाऽवेदप्रामाण्यवादी ब्राह्मणो मानता नथी. बाकी तो कार्यमात्रमां रहेनार जाति कार्यताअवच्छेदक होवाना नियमना लीधे उत्कर्षजातिथी विशिष्ट प्रत्ये अनुगत कारणनी कल्पना करवानी समस्या ऊभी थाय. जो के ईश्वरज्ञानमां पण उत्कर्ष रहेल होवाथी ते कार्यमात्रवृत्ति बनी न शके तो पण तेने जातिविशेष स्वरूपे तो मानी न ज शकाय. आनुं कारण ए छे के देवदत्तादिनी जन्यताअवच्छेदक जाति साथे अने अपकर्षविशेषनी साथे सांकर्म Ave che.
Page #157
--------------------------------------------------------------------------
________________ 1056 * उत्कर्षापकर्षयोर्जातित्वाऽसम्भवः * द्वात्रिंशिका-15/26 तत्तज्ज्ञानाऽवच्छेदकशरीरसम्बन्धाऽभावकूटस्तु दुर्ग्रह इति न किञ्चिदेतत् । / 26 / / पकर्षस्यापि ज्ञाननिष्ठस्य भवता जातित्वमभ्युपगन्तव्यम् । तथा च ज्ञानीयोत्कर्षस्य कार्याऽकार्यसाधारणत्वेऽपि ज्ञानीयाऽपकर्षस्य कार्यमात्रवृत्तितया कार्यताऽवच्छेदकत्वनियमेन कीटिका-काक-वृश्चिक-देवदत्ता धनुगतकारणताकल्पनावश्यकी । ततश्च महेश्वरज्ञानसमवेतस्य कीटिका-काकादिज्ञानव्यावृत्तस्योत्कर्षस्य कीटिका-काकादिज्ञाननिष्ठेन महेश्वरज्ञानव्यावृत्तेनाऽपकर्षविशेषेण समं देवदत्तीयादिज्ञानवृत्तितया साङ्कर्यमपरिहार्यमेव । महेश्वरज्ञाने उत्कर्षस्य सत्त्वेऽप्यपकर्षस्याऽसत्त्वम्, कीटिकादिज्ञानेऽपकर्षस्य सत्त्वेऽप्युत्कर्षस्याऽसत्त्वम् । महेश्वरीयज्ञानापेक्षाऽपकर्षशालिनि कीटिकादिज्ञानापेक्षोत्कर्षोपेते देवदत्तादिज्ञाने ह्युभयसत्त्वमिति परस्परव्यधिकरणधर्मयोरेकत्र समावेशेन साङ्कर्यान्नोत्कर्षस्य जातित्वसम्भवो येनोत्कर्षापकर्षयोर्व्यवस्थितत्वं स्यादित्याशयः । ननु क्षेत्रज्ञवृत्तित्वविशिष्टो यः चैत्रीय-मैत्रीय-देवदत्तीय-यज्ञदत्तीयादिज्ञानावच्छेदकशरीरसम्बन्धाभावकूटः तत्प्रतियोगिकाभावस्य विशेषणविधया शिष्टलक्षणकुक्षौ निवेशे कोऽपि दोषो नास्ति । तथा हिमहेशे वेदप्रामाण्यग्रहोत्तरकालीनत्वे सति क्षेत्रज्ञवृत्तित्वविशिष्ट-चैत्रीयादिज्ञानावच्छेदकशरीरसम्बन्धाऽभावकूटप्रतियोगिकाऽभाववत्त्चे सति वेदाऽप्रामान्न्याऽन्भ्युप्ग्म्स्त्त्वान्नाऽतिव्याप्तिः। काकादौ क्षेत्रज्ञनिष्ठाऽऽधारतानिरूपिताऽऽधेयताविशिष्टस्य चैत्रीयादिज्ञानावच्छेदकशरीरसम्बन्धाऽभावकूटस्यैव सत्त्वेन तत्प्रतियोगिकाऽभावशून्यतया नाऽतिव्याप्तिप्रसङ्गः । एवमेव न ब्राह्मणस्य मरणोत्तरं काकशरीराऽग्रहदशायामतिव्याप्तिर्न वा काकस्य मरणोत्तरं ब्राह्मणदेहानुपादानावस्थायामतिव्याप्तिः, विशिष्टलक्षणघटकीभूताभावप्रतियोगिसत्त्वेन तदभावघटितविशिष्टलक्षणस्याऽयोगादिति चेत् ? ___ अत्रोच्यते- निरुक्तलक्षणघटकीभूताऽभावप्रतियोगिताऽऽक्रान्तः तत्तज्ज्ञानावच्छेदकशरीरसम्बन्धाऽभावकूटस्तु चैत्रीय-मैत्रीय-देवदत्तीय-यज्ञदत्तीयादिज्ञाननिष्ठाऽवच्छेद्यतानिरूपिताऽवच्छेदकताऽऽलिङ्गितशरीरसम्बन्धाभावसमूहस्तु अननुगतचैत्रीय-मैत्रीयत्वादिघटितत्वेनाऽर्वाग्दृशां प्रातिस्विकरूपेण दुर्ग्रह इति तद्घटितं शिष्टत्वमप्यस्माकं दुर्जेयं स्याद् इति न किञ्चिदेतत् । यद्यपि क्षेत्रज्ञवृत्तित्वविशिष्टो यो जन्योत्कृष्टज्ञाना ते ते ज्ञानावच्छेदकशरीरसंबंधाभावना कूटनो तो शिष्टलक्षणमां प्रवेश करवो जराय व्याजबी नथी. कारण के तेनुं ज्ञान थवुं खूब अघरुं छे. माटे वेदप्रामाण्यवादी पद्मनाभे बनावेल शिष्टलक्षण जरा य 5152 नथी. (15/26) विशेषार्थ - 20मा श्लोकमां ईश्वरमां शिष्टलक्षणनी अव्याप्ति अने 21 वगेरे श्लोकमां कागडामां शिष्टलक्षणनी अतिव्याप्ति बताववामां आवेली हती. तेना निराकरण माटे पूर्वपक्ष तरफथी एवुं लक्षण बनाववामां आवे छे के तेनाथी उपरोक्त बन्ने दोषो दूर थई जाय. पूर्वपक्ष द्वारा कल्पना करवामां आवेल नवुं लक्षण आ मुजब छे. वेदप्रामाण्यनो स्वीकार कर्या बाद ज्यां सुधी क्षेत्रज्ञवृत्तित्वविशिष्ट उत्कृष्टज्ञानावच्छेदकशरीरसंबंधाभावनो अभाव होय अने वेदाप्रामाण्यनो अस्वीकार होय त्यां सुधी शिष्टत्व होय अथवा ते स्वरूप शिष्टत्व छे. देहधारी जीवो क्षेत्रज्ञ कहेवाय छे. तेमां रहेलो जे उत्कृष्टज्ञानावच्छेदकशरीरसंबंधाभाव ते क्षेत्रज्ञवृत्तित्वविशिष्ट = क्षेत्रज्ञनिरूपितवृत्तिताविशिष्ट उत्कृष्टज्ञानावरच्छेदकशरीरसंबंधाभाव कहेवाय. आवो अभाव कागडा वगेरेमां रहे छे पण मनुष्य वगेरेमां तथा 1. हस्तादर्श 'वत्कू...' इत्यशुद्धः पाठः ।
Page #158
--------------------------------------------------------------------------
________________ * तत्तदभावकूटघटितलक्षणस्य दुर्जेयता * 1057 वच्छेदकशरीरसम्बन्धाऽभावकूटस्तदत्यन्ताभावस्य वेदप्रामाण्यग्रहसमकालीनस्य शिष्टलक्षणकुक्षौ प्रवेशे न दुर्जेयत्वाद्यापत्तिः तथापि यः चैत्राख्यो वेदप्रामाण्याभ्युपगन्ता ब्राह्मणो मृत्वा पुनः ब्राह्मणो जातः तदा तस्मिन्नवाप्तदेवदत्ताभिधाने वेदनिष्ठप्रामाण्यगोचरस्वारसिकग्रहोपेते ब्राह्मणभावेऽव्याप्तिर्दुरुद्धरैव, स्वारसिकवेदप्रामाण्यग्रहसमकालीनाभावप्रतियोगी योऽभावकूटस्तद्घटकीभूतस्य चैत्रीयशरीरसम्बन्धाभावस्य स्वाऽभावद्वारा वेदप्रामाण्यग्रहसमकालीनाभावप्रयोजकस्य तदानीं सत्त्वेन तदभावप्रयुक्तस्य वेदप्रामाण्यग्रहकालीनाभावस्य प्रच्यवात् । न च तदानीं तादृशकूटान्तर्गतस्य देवदत्तशरीरसम्बन्धप्रागभावस्योच्छेदात्तादृशाभावकूटविरहसाम्राज्यान्नैवाऽव्याप्तिरिति वाच्यम्, यतः प्रकृतवेदप्रामाण्यग्रहसमकालीनाऽभावस्य तादृशाऽभावकूटघटकीभूतचैत्रीयशरीरसम्बन्धाऽभावविरहप्रयुक्तत्वेन तादृशाऽभावकूटघटकीभूतदेवदत्तीयशरीरसम्बन्धप्रागभावविरहप्रयुक्तादभावाद्विलक्षणत्वमभ्युपगन्तव्यमेव, उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यादिति विरु 91/2द्दा ईश्वरमां रहेतो नथी. तेथी वेदप्रामाण्यवादी ब्राह्मण वेदाप्रामाण्यस्वीकार न करे तो त्यां सुधी तेमां तथाविधसंबंधाभावाभावविशिष्ट वेदाप्रामाण्य अस्वीकारस्वरूप शिष्टत्व रहेशे. ईश्वरमां पण ते रही जवाथी शिष्टलक्षणनी अव्याप्ति नहि आवे. तेमज ब्राह्मण मरीने कागडो थाय त्यारे तथा ते कागडो मरीने ब्राह्मणदेह धारण न करे त्यारे अतिव्याप्ति नहि आवे. कारण के ते वखते जे वेदाप्रामाण्य अस्वीकार छे ते तथाविधसंबंधाभावना अभावथी विशिष्ट नथी. त्यारे क्षेत्रज्ञवृत्तित्वविशिष्ट उत्कृष्ट ज्ञानावच्छेदकशरीरसंबंधाभाव ज विद्यमान छे. आम अतिव्याप्ति अने अव्याप्ति नहि आवे. छे उर्ष-अपक्श परिवर्तनशील छे. परंतु पूर्वपक्षीनुं आ कथन बराबर नथी. आनुं कारण ए छे के उत्कृष्टज्ञानावच्छेदक ब्राह्मणशरीर ए अपकृष्टज्ञानावच्छेदक पण बनी शके छे अने अपकृष्टज्ञानावच्छेदक काकदेह पण उत्कृष्टज्ञानावरच्छेदक बनी शके छे. कागडानुं ज्ञान कीडीनी अपेक्षाए उत्कृष्ट छे. अने मनुष्यनी अपेक्षाए अपकृष्ट छे. तथा ब्राह्मणनुं ज्ञान कागडाना ज्ञाननी अपेक्षाए उत्कृष्ट होवा छतां देवना ज्ञाननी अपेक्षाए अपकृष्ट छे. तेथी कागडा पासे कीडीज्ञानसापेक्ष उत्कर्षथी युक्त एवा ज्ञाननुं अवच्छेदक जे शरीर छे तेना संबंधनो अभाव नथी रहेतो. अर्थात् क्षेत्रज्ञवृत्तित्वविशिष्ट कीडी सापेक्षौत्कर्षविशिष्टज्ञानावच्छेदकशरीरसंबंधाभावनो अभाव अने तेनाथी विशिष्ट वेदाप्रामाण्यास्वीकार कागडा पासे, ब्राह्मणदेहने नहि पामेल कागडाना जीव पासे होवाथी अतिव्याप्ति आवशे ज. तेमज वेदप्रामाण्यवादी ब्राह्मण पासे पण देवज्ञानसापेक्षौत्कर्षथी विशिष्ट एवा ज्ञानना अवरच्छेदक शरीरनो संबंध न होवाथी क्षेत्रज्ञवृत्तित्वविशिष्ट देवादिसापेक्षौत्कृष्टत्वविशिष्टज्ञानावरच्छेदकशरीरसंबंधाभाव ज रही जशे. तेथी तेनी पासे रहेल वेदाप्रामाण्यास्वीकार तथाविधशरीरसंबंधाभावाभावविशिष्ट न बनवाथी शिष्टना लक्षणनी तेमां अव्याप्ति दुर्वार बनशे. जो ब्राह्मण अने देवादिना ज ज्ञानमां रहेनार उत्कर्षने जाति मानवामां आवे तो ब्राह्मणज्ञानमां अपकृष्टत्व न आवी शके तथा कागडाना ज्ञानमां उत्कृष्टत्व न आवी शके. परंतु आवुं तो वेदप्रामाण्यवादी पद्मनाभ वगेरे मानता नथी. कारण के ब्राह्मण, देव वगेरेनुं ज्ञान कार्यस्वरूप होवाथी उत्कर्ष जाति कार्यमात्रवृत्ति बनशे. तथा कार्यमात्रमां रहेनार जाति कार्यताअवच्छेदक होवानो नियम छे. एटले के अमुक चोक्कस प्रकारना कारणनो ते कार्यताअवच्छेदक धर्म बनशे. आम ब्राह्मणादिज्ञानगत उत्कर्ष जातिथी अवच्छिन्न = विशिष्ट एवा उत्कृष्टज्ञानस्वरूप कार्य प्रत्ये कोईक अनुगत कारणनी कल्पना करवानुं नवुं गौरव आवशे.
Page #159
--------------------------------------------------------------------------
________________ एकजन्मावच्छिन्नवेदप्रामाण्यग्रहप्रवेशविमर्शः 1058 ननु एकजन्मावच्छेदेन svasamAnAdhikaraNasvottaraverdA'prAmANyA'bhyupaga'madhvaMsA'nAdhAravedaprAmAnanu एकजन्मावच्छेदेन वेदप्रामाण्याभ्युपगमोत्तरकालवृत्तित्वविशिष्टो वेदाऽप्रामाण्याभ्युपगमविरह एव शिष्टत्वमित्युच्यताम् । न च यो ब्राह्मणो मृत्वा काको जातस्तदा तत्रातिव्याप्तिः; तदानीं वेदा' जो के ईश्वरज्ञान पण उत्कृष्ट छे तथा ते नित्य होवाथी कार्य नथी. माटे उत्कर्ष जाति कार्यमात्रमां रहेनार बनती नथी. माटे तेनाथी अवच्छिन्न प्रत्ये अनुगत कारणनी कल्पना करवानी समस्याने अवकाश रहेतो नथी. परंतु आवुं पण पूर्वपक्षी द्वारा कही शकाय तेम नथी. कारण के सांकर्य दोषना कारणे उत्कर्ष जातिस्वरूप बनी नहि शके. सांर्य आ रीते आवशे. जेम ज्ञानगत उत्कर्षने जातिमानो छो तेम ज्ञानगत अपकर्षने पण जाति मानवी पडशे. तथा अपकृष्टत्वविशिष्ट ज्ञान तो केवल कार्यस्वरूप ja che, anitya ja che. अपकृष्ट ज्ञान नित्य होय तेवुं पूर्वपक्षीने मान्य नथी. ईश्वरना ज्ञानमां उत्कर्ष जाति छे पण अपकर्ष जाति नथी रहेती. तथा कीडी वगेरेना ज्ञानमां अपकर्ष जाति छे पण उत्कर्ष जाति नथी. ज्यारे देवदत्त वगेरेना ज्ञानमां उत्कर्ष अने अपकर्ष बन्ने रहेवाथी सांकर्य आवशे. देवदत्तनुं ज्ञान ईश्वरीय ज्ञाननी अपेक्षाए अपकृष्ट छे अने कीडी वगेरेना ज्ञाननी अपेक्षाए उत्कृष्ट छे. आम परस्पर व्यधिकरण एवा बे गुणधर्मोनो एक अधिकरणमां समावेश थवाना लीधे सांर्य दोष लागु पडे छे. माटे ज्ञानगत उत्कर्षने जातिस्वरूप मानी न शकाय- एम सिद्ध थाय छे. * द्वात्रिंशिका-15/26 तत्तत् संबंधाभावप्रवेश मीमांसा उपरोक्त बधा दोषोमांथी बहार नीकळवा माटे पूर्वपक्षी एम कहे छे के - "चैत्र-मैत्र-देवदत्त वगेरेना शरीरोना संबंधोना अभावनो जे समूह होय तेनो अभावविशेषणरूपे = अभावप्रतियोगीरूपे प्रवेश करावीने क्षेत्रज्ञवृत्तित्वविशिष्ट चैत्र-मैत्रादिशरीरसंबंधाभावप्रतियोगिक अभावथी विशिष्ट एवो वेदाप्रामाण्यास्वीकार ज्यां सुधी होय त्यां सुधी ते वेदप्रामाण्यवादी ब्राह्मणादिमां शिष्टत्व रहे. आवुं मानवाथी ज्ञानगत उत्कर्ष-अपकर्ष वगेरेने जातिरूपे न मानवामां पण कोई दोष नथी आवतो. कारण के तेनो लक्षणमां प्रवेश ज नथी करेलो. चैत्र वगेरे ब्राह्मणो पासे तादशशरीरसंबंध रहेल होवाथी तेना अभावना समूहनो अभाव रही जशे अने तेनाथी विशिष्ट वेदाप्रामाण्यास्वीकार पण रही जशे. तेथी शिष्टत्वनुं लक्षण रही जशे. तेम ज कागडा वगेरेमां वेदाप्रामाण्यास्वीकार होवा छतां पण क्षेत्रज्ञवृत्तित्वविशिष्ट चैत्रादिज्ञानावच्छेदकशरीराभावसमूहनो अभाव न रहेवाथी अतिव्याप्ति नहि आवे." - परंतु पूर्वपक्षीनी आ वात व्याजबी न होवानुं कारण ए छे के ऽसामेनी व्यक्ति शिष्ट छे के नहि ?' आ जाणवा माटे शिष्टलक्षणनी विचारणा चाली रहेल छे. तथा शिष्टलक्षणमां जे अभावनो प्रवेश करेल छे तेनी कुक्षिमां चैत्र, चैत्र, देवदत्त, यज्ञदत्त वगेरे ढगलाबंध जीवोना शरीरना संबंधोनो प्रवेश थयेल होवाथी तेनुं ज्ञान न थाय त्यां सुधी तेनाथी घटित एवुं शिष्टलक्षण पण ख्यालमां न आवे. आथी व्यवहारमां उपरोक्त लक्षण उपयोगी बनी न शके. तेम ज आवा लक्षणने स्वीकारवामां अत्यंत गौरव आवे छे. माटे उपरोक्त शिष्टलक्षण मान्य करी शकाय तेम नथी. (15/26) वेदाप्रामाण्यग्रहध्वंसानाधारताघटित नूतन शिष्टलक्षण पूर्वपक्ष :- 'एक जन्मनी अपेक्षाए वेदप्रामाण्यस्वीकारने उत्तरकालीन एवो वेदाप्रामाण्यास्वीकार ज शिष्टत्व छे' एवुं मानवामां कोई दोष नथी. वेदप्रामाण्यवादी ब्राह्मण कागडो थाय त्यारे भव बदलावाना छु. 'vevaxAmA...' त्यशुद्ध: पाने मुद्रितप्रतो ! 2. हस्तावशे '...वमखुं...' त्यशुद्ध: वाढ: /
Page #160
--------------------------------------------------------------------------
________________ * वेदाऽप्रामाण्यग्रहध्वंसानाधारकालघटितलक्षणविचारः * ण्याऽभ्युपगमोत्तरकालवृत्तित्वविशिष्ट-वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वमिति 1059 प्रामाण्याभ्युपगमविरहस्य प्राक्तनब्राह्मणभवीयवेदप्रामाण्याऽभ्युपगमोत्तरकालवृत्तित्वविशिष्टत्वेऽपि एकजन्मावच्छिन्नवेदप्रामाण्याभ्युपगमोत्तरकालीनत्वशून्यत्वात् । वेदाऽप्रामाण्याभ्युपगमविरहस्य काकभवीयत्वविवक्षणे वेदप्रामाण्याभ्युपगमोऽपि काकभवीय एव ग्राह्यः । स चात्र न सम्भवतीति नातिव्याप्तिसम्भवः । स्वापादिदशायां च ब्राह्मणे नाऽव्याप्तिः, वेदप्रामाण्याभ्युपगमोत्तरकालीनस्य वेदाप्रामाण्याऽग्रहस्यैकजन्मावच्छिन्नस्य तत्राऽबाधात् । न चैवमपि सुप्ते बौद्धेऽतिव्याप्तिर्दुर्वारैव स्यात्, मनुष्यभवावच्छेदेन श्रोत्रिय - ब्राह्मणगतवेदप्रामाण्याभ्युपगमोत्तरकालीनस्य वेदाऽप्रामाण्याभ्युपगमविरहस्यानपायेन शिष्टलक्षणसाम्राज्यादिति शङ्कनीयम्, स्वारसिकवेदाऽप्रामाण्याभ्युपगमविरहसमानाधिकरणो यः स्वारसिकवेदप्रामाण्याभ्युपगमः तदुत्तरकालवृत्तित्वविशिष्टस्यैव वेदाऽप्रामाण्यग्रहाभावस्याऽत्राऽभिप्रेतत्वात् । सुप्तबौद्धनिष्ठस्य वेदाप्रामाण्यानभ्युपगमस्य स्वसामानाधिकरण्यसम्बन्धेन स्वविशिष्टवेदप्रामाण्यग्रहोत्तरकालीनत्वविरहान्नेयमतिव्याप्तिः सम्भवतीति भावः । न चैकजन्मावच्छेदेन स्वसामानाधिकरण्यसम्बन्धेन स्वविशिष्टवेदप्रामाण्यग्रहोत्तरकालीनस्य वेदाऽप्रामाण्यानभ्युपगमस्य शिष्टलक्षणत्वाङ्गीकारेऽपि एकस्मिन्नेव जन्मनि यो ब्राह्मणः प्राक् वेदप्रामाण्यमभ्युपगतवान् पश्चात्तत्प्रतिक्षिप्तवान् तस्मिन् स्वापादिदशायामतिव्याप्तिर्दुर्वारैव स्यात्, तल्लक्षणसत्त्वादिति शङ्कनीयम्, यतो वेदप्रामाण्यग्रहो यथा वेदाऽप्रामाण्याभ्युपगमाऽभावसमानाधिकरणो ग्राह्यः तथैव वेदप्रामाण्यग्रहोत्तरकालः वेदाऽप्रामाण्यानभ्युपगमोत्तरकालीन-वेदाऽप्रामाण्याभ्युपगमध्वंसाऽनधिकरणीभूतो ग्राह्यः । तथा च गृहीत-प्रतिक्षिप्तवेदप्रामाण्ये सुप्ते ब्राह्मणे वर्तमानस्य वेदाप्रामाण्यानभ्युपगमस्य स्वसमानाधिकरणवेदप्रामाण्यग्रहोत्तरकालवृत्तित्वेऽपि वेदप्रामाण्याभ्युपगमोत्तरकालस्य स्वोत्तरवर्तिवेदाऽप्रामाण्याऽभ्युपगमध्वंसाऽऽधारत्वेन शिष्टलक्षणप्रच्यवान्नातिव्याप्तिः । इत्थञ्च एकजन्मावच्छेदेन स्वसमानाधिकरण - स्वोत्तरवेदाऽप्रामाण्याऽभ्युपगमध्वंसाऽनाधारवेदप्रामाण्याभ्युपगमोत्तरकालवृत्तित्वविशिष्ट-वेदाऽप्रामाण्याऽभ्युपगमविरहः शिष्टत्वमिति फलितम् । लीधे एक जन्मथी अवच्छिन्न एवा वेदप्रामाण्यना स्वीकारथी विशिष्ट एवो वेदाप्रामाण्यस्वीकाराभाव नथी रहेतो, तेथी अतिव्याप्तिने अवकाश नथी आवतो. वळी, जे आत्मामां वेदप्रामाण्यस्वीकार थयेलो होय ते ज आत्मामां एकजन्मावच्छिन्न वेदाप्रामाण्यास्वीकार ज्यां सुधी रहे त्यां सुधी तेमां शिष्टत्व मान्य छे. अर्थात् ते बन्ने समानाधिकरण होवा जोईए. आवुं मानवाथी मनुष्यभवावच्छेदेन ब्राह्मणगतवेदप्रामाण्यस्वीकारने उत्तरकालीन एवो वेदाप्रामाण्यास्वीकार सूतेला बौद्धमां रही जवाना निमित्ते अतिव्याप्ति आववाने कोई अवकाश नहि रहे. कारण के ते वेदाप्रामाण्यास्वीकार वेदप्रामाण्यस्वीकारने व्यधिकरण छे. वेदाप्रामाण्यास्वीकार वेदप्रामाण्यस्वीकारनो समानाधिकरण न होवाथी उपरोक्त अतिव्याप्ति नहि आवे. जो के जे ब्राह्मण वेदप्रामाण्यने स्वीकार्या बाद वेदाप्रामाण्य स्वीकारीने सूतो होय त्यारे पण शिष्टत्वनी अतिव्याप्ति आवी शके छे. कारण के एकजन्मावच्छेदेन वेदाप्रामाण्यास्वीकारसमानाधिकरण वेदप्रामाण्यस्वीकारने उत्तरकालीन एवो वेदाप्रामाण्यास्वीकार त्यारे त्यां विद्यमान che. to paNa A
Page #161
--------------------------------------------------------------------------
________________ 1060 * स्वापशियामतियाप्तिनिरारळप्रयास: O निर्वचने न कोऽपि दोषो भविष्यतीत्यत आह 'वेदा न प्रमाणमिति ग्रहे तु ज्ञानस्य तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वेन स्वोत्पत्त्युत्तरं तदुच्छेदाद् वेदप्रामाण्यग्रहोत्तरकालस्य तादृशध्वंसाऽधिकरणतया स्वापादिदशायां वेदाऽप्रामाण्याऽभ्युपगमविरहस्य स्वोत्तरवर्त्तिवेदाऽप्रामाण्यग्रहध्वंसाऽनधिकरण-वेदप्रामाण्यग्रहोत्तरकालवृत्तित्ववैशिष्ट्यविरहान्नातिव्याप्तिः । इह वेदाऽप्रामाण्यानभ्युपगमे वेदप्रामाण्यग्रहोत्तरकालीनत्वमेकजन्मावच्छेदेन ज्ञेयम् । स्वपदेनोभयत्र वेदाऽप्रामाण्याभ्युपगमविरहो ग्राह्यः । ततश्च स्वसामानाधिकरण्यसम्बन्धेन स्वारसिकवेदाऽप्रामाण्याभ्युपगमविरहविशिष्टस्य स्वारसिकवेदप्रामाण्याभ्युपगमस्य य उत्तरकालः वेदाप्रामाण्यानभ्युपगमोत्तरवर्तिवेदाप्रामाण्याभ्युपगमध्वंसानधिकरणीभूतः तन्निरूपितवृत्तिता यद्येकजन्मावच्छिन्नत्वसम्बन्धेन वेदाप्रामाण्याऽभ्युपगमविरहे वर्तते तर्हि तादृशवृत्तिताविशिष्टो वेदाऽप्रामाण्याभ्युपगमविरहः शिष्टत्वमिति निर्वचने न कोऽपि अतिव्याप्त्यव्याप्तिप्रभृतिलक्षणो दोषो भविष्यतीति पूर्वपक्षाऽऽशयः । समस्या अमने नडतररूप नहि थाय. केम के ऽवेदप्रामाण्यस्वीकारनो उत्तरकाळ वेदाप्रामाण्यास्वीकारोत्तरकालीन वेदाप्रामाण्यस्वीकारध्वंसनो अनाधार बने तेवो लेवानो' एवुं अहीं अभिप्रेत छे. आवुं कहेवाथी उपरोक्त स्थळमां अतिव्याप्ति नहि आवे. कारण के वेदप्रामाण्यस्वीकार बाद वेदाप्रामाण्य स्वीकारीने सूतेला ब्राह्मण पासे जे वेदाप्रामाण्यनो अस्वीकार छे ते वेदप्रामाण्यस्वीकारौत्तरकालनिरूपित वृत्तितावाळो होवा छतां पण ते वेदप्रामाण्यग्रहनो उत्तरकाळ वेदाप्रामाण्यस्वीकारना ध्वंसनो आधार बनी जवाना लीधे वेदाप्रामाण्य ग्रहध्वंसना अनाधार एवा वेदप्रामाण्यस्वीकारनिरूपितौत्तरत्वविशिष्ट काळथी निरूपित एवी वृत्तिता वेदाप्रामाण्यास्वीकारमां न रहेवाना लीधे शिष्टत्वनी अतिव्याप्ति नहि आवे. आम एकजन्मावच्छेदेन स्वसमानाधिकरण अने स्वोत्तर एवा वेदाप्रामाण्यस्वीकारध्वंसनो अनाधार एवो जे वेदप्रामाण्यग्रहनो उत्तरकाळ होय तेनाथी निरूपित वृत्तिताथी विशिष्ट एवो वेदाप्रामाण्यास्वीकार ज्यां सुधी होय त्यां सुधी तेने शिष्ट कहेवाय- आवुं मानवामां कोई पण दोष नहि आवे. द्वात्रिंशिका-15/26 स्वशब्दथी वेदाप्रामाण्यास्वीकारनुं बन्ने स्थले ग्रहण करवानुं अभिप्रेत छे. तेथी जे ब्राह्मणे वेदप्रामाण्यनो स्वीकार कर्या बाद वेदाप्रामाण्यनो स्वीकार न कर्यो होय त्यां सुधी ज तेमां शिष्टत्व रहेशे. केम के ते वखते जे वेदाप्रामाण्यास्वीकार छे तेमां एकजन्मावच्छेदेन पोताना समानाधिकरण अने पोताना उत्तरकालीन एवा वेदाप्रामाण्यस्वीकारध्वंसना अनाधार बने एवा वेदप्रामाण्यस्वीकारौत्तरकाळथी निरूपित एवी वृत्तिता रहेली छे. मतलब के वेदाप्रामाण्यस्वीकाराभाव जे काळमां रहेलो छे ते काळ एवा वेदप्रामाण्यस्वीकारनो उत्तरवर्ती छे के जे वेदाप्रामाण्यग्रहध्वंसनो अनाधार छे. केम के तेणे कयारेय ते भवमां वेदमां अप्रामाण्यनो स्वीकार कर्यो ज न होवाथी तेना ध्वंसनी उत्पत्तिने ज कोई अवकाश नथी रहेतो. छतां जो वेदमां अप्रामाण्यनी घोषणा करीने ते सूई गयो होय तो निद्राकालीन वेदाप्रामाण्यास्वीकार जे वेदप्रामाण्यग्रहनुं उत्तरकालवर्ती छे ते काळ वेदाप्रामाण्य ग्रहध्वंसनो अनाधार बनतो नथी. माटे तेमां अतिव्याप्ति आववानी कोई ज शकयता रहेती नथी. माटे उपरोक्त व्याख्या करवामां कोई दोष नथी. आवुं उपरोक्त दीर्घ पूर्वपक्षना निराकरण माटे ग्रंथकारश्री jaNAve che ke
Page #162
--------------------------------------------------------------------------
________________ * कृत्स्नवेदप्रामाण्याभ्युपगमाऽसम्भवः 1061 अपि चाव्याप्त्यतिव्याप्ती कार्न्य देशविकल्पतः । आद्यग्रहे स्वतात्पर्यान्न दोष इति चेन्मतिः । / 27 / / अपि चेति। अपि च कार्त्स्य- देशविकल्पतः = कृत्स्नवेदप्रामाण्याऽभ्युपगमो विवक्षितो देशभ्युपगमो वा ? इति विवेचने अव्याप्त्यतिव्याप्ती । कृत्स्नवेदप्रामाण्याऽभ्युपगमस्य ब्राह्मणेष्वप्यभावात् । न हि वेदान्तिनो नैयायिकाद्यभिमतां श्रुतिं प्रमाणयन्ति, नैयायिकादयो वा वेदान्त्यभिमताम् । यद्यप्येवमप्येकस्मिन्नेव जन्मनि प्राग् वेदप्रामाण्यमभ्युपगम्य पश्चात् तिरस्कृत्य पुनश्च तदभ्युपगन्तरि ब्राह्मणेऽव्याप्तिर्दुर्वारैव, वेदप्रामाण्यग्रहोत्तरकालस्य वेदाऽप्रामाण्यग्रहध्वंसाऽऽधारतया तादृशब्राह्मणनिष्ठस्य वेदाऽप्रामाण्यग्रहाऽभावस्य स्वोत्तरवर्त्तिवेदाऽप्रामाण्यग्रहध्वंसाऽनाधारत्वविशिष्टवेदप्रामाण्यग्रहोत्तरकालवृत्तित्ववैशिष्ट्यशून्यत्वात् तथापि स्फुटत्वादेतद्दोषमुपेक्ष्य प्रकारान्तरेण तन्निराकरणाय ग्रन्थकार आह- 'apI'ti । ननु प्रकृतशिष्टलक्षणमध्यप्रविष्टस्वारसिकवेदप्रामाण्यग्रहपदेन किं कृत्स्नवेदप्रामाण्याभ्युपगमो विवक्षितः देशतदभ्युपगमो वा = आंशिकवेदप्रामाण्याऽभ्युपगमो वा ? इति विवेचने विकल्पोद्भावने यथाक्रमं अव्याप्त्यतिव्याप्ती प्रसज्येते तथाहि - कृत्स्नवेदप्रामाण्याभ्युपगमस्य शिष्टत्वेन भवदभिमतेषु ब्राह्मणेषु अपि अभावाद् अव्याप्तिप्रसङ्गः । न हि वेदान्तिनः = ब्रह्माद्वैतवादिनः नैयायिकाद्यभिमतां श्रुतिं द्वैतवादिनैयायिक-साङ्ख्य-योग-मीमांसकाद्यभिमतार्थपरतया प्रमाणयन्ति । नैयायिकाभिमतां 'अहिंसन्सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः, तस्माद् यज्ञे वधोऽवधः' (छां. उप. 8/15/1) इति छान्दोग्योपनिषदुक्तिं याज्ञिकहिंसानिर्दोषत्वसमर्थनपरतया वेदान्तिनो नैव प्रमाणयन्ति । ईश्वरीयाऽऽनन्दाऽनभ्युपगन्तारो नैयायिकादयो वा ऋतं पिबन्तौ - (कठो. 1/3/1) इति कठोपनिषदुक्तिं ईश्वरस्य भोगप्रतिपादनपरां वेदान्त्यभिमतां 'न प्रमाणयन्ती 'त्यत्रानुवर्तनीयम् । 'अनश्न्नन्योऽभिचाकशीति' (R.ve.1/164/20, मुण्डको 3/1/1) इति ऋग्वेद-मुण्डकोपनिषदुक्तिं परमात्मभोगनिषेधपरां नैयायिकाद्यभिमतां पातञ्जलानुयायिनो न प्रमाणयन्ति । 'आत्मैवेदं सर्वं ब्रह्मैवेदं सर्वं - (छां. उप. 7/ 15/2) इति 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छान्दो.6/1/1) इति च छान्दोग्योपनिषदुक्तिं आत्मेतरमिथ्यात्वप्रतिपादनपरां वेदान्त्यभिमतां नैयायिक-साङ्ख्य-योग-वैशेषिकादयो नैव प्रमाणयन्ति । - 'इन्द्रो मायाभिः पुरुरूप ईयते' - (R. वे. 6/47/18 ) इति ऋग्वेदोक्तिं ईश्वरे मायापरिणामप्रतिपादनपरां वेदान्त्यभिमतां नैयायिकादयो नैव प्रमाणयन्ति । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' * गाथार्थ :- वळी, संपूर्णता अने एक देशना विकल्पनी अपेक्षाए क्रमशः अव्याप्ति अने अतिव्याप्ति आवशे. 'स्वतात्पर्यनी अपेक्षाए यावदप्रामाण्यग्रहोनो प्रवेश करवामां कोई दोष नथी' आवी जो पूर्वपक्षीनी मति होय. [तो ते व्याजबी नथी.- आ वात आगळनी गाथामां जणाववामां आवशे.] ( 15/27) 1. हस्तादर्शे 'च' नास्ति । 2. मुद्रितप्रत टीकार्थ :- वळी, शिष्टलक्षणमां संपूर्णवेदप्रामाण्यनो स्वीकार विवक्षित छे के आंशिक वेदप्रामाण्यस्वीकार? जो प्रथम विकल्प मान्य करवामां आवे तो अव्याप्ति दोष आवशे. कारण के ब्राह्मणोमां तमाम वेदोनुं प्रामाण्य मान्य नथी. नैयायिक वगेरेने मान्य द्वैतप्रतिपादक वेदवचनो वेदान्तीओने मान्य नथी अने वेदान्तिओने मान्य अद्वैतप्रतिपादक वेदवचनो नैयायिक वगेरे ब्राह्मणोने मान्य नथी. आम ब्राह्मणो = ..णेष्वभा...' इति पाठः ।
Page #163
--------------------------------------------------------------------------
________________ * आंशिकवेदप्रामाण्यग्रहनिवेशेऽतिव्याप्तिः * द्वात्रिंशिका-15/27 यत्किञ्चिद्वेदप्रामाण्यं च बौद्धादयोऽप्यभ्युपगच्छन्ति "न हिंस्यात् सर्वभूतानि " ( छान्दोग्योपनिषत.8), "अग्निर्हिमस्य भेषजम्" (यजुर्वेद - 23/10) इत्यादिवचनानां तेषामपि सम्मतत्वादिति । "स्वतात्पर्यात् स्वाऽभिप्रायमपेक्ष्य आद्यग्रहे = यावद्वेदप्रामाण्याभ्युपगमनिवेशे' न दोषः, 'स्व-स्वतात्पर्ये प्रमाणं श्रुतिरिति हि सर्वेषां नैयायिकादीनामभ्युपगमः" इति चेन्मति: - (मुण्ड. उप.2/2/8) इति मुण्डकोपनिषदुक्तिं ज्ञानान्मुक्तिप्रतिपादनपरां वेदान्त्यभिमतां मीमांसकादयो नैव प्रमाणयन्ति । 'तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः । / " (अन्न.उप.4/71) इति अन्नपूर्णोपनिषदुक्तिं पुरुषप्रतिबिम्बप्रतिपादनपरां साङ्ख्याद्यभिमतां नैयायिक-वेदान्ति-मीमांसकादयो न प्रमाणयन्ति । 'धाता यथापूर्वमकल्पयत्' (R. वे. 10/190/3) इति ऋग्वेदोक्तिं ईशप्रेरणाप्रतिपादनपरां पातञ्जलयोगदर्शनानुगाम्याद्यभिमतां साङ्ख्य-मीमांसकादयो नैव प्रमायन्ति । कियन्ति च तादृशवचनानि दर्श्यन्ते ? ततश्च तेष्वव्याप्तिर्दुर्वारैव । 1062 = देशतो वेदप्रामाण्याभ्युपगमस्य शिष्टलक्षणमध्यनिवेशे चाऽतिव्याप्तिः दुर्वारैव, यतो यत्किञ्चिद्वेदप्रामाण्यं च = खलु बौद्धादयोऽपि भवतां शिष्टत्वेनाऽनभिमता अभ्युपगच्छन्ति एव । न हिंस्यात् सर्वभूतानि' (छां. अध्याय-8), 'अग्निर्हिमस्य भेषजम्' (य. वे. 23/10) इत्यादिवचनानां छान्दोग्योपनिषद्यजुर्वेदाद्युक्तानां, आदिपदेन "न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न इत्येषा परमार्थता । / " (अव.उप.8, त्रिपु.5/10, आत्मो . 31) इति अवधूतोपनिषदः त्रिपुरातापिन्युपनिषद् आत्मोपनिषदश्च वचनस्य पूर्वोक्तस्य (पृ.734) तेषामपि = विज्ञानवादिनां शून्यवादिनाञ्च सम्मतत्वादिति । 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्यसंज्ञाऽस्ति' (bR.A.2/4/12) इति बृहदारण्यकोपनिषदुक्तिं परलोकनिषेधपरतया चार्वाका अपि प्रमाणयन्तीति तेषामपि शिष्टत्वप्रसङ्गो दुर्निवार एव । = - ननु शिष्टलक्षणमध्ये स्वाभिप्रायमपेक्ष्य यावद्वेदप्रामाण्याभ्युपगमनिवेशे न अव्याप्तिलक्षणो दोषः प्रसज्यते, हि सिद्धायस्मात् 'स्व-स्वतात्पर्ये श्रुतिः प्रमाणमिति सर्वेषां नैयायिकादीनां अभ्युपगमः न्तः । 'यज्ञे वधोऽवध' (छां. उप. 8/15/1) इति छान्दोग्योपनिषद्वचनं वधाऽऽभासतापरमिति तात्पर्येण वेदान्ति-सांख्य-पातञ्जलानुयायिनोऽभ्युपयन्ति प्रमाणत्वेन । 'ऋतं पिबन्तौ' इति (कठो. 1/3/1 ) इति कठोपनिषद्वचनमीश्वरगतौपचारिकभोगपरमिति तात्पर्येण प्रमाणतयाऽभ्युपगच्छन्ति नैयायिकादयः । पूर्वोक्तां (पृ.1061) 'अनश्न्नन्योऽभिचाकशीति' (मुण्डको 3/1/1) इति मुण्डकोपनिषदुक्तिं अभिमानपूर्वक-सुखाद्यनुभवलक्षणसांसारिकभोगनिषेधतात्पर्यमुन्नीय पातञ्जलाः प्रमाणयन्त्येव । ' आत्मैवेदं सर्वमिति ( छान्दो. 7/15/2) तमाम वेदोने प्रमाणभूत मानता नथी. तथा गमे ते वेदवचननुं प्रामाण्य जो शिष्टलक्षणमां विवक्षित होय तो बौद्ध वगेरेमां शिष्ट लक्षणनी अतिव्याप्ति आवशे. कारण के ऽसर्व जीवोने मारवा नहि.' 'अग्नि हिमनुं = ठंडीनुं औषध che' vagere vedavacanone bauddha vagere पण प्रमाणरूपे स्वीकारे छे. पूर्वपक्ष :- पोताना अभिप्रायनी अपेक्षाए यावदप्रामाण्यस्वीकारनो शिष्टलक्षणमां अमे प्रवेश करीए छीए. तेथी तेमां कोई दोष नहि आवे. कारण के नैयायिक वगेरे विद्वानो पण तमाम वेदवचनने पोत-पोताना तात्पर्यमां प्रमाणभूत ज माने छे. 1. हस्तादर्शे '... पगमे निवेशे' इति अशुद्धः पाठः । =
Page #164
--------------------------------------------------------------------------
________________ * मिथोविरुद्धश्रुतिसमाधानम् * त्वना भवदीया ? ॥7॥ नैवं विशिष्य तात्पर्याग्रहे तन्मानताऽग्रहात् । सामान्यतः स्वतात्पर्ये प्रामाण्यं नोऽपि सम्मतम् । / 28 / / नैवमिति । वं मति: न युन्हा, 'वावारमां विआरो नामधेय वृत्तिओत्येव सत्यम्' (छान्तो.6/1/1) कृति 7 पूर्वोत्त (पृ.1066) छान्दोग्योपनिषद्ववचनं 'प्रपञ्चस्याऽनित्यत्वाऽशुचित्व- तुच्छत्वादिकमाविष्कुर्वन्नित्यतारूपं सत्त्वं निराकरोति; न पुनर्विकाराणामत्यन्ततुच्छतया । न हि लोके मृद्विकारस्याऽत्यन्ततुच्छत्वं सिद्धमस्ति, येन ब्रह्मकार्यप्रपञ्चतुच्छत्वे दृष्टान्तता तस्य स्यादिति तात्पर्यतः नैयायिक - साङ्ख्य- पातञ्जलादयः प्रमाणत्वेनाऽङ्गीकुर्वन्त्येव । एवं यथायथमन्यान्यपि श्रुतिवचनानि स्व-स्वतात्पर्येण योज्यानि गम्भीरबुद्धया इति भवदीया = वेद्प्रामान्न्य्वाघाविता ल्पना श्वेतु ? ॥19/27॥ प्रन्थनृत्तत्रिराजरोत्ति- 'नैमिति। छुं मति: = स्व-स्वतात्पर्यानुसारिकृत्स्नवेदप्रामाण्यग्रहघटितशिष्टलक्षणकल्पना न युक्ता; यतः 'दिवा न पूजयेद् विष्णुं रात्रौ नैव प्रपूजयेत् । सततं पूजयेद् विष्णुं 1063 ग्रंथकारश्री कहे छे के जो तमे आवुं मानता हो तो [ते युक्त नथी. शा माटे युक्त नथी ? ते वात आगळनी गाथामां जणावाशे.] (15/27) -- विशेषार्थ :- वेदमां द्वैत-अद्वैत वगेरे अलग-अलग विरोधी अर्थोनुं प्रतिपादन करनार अनेक वचनो मळे छे. तेमांथी नैयायिक वगेरे लोको द्वैतश्रुतिने मान्य करे छे, अद्वैत-श्रुतिने मान्य करता नथी. ज्यारे वेदान्ती विद्वानो अद्वैतप्रतिपादक वेदवचनने स्वीकारे छे, द्वैतश्रुतिने स्वीकारता नथी. आथी तमाम वेदवचनोनुं प्रामाण्य कोई पण एक ब्राह्मण विद्वान स्वीकारता नथी - आम फलित थाय छे. आवी परिस्थितिमां पण शिष्टलक्षणनी अव्याप्ति हटाववा माटे पूर्वपक्षीनुं मंतव्य एवुं छे के - अद्वैतश्रुतिने नैयायिक वगेरे सर्वथा अप्रमाण नथी मानता. परंतु वेदान्तीने मान्य तात्पर्यनी अपेक्षाए अप्रमाण छे. अर्थात् वेदवचन खोटा नथी. पण वेदान्तीनुं तात्पर्य खोटुं छे. बाकी पोताना तात्पर्य मुजब तो नैयायिक वगेरे पण अद्वैतश्रुतिने य प्रमाण ज माने छे. अद्वैतश्रुति घट, पट वगेरेनी अनित्यता, असारता वगेरेनुं सूचन करे छे- आवा तात्पर्यमां नैयायिक वगेरे विद्वानो अद्वैतप्रतिपादक वेदवचनने पण प्रमाणरूप ज माने छे. आम वेदप्रामाण्यवादी तैयायिक, वेदान्ती, सांख्य वगेरे तमाम ब्राह्मणो पोतपोताने मान्य एवा तात्पर्यमां तमाम वेदोना वचनोने प्रमाणरूपे ज स्वीकारे छे. माटे पोताना तात्पर्य मुजब तमाम वेदवचनप्रामाण्यना स्वीकारनो शिष्टलक्षणमां प्रवेश करवामां अव्याप्ति दोषने आववानो अवकाश नहि रहे. - आवुं पूर्वपक्षीनुं मन्तव्य छे. (15/27) ग्रंथकारश्री पूर्वपक्षीना उपरोक्त मंतव्यनुं निराकरण करता जणावे छे के गाथार्थ :- उपरोक्त वात बराबर नथी. कारण के कोईक दुर्गम वेदवचनना तात्पर्यनुं विशेषरूपे ज्ञान थाय नहि तो ते वेदवचननी प्रमाणतानो बोध न थवाथी (अव्याप्ति दुर्वार बनशे.) तथा सामान्यरूपे तो पोताना अभिप्रायमां वेदप्रामाण्य तो अमने जैनोने पण मान्य छे. (15/28) टीकार्थ :- उपरोक्त मान्यता युक्तिसंगत व्याजबी नथी. छु. 'मतिनियुग' त्यशुद्ध: पाने मुद्रितत्रतो । =
Page #165
--------------------------------------------------------------------------
________________ 1064 * दुर्जेयश्रुतिपरामर्शः * द्वात्रिंशिका-15/28 कस्याश्चिदुरवबोधायाः श्रुतेः विशिष्य = स्वकल्पिताऽर्थाऽनुसारेण तात्पर्याऽग्रहे तन्मानतायाः = 'तत्प्रमाणताया अग्रहात् (तन्मानताऽग्रहात्), स्वतात्पर्ये सर्ववेदप्रामाण्याऽभ्युपगमस्य duHshktvaat। ___ 'अनाकलिततात्पर्यायामपि श्रुतौ प्रमोपहितत्वाऽग्रहेऽपि प्रमाकरणत्वस्य सुग्रहत्वान्न दोष' दिवा रात्रं प्रपूजयेत् । / ' (शां.उप.1/38) इति शाण्डिल्योपनिषल्लक्षणायाः; 'नान्तःप्रज्ञं, न बहिःप्रज्ञं, नोभयतः प्रज्ञं, न प्रज्ञानघनं, न प्रज्ञं नाऽप्रज्ञ' (मा.उप.1/पृ.56) इति माण्डूक्योपनिषल्लक्षणायाः; 'तदनुप्रविश्य सच्च त्यच्चाऽभवत्, निरुक्तञ्चाऽनिरुक्तञ्च, निलयनञ्चाऽनिलयनञ्च, विज्ञानञ्चाऽविज्ञानञ्च सत्यञ्चानृतञ्च सत्यमभवत्' (तै.उप.6) इति तैत्तिरीयोपनिषल्लक्षणायाः, वा कस्याश्चिद् दुरवबोधायाः = दुर्जेयतात्पर्यायाः श्रुतेः विशिष्य = स्वकल्पिताऽर्थाऽनुसारेण = स्वोत्प्रेक्षितपदार्थानुसरणतः तात्पर्याऽग्रहे = यथावस्थिताऽभिप्रायानवगमे तत्प्रमाणतायाः = तादृशश्रुतिप्रामाण्यस्य अग्रहात् = अभ्युपगमविरहात् स्वतात्पर्यानुसारिकृत्स्नवेदप्रामाण्याभ्युपगमप्रच्यवादव्याप्तिर्दुर्वारैव । न हि श्रुतित्वावच्छिन्ने सर्वस्य शिष्टस्य प्रामाण्यग्राहक-संयोग-विभाग-वाक्यशेष-विवृत्यादिबलेन प्रामाण्यनिश्चयनियमोऽस्ति । तदुक्तं महाभारते - न वेदानां वेदिता कश्चिदस्ति - (म.भा.उद्योग.143/53) इति । ततश्चैकस्माद् वेदवचनादनेकेष्वर्थेष्वुपस्थितेषु 'कस्मिन्नर्थे इयं श्रुतिः प्रमाणम् ?' इति संशयाऽऽपत्तौ तात्पर्याऽनिर्णयेन स्वतात्पर्ये = स्वमतिकल्पिततात्पर्यार्थे सर्ववेदप्रामाण्याऽभ्युपगमस्य = कृत्स्नवेदप्रामाण्यनिश्चयस्य दुःशकत्वात् । ननु दुरवबोधत्व-तात्पर्यग्राहकविरहादिना अनाकलिततात्पर्यायामपि = अनिश्चितैदम्पर्यायामपि दुरवबोधायां श्रुतौ प्रमोपहितत्वाऽग्रहेऽपि = स्वाऽव्यवहितोत्तरत्वसम्बन्धेन प्रमावैशिष्ट्याऽनिश्चये सत्यपि प्रमाकरणत्वस्य सुग्रहत्वात् = सुज्ञेयत्वात् न = नैवाऽव्याप्तिलक्षणो दोषः । यथा घटोत्पादव्यापृतकुम्भकारहस्तस्थे दण्डे घटोपहितत्वं = स्वाऽव्यवहितोत्तरवर्त्तित्वसम्बन्धेन घटवैशिष्ट्यमस्ति, अरण्यस्थे दण्डे घटोपहितत्वविरहेऽपि घटकरणत्वमनपलपनीयमेव, घटत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकदण्डत्ववत्त्वस्याऽबाधात् तथैव प्राज्ञश्रूयमाणे वेदवचने प्रमोपहितत्वं वर्तते, मन्दश्रुते वेदवचने तु प्रमोपहितत्वविरहेऽपि प्रमाकरणत्वमनपलपनीयमेव, शाब्दप्रमात्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकाऽऽप्तवाक्यत्वादिलक्षण आनुं कारण ए छे के कोईक अत्यंत अघरी = दुय हृतिनुं (=वेदवचननुं) पोते कल्पेला अर्थने अनुसारे विशेष प्रकारे तात्पर्यज्ञान न थाय त्यारे ते श्रुतिवचननुं प्रामाण्य अज्ञात रहेवाथी पोताना विशेष तात्पर्यनी अपेक्षाए सर्ववेदवचनप्रामाण्यनो स्वीकार न थई शकवाथी ते ब्राह्मण वगेरेमां पण शिष्टलक्षणनी अव्याप्ति वजलेप थशे. पूर्वपक्ष :- पोताना तात्पर्य मुजब सर्व वेदवचनोमां प्रामाण्यनो बोध थवो तो अत्यंत मुश्केल छे. बधा विद्वानोने बधा वेदवचनोमां पोताना विशिष्ट तात्पर्य मुजब अर्थघटन करीने तमाम वेदवचननुं प्रामाण्य जाणी शकवुं तो खूब ज अघरुं होवाना कारणे जे वेदवचननुं तात्पर्य विशेषरूपे जाणी नथी शकायुं ते वेदवचनमां प्रमापिहितत्वनो = स्वाव्यवहितोत्तरत्नसंबंधथी प्रमावैशिट्सनो निश्चय न थवा छतां पण वेदवचनमां सामान्यथी प्रमाकरणत्वनो = प्रमासाधनतानो निश्चय थवो सरळ होवाथी अव्याप्तिने अवकाश नहि रहे. 1. 'तप्रमा'... इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Page #166
--------------------------------------------------------------------------
________________ 1065 * यावन्तः परसमयाः तावन्तो नयाः * इत्यत आह- सामान्यतो नयरूपत्वेन स्वतात्पर्ये स्वाऽभिप्राये प्रामाण्यं = वेदप्रामाण्यं नः = अस्माकं जैनानां अपि सम्मतम् । ' यावन्तो हि परसमयास्तावन्त एव नया' इति श्रुतपरिकर्मितमतेः सर्वमेव शब्दं प्रमाणीकुर्वतः सकलवेदप्रामाण्याऽभ्युपगमोऽनपाय एवेति । / 28 / / एतदेवाऽऽह - धर्मवत्त्वस्याऽबाधादिति श्रुतित्वावच्छिन्ने प्रामाण्यापराभिधानस्य प्रमाकरणत्वस्य सुग्रहत्वात् स्वतात्पर्ये कृत्स्नवेदप्रामाण्याभ्युपगमस्य न दुःशकत्वमिति नाऽव्याप्तिप्रसङ्ग इति अतः = पूर्वपक्ष्याशङ्कातः तन्निराकरणाय ग्रन्थकार आह- नयरूपत्वेन = नैगमादिनयरूपतया स्वाभिप्राये = तत्तन्नयाभिप्राये तु वेदप्रामाण्यं जैनानामपि सम्मतं व नयस्यापि स्वविषये प्रामाण्याभ्युपगमात् । तदुक्तं सम्मतितर्फे 'णिययवयणिज्जसच्चा सव्वणया' (सं.त. 1/28) इति । एतेन नीयते संवित्तिं प्राप्यते वस्तु अनेनेति न्यायः प्रस्तुतार्थसाधकं प्रमाणम् - (वि. A. 2483 वृत्ति) इति विशेषावश्यकभाष्यमलधारवृत्तिवचनमपि व्याख्यातम् । स्याद्वादकल्पलता (7/10/पृ.60) दर्शितरीत्या नयवाक्येऽनेकान्तवस्तुग्राहकत्वरूपस्य प्रमाणवाक्यनिष्ठस्य प्रमाणत्वस्य विरहेऽपि तद्वति तत्प्रकारकबोधजनकत्वस्य, समारोपव्यवच्छेदकत्वस्य निर्धार - कत्वस्य इतरांशाऽप्रतिक्षेपित्वस्य वा प्रमाणत्वस्य सत्त्वादतिव्याप्तिर्वज्रलेपायितैव । = = = यद्वा जिनागमप्रामाण्याऽभ्युपगमे सकलवेदप्रामाण्यमपि यथानयमभ्युपगतमेवानेकान्तवादिभिः, सर्ववेदानां तत्र प्रतिष्ठितत्वात् । तदुक्तं बुद्धिसागरसूरिभिः जैनगीतायां सर्वज्ञवीरवाण्यां हि सर्वे वेदाः प्रतिष्ठिताः - (जै.गी. 28) वीरवाणीमहावेदः सिद्धान्तो विश्वपावकः - (जै.गी. 150 ) इति । 'जावैया वयणपहा तावैया चेव होंति न्न्य्वाया। जावैया णयवाया तावैया चेव परसमया । / ' (सं.त.3/ 47) इति प्रागुक्तात् (द्वा. द्वा. 4 / 22, भाग - 1 पृ. 284) सम्मतितर्कवचनात् जावन्तो वयणपहा तावन्तो वा नया विसद्दाओ । ते चेव परसमया सम्मत्तं समुविया सव्वे । / - (वि. A.bhA. 2265 ) इति विशेषावश्यकभाष्यवचनात् - जावदिया वयणपहा तावदिया चेव होंति न्न्य्वादा। जावदिया णयवादा तावदिया चेव होंति परसमया । / - (गो. सा. कर्म. 894 ) इति गोम्मटसारवचनाच्च, 'यावन्तो हि परसमयास्तावन्त एव नया, यावन्तश्च नयास्तावन्त एव वचनप्रकाराः समुदितसर्वतन्त्रसिद्धान्ते चैव सम्यक्त्वम्' इति श्रुतपरिकर्मितमतेः सर्वमेव शब्दं तत्तन्नयाभिप्रायेण प्रमाणीकुर्वतः स्याद्वादिनः सकलवेदप्रामाण्याभ्युपगमः अनपायः = अव्याहत एवेति दुर्वारैव तत्र शिष्ट लक्षणाऽतिव्याप्तिः । प्रकृते इय सव्वनय-मयाइं परित्तविसयाई, समुदियाई तु । जइणं बज्झब्भंतरनिद्देसनिमित्तसंगाहि । / - (vi.A. भा. 1530) इति विशेषावश्यकभाष्यवचनमपि यथातन्त्रं योज्यम् । / 15/28 / / आ वेदमां पण सापेक्ष प्रामाण्य मान्य उत्तरपक्ष :- सामान्यथी नयस्वरूपे पोताना अभिप्राय विशे तो वेदप्रामाण्य अमने = जैनोने पण मान्य छे. कारण के 'जेटला परदर्शनो छे तेटला ज नयवाद छे'- आवा जिनवचनथी जेनी बुद्धि परिकर्मित थयेली छे ते प्राज्ञ पुरुष तो बधा ज शास्त्रवचनने, तमाम दर्शनोना वचनोने अलग-अलग नयनी अपेक्षाए प्रमाण रूपे स्वीकारे छे. तेथी सर्व वेदवचनोनुं प्रामाण्य पण ते रीते स्वीकारवानुं निश्चित ज बने छे. (15/28) विशेषार्थ :- प्रमाउपहित वेदवचन एटले श्रवण पछी तरत ज सांभळनारमां प्रमास्वरूप बोधने उत्पन्न करे तेवुं वेदवचन. अर्थात् स्वाव्यवहितौत्तरत्वसंबंधथी प्रमाविशिष्ट एवुं वेदवचन. जे वेदवचनने सांभळीने श्रोताने प्रमात्मक बोध उत्पन्न थाय ते वेदवचन प्रमाउपहित कहेवाय. ज्यां सुधी वेदवचननुं 1. हस्तादर्शे ... यप्रामाण्यं' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'स्वाऽभिप्रायप्रामाण्ये' इत्यशुद्धः पाठः I
Page #167
--------------------------------------------------------------------------
________________ 1066 मिथ्यादृष्टिगृहीतश्रुतं मिथ्या * द्वात्रिंशिआ-?/र मिथ्यादृष्टिगृहीतं हि मिथ्या सम्यगपि श्रुतम् । सम्यग्दृष्टिगृहीतं तु सम्यग्मिथ्येति नः स्थितिः । / 29 / मिथ्यादृष्टीति । मिथ्यादृष्टिगृहीतं हि सम्यगपि श्रुतं आचारादिकं मिथ्या भवति, तं प्र तस्य विपरीतबोधनिमित्तत्वात् । सम्यग्दृष्टिगृहीतं तु मिथ्या अपि श्रुतं ' वेद-पुराणादिकं सम्यक्, तं प्रति तस्य यथाऽर्थबोधनिमित्तत्वात् । सत् मिथ्या = = = एतदेव प्रामाण्यव्याप्यमनेकान्तवादघटकनिष्ठं परसमयसमानसङ्ख्याकनयत्वमेव ग्रन्थकार Aha'mithyAdRSTI'ti / सम्यगपि वीतरागोक्ततया स्वरूपतः शुद्धमपि आचारादिकं श्रुतं मिथ्यादृष्टिगृह स्वामिताऽशुद्ध चुपहित मवति, तं = अभिनिवेशाद्युपेतं मिथ्यादृष्टिं जीवं प्रति तस्य आचाराङ्गादिश्रुतस्य विपरीतबोधनिमित्तत्वात् = विपर्यस्तोपयोगनिमित्तभावात् । यथा हि स्वरूपतो मधुरमपि गङ्गानीरं समुद्रप्रविष्टं सत् लवणत्वोपेतं भवति तथा स्वरूपतः सम्यगपि श्रुतं मिथ्यादृष्टिगृहीतं सत् मिथ्या भवतीति भावः । सम्यग्दृष्टिगृहीतं तुः मिथ्यादृष्टिगृहीतापेक्षया विशेषद्योतनार्थः, तमेव यति - मिथ्याऽपि = स्वातन्त्र्येण सरागोक्ततया स्वरूपतोऽशुद्धमपि वेद-पुराणादिकं सम्यक् = स्वामिकृतशुद्धयुपेतं भवति, तं सम्यग्दृष्टिं प्रति तस्य वेदादेः यथार्थबोधनिमित्तत्वात् य्थाव्स्थित्प्दार्थाव्बोध्निमित्त्भावात्। यथा हि स्वरूपतः कटुकोऽपि निम्बरसलवो महाकटाहगतमधुरतरपयःपाकपतितः सन् मधुरो भवति यथा च स्वरूपतो लवणरसोपेतमपि क्वोष्णमपि च प्रश्रवणादिकं गङ्गाप्रवाहपतितं तात्पर्य पकडाय नहि त्यां सुधी वेदवचनश्रवण पछी पण साचो अर्थनिश्चय थई ना शके. आथी ते वेदवचन प्रमाउपहित प्रमाविशिष्ट = शीघ्रप्रमाजनक न बनी शके. बधा विद्वानोने बधा वेदवचननुं विशिष्ट तात्पर्य वेदवचनश्रवण पछी तरत ज पकडाई जाय एवो नियम न होवाथी तमाम विद्वान ब्राह्मणो माटे तमाम वेदवचन स्वाव्यवहितौत्तरत्वसंबंधथी प्रमाविशिष्ट बने ज- तेवुं कही न शकाय. परंतु 'वेदवचनमां प्रमा उत्पन्न करवानी असाधारण शक्ति रहेली छे' आवो तो निश्चय ब्राह्मण विद्वानोने थई शके छे. आथी 'सामान्यरूपे पोताना तात्पर्यने उद्देशीने वेदवचनमां प्रमाकरणत्वनो स्वीकार करवो ते वेदप्रामाण्यग्रह कहेवाय' एवुं शिष्टलक्षणमां विवक्षित छे- आवो पूर्वपक्षीनो अभिप्राय छे. = परंतु आनी सामे ग्रंथकारश्री कहे छे के आवुं मानो तो जैनोने पण शिष्ट मानवा पडशे. कारण के जैनागममां जणावेल छे के स्याद्वाद अनेक नयोथी बने छे. सर्वनयोनुं सुव्यवस्थित संकलन एटले स्याद्वाद. तथा जेटला परदर्शनो छे तेटला नयो छे. आथी तमाम परदर्शनोनी मान्यताने पण स्याद्वादमां सुयोग्य रीते स्थान आपवामां आवेल छे. स्याद्वादना घटकस्वरूपे सर्व दर्शनोना वचनमां ओघथी प्रामाण्य जैनोने मान्य ज छे. स्वतंत्ररूपे वेदवचनमां प्रामाण्य न मानवा छतां स्याद्वादना परिकरस्वरूपे, अनेकान्तवाद-घटकत्वनी अपेक्षाए तमाम वेदवचनमां प्रामाण्य स्वीकारवाना लीधे जैनोने पण शिष्ट मानवा जोईशे.(15/28) वेदवचनो कई रीते स्याद्वादी प्रमाणरूपे स्वीकारे छे ? आ ज वातने ग्रंथकारश्री जणावे छे. * समक्तिईए स्वीकारेल मिथ्याश्रुत सम्यक् बने - गाथार्थ :- मिथ्यार्दष्टिए ग्रहण करेल सम्यक् श्रुत पण मिथ्या बने छे. ज्यारे सम्यग्दष्टिए ग्रहण करेल मिथ्याश्रुत पण सम्यक् बने छे. आ अमारा जैनसिद्धांतनी व्यवस्था छे. (15/29) टीकार्थ :- मिथ्यार्दष्टि जीवे स्वीकारेल आचारांग वगेरे सम्यक् श्रुत पण मिथ्या = खोटा बने छे. कारण के तेना प्रत्ये ते ते शास्त्रो विपरीत बोधनुं निमित्त थाय छे. ज्यारे सम्यग्दष्टिए ग्रहण करेल वेद = = = 2. दस्तावशे ऽवेव:वु...' कृति पाठः । *
Page #168
--------------------------------------------------------------------------
________________ * सम्यग्दृष्टिगृहीतं श्रुतं सम्यक् इति नः अस्माकं स्थितिः सिद्धान्तमर्यादा' | सत् मधुरं शीतलञ्च सम्पद्यते तथैव स्वरूपतो मिथ्याऽपि श्रुतं सम्यग्दृष्टिपरिगृहीतं सत् सम्यगेव भवतीति भाव्ः। तदुक्तं बृहत्कल्पभाष्यवृत्तौ श्रीमलयगिरिसूरिभिः - लौकिकमपि सम्यग्दृष्टिपरिगृहीतं सम्यक् श्रुतम् । मिथ्यादृष्टिपरिगृहीतं लोकोत्तरमपि मिथ्याश्रुतम् - (बृ. क.भा. 88 वृ.) / इयं अस्माकं अनेकान्तवादिनां सिद्धान्तमर्यादा । तदुक्तं सम्मतितर्के तम्हा सव्वे वि गया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोष्णणिस्सि उण हवंति सम्मत्तसब्भावा । / - ( सं . त . 1 /21 ) इति । = = = 11 "सम्यक् श्रुतं ज्ञानगतसम्यक्त्व-मिथ्यात्वयोः ज्ञेयकृतत्व - ज्ञातृकृतत्वप्रतिपिपादयिषया श्रीहरिभद्रसूरिभिः अङ्गाऽनप्रविष्टं आचाराऽऽवश्यकादि, तथा मिथ्याश्रुतं = पुराण- रामायण-महाभारतादि । सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक्श्रुतमितरद् वा" - ( A.ni.गा. 20 वृ.) इत्येवं आवश्यकनिर्युक्तिवृत्तौ कथितम् । यथोक्तं नन्दिसूत्रेऽपि अहवा बावत्तरि कलाओ चत्तारि वेआ संगोवंगा, एआई मिच्छदिट्ठिस्स मिच्छत्तपरिग्गहिआई मिच्छासुअं, एयाइं चेव सम्मदिट्ठिस्स सम्मत्तपरिग्गहिआई सम्मसुअं - ( नं. सू. 41 पृ. 194 ) इति । 'भारतादीनि शास्त्राणि सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि भवन्ति सम्यक्त्वेन यथावस्थिताऽसारतापरिभावनरूपेण परिगृहीतानि तस्य सम्यक्श्रुतं तद्गताऽसारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात्' (नं.सू.41 वृ.पृ. 194) इति तद्वृत्तौ श्रीमलयगिरिसूरिः । तदुक्तं अध्यात्मगीतायामपि परस्परविरुद्धा या, असंख्या धर्मदृष्टयः । अविरुद्धा भवन्त्येव, सम्प्राप्याऽध्यात्मवेदिनम् । / - (a.gI. 221 ) इति । एतेन उदधाविव सर्वसिन्धवः समुदीर्णाः त्वयि नाथ ! दृष्टयः - ( द्वा. द्वा. 4/25) इति द्वात्रिंशिकाप्रकरणे सिद्धसेनदिवाकरसूरिवचनं व्याख्यातम् । प्रकृते जैनसम्यग्दृशां चैव सम्यग् रूपेण भास्न्म्। भवति सर्वधर्माणां प्रवृत्तीनां तथा स्मृतम् । / - (जै.गी. 101 ) इति जैनगीतावचनमपि स्म्र्त्व्य्म्। सम्यग्दर्शनाऽविनाभाविविद्यामाहात्म्यमेतत् । सम्मतञ्चेदं परेषामपि । तदुक्तं अध्यात्मरामायणे अविद्या संसृतेर्हेतुः विद्या तस्या निवर्त्तिका - ( a.rA.अयोध्याकाण्ड-4/34) इति। तदुक्तं शङ्कराचार्येणापि आत्मबोधे विद्याऽविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत् - ( A.bo. 5 ) इति । एतेन सम्यग्दृष्टिपरिगृहीतस्य महाभारत - वेद-पुराणादेर्द्रव्यतो मिथ्यात्वमनपायमेवेति निरस्तम्, बहुश्रुतत्वादिगुणकलितेन सम्यगुपयुक्तेन सम्यग्दृष्टिना स्यात्कारलाञ्छिततया परिगृहीते वेदादौ द्रव्यतोऽपि सम्यक् श्रुतत्वाऽनपायात् । अभिनिवेशे गलिते सति वेदान्तदर्शनस्य परिशुद्धसङ्ग्रहनयाभिप्रायेण, साङ्ख्यदर्शनस्याऽपरिशुद्धसङ्ग्रहनयाशयेन व्यवहारनयमतेन वा, नैयायिक-वैशेषिकदर्शनयोर्नैगमनयतात्पर्येण, बौद्धदर्शनस्य चर्जुसूत्रनयदृष्ट्या द्रव्यतोऽपि प्रमाणत्वमभिमतमेवाऽस्माकम्, नैरपेक्ष्यविषपरित्यागात् । तदुक्तं पञ्चाध्यायीप्रकरणे अपि निरपेक्षा मिथ्या त एव सापेक्षका नयाः सम्यक् - ( पञ्चा. 1 / 590 ) इति । इत्थञ्च व्यवहारतो मिथ्या श्रुतस्याऽपि बहुश्रुतत्वादिगुणकलितसम्यग्दृष्टिपरिगृहीतस्य द्रव्यतोऽपि न मिथ्या श्रुतत्वसम्भवः । तथाहि 'जिनेन्द्रस्तवनं यस्य तस्य जन्म निरर्थकम् । जिनेन्द्रस्तवनं नाऽस्य सफलं जन्म तस्य हि । / ' इत्यत्र 'यसु प्रयत्ने', 'तसु उपक्षये', 'असु क्षेपणे' इति धातुपाठबलेनार्थान्वये द्र्व्य्पुराण वगेरे मिथ्या शास्त्रो पण सम्यक् साचा बने छे. आनुं कारण ए छे के समकिती जीव प्रत्ये ते मिथ्याशास्त्रो पण यथार्थ बोधनुं निमित्त बने छे. आ प्रमाणे अमारा जैनसिद्धान्तनी व्यवस्था छे. 1. हस्तादर्शे 'मर्यादात्' इत्यशुद्धः पाठः । = * 1067
Page #169
--------------------------------------------------------------------------
________________ 1068 * वेदानां पूर्वमार्यत्वं पश्चादनार्यत्वम् * द्वात्रिंशिका-15/29 प्रमानिमित्तत्वमात्रमेतदभ्युपगतं न तु प्रमाकरणत्वमिति चेत् ? न, त्वदुक्तं प्रमाकरणत्वमेव' प्रमाणत्वमिति सर्वेषां प्रमातॄणामनभ्युपगमात् । / 29 / / तोऽपि सम्यक्श्रुतत्वमनाविलमेवेत्यधिकमस्मत्कृतमोक्षरत्नातो विज्ञेयम् (भाषारहस्यवृत्ति स्त.4गा.83 पृ.282)| यद्यपि भरतचक्रवर्तिकृतवेदस्य स्वरूपतोऽपि सम्यक्त्वमिष्टमेव तथापि त्रिषष्टिशलाकापुरुषचरित्रोक्तरीत्या (त्रि.श.7/2/474-500) वेदगतविधिवचनादीनां सगर-सुलसादिप्रतारणकृते मधुपिङ्गजीवमहाकालाख्याऽसुरादिकृतत्वेन मायानिःसृतमृषाभाषान्तर्भावान्मिथ्यात्वमेव स्वरूपतः । आवश्यकनियुक्तिवृत्तौ श्रीहरिभद्रसूरिभिरपि - आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च । अनार्यास्तु पश्चात् सुलसा-याज्ञवल्क्यादिभिः कृताः - (A.ni. 366 वृ.) इत्युक्त्म्। त्रिषष्टिशलाकापुरुषेऽपि - वेदाश्चार्हत्स्तुति-यति-श्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसा-याज्ञवल्क्यादिभिः कृताः । / 6 (त्रि.श.पु.1/6/256) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । तदुक्तं दर्शनरत्नरत्नाकरे अपि निगमगच्छवर्तिना स्वच्छमतिना सिद्धान्तसारमुनिना - ये च वेदाः श्रीभरतेनाहन्नुति-यति-श्राद्धसामाचारीप्ररूपकाः कृतास्ते सुलसा-याज्ञवल्क्यादिभिरनार्याः कृतास्तेषां चानायीकृतवेदानां पाठकास्ते ब्राह्मणा अश्वमेधादियज्ञकर्मभिः पञ्चाक्षप्राणिगणविशसनपरायणा मिथ्यात्वमोहिताः स्वयं भवाब्धौ निमज्जन्तः परानपि निमज्जयन्ति स्म 6 (द.र.र.,पृ.442) इति । अतः साम्प्रतमपि वेदादौ क्वचिदुपलभ्यमानोऽविसंवादो जैनाऽऽगममूलक एवाऽभ्युपेयः । एतेन - अन्यदर्शनधर्मेषु यत्सत्यञ्च प्रदृश्यते । तत्सत्यं जैनधर्मस्य ज्ञेयं सापेक्षदृष्टितः । / - (अध्या.गी.430) इति अध्यात्मगीतावचनमपि व्याख्यातम् । प्रकृते - वेदाः सनातनाः सर्वे भरतेन प्रवर्तिताः । तत्त्वरूपेण नित्याः स्युरनित्याः शब्दरूपतः । / (म.गी.4/50) इति महावीरगीतावचनमप्यनेकान्तवादतोऽनुयोज्यम् । अत एव जैनगीतायां बुद्धिसागरसूरिभिः - वीरवाणी महावेदः सत्याऽहिंसादिसद्गुणैः । पशुहिंसादियुक्तत्वान्नाऽन्यो वेदः सदोषतः । / 6 (जै.गी.129) इत्युक्तम् । पशुहिंसाप्रतिपादकेषु वेदेषूपलभ्यमानानि सद्वचनान्यपि तदङ्गतया प्रमाणत्वेन व्यवहर्तुं न युज्यन्त इत्यवधेयम् । न हि पूतं स्याद् गोक्षीरं श्वदृतौ धृतमिति न्यायोऽत्र भावनीयः । यज्ञ-श्राद्धादौ मांसाऽभक्षकस्याऽब्राह्मणत्वप्रतिपादकस्य व्यासस्मृतिवचनस्य (पृ.25/श्लो.56), मांसादितः पितृतृप्तिप्रतिपादकस्य मत्स्यपुराणवचनस्य (अध्या.17/श्लो.30-36) यज्ञेषु हन्यमानानां पशूनां स्वर्गगमनप्रतिपादकस्य विष्णुपुराणस्य तादृशान्यवचनानां च स्पष्टमेव स्वरूपतो मिथ्यात्वमिति दिक् । ननु सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्य सम्यक्श्रुतत्वकथनेन प्रमानिमित्तत्वमानं एतद् = प्रमाणत्वं अभ्युपगतं, न तु प्रमाकरणत्वं = प्रमितिकरणत्वलक्षणं प्रमाणत्वमभ्युपगतं इति चेत् ? न, त्वदुक्तं = नैयायिकोक्तं प्रमाकरणत्वमेव प्रमाणत्वं, न त्वन्यविधं इति सर्वेषां प्रमातॄणां अनभ्युपगमात् । प्रमाण ह प्रमाणत्वना अनेक स्वरूप छे ज पूर्वपक्ष - आ रीते तो केवळ प्रमानिमित्तत्वनो ज वेदवचनमां स्वीकार थाय छे, नहि के प्रमाकरणत्वनो. ज्यारे शिष्टलक्षणमां प्रविष्ट वेदप्रामाण्यग्रह तो सर्ववेदवचनगत प्रमाकरणत्वना स्वीकार स्वरूप छे. तेथी जैनो वेदवचनमां प्रमाकरणत्वस्वरूप प्रामाण्य न मानता होवाथी तेमां शिष्टलक्षणनी अतिव्याप्ति नहि आवे. 1. हस्तादर्श 'प्रमाकरत्वमेव' इति त्रुटितः पाठः ।
Page #170
--------------------------------------------------------------------------
________________ * मागतुं नानाम् * 1069 तात्पर्य वः स्वसिद्धान्तोपजीव्यमिति चेन्मतिः । ननु युक्त्युपजीव्यत्वं द्वयोरप्यविशेषतः । / 30 / / तात्पर्यमिति । वो = युष्माकं स्वसिद्धान्तोपजीव्यं = स्वसिद्धान्तपुरस्कारि तात्पर्यम् । तथा चाऽन्याऽऽगमाऽनुपजीव्यतात्पर्ये सकलवेदप्रामाण्याऽभ्युपगमनिवेशान्न दोष इति चेद् = यदि तव त्वस्य नानारूपेण यथा तन्त्रान्तरेषु स्वीकारस्तथा प्रतिपादितं पूर्वं वादद्वात्रिंशिकावृत्तौ (द्वा.द्वा.8/12 भाग-2, पृ.565) अस्माभिरिति नेह तन्यते । तथा च प्रमानिमित्तत्वस्याऽपि प्रमाणत्वस्वरूपतासम्भवे विधष्मावेनागतिव्याप्तिस्तववस्थवेत्यायः TI91/2 पूर्वपक्षी शङ्कते- 'तात्पर्यमिति । सकलवेदप्रामाण्याभ्युपगमे युष्माकं स्याद्वादिनां स्वसिद्धान्तपुरस्कारि = अनेकान्तवादराद्धान्तानुसारि तात्पर्य कक्षीक्रियते, न तु वेदवादिमतोपजीव्यम् । तथा च शिष्टलक्षणमध्ये अन्याऽऽगमाऽनुपजीव्यतात्पर्ये = स्वेतराऽऽगमाऽनवलम्ब्यभिप्राये सकलवेदप्रामाण्याभ्युपगमनिवेशात् न अतिव्याप्तिलक्षणो दोषः, युष्माभिः वेदान्यजैनागमानवलम्बितात्पर्ये कृत्स्नवेदप्रामाण्यानभ्युपगमात् इति चेत् ? उत्तरपक्ष - ना. तमारी आ वात व्याजबी नथी. कारण के तमे जणावेल प्रमाकरणत्व ए ज प्रमाणत्व छे- एवुं कांई सर्वप्रमाताओ = सर्वप्राज्ञ पुरुषो मानता नथी. (15/29) विशेषार्थ :- प्रमाकरणत्व एटले प्रमानुं असाधारण कारणत्व. ज्यारे प्रमानिमित्तत्व एटले प्रमानुं निमित्तकारणत्व. समकिती प्रत्ये वेदादि मिथ्याशास्त्रो पण साचा ज्ञाननुं निमित्त बने छे एनो अर्थ एवो फलित थतो नथी के वेदादि प्रमानुं साधकतम कारण छे. आथी आवुं प्रामाण्य वेदमां मानवाना लीधे जैनोमां शिष्टत्व न आवे. परंतु जैनो वेदमां प्रमाकरणत्व माने तो ज ते वेदप्रामाण्यस्वीकार स्वरूप बनवाथी शिष्टत्वनुं निर्वाहक बने. आथी वेदप्रामाण्य = वेदगत प्रमाकरणत्व; नहि के वेदगत प्रमानिमित्तत्व - आवो अर्थ करवाथी समकिती माटे वेद सम्यफ रूपे परिणमवा छतां तेने शिष्ट नहि कही शकाय. आवो पूर्वपक्षीनो आशय छे. परंतु आनी सामे ग्रंथकारश्री जणावे छे के प्रामाण्य एटले मात्र प्रमाकरणत्व- आवो कोई सिद्धान्त सर्व दर्शनोना प्राज्ञ पुरुषोए मान्य करेल नथी. सम्यगु अर्थनिर्णयत्वे = प्रमाणतं. स्वपरप्रकाशकज्ञानत्व = प्रमाणतं. अर्थतथा-निश्चायकत्व = प्रमाणतं. आम अनेक प्रकारनुं प्रामाण्य विविध दर्शनोमां मान्य करवामां आवेल छे. एटले प्रमानिमित्तत्वने पण प्रमाणत्व मानी शकाय छे. आवुं वेदप्रामाण्य समकितीनी अपेक्षाए वेदमां आववाना लीधे समकिती जीवमां शिष्टलक्षण रही जवाथी अतिव्याप्ति ऊभी ज रहेशे. माटे पूर्वपक्षीनुं शिष्टलक्षण निर्दोष नथी. (15/29). ह युक्तिउपजीव्यता तुल्य छे जे गाथार्थ - 'तमारुं तात्पर्य तमारा सिद्धान्तनुं अवलंबन करनार होवाथी न चाले' - आवुं जो पूर्वपक्षनुं मंतव्य होय तो बराबर नथी. कारण के अमारे अने पूर्वपक्षीने बन्नेने युक्तिअवलंख्यत्व तो तुल्य ज छे. (15/30) टीकाई - > तमारुं = जैनोनुं तात्पर्य तो तमारा पोताना सिद्धान्तने आगळ धरनारुं छे. एवुं न चाले. ame to ema कहीए छीए के बीजाना शास्त्रोनो आशरो लेवा जवुं ना पडे तेवा तात्पर्यने लक्षमां राखी सर्व वेदमां प्रामायनो जे स्वीकार थाय तेनो शिष्टलक्षणमां प्रवेश मान्य che.
Page #171
--------------------------------------------------------------------------
________________ 1070 * सर्वस्य जिनवचनस्य युक्तिग्राह्यता * द्वात्रिंशिका-15/30 मतिः, ननु तदा द्वयोरपि आवयोः अविशेषतो युक्त्युपजीव्यत्वम् । अयं भाव:- अन्याऽऽगमाऽनुपजीव्यत्वं ह्यन्याऽऽगमाऽसंवादित्वं चेत् ? तत्संवादिनि स्वाऽभिप्रायेऽव्याप्तिः। अयौक्तिकतदसंवादित्वं चेद् ? अस्माकमपि तात्पर्यमयौक्तिकाऽऽगमाऽसंवाद्येव, सर्वस्यैव भगवद्वचनस्य युक्तिप्रतिष्ठितत्वात्, __ अत्र स्याद्वादी काक्वा प्रत्युत्तरयति- ननु द्वयोः अपि आवयोः जैन-वेदवादिनोः अविशेषतः = समानरूपेण युक्त्युपजीव्यत्वं प्राप्तम् । तथाहि- कृत्स्नवेदप्रामाण्याभ्युपगमप्रयोजकतात्पर्यगतं अन्यागमाऽनुपजीव्यत्वं किं अन्याऽऽगमाऽसंवादित्वलक्षणमभिप्रेतं आहोस्वित् अयौक्तिकाऽन्यागमाऽसंवादित्वरूपम्? इति विकल्पयामलमत्रोपतिष्ठते । तत्राऽऽद्यो नानवद्यः, हि = यतः तात्पर्यनिष्ठं अन्याऽऽगमाऽसंवादित्वं चेत् अन्यागमानुपजीव्यत्वं, तदा तत्संवादिनि = अन्याऽऽगमसंवादिनि = वेदान्यजैनागमादिसंवादिनि 'आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः' (मुण्डको. 3/4) इति मुण्डकोपनिषद्वचने ऽश्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाऽशुभम् । न हृष्यति ग्लायति च स शान्त इति कथ्यते । / ' (महो. 4/12) इति महोपनिषद्वचने तादृशान्यवचने च स्वाभिप्राये वैदिकानां शिष्टत्वस्य अव्याप्तिः प्रसज्येत, वैदिकब्राह्मणाभ्युपगतकृत्स्नवेदघटककतिपयवेदवचनप्रामाण्यस्यान्याऽऽगमसंवादोपलब्धेः । द्वितीयोऽपि विकल्पो नानवद्यः, यतः अयौक्तिकतदसंवादित्वं = युक्तिशून्यान्याऽऽगमाऽसंवादित्वं चेत् अन्यागमानुपजीव्यत्वस्वरूपम् ? तदा अस्माकं स्याद्वादिनां अपि तात्पर्य अयौक्तिकागमाऽसंवाद्येव = युक्तिबाधिताऽन्याऽऽगमाऽसंवाद्येव । न हि वयमनेकान्तवादिनो युक्तिबाधिताऽऽगमसंवादि तात्पर्यमभ्युपगच्छामः; सर्वस्य एव भगवद्वचनस्य = वीतरागवचनस्य युक्तिप्रतिष्ठितत्वात् = अबाधितयुक्तिसंवलितत्वात् । अनुपदमेव (द्वा.द्वा.15/31/पृ.1072) वक्ष्यमाणो हेतुवादागमवादविभागस्तु तथाविधविनेयापेक्षया बोध्यः । तदुक्तं साक्षेप-परिहारं दशवैकालिकवृत्तौ श्रीहरिभद्रसूरिभिः - अहिंसा-संयम-तपोरूपो धर्मो मङ्गलमुत्कृष्टमित्येतद् वचः किमाज्ञासिद्धमाहोस्विद् युक्तिसिद्धमपि ? अत्रोच्यते- उभयसिद्धम् । कुतः ? जिनवचनत्वात् । तस्य च विनेयसत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात् + (द.वै.1/नियु.48/पृ.33) / माटे जैनोमां अतिव्याप्ति नहि आवे. कारण के वेदभिन्न जैनागमनो आशरो लेवा जवुं पडे तेवा तात्पर्यने लक्षमां राखीने जैनो सर्व वेदोमां प्रामाण्य स्वीकारे छे, वेदभिन्न शास्त्रनो आधार न लेवो पडे तेवा तात्पर्यने लक्षमां राखीने सर्व वेदोमां जैनो प्रामायनो स्वीकार नथी करता. माटे शिष्टलक्षणनी अतिव्याप्तिने कोई अवकाश नथी. हुं आवी जो पूर्वपक्षीनी मान्यता होय तो ते बराबर नथी. कारण के तमारे = पूर्वपक्षीने अने अमारे = जैनोने युक्तिआश्रयत्व तो समान ज छे. कहेवानो आशय ए छे के अन्य दर्शनोना शास्त्रनो आशरो न लेवो पडे तेवुं जे तात्पर्य अहीं ग्रहण करायेल छे ते जो अन्यदर्शनना शास्त्रो साथे संवाद न मळे, तालमेळ न पडे तेवा तात्पर्यस्वरूप मानवामां आवे तो वेदप्रामाण्यवादी विद्वाननो जे अभिप्राय अन्य दर्शनोना शास्त्रो साथे तालमेळ पडे तेवो हशे तेमां अव्याप्ति आवशे. (मतलब के "हिंसा, जूठ, चोरी वगेरेनो त्याग करवो आ प्रमाणे जे वेदवचन छे ते अन्य धर्मोना शास्त्र साथे तालमेळ धरावे छे. तेथी अन्य धर्मशास्त्र साथे संवाद न धरावे तेवा तात्पर्यने अन्यशास्त्र अनुपजीवी तात्पर्य मानवामां आवे तो उपरोक्त वेदवचनमां जे प्रामायने वेदवादी ब्राह्मण स्वीकारे छे ते अन्यदर्शनना तात्पर्यनी साथे संवाद धरावतुं होवाथी ते वेदप्रामाण्यवादी ब्राह्मणमां शिष्टलक्षणनी अव्याप्ति आवशे.) जो अन्य दर्शनोना जे शास्त्रो युक्तिबाह्य होय, युक्तिशून्य होय ते शास्त्रोनी साथे संवाद न धरावे तेवा तात्पर्यनी अपेक्षाए वेदवचनप्रामाण्यनो जे स्वीकार करवामां आवे तेनो शिष्टलक्षणमां प्रवेश
Page #172
--------------------------------------------------------------------------
________________ * सर्वधर्माणां जैनधर्माश्रितत्वम् . मिथ्याश्रुततात्पर्यस्याऽपि स्याद्वादसङ्गतयुक्त्यैव गृह्यमाणत्वात् । / 30 / / यतःउद्भावनमनिग्राह्यं युक्तेरेव हि यौक्तिके । प्रामाण्ये च न वेदत्वं सत्यत्वं तु प्रयोजकम् । / 31 / / उद्भावनमिति । यौक्तिके हि अर्थे युक्तेरेवोद्भावनं अनिग्राह्यं अनिग्रहस्थानं, अन्यथा तदुक्तं तैरेव दशवैकालिकवृत्तौ अग्रे - भावा हेतुग्राह्या अहेतुग्राह्याश्च । तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनाम् - (द.vai.a.3/नियुक्ति-181 पृष्ठ-102 वृ.) इति । सकलजिनवचनस्य युक्तिप्रतिष्ठितत्वादेव सर्वतन्त्रैरनुसरणीयत्वम् । अत एव श्रीबुद्धिसागरसूरिभिः कृष्णगीतायां - यथाब्धौ सरितो यान्ति जैनधर्मं प्रति स्वयम् । सर्वधर्मास्तथा यान्ति सर्वधर्ममयः स च । / - (कृ.गी.296) इति, अध्यात्मगीतायां च - सर्वधर्मा नदीरूपा जैनधर्ममहोदधिम् । यान्ति सापेक्षदृष्ट्या ते चाऽनादिकालतः खलु । / - (अध्या.गी.425) इत्युक्तम् । न च सकलवेद-पुराणादिप्रामाण्याभ्युपगमे कथमनेकान्तवादिनां तात्पर्य युक्तिप्रतिष्ठितत्वमिति शङ्कनीयम्, मिथ्याश्रुततात्पर्यस्याऽपि स्याद्वादसङ्गतयुक्त्यैव = अनेकान्तवादपरिकरभूतसुनयाभिप्रायेणैव गृह्यमाणत्वात् अनेकान्तवादिस्वीकृत-मिथ्याश्रुततात्पर्य युक्तिप्रतिष्ठितत्वाऽनपायात् । न हि वयं निरपेक्षकान्तयुक्त्या मिथ्याश्रुतप्रामाण्यमङ्गीकुर्मः । ततश्चातिव्याप्तिर्दुवारैवेति भावः । प्रकृते - सर्वधर्मस्य सत्यांशा ग्राह्याः सापेक्षदृष्टितः । सर्वधर्मस्वरूपोऽस्ति जैनधर्मः सनातनः । / 6 (कृ.गी.298) इति, - सम्यग्दृष्टिप्रतापेन मिथ्यात्वसाधनान्यपि । सम्यक्त्वहेतुरूपेण परिणामं प्रयान्त्यहो ! / / (कृ.गी.173) इति च कृष्णगीतावचनमपि स्मर्तव्यम् । / 15/30 / / ननु मिथ्याश्रुततात्पर्यस्यास्तु स्याद्वादसङ्गतयुक्त्या ग्रहणम् । सम्यक्श्रुततात्पर्यस्य युक्त्या ग्रहणे किं प्रयोजनम् ? इत्याशङ्कायामाह- उद्भावनमिति । यौक्तिके = सत्तर्काऽनुमानादिनिश्चेये ह्यर्थे जीवाजीवादिके युक्तेरेव उद्भावनं = आविष्करणं, न तु श्रद्धायाः, इदं अनिग्रहस्थानं = प्र्तिज्ञ्यास्ण्न्यासाऽप्र्तिकरवामां Ave to ame स्याद्वादी पण वेदवचनोने प्रमाण मानीए छीए ते युक्तिबाह्य शास्त्रनो संवाद न आवे तेवा तात्पर्यनी अपेक्षाए ज प्रमाण मानीए छीए. कारण के तीर्थकर भगवंतना सर्व वचनो युक्तिसंगत ज होय छे. तेथी जिनवचननी साथे संवाद धरावे तेवुं तात्पर्य युक्तिबाह्य शास्त्रनी साथे संवाद धरावतुं नथी होतुं. माटे युक्तिशून्यशास्त्रासंवादी तात्पर्यनी अपेक्षाए वेदवचनमां प्रामाण्य स्वीकारवाना लीधे स्याद्वादीमां पण शिष्टलक्षणनी अतिव्याप्ति आवशे. सुज्ञ स्याद्वादी वेदादि मिथ्याशास्त्रनुं तात्पर्य पण स्याद्वादने संगत होय तेवी युक्तिथी ज ग्रहण करता होवाथी ते तात्पर्य युक्तिबाह्य शास्त्रनुं संपा. नथी. 4 डोतुं. (15/30) मार्नु ॥ 25 ॥ मे छ : - छे परकीय संगत अर्थनो स्वीकार निग्रहस्थान नथी ज गाथार्थ - युक्तिसंगत अर्थमां युक्तिनुं ज उभावन करवुं ते निग्रहस्थान नथी. तथा प्रामाण्यमां वेदत प्रयोजक नथी पण सत्यत्व ज प्रयोजक छे. (15/31) टीकार्य - युक्तिसंगत अर्थमां युक्तिनुं ज उभावन करवुं ए कांई निग्रहस्थान नथी. ऊलटुं 1. हस्तादर्श 'युक्तिरेव' इति पाठः । 2. अत्र 'सम्यक्त्वं' इत्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च .त्वं मु' इत्यशुद्ध पाठः । 3. हस्तादर्श 'अन्यनिग्र...' इति पाठः । स चाशुद्धः प्रतिभाति ।
Page #173
--------------------------------------------------------------------------
________________ 1072 * यउक्तिकाऽयउक्तिकार्थव्यवस्थाविचारः * द्वात्रिंशिका-15/31 निग्रहाभिधानात् । यद् वादी- "जो हेउवायपखंमि हेउओ आगमे अ आगमिओ । सो समयपन्नवओ सिद्धंतविराहगो अन्नो । / " (सं.त.3/45) इति । भाऽपसिद्धान्तादिनिग्रहस्थानभिन्नं भवति । प्रत्युत यौक्तिकोऽर्थोऽतिगहनोऽपि हेतूदाहरणादिना परिस्फुटमुपलभ्यते । यथोक्तं बृहत्कल्पभाष्ये निशीथभाष्ये च - अंधकारो पदीवेण वज्जए न उ अन्न्हा। तहा दिटुंतिओ भावो तेणेव उ विसुज्झई । / 6 (बृ.क.भा. 1007/नि.भा. 4868) इति । अन्यथा = युक्तिबोध्यपदार्थस्य श्रद्धामात्रेण समर्थने कदाग्रहेण वा खण्डने तु निग्रहाभिधानात् = अपसिद्धान्ताद्यभिधाननिग्रहस्थानाऽऽवेदनात् । यद् = यस्माद् वादी सिद्धसेनदिवाकरसूरिः सम्मतितकें बभाण- 'जो' इत्यादि । उपदेशपदे (u.pa. 853) पञ्चवस्तुकेऽपि (पं.व. 993) चायं श्लोक उद्धृतो वर्तते । ___ अत्र च सम्मतितर्कवृत्तिलेशस्त्वेवम् - यो हेतुवादागमविषयमर्थं हेतुवादाऽऽगमेन तद्विपरीताऽऽगमविषयं चार्थं आगममात्रेण प्रदर्शयति वक्ता स स्वसिद्धान्तस्य द्वादशाङ्गस्य प्रतिपादनकुशलः । अन्यथा प्रतिपादयंश्च तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचसि अनास्थादिदोषमुत्पादयन् सिद्धान्तविराधको भवति, सर्वज्ञप्रणीताऽऽगमस्य निस्सारताप्रदर्शनात् तत्प्रत्यनीको भवतीति यावत् + (सं.त. वृ.3/45) इति । युक्तञ्चैतत् - युक्तिमार्गसहेषु अपि अर्थेषु आगमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाऽभावाद् न श्रोतृणां दृढा प्रतीतिः कर्तुं पार्यते । आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुद्ग्राहयन् असम्पादितविवक्षितप्रतीतिर्निष्फलारम्भत्वेन स्वयमेव वैलक्ष्यं श्रोतुश्चानादेयस्वभावं प्राप्नुयादिति न सम्यक् सिद्धान्तः तेनाऽऽराधितो भवति, विपरीतव्यवहारित्वात् तस्य 6 (उप. प.853) इति उपदेशपदवृत्तौ श्रीमुनिचन्द्रसूरयः । अत एव बृहत्कल्पभाष्ये सम्यक्त्वप्रकरणे च - पंचविहे आयारे जुत्तो sutta'ttha-तदुभयविहिन्नू । आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो । / ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं । / 6 (बृ.क.भा.243-244, स.प्र.150/151) इत्यादिरूपेण सिद्धान्तप्ररूपकस्वरूपमावेदितम् । सर्वत्र हेतूदाहरणान्वेषणे आज्ञागम्यपदार्थोच्छेदप्रसङ्गो बृहत्कल्पभाष्ये निशीथभाष्ये च - न कमति सव्वत्थ दिटुंतो । / जै दिटुंता सिद्धी एवमसिद्धी उ आणागेज्झाणं । - (बृ.क.भा. 1003/4, नि.भा. 4864/5) इत्येवमावेदितः । हेतुलक्षणं तु विशेषावश्यकभाष्ये - हेऊ अणुगम-वैरेगलक्षणो सज्झवत्थुपज्जाओ 6 (vi.A.bhA. 1077) इत्येवमावेदितम् । / इत्थञ्च युक्तिगम्यार्थस्य युक्तिमृत एव प्रतिपादने हेतुवादगम्यस्याऽऽगमवादग्राह्यत्वाऽऽपादनेनाऽपसिद्धान्तनिग्रहस्थानप्रसङ्गः स्पष्ट एव्। अस्थानयोजकतया च तत्र ज्ञानगर्भवैराग्यमपि प्रच्यवते, 'आज्ञयाऽऽगमिकार्थानां यौक्तिकानाञ्च युक्तितः । न स्थाने योजकत्वं चेत् ? न तदा ज्ञ्यान्ग्र्भ्ता॥' (a.sA.6/38) इति अध्यात्मसारवचनादिति प्रागुक्तं(भाग-2 पृ.433) स्मर्तव्यमत्र । युक्तिसंगत पदार्थमां युक्तिने दर्शाव्या विना श्रद्धाग करे तो निग्रहनुं स्थान बनी जाय- एवुं शास्त्रमां जणावेल छे. कारण के सम्मतितर्क ग्रंथमां सिद्धसेनदिवाकरसूरिजी महाराजे जणावेल छे के - "हेतुवादपक्षमां हेतुथी अने आगमिक पदार्थमां आगमथी प्रतिपादन करे ते स्वसिद्धांतप्ररूपक छे. आवुं न करनार अथवा विपरीत 42नार तो निसिद्धान्तनो vi2|5 छ.' -
Page #174
--------------------------------------------------------------------------
________________ * वेदत्वं न प्रामाण्यप्रयोजकं * 1073 अथ वेदत्वमेव प्रामाण्यप्रयोजकमित्यभ्युपगमो' यावद्वेदप्रामाण्याऽभ्युपगमः स्यादित्यत आहप्रामाण्ये च वेदत्वं न प्रयोजकं किं तु सत्यत्वं एव, लोकशब्दस्याप्यविसंवादिनः प्रमाणत्वादिति श्रद्धामात्रमेतदिति न किञ्चिदेतत् । / 31 / / ____ अथ 'वेदत्वमेव prAmANyaprayojakami'tyabhyupagamo हि यावद्वेदप्रामाण्याभ्युपगमः स्यात्, न तु 'स्वस्वतात्पर्येऽन्यागमानुपजीव्यतात्पर्येऽयउक्तिकाऽऽगमाऽसंवादितात्पर्य वा वेदाः प्रमाणम्' इत्यभ्युपगमः इति चेत्? मैवम्, प्रामाण्ये च = खलु वेदत्वं न प्रयोजकं = नैव परम्परया निमित्तं, किन्तु सत्यत्वं = तद्वति तत्प्रतिपादकत्वमेव परमार्थतः प्रामाण्यप्रयोजकम् । तच्च जैनागमेष्वस्त्येवेति तत्प्रामाण्याभ्युपगन्तुः सम्यग्दृष्टेः शिष्टत्वमव्याहतमिति भाव्ः। सत्यत्वस्य प्रामाण्यप्रयोजकत्वं समर्थयति- लोकशब्दस्यापि अपिशब्देनाऽऽप्तोक्ताऽऽगमपरिग्रहः, अविसंवादिनः प्रमाणत्वात् । वेदत्वस्य शाब्दप्रामाण्यप्रयोजकत्वे त्वविसंवादिलोकवचने प्रामाण्याऽव्याप्तिरेव स्यादिति श्रद्धामात्रं = युक्त्यनुमान-लोकव्यवहारादिबाधितान्धश्रद्धामात्रं एतत् = 'वेदत्वं प्रामाण्यप्रयोजकमिति स्वीकरणं इति न किञ्चिदेतत् । / 15/31 / / / पूर्वपक्ष - यावदप्रमाणनो स्वीकार एटले "वेदत्व ज प्रामाण्यप्रयोजक छे'- आवो स्वीकार करवो ते. जैन विद्वानो वेदवने प्रामाण्यप्रयोजक मानता न होवाथी सर्ववेदप्रामाण्यस्वीकार तेओए कर्यो न कहेवाय. माटे अतिव्याप्तिनो अवकाश नहि रहे. ज प्रामाण्यप्रयोजक वेदत्व नहि; सत्यत्व छे उत्तरपक्ष :- शास्त्रगत प्रामाण्य प्रत्ये वेदत्व कांई प्रयोजक नथी पण सत्यत्व ज प्रयोजक छे. (मतलब के "A शास्त्र प्रमाण छे. कारण के ते वेदशास्त्र छे' आवुं समीकरण व्याजबी नथी. परंतु आ शास्त्र प्रमाण छे. कारण के ते सत्य छे आवो नियम मानवो बराबर छे. वेदत्व होवा मात्रथी तेमां प्रामाण्य आवी जाय तेवुं मानवुं वधु पडतुं छे. कोई पण वात जो सत्य होय तो तेने प्रमाणभूत मानवी जोईए. आम वाणीमां रहेल प्रामाण्य सत्यत्वने आधारित छे- एवुं फलित थाय छे.) कारण के लौकिक शब्दो पण जो विसंवादी न होय तो प्रमाणभूत ज छे. "वैदिकवचन ज प्रमाण छे, बीजा शब्दो नहि'- आवी मान्यता तो अंधश्रद्धामात्र ज छे. माटे "वेदत्वने प्रामाण्यप्रयोजक मानो तो सर्ववेदमां प्रामाण्य स्वीकार्युं कहेवाय'- आ वात जराय व्याजबी नथी. (15/31) विशेषार्थ - वेदना वचनोने जैन विद्वान पोतानी रीते प्रमाणभूत माने तो पण परसिद्धान्तने साचा मानवाना लीधे अपसिद्धांत, प्रतिज्ञासंन्यास वगेरे निग्रहस्थाननी समस्या सर्जाशे- आवुं पूर्वपक्षीनुं मंतव्य एटला माटे व्याजबी नथी के परदर्शनना पण युक्तिसंगत अर्थने, युक्तिने आगळ धरीने, स्वीकारवा जोईए. तेनो अपलाप करी ना शकाय- आ मौलिक जैनसिद्धान्त छे. परदर्शनना पण युक्तिसंगत अर्थनो अपलाप करवामां आवे तो ते जैनसिद्धान्तनुं ज खंडन होवाथी अपसिद्धान्त नामनुं निग्रहस्थान लागु पडे. आम वेदना साचा वचनोने योग्य तात्पर्यनी अपेक्षाए प्रमाणभूत मानवामां जैनोने कोई अपसिद्धान्त वगेरे निग्रहस्थाननी समस्या ऊभी थती नथी. बाकीनी विगत टीकार्यमां स्पष्ट करेल छे. (15/31) 2. अत्र मुद्रितप्रतो अने त्यशुद्ध: 10: |
Page #175
--------------------------------------------------------------------------
________________ * प्रशमादीनां शिष्टलिङ्गता * द्वात्रिंशिका - 15/32 शिष्टत्वमुक्तमत्रैव' भेदेन प्रतियोगिनः । तमानुभविकं बिभ्रत् परमानन्दवत्यतः । / 32 / / शिष्टमिति । गतः = परोक्तशिष्टलक्षणनिरासात् । अत्रैव = सम्यग्दृष्टावेव उक्तं अंशतः क्षीणदोषत्वं शिष्टत्वं परमानन्दवति = दुर्भेदमिथ्यात्वमोहनीयभेदसमुत्थनिरतिशयाऽऽनन्दभाजने । शिष्टत्वलिङ्गाभिधानमेतत् । प्रतियोगिनो दोषस्य क्षीयमाणस्य भेदेन तं भेदं आनुभविकं * सकलजनाऽनुभवसिद्धं * बिभ्रत् । भवति हि 'अयमस्मात् शिष्टतरोऽयमस्माच्छिष्टतम' इति सार्वजनीनो व्यवहारः । स चाऽधिकृताऽपेक्षयाऽधिकतराऽधिकतमदोषक्षयविषयतया उपपद्यते । = = 1074 शिष्टत्वप्रतिपादनमुपसंहरति- शिष्टत्वमिति । शिष्टत्वलिङ्गाभिधानं एतत् = मिथ्यामोहभेदोत्पन्ननिरतिशयाऽऽनन्दभाजनत्वम् । अंशतः क्षीणदोषत्वं तु शिष्टत्वलक्षणाऽभिधानमवसेयम् । एतावता मिथ्यात्वस्य त्याज्यता सम्यक्त्वस्य चोपादेयतोपदर्शिता । तदुक्तं सारसमुच्चये कुलभद्रसूरिणा अपि मिथ्यात्वं परमं बीजं संसारस्य दुरात्मनः । तस्मात्तदेव मोक्तव्यं मोक्षसौख्यं जिघृक्षुणा । / सम्यक्त्वेन हि युक्तस्य ध्रुवं निर्वाणसङ्गमः । मिथ्यादृशोऽस्य जीवस्य संसारे भ्रमणं सदा । / - (सा. समु. 53 / 41) इति । स च = शिष्टतरत्व - शिष्टतमत्वगोचरसार्वलौकिकव्यवहारश्च अधिकृतापेक्षया विवक्षितशिष्टगतदोषक्षयापेक्षया अधिकतराऽधिकतमदोषक्षयविषयतया उपपद्यते = सङ्गतिमङ्गति । * शिष्टत्व तरतमभाववाळुं छे गाथार्थ :- माटे परमानंदवाळा सम्यग्दष्टिमां ज प्रतियोगीना भेदथी अनुभवगम्य भेदने धारण करतुं शिष्टत्व कहेवायेल छे. टीकार्थ :- वेदवादी परदर्शनीए जणावेल शिष्टलक्षणनुं निराकरण करवाना लीधे परमानंदवाळा सम्यग्दष्टिमां ज अंशतः क्षीण दोषवत्त्व स्वरूप शिष्टत्व मान्य छे. प्रस्तुतमां समकिती जीवमां जे परमानंद छे ते दुर्भेद एवी मिथ्यात्वमोहनीयनी गांठने भेदवाथी उत्पन्न थनार उत्कृष्ट आनंदस्वरूप छे. आ परमानंद ए शिष्टत्वनुं लिंग छे, ज्ञापक हेतु छे. तेना द्वारा आंशिक दोषक्षयस्वरूप शित्व जाणी शकाय छे. क्षय पामता दोषो विविध प्रकारना होवाथी दोषक्षयस्वरूप शिष्टत्व पण विविध प्रकारनुं होय- आ वात तो सर्व लोकोना अनुभवथी ज सिद्ध थाय छे. (जेम प्रतियोगीना जेटला प्रकार होय तेटला अभावना प्रकार होय. दा.त. घट, पट, मठ जुदा-जुदा होवाथी घटाभाव, पटाभाव, मठाभाव पण परस्पर जुदा-जुदा छे. तेम मिथ्यात्व, अनंतानुबंधी कषाय, अप्रत्याख्यानावरण कषाय वगेरे दोषो अलग-अलग प्रकारना होवाथी तेना अभावस्वरूप = ध्वंसस्वरूप = हानिस्वरूप शिष्टत्व पण अलगालग प्रकारनुं सिद्ध थाय छे. आ भेदोनो अपलाप करी न शकाय.) कारण के आ शिष्ट पुरुष छे. आना करतां ते वधारे चढियातो शिष्ट पुरुष छे. आ बधा करतां पण पेलो माणस सर्वश्रेष्ठ शिष्ट पुरुष छे.' - आ प्रमाणे सर्वलोकमान्य व्यवहार प्रसिद्ध ज छे. आ सार्वलौकिक व्यवहारनी संगति करवा माटे एवुं मानवुं पडे के प्रथम पुरुषनी अपेक्षाए बीजा पुरुषमां वधारे दोषोनो क्षय थयेल छे. तथा तेनी अपेक्षाए सर्वश्रेष्ठ शिष्ट पुरुषमां सौथी वधारे दोषोनो क्षय रहेलो छे. आवुं मानवाथी उपरोक्त व्यवहार संगत सिद्ध थई शके छे. माटे शिष्टत्वमां तारतम्य मानवुं प्रमाणसंगत छे. = .* विनयमध्यवर्ती पाछो हस्तावर्षे नास्ति । छुं. दस्तावशे '...मात्रव' त्यशुद्ध: पाः । 2. हस्तावशे '...नवारणम्' ....... शुद्ध: पाः ।
Page #176
--------------------------------------------------------------------------
________________ * परमते तारतम्यशालिशिष्टत्वाऽसम्भवः * परेषां तु न कथञ्चित् सर्वेषां वेदप्रामाण्याऽभ्युपगमादौ विशेषाऽभावात् । एतेन वेदविहिताऽर्थाऽनुष्ठातृत्वं शिष्टत्वमित्यपि निरस्तम् । यावत्तदेकदेशविकल्पाभ्यामसम्भवाऽतिव्याप्त्योः प्रसङ्गाच्च । परेषां वेदप्रामाण्याऽभ्युपगमलक्षणशिष्टत्ववादिनां तु न कथञ्चित् ' अयमस्मात् शिष्टतरः, स चाऽस्मात् शिष्टतम' इति सार्वजनीनः स्वरसवाही व्यवहार उपपद्यते; शिष्टत्वेन तदभिमतानां सर्वेषां वेदप्रामाण्याभ्युपगमादौ विशेषाऽभावात् । अयं च तेषामधिको दोषः । 1075 किञ्च शुद्धात्मस्वरूपसाक्षात्कारे क्षीणदोषतैव नियामिका, न तु ब्राह्मणत्वजातिः वेदप्रामाण्याभ्युपगतिर्वा, वेदप्रामाण्यवादिनामपि ब्राह्मणानां निबिडतरमायाऽऽवृतत्वोपलम्भात् । ततश्च वेदप्रामाण्याभ्युपगमादेः तत्राऽन्यथासिद्धत्वमेव । प्रकृते स्वशरीरे स्वयंज्योतिःस्वरूपं सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः । / - ( रुद्र.49) इति रुद्रहृदयोपनिषदुक्तिरपि दोषविलयस्यैव शिष्टत्वनियामकत्वं लक्षयतीत्यवधेयम् । एतेन = शिष्टतरत्व- शिष्टतमत्वव्यवहारानुपपादनप्रकारेण निरस्तमित्यनेनेदमन्वेति । येऽधीतवेदाः क्रियया विहीना जीवन्ति वेदैर्मनुजाधमास्तान् । वेदास्त्यजेयुर्निधनस्य काले नीडं शकुन्ता इव जातपक्षाः । / आचारहीननरदेहगताश्च वेदाः शोचन्ति किं नु कृतवन्त इति स्म चित्ते । यन्नोऽभवद् वपुषि चाऽस्य शुभप्रहीणे स्थानं तदत्र भगवान् विधिरेव शोच्यः । / - (बृ.परा.स्मृ. 6/210-211 ) इति बृहत्पराशरस्मृतिवचनात् वेदविहितार्थानुष्ठातृत्वं शिष्टत्वमिति परोक्तलक्षणं निरस्तम् । अत्रापि किं वेदविहितयावदर्थानुष्ठातृत्वमभिप्रेतं यदुत वेदविहितार्थैकदेशानुष्ठातृत्वम् ? इत्येवं याव - त्तदेकदेशविकल्पाभ्यां यथाक्रमं असम्भवाऽतिव्याप्त्योः प्रसङ्गाच्च । वेदविहितयावदर्थानुष्ठातृत्वस्य परे. / वैनेतरद्दर्शनीखोना मते तो उपरोक्त तारतम्यवाणा शिष्टत्वनो व्यवहार 4 / पे। संगत नहि थई शके. कारण के शिष्टरूपे तेमने मान्य एवा तमाम पुरुषोना वेदप्रामाण्यस्वीकार वगेरेमां कोई भेदभाव रहेतो नथी. वेदप्रामाण्यस्वीकारादि तो तमाम वेदवादीओमां समान होवाना कारणे शिष्टत्वनुं तारतम्य परदर्शनमां असंगत छे. * वेदविहितार्थनुं अनुष्ठातृत्व शिष्टत्व नथी # एतेन. / ञभु विद्वानोनुं मंतव्य जेवुं छे } "वेध्भां विहित सेवी खाराधना vagerene hare te शिष्ट पुरुष कहेवाय. तेथी वेदविहित अर्थनुं अनुष्ठातृत्व ए ज शिष्टत्व छे." परंतु ग्रंथकारश्री कहे छे के आ वात पण व्याजबी नथी. आनुं कारण ए छे के वेदविहित तमाम आराधनानुं कर्तृत्व ए शिष्टत्व छे के वेदविहित अमुक आराधनानुं कर्तृत्व ए शिष्टत्व छे ? एवा बे विकल्प प्रस्तुतमां उपस्थित थाय छे. प्रथम विकल्प मान्य करवामां आवे तो असंभव दोष लागु पडशे. कारण के वेदमां बतावेली तमाम बाबतोने कायम माटे कोई पण ब्राह्मण वगेरे आचरता नथी. तथा बीजो विकल्प स्वीकारवामां आवे तो अतिव्याप्ति घोष आवशे. डारएआ } 'हिंसा न अरवी, योरी न अरवी, दुहुं न जोल, परस्त्रीगमन न ...' हत्याहि
Page #177
--------------------------------------------------------------------------
________________ 1076 * वेदविहितकृत्स्नार्थानुष्ठातृत्वाऽसम्भवः * द्वात्रिंशिका-15/32 यत्त्वदृष्टसाधनताविषयकमिथ्याज्ञानाऽभाववत्त्वं शिष्टलक्षणमुच्यते तत्त्वस्मदुक्तशिष्टत्वव्यञ्जकमेव युक्तमाभाति, न तु परनीत्या 'स्वतन्त्रलक्षणमेव । शिष्टलक्षणविधयाऽङ्गीकारे असम्भवदोषः । न हि कोऽपि ब्राह्मणो ज्योतिष्टोमादियज्ञ-श्राद्ध-गायत्रीजपसन्ध्योपासना-दानाऽध्ययन-सर्वभूताहिंसा-कृत्स्नसत्याऽचौर्य-ब्रह्मचर्याऽपरिग्रह-तपः-शौच-सन्तोषेश्वरप्रणिधानादीन् सकलान् vedvihitaan'rthaannutisstthti| एतेन - दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः 6 (म.भा.शांति.212/2) इति महाभारतवचनमपि व्याख्यातम् । वेदविहितकतिपयार्थानुष्ठातृत्वस्य शिष्टलक्षणत्वोपगमे तु दया-दान-दमन-शौचादीन् वेदविहितार्थान् सम्पादयति बौद्धादावतिव्याप्तिर्दुर्वारैव । 'यत्तु' इत्यस्य 'तत्तु' इत्यनेनान्वयः । अदृष्टसाधनताविषयकमिथ्याज्ञानाऽभाववत्त्वं शिष्टलक्षणम् । 'हिंसादिकं पुण्यसाधनं दया-दान-दमनादिकं च pApasAdhanami'tisvarUpaM यद् अदृष्टसाधनताविषयकं मिथ्याज्ञानं तदभाववत्त्वं शिष्टत्वमित्यर्थः । न चाऽदृष्टसाधनतागोचरसम्यग्ज्ञानवत्त्वमेव शिष्टलक्षणमुच्यतां, लाघवादिति शङ्कनीयम्, स्वापादिदशायामव्याप्त्यापत्तेः । तादृशमिथ्याज्ञानाऽभाववत्त्वं तु स्वापादिदशायामप्यव्याहतमिति नाऽव्याप्तिः । तादृशमिथ्याज्ञानं तु द्विविधं अन्वयमुखेन व्यतिरेकमुखेन च । 'कूपजलमदृष्टसाधनमिति प्रथमं, 'गङ्गाजलं नाऽदृष्टसाधनमिति च द्वितीयम् । अदृष्टसाधनताप्रकारकद्विविधभ्रमरहितत्वं शिष्टलक्षणमित्याशयः । ग्रन्थकृदत्राह- तत्तु अस्मदुक्तशिष्टत्वव्यञ्जकं = आंशिकदोषक्षयवत्त्वस्वरूपशिष्टत्वज्ञापकं एव सत् युक्तमाभाति, न तु परनीत्या = एकान्तवादसिद्धान्तानुसारेण स्वतन्त्रलक्षणमेव, अव्याप्त्याद्यापत्तेः । वेदवचनोनुं पालन बौद्ध वगेरे पण करता होवाथी तेमां आंशिक वेदविहितआराधनाकर्तृत्व स्वरूप शिष्टलक्षण रही जशे. आ बे सिवाय त्रीजो कोई पण विकल्प शकय नथी. तथा उपरोक्त बन्ने विकल्प दोषग्रस्त छे. माटे उपरोक्त शिष्टलक्षणनुं निराकरण थई जाय छे. अष्टसाधनता विशे मिथ्याज्ञानाभावरूप शिष्टलक्षणनी मीमांसा छे, यत्त्व. / अमु विद्वानो 'अस्स्त्त्साध्न्त्। विशे मिथ्या शान न होते शिष्टपुरुषनु सक्ष छ' आम जणावे छे. (तेमनो आशय ए छे के प्रस्तुत प्रवृत्ति द्वारा पुण्य बंधाशे के पाप ? आ विषयमां जेने कोई पण प्रकारनी गेरसमज न होय तो ते व्यक्तिने शिष्ट कही शकाय. 'हिंसा द्वारा पुण्य बंधाशे. प्रभुपूजाथी पापकर्म बंधाशे." आवी मान्यता मिथ्या होवाना लीधे तेवी मान्यता धरावनारने शिष्ट कही न शकाय.) ग्रंथकारश्री आ बाबतमां एम कहे छे के- आ शिष्टलक्षण तो अमे कहेला शिष्टत्वनुं ज ज्ञापक छे. केम के मिथ्यात्वादि दोषोनो क्षय थया पछी पुण्य-पापनी प्रवृत्ति विशे कोई गेरसमज नथी होती. पुण्यप्रापक प्रवृत्तिमां पापजनकतानो के पापसंपादक प्रवृत्तिमां पुण्यजनकतानो भ्रम समकिती जीवने होतो नथी. परंतु आवुं मानवामां परदर्शनना सिद्धान्त मुजब स्वतंत्र एवुं कोई पण प्रकारनुं शिष्टलक्षण तो नथी ज बनी शकतुं. आनुं कारण ए छे के (1) "अणबोट्या गंगाजलमां स्नान करवाथी पुण्य बंधाय छे, नहि के कूवाना जळमां स्नान करवाथी.' - आवा वेदवचनने ख्यालमां राखीने जे 1. हस्तादर्श 'स्वतन्त्रलक्षण' इति पाठो नास्ति ।
Page #178
--------------------------------------------------------------------------
________________ * अदृष्टसाधनतागोचरमिथ्याज्ञानाभाववत्त्वं न शिष्टलक्षणम् * 1077 गङ्गाजले कूपजलत्वाऽऽरोपाऽनन्तरं 'इदं कूपजलं नाऽदृष्टसाधनमिति भ्रमवतः कूपजल एव गङ्गाजलत्वाऽऽरोपाऽनन्तरं 'इदं गङ्गाजलमदृष्टसाधनमिति भ्रमवतो गङ्गाजले उच्छिष्टत्वाऽऽतथाहि - गङ्गाजले सादृश्यादिना कूपजलत्वा'' रोपानन्तरं = गङ्गाजलमुद्दिश्य 'इदं कूपजलमित्यध्यारोपोत्तरकालं 'इदं कूपजलं नाऽदृष्टसाधनं = नेष्टपुण्यसाधनमिति भ्रमवतो ब्राह्मणस्य अदृष्टसाधनताविषयकमिथ्याज्ञानाऽऽलिङ्गिततया शिष्टलक्षणाऽव्याप्तिरपरिहार्या । एवमेव कूपजल एव सादृश्यादिना गङ्गाजलत्वा'' रोपानन्तरं = कूपजलमुद्दिश्य 'इदं गङ्गाजलमित्यध्यारोपोत्तरकालं 'इदं गङ्गाजलं अदृष्ट साधनं मदिष्टस्वर्गप्रापकपुण्यसाधनं' इति भ्रमवतः ब्राह्मणस्याऽपि अदृष्टसाधनताविषयकमिथ्याज्ञानोपे-ततया शिष्टत्वानापत्तेः । गङ्गाजले उच्छिष्टत्वारोपानन्तरं अनुच्छिष्टगङ्गाजलमुद्दिश्य ' इदं ग्न्ग्गाज्ल्वेदप्रामाण्यवादी ब्राह्मणने गंगाजलमां कूवाना पाणीनो भ्रम थया पछी 'आ कूवानुं पाणी पुण्यसाधन नथी' आ प्रमाणे भ्रम थवाथी तेमां अदष्टसाधनताविषयक मिथ्याज्ञान रही जवाथी शिष्टलक्षणनी अव्याप्ति आवशे. तेथी ते ब्राह्मणने शिष्ट नहि कही शकाय. (2) तेम ज कूवाना पाणीमां गंगाजळनो आरोप कर्या बाद 'आ गंगाजळ पुण्यसाधन छे' -A प्रमाणे भ्रम थवाथी तेमां पण अदृष्टकारणतागोचर विपर्यास आववाना लीधे शिष्टलक्षणनी अव्याप्ति आवशे. तेथी ते ब्राह्मणने पण अशिष्ट कहेवानी समस्या सर्जाशे. (3) तथा साचुं गंगाजळ चंडाळ, कूतरा वगेरे द्वारा अभडायुं न होवा छतां 'आ अभडायेलुं गंगानीर छे' आम उच्छिष्टत्वनो अभडायापणानो आरोप कर्या बाद 'आ पाणी पुण्यसाधन नथी' - आवो भ्रम थतां तेमां अर्दष्टसाधनताविषयक गेरसमज रहेवाना लीधे शिष्टलक्षणनी अव्याप्ति आवशे. तेथी ते ब्राह्मणने अशिष्ट कहेवो पडशे. आ त्रण समस्या ऊभी थवाना लीधे अर्दष्टसाधनत्वविषयक मिथ्याज्ञानशून्यत्व शिष्टलक्षण बनी ना शके. बोटायापणानो पूर्वपक्ष :- अदृष्टसाधनताविषयक मिथ्याज्ञान अन्वयमुखे अदृष्टसाधनताअवच्छेदकधर्मने आगळ करीने समजवानुं. गमे तेम नहि. तथा निषेधमुखेन अष्टसाधनताविरोधी गुणधर्मने आगळ कर्या विना जे मिथ्याज्ञान अदृष्टसाधनतागोचर होय तेवा मिथ्याज्ञाननो अभाव जेमां होय ते शिष्ट आवो परिष्कार करवाथी उपरोक्त त्रणेय स्थळमां अव्याप्ति नहि आवे. ते आ रीते- (1) गंगाजळमां कूवाना पाणीनो अध्यास थया बाद 'आ कूवानुं पाणी अदृष्टसाधन = पुण्यसाधन नथी' आवो जे भ्रम थयो छे ते निषेधमुखेन मिथ्याज्ञान छे खरुं, परंतु तेनी विषयतानो अवच्छेदकगुणधर्म कूपजलत्व छे के जे अदष्टसाधनतानो = पुण्यसाधनतानो विरोधी छे. अर्थात् अदृष्टसाधनताविरोधिगुणधर्मने आगळ करीने ते मिथ्याज्ञान thayela che. ame to कहीए छीए के निषेधमुखे जे मिथ्याज्ञान होय ते अदृष्टसाधनताविरोधी गुणधर्मने आगळ कर्या विना ज थयेल होवुं जोईए. एथी तेवा मिथ्याज्ञाननो तो तेमां अभाव ज छे. अदृष्ट साधनताविरोधी गुणधर्म अनवगाही मिथ्याज्ञाननो अभाव होवाथी प्रथम ब्राह्मणमां शिष्टलक्षणनो समन्वय थई जवाथी अव्याप्ति नहि आवे. माटे तेने अशिष्ट कहेवानी समस्यानुं निराकरण थई जशे. तथा आ ज रीते (3) त्रीजा स्थळमां पण अव्याप्ति नहि आवे. कारण के त्यां उच्छिष्टत्वस्वरूप अदष्टसाधनताविरोधी गुणधर्मनुं अवगाहन करे तेवुं मिथ्याज्ञान होवाना कारणे ते ब्राह्मणमां अदृष्टसाधनताविरोधी गुणधर्मनुं अवगाहन न करे तेवा मिथ्याज्ञाननो तो अभाव ज छे. माटे तेने अशिष्ट कहेवानी समस्या ऊभी नहि थाय. तथा (2) जे वेदवादी ब्राह्मणने कूवाना पाणीमां गंगाजळनो = = = = -
Page #179
--------------------------------------------------------------------------
________________ 1078 * भ्रमवैविध्यविमर्शः * द्वात्रिंशिका-15/32 रोपाऽनन्तरं 'नाऽदृष्टसाधनमिति भ्रमवतश्च mucchiSTami'tyadhyAropottarakAlaM 'इदमुच्छिष्टं गङ्गाजलं नाऽदृष्टसाधनं = नैव पुण्यसाधनं' इति भ्रमवतश्च ब्राह्मणस्य अदृष्टसाधनतागोचरभ्रमवत्त्वेन शिष्टलक्षणाऽव्याप्तिरापद्यते । निरुक्ताऽव्याप्तिदोषग्रस्ततयैकान्तवादिसिद्धान्तनीत्या न तस्य स्वतन्त्रलक्षणता युज्यत इत्याशयः । / ___ ननु अदृष्टसाधनताविषयकमिथ्याज्ञानमत्राऽदृष्टसाधनतावच्छेदकरूपाऽपुरस्कारेण विवक्षितम् । द्वितीयस्थले यद्यपि ब्राह्मणेऽदृष्टसाधनताविषयकं मिथ्याज्ञानं विद्यते तथापि तादृशमिथ्याज्ञानीयाऽदृष्टसाधनतानिष्ठप्रकारताया अदृष्टसाधनताऽवच्छेदकगङ्गाजलत्वावच्छिन्नविशेष्यतानिरूपकत्वान्नाऽव्याप्तिः, अदृष्टसाधनतावच्छेदकगङ्गाजलत्वानवच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनतानिष्ठप्रकारतानिरूपकमिथ्याज्ञानाऽभाववत्त्वस्य कूपजलं गङ्गाजलत्वेनाऽवगम्य 'इदं गङ्गाजलमदृष्टसाधनमिति भ्रमवति ब्राह्मणेऽबाधात् । इत्थं अन्वयमुखेन मिथ्याज्ञानस्वरूपमावेदितम् । व्यतिरेकमुखेन तु तादृशमिथ्याज्ञानमदृष्टसाधनताविरोधिरूपाऽपुरस्कारेणाभिमतम् । तथा च न प्रथमस्थलेऽव्याप्तिः । तादृशमिथ्याज्ञानीयाऽदृष्टसाधनत्वाभावनिष्ठप्रकारताया अदृष्टसाधनताविरोधिकूपजलत्वावच्छिन्नविशेष्यतानिरूपितत्वात् । एतेन तृतीयस्थलेऽप्यव्याप्तिः परिहता, तादृशभ्रमीयाऽदृष्टसाधनत्वाभावनिष्ठप्रकारताया अदृष्टसाधनताविरोधितावच्छेदकोच्छिष्टगङ्गाजलत्वावच्छिन्नविशेष्यतानिरूपितत्वात् । __ अयमाशयः- प्रकृतेऽदृष्टसाधनताविषयकोऽन्वयमुखेन भ्रमो द्विविधः कूपजलमुद्दिश्य 'इदं कूपजलमदृष्टसाधनमिति स्वरूपः, कूपजलमुद्दिश्य गङ्गाजलत्वारोपोत्तरं 'इदं गङ्गाजलमदृष्टसाधनमिति स्वरूपश्च । तत्र प्रथमो भ्रमोऽशिष्टत्वाऽऽपादको न तु द्वितीयः । चरमो भ्रमोऽदृष्टसाधनतावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनतानिष्ठप्रकारतानिरूपकः प्रथमश्च त्द्भिन्न्ः। अतोऽन्वयमुखेन भ्रमस्थलेऽदृष्टसाधनतावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनतानिष्ठप्रकारत्वाऽनिरूपकभ्रमाऽभाववत्त्वं शिष्टलक्षणमुच्यते । एवमेव निषेधमुखेनाऽपि भ्रमो द्विविधः, गङ्गाजलमुद्दिश्य 'इदं गङ्गाजलं नाऽदृष्टसाधनमिति स्वरूपः, गङ्गाजलमुद्दिश्य कूपजलत्वाऽऽरोपोत्तरं 'इदं कूपजलं nA'dRSTasAdhanami'ti स्वरूपश्च । तत्र प्रथमो भ्रमोऽशिष्टत्वप्रयोजको, न तु द्वितीय्ः। प्रकृते चरमो भ्रमोऽदृष्टसाधनताविरोधितावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनत्वाभावनिष्ठप्रकारतानिरूपकः, प्रथमश्च तद्भिन्नः । अतो निषेधमुखेन भ्रमस्थले त्वदृष्टसाधनताविरोधितावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनत्वाभावनिष्ठप्रकारत्वाऽनिरूपकभ्रमाऽभाववत्त्वं shissttlkssnnmucyte| ततो न काचिदव्याप्तिरिति चेत् ? भ्रम थया पछी "A गंगाजळ पुण्यसाधन छे'- आवो भ्रम थयेल छे तेमां शिष्टलक्षणनी अव्याप्ति नहि आवे. कारण के तेने अन्वयमुखे जे मिथ्याज्ञान थयेल छे ते अष्टसाधनताअवच्छेदक गुणधर्मस्वरूप गंगाजलने आगळ करीने थयेल छे, नहि के तेने आगळ कर्या विना. अमे तो अन्वयमुखे अदष्टसाधनताअवच्छेदकधर्मनुं अवगाहन न करे तेवा मिथ्याज्ञाननो अभाव ज्यां होय त्यां शिष्टता मानीए छीए. तेवो अभाव हाजर होवाथी शिष्टलक्षणनी अव्याप्तिनी शक्यता ते ब्राह्मणमां रहेती नथी. आम अन्वयमुखे अदष्टसाधना-अवच्छेदकधर्मानवगाही मिथ्याज्ञानाभाववत्त्वने अने व्यतिरेकमुखे अदष्टसाधनताविरोधीधर्मानवगाही मिथ्याज्ञानाभाववत्त्वने शिष्टलक्षण मानवामां कोई दोष नहि आवे.
Page #180
--------------------------------------------------------------------------
________________ * स्वापादिदशायामतिव्याप्तिः . 1079 aziSTatvavAraNAyA'dRSTasAdhanatA'vacchedaka'rUpA(प?)पुरस्कारेण निषेधमुखेनाऽदृष्टसाधनताविरोधिरूपाऽपुरस्कारेण चाऽदृष्टसाधनताविषयकत्वविवक्षायामपि स्वापादिदशायां बौद्धादावतिव्याप्तेः । ____एतावदग्रहेऽपि सर्वत्र शमादिलिङ्गेन शिष्टत्वव्यवहाराच्चेति किमनया कुसृष्ट्या ? / / 32 / / मैवम्, इत्थमुक्तस्थलत्रितये अशिष्टत्ववारणाय शिष्टलक्षणाऽव्याप्तिनिवारणाय अन्वयमुखेन अदृष्टसाधनतावच्छेदकरूपाऽपुरस्कारेण = अदृष्टसाधनताऽवच्छेदकधर्माऽनवच्छिन्नविशेष्यताघटितत्वेन निषेधमुखेन अदृष्टसाधनताविरोधिरूपाऽपुरस्कारेण च = अदृष्टसाधनताविरोधिताऽवच्छेदकधर्माऽनवच्छिन्नविशेष्यताघटितत्वेन च अदृष्टसाधनताविषयकत्वविवक्षायामपि स्वापादिदशायां बौद्धादौ अतिव्याप्तेः, तत्र तदानीं ज्ञानमात्रस्य विरहेण तादृशभ्रमाऽभाववत्त्वस्याऽनपायात् । प्रकृते मूलादर्श मुद्रितप्रतौ च सर्वत्र 'अदृष्टसाधनतावच्छेदकरूपपुरस्कारेण' इति पाठः । परं सोऽशुद्धः, 'अदृष्टसाधनतावच्छेदकरूपाऽपुरस्कारेण' इत्ययमेव सम्यक् पाठ इत्याभाति । 'adRSTasAdhanami'tyupalakSaNaM 'duritanAzakami'tyasya / तदुक्तं महाभारते - यद्यकार्यशतं कृत्वा कृतं ग्न्ग्गाभिस्सेच्न्म्। सर्वं तत् तस्य गङ्गाऽम्भो दहत्यग्निरिवेन्धनम् । / (म.भा.वन.85/89) इति। अत्राऽपि पूर्ववत् 'इदं न duritanAzanami'tyAdayo विकल्पा उद्भाव्याः अव्याप्त्यापादनेन निराकर्तव्याश्च । निरुक्तशिष्टलक्षणे दोषान्तरमाह- एतावदग्रहेऽपि = अदृष्टसाधनतावच्छेदकधर्माऽनवच्छिन्नविशेष्यताद्यभानेऽपि सर्वत्र शमादिलिङ्गेन = आंशिकदोषक्षयाऽविनाभाविप्रशमादिचिह्नन शिष्टत्वव्यवहाराच्चेति न परोक्तं शिष्टलक्षणं निर्दोषम् । दर्शनशुद्धिप्रकरणे शमादयः पञ्च - उवसमसंवेगो वि य निव्वेओ वि य तहेव अणुकंपा । अत्थिक्कं चेव तहा सम्मत्ते लक्खणा पंच । / - (द.शु.4/44) इत्येवं तल्लक्षणतयोक्ता इत्यवधेयम् । केचित्तु शिष्टत्वप्रयोजिका वैदिकसंस्कारविशिष्टा ब्राह्मणत्वजातिरेवेत्याहुः । तन्न चारु, जन्मतोऽब्राह्मणत्वेऽपि पराशर-व्यासादीनां शिष्टत्वेष्टौ जातेरप्रयोजकत्वात् । तदुक्तं महाभारते मिताक्षरायां च - श्वपाकीगर्भसम्भूतः पाराशरो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / हरिणीगर्भसम्भूत ऋषिशृङ्गो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / मण्डुकीगर्भसम्भूतो माण्डव्यश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / उत्तरपक्ष - आ रीते मिथ्याज्ञानीय असाधनहानिष्ठ प्रकारताने अन्वयमुखे अदष्टसाधनताअवछेदकधर्मानवगाहीत्वरूपे अने निषेधमुखे अदष्टसाधनताविरोधिधर्मानवगाहीत्वरूपे विवक्षित करीने तादश मिथ्याज्ञानाभावने शिष्टलक्षण बनावीने उपरोक्त त्रणेय स्थळे अव्याप्तिनुं निराकरण करवाछतां पण निद्रा, मूछ वगेरे दशामां बौद्धमां उपरोक्त शिष्टलक्षण रही जवाथी अतिव्याप्ति दुर्वार बनशे. निद्रा, मूछ वगेरे दशामां आत्मामां कोई पण प्रकारनुं ज्ञान ज उत्पन्न न थतुं होवाथी उपरोक्त मिथ्याज्ञाननो अभाव सूतेला बौद्ध, अनार्य पुरुष वगेरेमां अबाधित ज रहेवाना लीधे तेने शिष्ट मानवा पडशे. माटे उपरोक्त शिष्टलक्षणने स्वीकारी शकाय तेम नथी. वळी, बीजी महत्त्वनी वात to e che ke anvayamukhe अष्टसाधनताअवच्छेदकधर्म अनवगाही के निषेधमुखे अष्टसाधनताविरोधीधर्मानवगाही मिथ्याज्ञाननो अभाव सामेनी व्यक्तिमां छे के नहि? ए खबर न पडे तो पण शम, संवेग वगेरे लिंगोना ज्ञान द्वारा शिष्टत्वनो व्यवहार तो थाय ज छे.तेथी आवी शिष्टलक्षणनी अवनवी कुसृष्टिथी सर्युं. (1532) 1. '...करूपपु..' इति अशुद्धः पाठः मुद्रितप्रतौ ।
Page #181
--------------------------------------------------------------------------
________________ 1080 * बाह्मणत्वं न जात्या नियतम् * . द्वात्रिंशिका-15/32 उर्वशीगर्भसम्भूतो वशिष्ठश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / शफरीगर्भसम्भूतो वल्मीकश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / क्षत्रवंशसमुत्पन्नो विश्वामित्रो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / कलशीगर्भसम्भूतो द्रोणाचार्यो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् । / न तेषां ब्राह्मणी माता न संस्कारश्च विद्यते । तपसा ब्राह्मणाः जाताः तस्माज्जातिरकारणम् । / 6 (म.भा.उद्योग.5/423/11 मिता. ) इति । यथोक्तं वज्रसूचिकोपनिषदि अपि - ऋष्यशृङ्गो मृग्याः, कौशिकः कुशात्, जाम्बूको जम्बूकात्, वाल्मीको वल्मिकात्, व्यासः कैवर्तकन्यकायां, शशपृष्ठात् गौतमः, वशिष्ठ उर्वश्यां, अगत्स्यः कलशे जात इति श्रुतत्वात् । एतेषां जातिं विनाप्यग्रे ज्ञानप्रतिपादिता ऋषयो बहवः सन्ति । तस्मान्न जातिर्ब्राह्मणः - (वज्रसू. 13) इति । अन्यत्रापि - हस्तिन्यामचलो जातः उलुक्यां केशकम्बलः । अगस्त्योऽगस्त्यपुष्पाच्च कौशिकः कुशसंस्तरात् । / कठिनात्कठिनो जातः शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात् तित्तिरेस्तित्तिरीसुतः । / रेणुकाऽजनयद्रामं ऋषिशृङ्गं वने मृगी । कैवर्ती जनयेद् व्यासं कक्षीवन्तं च शूद्रिका । / विश्वामित्रं च चाण्डाली वशिष्टं चैव उर्वशी । विप्रजातिकुलाभावेऽप्येते तात ! द्विजोत्तमाः । / 6 (श्राद्धदिनकृत्य-228, स्वोपज्ञवृत्तौ भाग 2/पृष्ठ-58) इत्युक्तम् । यदपि निरालम्बोपनिषदि - सर्वधर्मान्परित्यज्य निर्ममो निरहड्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य (1) 'तत्त्वमसि (2) अहं ब्रह्माऽस्मि (3) सर्वं खल्विदं ब्रह्म, नेह नानास्ति किञ्चनेऽत्यादिमहावाक्यार्थानुभवज्ञानाद् ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति 6 (निरा.29) इत्युक्तं ततोऽपि ब्राह्मण्यं न कस्याऽपि जात्या नियतमिति सिध्यति । एतेन - कम्मं विज्जा च धम्मो च सीलं जीवितमुत्तमं । एतेन मच्चा सुज्झन्ति न गोत्तेन धनेन वा । / - (म.नि. 3/43/3) इति मज्झिमनिकायवचनमपि व्याख्यातम् । - न ब्राह्मणो बहिवण्णो अन्तोवण्णो हि ब्राह्मणो - (थे.गा.2/140) इति थेरगाथावचनमप्यत्र स्मर्तव्यम् । - हीनजच्चो पि चे होति उट्ठाता धितिमा नरो । आचार-सीलसम्पन्नो निसे अग्गीव भासति । / 6 (जा.15/502/157) इति जातकवचनमप्यत्र नैव विस्मर्तव्यम् । कलिकाले तु विशिष्य जन्मतो ब्राह्मणे शिष्टत्वं नैव सम्भवति । तदुक्तं वाल्मीकिरामायणे - राक्षसाः कलिमाश्रित्य जायन्ते ब्रह्मयोनिषु - (वा.रामा. 1/14) इति चिन्तनीयम् । विशेषार्थ - घणी महत्त्वनी बाबतो टीकार्यमां ज स्पष्ट करेली छे. एक महत्त्वनी वात ए छे के शिष्टत्व तारतम्यवाळुं होय छे. समकिती करतां श्रावकमां शिव चढियातुं होय. श्रावक करतां साधुमां, साधु करतां उपाध्यायमां, उपाध्याय करतां आचार्यमां, आचार्य करतां तीर्थकर भगवंत वगेरेमां शिष्टता उत्तरोत्तर चढियातुं होय छे. आवो सर्व लोकोनो अस्मलित अनुभव पण छे. माटे शिष्टत्व तारतम्यवाळुं मानवुं जरूरी छे. जैनदर्शननी मान्यता मुजब शिष्टत्व तारतम्यवाळुं सिद्ध थई शके छे. बाकी वेदप्रामाध्यस्वीकार वगेरे स्वरूप शिष्टत्वना स्वीकारमां तारतम्यवाळुं शिष्टत्व जरा पण संगत थई शकतुं नथी.
Page #182
--------------------------------------------------------------------------
________________ * ब्राह्मणस्यापि शूद्रतासम्भवः . 1081 यत्तु - जन्मना ब्राह्मणो ज्ञेयः संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते । / - (a.saM. 140) इति अत्रिसंहितावचनात् श्रोत्रियत्वं शिष्टत्वप्रयोजकमिति, तन्न, सत्यवत्याख्यकैवर्तककन्यादिजातत्वेन व्यासादीनामशिष्टत्वापत्तेः । तदुक्तं शुकरहस्योपनिषदि - व्यासः सत्यवतीसुतः - (शु.रह.22) इति । एतेन विप्रत्वमेव वेदविद्याप्रयुक्तं ziSTatvaprayojakamitya'pyapAstam, वेदप्रामाण्याभ्युपगमादिलक्षणविद्यायाः प्रागसकृत् शिष्टलक्षणघटकत्वेन निराकरणात्, वेदविद्यायाः परमार्थत आत्मोपलम्भाऽहेतुत्वाच्च । तदुक्तं सुबालोपनिषदि - न वेदैर्न यज्ञैर्न तपोभिरुग्रैर्न साङ्ख्यैर्न योगै श्रमै न्यैरात्मानमुपलभन्ते + (सुबा.9) इति । ___ एतेन ब्रह्मस्वरूपवेतृत्वं शिष्टलक्षणमित्यपि निरस्तम्, विहितानुष्ठानाऽकारिणि निषिद्धकर्मकारिणि चाऽतिव्याप्त्यापत्तेः । प्रकृते - कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च । / - (ते.बि. 1 / 46) इति तेजोबिन्दूपनिषद्वचनमप्यनुसन्धेयम् । यथोक्तं महाभारतेऽपि - हिंसाऽनृतप्रियालुब्धाः सर्वकर्मोपजीविनः । कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां ग्ताः॥ 6 (म.भा.शांति.186/12) इति । - शूद्रोऽपि शीलसम्पन्नो गुणवान् ब्राह्मणो मतः । ब्राह्मणोऽपि क्रियाहीनः शूद्रादप्यधमो भवेत् । / 6 (ध.स्मृ.22) इति धर्मस्मृतिवचनमप्यत्र स्मर्तव्यम् । यत्तु वज्रसूचिकोपनिषदि - कामरागादिदोषरहितः शम-दमादिसम्पन्नो भावमात्सर्य-तृष्णाऽऽशामोहादिरहितो दम्भाऽहङ्कारादिभिरसंस्पृष्टचेता वर्तते एवमुक्तलक्षणो यः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायः । अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव - (वज्र. ब्राह्मण. अधि.4) इत्युक्तं तत्तु शिष्टलिङ्गतयेष्यत एवाऽस्माभिः । मत्स्यपुराणे अपि - ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते - (म.पु.175/37) इत्युक्तमित्यवधेयम् । एतेन - येनकेनचिदाच्छन्नो येनकेनचिदाशितः । यत्रक्वचन शायी च तं देवा ब्राह्मणं विदुः । / अहेरिव गणाद् भीतः सौहित्यान्नरकादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः । / न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः । सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः । / 6 (सं.गी.9/76-78) इति, - जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च । अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः । / निरामिषमनारम्भं निर्नमस्कारमस्तुतिम् । निर्युक्तं बन्धनैः सर्वैः तं देवा ब्राह्मणं विदुः । / - (सं.गी.9/85-86) संन्यासगीताकारिका अपि व्याख्याताः । महाभारतेऽपि शान्तिपर्वणि एतादृशप्रायः कारिकाप्रबन्धः वर्तते (म.भा.शा.प.151/12-18) इत्यवधेयम् । - जात्यशिष्टोऽपि विबुधो गुरुर्भवितुमर्हति । कर्माऽशिष्टस्तु कुत्राऽपि न गुरुत्वमवाप्नुयात् । / - (रा.गी.17/54) इति रामगीतावचनतोऽपि ब्राह्मणत्वं न जात्या नियतमिति तात्पर्यवृत्त्या सिध्यति । तदुक्तं कण्ठतोऽपि रामगीतायामेव - चण्डालस्याऽपि विप्रत्वं प्रायश्चित्तेन सम्भवेत् - (रा.गी.9/42) इति । अविस्मृतौ - देवो मुनिर्द्विजो राजा वैश्यः शूद्रो निस्साद्क्ः। पशुम्र्लेच्छोऽपि चाण्डालो विप्रा दशविधाः स्मृताः । / बीजी महत्त्वनी वात ए छे के दोषक्षयस्वरूप शिष्टत्व अतीन्द्रिय होवा छतां पण शम, संवेग, निर्वेद - वगेरे चिह्नो द्वारा तेनुं ज्ञान थई शकतुं होवाथी जैनसंमत शिष्टत्व दुर्रीय नथी. ज्यारे जैनतरदर्शनकारोनी मान्यता मुजबना लांबा-पहोळा शिष्टत्वना लक्षण द्वारा सामेनी व्यक्तिमां शिष्यत्व
Page #183
--------------------------------------------------------------------------
________________ 1082 * दशविधब्राह्मणविमर्शः * द्वात्रिंशिका - 15/32 - (a.smR.360) इत्येवं दशधा विप्राः स्व-स्वकर्मानुसारेण दर्शिताः ततोऽपि ब्राह्मण्यं न जात्या शिष्टलक्षणतया सम्भवत्यवधेयम् । विस्तरतो दशविधब्राह्मणलक्षणानि ततोऽवसेयानि । प्रकृतेन जातिः कारणं तात ! गुणाः कल्याणकारणम् । चाण्डालमपि सद्वृत्तं तं देवा ब्राह्मणं विदुः॥ - (म.भा. 5/423/10) इति महाभारतवचनमपि न विस्मर्तव्यम् । तदुक्तं गणेशगीतायामपि - भजन्भक्त्या विहीनो यः स चाण्डालोऽभिधीयते । चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मम । / - (ग.गी.9/8) इति ध्येयम् । ब्राह्मणः शिवपूजारतः । शिवभक्तिविहीनश्चेत् स चण्डाल उपचण्डालः - (रुद्रो. 1) इति रुद्रोपनिषद्वचनात् भवदीयाः शैवा अपि ब्राह्मण्यं न जात्या नियतमिति समामनन्ति । एतेन शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् । / - (शा. 17 ) इति शाट्यायनीयोपनिषद्वचनमपि व्याख्यातम्, तस्य दोषक्षयाऽविनाभाविगुणानुविद्धभावब्राह्मण्यपरत्वात् । नोऽपि तदिष्टम् । अत एव अध्यात्मतत्त्वालोके भवन्ति शुद्रा अपि सच्चरित्रा द्विजा अपि स्युः कुचरित्रशीलाः । न कोऽपि मान्यः खलु जातिमात्राद् गुणा हि पूज्या गुणिनां भवन्ति । / - ( a.ta. 8/39) इति । यदपि सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा । दृश्यन्ते यत्र नागेन्द्र ! स ब्राह्मण इति स्मृतः । / - (म.भा. वनपर्व- 181/21) इति महाभारते युधिष्ठिरवचनं, यदपि च भागवतपुराणे - शमो दमः तपः शौचं सन्तोषः क्षान्तिरार्जवम् । मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतस्त्विमाः । / - (भाग.11/17/16) इत्युक्तं यदपि योगस्तपो दमो दानं सत्यं शौचं श्रुतं घृणा । विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् । / - ( व .ध.शा. 21) इति वशिष्ठधर्मशास्त्रे दर्शितं यच्च वशिष्ठस्मृती योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् । / - (व. स्मृ. 1/6/20 ) इत्येवं व्याख्यातं यदपि शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः । / - ( ब्र.उप. 27) इति ब्रह्मोपनिषदि नारदपरिव्राजकोपनिषदि च निरूपितं यच्चापि लघुहारितस्मृती विद्या- तपोभ्यां सम्पन्नो ब्राह्मणो योगतत्परः - (ल.हा.स्मृ.7/11) इत्युक्तं यदपि वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम् । एतान् वेगान् यो विषहेदुदीर्णान् तं मन्येऽहं ब्राह्मणं वै मुनिञ्च । / - ( म.भा.शांति. 299/ 14) इति महाभारते दर्शितं यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं - (सु. नि. 3/35 / 32) इति सुत्तनिपाते कथितं तदपि शिष्टलिङ्गतया कामं युज्यत एव जैनतन्त्रानुवादरूपेण । गर्हितकर्मकरणे तु ब्राह्मणस्याऽप्यशिष्टत्वमेव परेषामप्यभिमतम् । तदुक्तं महाभारते ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतः प्राज्ञः शूद्रेण सदृशो भवेत् । / - ( महाभा. वनपर्व 216 / 3-4 ) इति । तदुक्तं मनुस्मृतौ अपि शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् - (मनु.10/65) इति । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये मधुरसूत्रे अपि - ब्राह्मणो जाणवुं पण घणुं अघरुं पडी जाय छे. माटे जैनदर्शनमां दर्शावेल शिष्टत्व अने तेना चिह्ननी वात खेऽहम व्याजी छे. खावुं सिद्ध थाय che (14/32 )
Page #184
--------------------------------------------------------------------------
________________ * ब्राह्मणस्वरूपविमर्शः * 1083 पिहि, भो कच्चान !, पाणातिपाती अदिन्नादायी कामेसु मिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु व्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य - (म.नि. 2/4/4/319, पृ. 282 ) इति । अत एव सुत्तनिपाते अपि कम्मुना होति ब्राह्मणो - (सु.नि. 1/7/27 ) इत्युक्तम् । वस्तुतस्तु हिंसा-मृषावादाऽदत्ताऽऽदान-मैथुन-परिग्रहादिविरतत्वेन निर्ग्रन्थश्रमणेष्वेव ब्राह्मणत्वं सम्भवति नान्यत्र । तदुक्तं ऋषिभाषिते ण माहणे धणुरहे, सत्थपाणी ण माहणे । ण माहणे मुसं बूया, चोज्जं कुज्जा ण माहणे । मेहुणं तु न गच्छेज्जा, णेव गेहे परिग्गहं । धम्मंगेहिं णिजुत्तेहिं झाणज्झयणपरायणे सव्विंदिएहिं गुणेहिं सच्चपेही स माहणे । सीलंगेहिं णिउत्तेहिं सीलप्पेही स माहणे । / छज्जीवकायहित सव्वसत्तदयावरे । स माहणे त्ति वत्तव्वे आता जस्स विसुज्झती । / - (R.bhA. 26/4, 5, 6, 7 ) इति । यथोक्तं उत्तराध्ययनेऽपि जो न सज्जइ आगन्तुं पव्वयन्तो न सोयई । रमए अज्जवयणंमि तं वयं बूम माहणं । / जायरूवं जहाम निद्धन्तमलपावगं । रागदोसभयाईयं तं वयं बूम माहणं तवस्सियं किसं दन्तं अवचियमंससोणियं । सुव्वयं पत्तनिव्वाणं तं वयं बूम माहणं तसपाणे वियाणेत्ता संगहेण य थावरे । जो न हिंसइ तिविहेणं तं वयं बूम माहणं कोहा वा जै वा हासा लोहा वा जै वा भया । मुसं न वयै जो उ तं वयं बूम माहणं । / चित्तमंतमचित्तं वा अप्पं वा जै वा बहुं । न गिण्हाइ अदत्तं जो तं वयं बूम माहणं । / दिव्व- माणुस-तेरिच्छं जो न सेवै मेहुणं । मणसा कायवयणेणं तं वयं बूम माहणं जहा पोमं जले जायं नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं तं वयं बूम माहणं अलोलुयं मुहाजीविं अणगारं अकिञ्चनं । असंसत्तं गिहत्थेसु तं वयं बूम माहणं जहित्ता पुव्वसंजोगं नाइसङ्गे य बन्धवे । जो न सज्जइ एएहिं तं वयं बूम माहणं एए पाउकरे बुद्धे जेहिं होइ सिणायओ । सव्वकम्मविनिमुक्कं तं वयं बूम माहणं - (उत्त. 25/20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 34 ) इति । 'पो पद्मम्' / बौद्धानामपि सम्मतमिदम् । तदुक्तं धम्मपदे ब्राह्मणवर्गे यस्स कायेन वाचाय मनसा नत्थि (धम्मप., ब्रा.व. 9) इति । इति उदानवचनमप्यत्रावधेयम् । यम्हि दुक्कतं । संयुतं तीहि ठानेहि तमहं ब्रूमि ब्राह्मणं । / - सच्चं च धम्मो च सो सुची सो च ब्राह्मणो - (u.1 / यथोक्तं धम्मपदे मज्झिमनिकाये च - 9) = न जटाहि न गोत्तेहि न जच्चा होति ब्राह्मणो । यम्हि सच्चञ्च धम्मो च सो सुची सो च ब्राह्मणो । / न चाहं ब्राह्मणं ब्रूमि योनिजं मत्तिसम्भवं । 'भो वादि' नाम सो होति स चे होति स्किन्य्च्नो। अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं । / ब्रूमि ब्राह्मणं । / ब्रूमि ब्राह्मणं । / सब्बसंयोजनं छेत्वा यो वेन परितस्सति । सङ्गातिगं विसञ्ञत्तं तमहं छेत्वा नन्दिं वरत्तञ्च सन्दानं सहनुक्कमं । उक्खित्तपलिघं बुद्धं तमहं
Page #185
--------------------------------------------------------------------------
________________ 1084 * बौद्धदर्शने ब्राह्मणस्वरूपविचारः * / / इति सम्यग्दृष्टिद्वात्रिंशिका ॥ 15 ॥ अक्कोसं वधबन्धञ्च अदुट्ठो यो तितिक्खति । खन्तिबलं बलाणीकं तमहं ब्रूमि ब्राह्मणं । / अक्कोधनं वतवन्तं सीलवन्तं अनुस्सदं । दन्तं अन्तिमसारीरं तमहं ब्रूमि ब्राह्मणं वारि पोक्खरपत्तेऽव आरग्गेरिव सासपो । यो न लिम्पति कामेसु तमहं ब्रूमि ब्राह्मणं । / यो दुक्खस्स पजानाति इधेव खयमत्तनो । पन्नभारं विसञ्जुत्तं तमहं ब्रूमि ब्राह्मणं गम्भीरपञ्ञ मेधाविं मग्गामग्गस्स कोविदं । उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं असंसठ्ठे गहट्ठेहि अनागारेहि चूभयं । अनोकसारिं अप्पिच्छं तमहं ब्रूमि ब्राह्मणं । / निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं । / यस्स रागो च दोसो च मानो मक्खो च पातितो । सासपोरिव आरग्गा तमहं ब्रूमि ब्राह्मणं । / अकक्कसं विञ्ञपनिं गिरं सच्चं उदीरये । याय नाभिसज्जे किञ्चि तमहं ब्रूमि ब्राह्मणं । / योऽध दीघं वा रस्सं वा अनुं थूलं सुभासुभं । लोके अदिन्नं नाऽदियति तमहं ब्रूमि ब्राह्मणं । / आसा यस्स न विज्जन्ति अस्मिं लोके परम्हि च । निरासयं विसञ्जत्तं तमहं ब्रूमि ब्राह्मणं । / चन्दं व विमलं सुद्धं विप्पसन्नमनाविलं । नन्दी भवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं । / यो इमं पलिपथं दुग्गं संसारं मोहमच्चगा । तिणो पारंगतो झायी अनेजो अकथङ्कथी । अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणं । / योऽध कामे पहत्वान अनागारो परिब्बजे । कामभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं योऽधतन्हं पहत्वान अनागारो परिब्बजे । तण्हाभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं हित्वा मानुसकं योगं दिब्बं योगं उपच्चगा । सव्वयोगविसञ्ञत्तं तमहं ब्रूमि ब्राह्मणं । / यस्स पुरे च पच्छा च मज्झे च नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं । / उसभं पवरं वीरं महेसिं विजिताविनं । अनेजं न्हातकं बुद्धं तमहं ब्रूमि ब्राह्मणं । / (धम्मप.,ब्रा.व.-9,11,14-23,25-28,31-35,39-40 + म.नि. 2/5/8/458-27-36,38-41,4448,52-53 ) इति । संयोजनं बन्धनं, वतवन्तं = व्रतवन्तं, सासपो आसक्तिविरतं, वरतं तृष्णारज्जुं इव अल्पेच्छं इहैव, अनोकसारिं गृहशून्यं, अप्पिच्छं मक्खो = अमर्ष, विञ्ञापनि = विज्ञापनीं गिरं, योऽध = य इह, नन्दीभवपरिक्खीणं = भवतृष्णापरिक्षीणं, पलिपथं = प्रतिपथं मोक्षस्येति शेषः, पहत्वान = प्रहाय उपच्चगा = त्यक्त्वा, शिष्टं स्पष्टम् । सर्सः, विसञ्जतं = तदुक्तं उदाने अपि यम्ही न माया वसती, न मानो, यो वीतलोभो अममो निरासो । पणुण्णकोधो अभिनिव्वुतत्तो सो ब्राह्मणो सो समणो स भिक्खू । / - ( u. 3 / 6 ) इति । यथोक्तं संयुत्तनिकाये अपि - कतकिच्चो हि ब्राह्मणो - ( सं . नि . 1 / 2 / 5 ) इति । तदुक्तं सुत्तनिपाते अपि निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणम् । / - (सु.नि.पृ.58) इति । ततश्चाऽस्मदुक्तमांशिकदोषक्षयवत्त्वरूपमेव शिष्टलक्षणं सर्वतन्त्रानुविद्धमनघमिति शम् । / 15 / 32 / / स्व-परतन्त्रवह्नौ हि परीक्षिता तु शिष्टता । सम्यग्दृशः समुत्तीर्णा शुद्धब्राह्मण्यशालिनी । / 1 / / इति मुनियशोविजयविरचितायां नयलतायां सम्यग्दृष्टिद्वात्रिंशिकाविवरणम् । / 15 / / - = द्वात्रिंशिका-15/32 = = =
Page #186
--------------------------------------------------------------------------
________________ * स्मरणशक्तिनुं रसप्रद रसायण 0 1085 ह 15- सम्यग्दष्टिबत्रीसीनो स्वाध्याय छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. सम्यग्दष्टिनां 3 लिंग समजावो. 2. व्यवहार अने निश्चयथी 2 प्रकारे सम्यकत्व समजावो. 3. क्यारे क्यारे 3 करण होय ? 4. समकितथी भ्रष्ट थयेलानां पण प्रशस्त परिणाम होय छे ते समजावो. 5. समकितीमां बोधिसत्त्वनां लक्षणनुं समर्थन करो. 6. बोधिसत्वनां 2 अर्थ समजावो. 7. तथाभव्यत्वने विस्तारथी समजावो. 8. ईश्वरमां शिष्टलक्षणनी अव्याप्तिनुं निराकरण कई रीते थाय? ने तेथी अतिव्याप्ति शामां आवे? 9, अंशथी दोषक्षय कई रीते जणाय ? ते समजावो. (बी) नीचे योग्य जोडाण करो. 1. समकिती देशविरति 2. भव्यत्व वरबोधिसंपन्न 3. शिष्ट कायपाती प्रमाकरणत्व सम्यगुदर्शन 5. बोधिसत्व मोक्षगमनयोग्यता तीर्थकर प्रमाणत्व 7. वेदवचन सबोधिसंपन्न 8. अनिवृत्तिकरण कारागृहविमुक्तवत् 9. ग्रंथिभेद अद्वैतप्रतिपादक (सी) खाली जग्या पूरो. 1. जेना दोषो क्षीण थयेल छे तेने ....... कहेवाय छे. (शिष्ट, वैरागी, साधु) 2. कर्म पौगलिक होवाथी ....... छे. (निरवयव, सावयव, परमाणु) 3. उत्कृष्टज्ञानना अवच्छेदकने शरीरनुं विशेषण बनावो तो ........मां अव्याप्ति आवशे. (ईश्वर, काक, ब्राह्मण) 4. प्रामाण्यमां ....... प्रयोजक छे. (सत्यत्व, वेदत्व, नयत्व). 5. धर्मराग ए ......... नुं लिंग छे. (सम्यगुदर्शन, अपुनबंधक, देशविरति) 6. सम्यग्दर्शन 3 करणमांथी ........ करण होय त्यारे प्रगट थाय छे. (प्रथम, मध्यम, अन्य) 7. ...... करणथी ग्रंथिभेद थाय छे. (यथाप्रवृत्ति, अपूर्व, अनिवृत्ति) 8. बंध .......... प्रकारे छे. (3, 2, 4). 9. मिथ्याष्टिने .... बंध होय. (संक्रमित, महा, अल्प)
Page #187
--------------------------------------------------------------------------
________________ 1086 * विहंगावलोकन * ह 15- नयलतानी अनपेक्षा छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. तत्त्वशुश्रुषानी ओळखाण आपो. 2. धर्मरागनी ओळखाण करावो. 3. समकिती जीव शक्ति गोपव्या विना शुं करे ? केवी रीते करे ? 4. अपूर्वकरणमां कई पांच बाबत करे ? 5. समकितीनी सांसारिकप्रवृत्ति कोना तुल्य कीधी छे ? ते समजावो. 6. समकिती अने बोधिसत्त्वनी सरखामणी करो. 7. तीर्थंकर-गणधर पदवी कोण प्राप्त करे ? 8. शिष्टत्वना लक्षणनी विचारणा करो.. (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. सम्यगदर्शन कोने कहेवाय ? 2. सम्यगुदर्शनने क्या कर्मनी बलवत्ता छे ? तेनुं परिणाम शुं ? 3. 3 करणनां नाम जणावो. 4. त्रीजुं कारण क्यारे शरू थाय छे ? अने तेमां जीव शुं पामे छे ? 5. समकिती केटली कर्मस्थितिनुं उल्लंघन करतो नथी ? 6. मुंडकेवली कोने कहेवाय ? 7. शिष्ट कोने कहेवाय ? 8. वेदप्रामाण्यमनृत्वस्वरूप शिष्टपुरुषनुं लक्षण अतिव्याप्त अने अव्याप्त कई रीते ? 9. समकितीए स्वीकारेल श्रत केवुं बने छे ने मिथ्यात्वीए स्वीकारेल श्रत केवुं बने छे ? 10. शिष्ट पुरुषनुं साचुं लक्षण शुं छे ? (सी) खाली जग्या पूरो. 1. ........ संयमनी प्रबळ ईच्छा होय छे. (संयमीने, समकितीने, अपुनबंधकने) 2. देहधारी जीवो ....... कहेवाय छे. (क्षेत्रज्ञ, शिष्ट, ब्राह्मण) 3. जेटला परदर्शनो छे तेटला ज ....... छे. (प्रमाण, नयवाद, दर्शनो) 4. अवसर्पिणीनां ....... आरामां ऋषभदेव थया. (बीजा, त्रीजा, चोथा) 5. निकटना परिचित वगेरेने तारवानी करुणा करनार जीव... बने छे. (तीर्थकर, गणधर, आचार्य) 6. ......नामना साधु सामान्य केवळी थईने ब्राह्मीना भवमां मोक्षे गया. (पीठ, महापीठ, बाहु) 7. समकितीनां .......... लिंग छे. (3, 4,5). 8. अत्यंत तीव्र राग-द्वेषना परिणामने .......... कहेवाय. (ग्रंथि, अपूर्वकरण, अनिवृत्तिकरण) che
Page #188
--------------------------------------------------------------------------
________________ 16- ईशानुग्रहविचार द्वात्रिंशिका सोळमी बत्रीसीनी प्रसादी वाग्योगाऽपेक्षया मनोयोगस्याधिकत्वात् मौनविशेषेणैव जपः प्रशंस्यते । / 16/15 / / (पृ.1120) वचनयोग करतां मनोयोग बळवान छे. माटे विशिष्ट रीते मौनपूर्वकनो ज जाप वखणाय छे. परमार्थतः गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात् । / 16/20 / / (पृ.1128) परमार्थथी तो प्रकृष्ट गुणोने विशे जे बहुमान भाव छे ते ज फळदायक che.
Page #189
--------------------------------------------------------------------------
________________ तत्त्वार्थसिद्धौ नाममात्रक्लेशो हि योगप्रतिपन्थी, मैं तु धर्मवावेन विशेविमर्शः पि । / 16/24 / / (पृ.1139) सुतदि द्वारा परमार्थनी सिद्धि थती होय त्यारे केवळ चोक्कस प्रकारना नामनो आग्रह राखवो ए योगसाधनानो विरोधी छे. परंतु धर्मवादथी मध्यस्थ विचारविमर्श करवामां कांई योगमार्गनो विरोध थतो नथी. शास्त्रादाचरणं सम्यक् स्वादावन्यायसंगत शस्याऽनुप्रद्द: ॥16/26 / / (पृ.1142) शास्त्रना आधारे सारी रीते स्याद्वादन्यायथी संगत एवुं आचरण करवुं ते ज ईश्वरानुग्रह छे. जिनेभ्यो याचमानोऽन्यं लब्धं धर्ममपालयन् । तं विह्वलो विना भाग्यं केन मूल्येन लप्स्यसे । / 16 / 31 / / (पृ. 1144) भविष्यमां धर्म मळे तेवी जिनेश्वर भगवंतोने प्रार्थना करता अने मळेला धर्मने नहि आचरता हे विह्वळ माणस ! भाग्य विना तुं कई किंमतथी भविष्यकालीन धर्मने मेळवशे ?
Page #190
--------------------------------------------------------------------------
________________ इश्वरस्वरूपप्रकाशनम् - (.87 ॥ अथेशानुग्रहविचारद्वात्रिंशिका । / 16 / / सम्यग्दृष्टिनिरूपणाऽनन्तरं तन्निर्वाहकमीशाऽनुग्रहं विचारयतिमहेशाऽनुग्रहात्केचिद्योगसिद्धिं प्रचक्षते । क्लेशाद्यैरपरामृष्टः पुंविशेषः स चेष्यते ॥ 1 ॥ महेशेति । केचित् = पातञ्जलाः महेशाऽनुग्रहात् योगस्योक्तलक्षणस्य सिद्धिं' = योगक्षेमलक्षणां (=योगसिलिं) प्रचक्षते = प्रकथयन्ति । स च महेशः पुंविशेषः = पुरुषविशेष इष्यते । कीदृश इत्याह-क्लेशाद्यैः = क्लेश-कर्म-विपाकाऽऽशयैः अपरामृष्टः = अस्पृष्टः त्रिष्वपि कालेषु । तथा च सूत्रं- "क्लेशकर्मविपाकाशयैः अपरामृष्टः पुरुषविशेष ईश्वरः" (यो.सू.1-24) इति । नयलता सम्यग्दृष्टिसमव्याप्ता विशिष्टा शिष्टता परा । निर्वाह्यते यतः साऽत्र तमीशानुग्रहं ब्रुवे । / 1 / / सम्यग्दृष्टिनिरूपणानन्तरं तनिर्वाहकं = सम्यग्दृष्टियोगक्षेमकारकं ईशानुग्रहं = भगवदनुग्रहं विचारयति = मीमांसते - 'mheshe'ti। महेशानुग्रहात् = प्रणिधानाऽऽवर्जितेश्वरानुग्रहप्रभावाद् उक्तलक्षणस्य = चित्तवृत्तिनिरोधलक्षणस्य योगक्षेमलक्षणां = अप्राप्तप्राप्ति-प्राप्तरक्षणस्वरूपां सिद्धिं पातञ्जलाः कथयन्ति । तदुक्तं - 'ईश्वरप्रणिधानाद् वा' - (यो.सू.1/23) इति योगसूत्रस्य भाष्ये व्यासेन - प्रणिधानाद् = भक्तिविशेषाद् आवर्जित ईश्वरः तमनुगृह्णाति अभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसत्रतरः समाधिलाभः समाधिफलं च भवति - (यो.सू.भा.1/23) इति । अस्पृष्टः = असंस्पृष्टः । अत्र पातञ्जलयोगसूत्रसंवादमाह- 'क्लेशेऽति । ___अत्र च योगसुधाकरवृत्तिरेवं - क्लिश्नन्तीति क्लेशाः वक्ष्यमाणलक्षणाः अविद्यादयः । कर्म मिश्रामिश्ररूपं वक्ष्यमाणम् । विपच्यत इति विपाकः = फलं जात्यायु गादिः । आशेरत इत्याशयाः = संस्काराः । तैः अपरामृष्टः = असंश्लिष्ट: / संश्लिष्टस्तु संसारी जीवः । मुक्तस्त्वसंश्लिष्टोऽपि पूर्वकाले तत्संश्लेषाद् बद्ध इव । अतः पुरुषविशेषो नित्यमुक्त ईश्वरः । तस्य सार्वैयमैश्वर्यञ्चानादिसिद्धप्राकृतशुद्धसत्त्वात्मकचित्तसम्बन्धादिति द्रष्टव्यम् + (यो.सू.1/24 पृ.31)| तदुक्तं याज्ञवल्क्यस्मृतौ अपि छे ईशानुग्रहविचार द्वाबिंशिक प्रकाश छे सम्यग्दष्टिनुं निरूपण कर्या बाद सम्यग्दर्शननो निर्वाह करनार भगवदनुग्रहनी विचारणा अंथ2श्री 43 छ.. गाथार्थ - केटलाक विद्वानो महेश्वरना अनुग्रहथी योगनी सिद्धिने कहे छे अने कुलेश, कर्म वगेरेथी अपराकृष्ट पुरुषविशेष ते ईश्वर तरीके मान्य छे. (16/1). टीर्थ :- पात45 shnn। विद्वानो bhddeshvrn। अनुप्रथा पूर्व 4॥वेद् (औ..11/1,भाग्3, पृ.741) योगनी प्राप्ति अने स्थिरता स्वरूप सिद्धि थाय che. ema kahe che. mahezvara तरीके ते विशेष पुरुष मान्य छे के जे त्रणेय काळमां "कलेश, कर्म अने तेना विपाक = फळ तेम ज आशयथी = saM2712थी a52|मृस्स्त्त् = मसंद्ध छे. पात48. योगसूत्रमा 49॥वेत् छ ? - सेश, धर्म, विपा भने माशयथा अपराभृष्ट विशेष prA2नो पुरुष = सात्मा zva2 che.' 6 Jain -1. हस्तादर्श 'सिद्धं' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ 'कथ...' इति पाठः । 3. मुद्रितप्रतौ 'अस्पृष्टः' इति पदं नास्ति।
Page #191
--------------------------------------------------------------------------
________________ 1088 * नन्दीश्वर-विश्वामित्रादीनामीशानुग्रहात् फललाभः * द्वात्रिंशिका-16/1 अत्र क्लेशा अविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशा 'वक्ष्यमाणलक्षणाः । 'क्लेशमूलः कर्माऽऽशयो दृष्टाऽदृष्टजन्मवेदनीयः', अस्मिन्नेव जन्मन्यनुभवनीयो दृष्टजन्मवेदनीयः, जन्मान्तराऽनुभवनीयस्त्वदृष्टजन्मवेदनीयः । तीव्रसंवेगेन हि कृतानि पुण्यानि देवताऽऽराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराऽऽराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । न चैतदनुपपत्तिः, सदनुष्ठानेन प्रतिबन्धकाऽपनयने केदारान्तरे - क्लेश-कर्म-विपाकाद्यैर्वासनाभिस्तथैव च । अपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः । / (या.स्मृ.2/ 43) इति । क्लेशा वक्ष्यमाणलक्षणाः क्लेशहानोपायद्वात्रिंशिकायां अष्टादशमश्लोके (द्वा.द्वा.25/18, भाग6 पृ.1735) निरूपयिष्यमाणस्वरूपाः अवगन्तव्याः । अथ क्लेशानां दुःखनिदानत्वे योगसूत्रसंवादेन द्वारमाह- क्लेशमूल इति । अत्र राजमार्तण्डवृत्तिः - कर्माशय इत्यनेन तस्य स्वरूपमभिहितम्, यतो वासनारूपाण्येव कर्माणि । क्लेशमूल इत्यनेन कारणमभिहितम्, यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम् । दृष्टाऽदृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयः = दृष्टजन्मवेदनीयः । जन्मान्तराऽनुभवनीयः = अदृष्टजन्मवेदनीयः । तथाहि- कानिचित्पुण्यानि कर्माणि देवताराधनादीनि तीव्रसंवेगेन कृतानीहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । एवमन्येषां विश्वामित्रादीनां तपःप्रभावात् जात्यायुषी । केषाञ्चिज्जातिरेव यथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः । ऊर्वश्याश्च कार्तिकेयवने लतारूपतया । एवं व्यस्तसमस्तरूपेण यथायोगं योज्यम् - (रा.मा.1/12 पृ.71) / न च तपःप्रभावादिहैव नन्दीश्वरस्य श्रीगौरीवल्लभकटाक्षवीक्षणेन देवशरीरपरिणामः श्रूयते तत्र न तावदयं नरदेहो देवादिदेहस्योपादानं, तस्मिन् स्थिते परिणामान्तराऽयोगात्, नष्टस्याऽहेतुत्वात् । नाऽपि तदवयवा एव देवदेहोपादानं, नरदेहमात्रहेतोर्विलक्षणकार्यकारित्वाऽयोगादिति एतदनुपपत्तिः = नन्दीश्वरदेवदेहपरिणामाऽसङ्गतिः इति शङ्कनीयम्; सदनुष्ठानेन तपःप्रभृतिलक्षणेन प्रतिबन्धकाऽपनयने अहीं जे कलेश जणाव्या ते अविद्या, अस्मिता, राग, द्वेष अने अभिनिवेश स्वरूप छे. आनुं स्वरूप भाग (औ.औ.25/18 पृ.1775) 4uqabhi सावशे. भन माशयो = सं । वेशभूख = क्लेशनिमित्तक छे. फूलेशना कारणे थता कर्मना संस्कारो आ जन्ममां अने परभवमां भोगववा योग्य बने छे. आम योगसूत्रमां जणावेल छे. आ ज जन्ममां जे कर्मसंस्कारो भोगववाना होय ते दष्टजन्मवेदनीय कहेवाय तथा भवान्तरमां भोगववा लायक होय ते कर्माशय अदष्टजन्मवेदनीय तरीके ओळखाय छे. तीव्र संवेगथी करेल देवता आराधना वगेरे पुण्यकार्यो आ ज भवमां जाति, आयुष्य अने भोगस्वरूप फळने आपे छे. जेम के भगवान महेश्वरनी आराधनाना बळथी नंदीश्वरने आ ज मनुष्य भवमां विशिष्ट प्रकारनी देव जाति, दीर्घ आयुष्य वगेरे फळो प्रगट थयेला हता. आ असंगत नथी. कारण के जेम एक नीकमांथी बीजी नीकमां पाणीने जवा माटे विघ्नरूप एवा नीकगत मोटा पत्थर वगेरे प्रयत्नथी दूर थतां ज बीजी कोरी नीक = केदार पाणीथी भराई जाय छे तेम विशिष्ट जाति वगेरेनी प्राप्तिमां नडतररूप तथाविध कर्म सदनुष्ठान द्वारा दूर थतां पाछला जन्मनी प्रकृति (=अष्टि - कर्म - पुण्य आदि) आ ज जन्ममां जात्यन्तरना 1. हस्तादर्श 'भक्ष्य...' इत्यशुद्धः पाठः । 2. हस्तादर्श 'हि तानि' इति पाठः ।
Page #192
--------------------------------------------------------------------------
________________ * पञ्चविधसिद्धिप्रदर्शनम् . 1089 जलाऽऽपूरणवत्पाश्चात्त्यप्रकृत्यापूरणेनैव सिद्धिविशेषोपपत्तेः । तदुक्तं- "जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' (यो.सू.4/1)| सिद्धिश्चोत्कर्षविशेषः कार्य्कार्न्न्स्य्। 'जात्यन्तरपरिणामः प्रकृत्याऽऽपूरात्' (यो.सू.4/2) = देवदेहपरिणामादिप्रतिबन्धकविघटने सति पाश्चात्त्यप्रकृत्यापूरणेनैव = पाश्चात्त्यानामेव प्रकृतीनामिहैव जन्मनि जात्यन्तराकाराऽऽपूरणद्वारैव सिद्धिविशेषोपपत्तेः = विशिष्टजात्यादिप्रादुर्भावसङ्गतिसम्भवात् । उदाहरणद्वारैतन्निदर्शयति- केदारान्तरे जलाऽऽपूरणवदिति । यथा कृषीवलो जलपूर्णात् क्षेत्राज्जलं केदारान्तरे निनीषुरालवालभङ्गमात्रं करोति, जलं तु गतिस्वाभाव्यात्स्वयमेव गच्छत् केदारान्तरमापूरयति त्द्व्दित्य्र्थ्ः। प्रकृते योगसूत्रसंवादमाह 'जन्मेति । - काश्चन जन्मनिमित्ता एव सिद्धयः । यथा pkssyaadiinaamaakaashgmnaadyH| यथा वा कपिलमहर्षिप्रभृतीनां जन्मसमनन्तरमेवोपजायमाना ज्ञानादयः सांसिद्धिका गुणाः । औषधिसिद्धयो यथा पारदादिरसायनाधुपयोगात् । मन्त्रसिद्धिर्यथा मन्त्रजपात्केषाञ्चिदाकाशगमनादि । तपःसिद्धिर्यथा विश्वामित्रादीनाम् । समाधिसिद्धिः प्राक्प्रतिपादिता । एताः सिद्धयः पूर्वजन्मक्षपितक्लेशानामेवोपजायन्ते । तस्मात् समाधिसिद्धाविवान्यासां सिद्धीनां समाधिरेव जन्मान्तराभ्यस्तः कारणं, मन्त्रादीनि निमित्तमात्राणि - (रा.मा. 4/1 पृ.172) इति राजमार्तण्डकारः । सिद्धिस्वरूपमावेदयति सिद्धिश्च = सिद्धिपदप्रतिपाद्यश्च कार्यकारणस्य उत्कर्षविशेषः = कारणोत्कर्षविशेषाऽऽधानद्वारा कार्योत्कर्षविशेषोपधानं सिद्धिरित्यर्थः । ननु नन्दीश्वरादीनां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते तत्कथमस्मिन् जन्मनि जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमुच्यते ? इत्याशङ्कायां योगसूत्रसंवादमाह- 'जात्यन्तरेऽति । 'योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः स प्रकृत्यापूरात् पाश्चात्त्या एव प्रकृतयोऽमुष्मिन् जन्मनि विकारानापूरयन्ति = जात्यन्तराऽऽकारेण परिणामयन्ति' (रा.मा.4/2 पृ.173) इति राजमार्तण्डकारो भोजराजर्षिः । मणिप्रभाकृत् रामानन्दस्तु - 'प्रधानादयः पृथिव्यन्ताः प्रकृतयः, तासां सर्वत्र सत्त्वात् नरादिदेहावयवेषु तासामापूराद् धर्मादिनिमित्तानुरोधेनावयवानुप्रवेशात् जात्यन्तरपरिणामो युज्यते, यथाऽग्निकणस्य प्रकृत्याऽनुग्रहाद् वनादौ बहुतृणादिमण्डलव्यापित्वं तद्वदित्यर्थः' - (म.प्र.4/2 पृ.174) इत्याचष्टे । ननु धर्माऽधर्मादयः तत्र क्रियमाणा उपलभ्यन्ते तत्कथं प्रकृतीनामापूरकत्वम् ? इत्याशङ्कायां आकाररूपे फेलाई जवाथी विशिष्ट जातिप्रादुर्भाव वगेरे विशेष प्रकारनी सिद्धि संगत थई शके छे. योगसूत्रमां जणावेल छे के - "जन्म, औषधि, मंत्र, तप अने समाधिथी सिद्धिओ उत्पन्न थाय छे" 9 सिद्धिनो मतलब छे कार्य-कारणनो विशिष्ट उत्कर्ष. अर्थात् कारणमां उत्कर्ष लाववा द्वारा कार्यमां विशिष्ट प्रकारनो उत्कर्ष लाववो ते सिद्धि कहेवाय छे. योगसूत्रमां कहेल छे के - "प्रकृतिना आपूरणथी जात्यन्तरपरिणाम थाय छे. मतलब के पाछला जन्मनी प्रकृतिओ आ मनुष्य जन्ममां ज देवादिजाति स्वरूप परिणामने = विकारने परिणावे छे. नंदीश्वरनुं उदाहरण अहीं विचारवुं.)
Page #193
--------------------------------------------------------------------------
________________ * विशिष्टजातिप्रादुर्भावविमर्शः द्वात्रिंशिका - 16/1 , निमित्तमप्रयोजकं प्रकृतीनां ' वरणभेदस्तु ततः क्षेत्रिकवदिति ( यो. सू.4 / 3) / "सति मूले तद्विपाको जात्यायुर्भोगाः " (यो.सू.2-13 ) / सति मूले = क्लेशरूपबीजे तेषां योगसूत्रसंवादमाह - 'निमित्तमिति । निमित्तं धर्मादि, तत् प्रकृतीनामर्थान्तरपरिणामे न प्रयोजकम् । न हि कार्येण कारणं प्रवर्तते । कुत्र तर्हि तस्य धर्मादेर्व्यापारः ? इत्याह- वरणभेदस्तु ततः क्षेत्रिकवत् । ततस्तस्मादनुष्ठीयमानाद्धर्माद्वरणमावरकमधर्मादि तस्यैव विरोधित्वाद् भेदः क्षयः क्रियते । तस्मिन् प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति । दृष्टान्तमाह- क्षेत्रिकवत् । यथा क्षेत्रिकः कृषीवलः केदारात्केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकवरणभेदमात्रं करोति, तस्मिन् भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति, न तु जलप्रसरणे तस्य कश्चित्प्रयत्न एवं धर्मादेर्बोद्धव्यम् - (रा.मा.4/ 2) कृति रानमार्तन्डारः । 1090 नन्दीश्वरादीनां बीजभूतक्लेशाऽक्षयात् कर्मफलरूपतया विशिष्टजात्यादिप्रादुर्भावो न विरुद्ध इत्याशयेन योगसूत्रसंवादमावेदयति- 'satI'ti । प्रकृते राजमार्तण्डव्याख्या एवं वर्तते मूलमुक्तलक्षणाः धर्मादि निमित्त तेमां अवश्य प्रयोजक नथी. तथा प्रकृतिसंबंधी वरणभेद अधर्मादिक्षय तो ते धर्मथी थाय छे. खेडूतनी जेम आ वात समजवी. - (कहेवानो आशय ए छे के पातंजलदर्शनना सिद्धान्त मुजब त्रिगुणात्मक प्रकृति जगतनुं उपादान कारण छे. मनुष्य जातिस्वरूपे प्रकृति परिणमेली होय तेमांथी देवादिजातिरूपे प्रकृति परिणमे तेमां धर्म वगेरे निमित्त नथी. कारण के धर्म, अधर्म वगेरे स्वयं प्रकृतिना कार्य छे. कार्य द्वारा कांइ कारण प्रवृत्ति के न करे. तेथी अहीं प्रश्न ऊभो ए थाय के धर्म वगेरेनो उपयोग शो ?' तेनो जवाब ए छे केधर्मादिना लीधे अधर्मादिनो क्षय थाय छे. कारण के ते तेनो विरोधी छे. जेम खेडूतने खेतरना एक क्यारामांथी बीजा क्यारामां पाणी लै जवानी इच्छा होय त्यारे ते पाणीने एक क्यारामांथी बीजा कयारामां जवा माटे नडतररूप थनार क्यारानी दीवाल-पाळ वगेरे तोडी नांखे छे अने तेटला मात्रथी पाणी आपमेळे एक क्यारामांथी खेतरना बीजा क्यारामां पहोंची जाय छे, फ्लाइ जाय छे. पाळ तूटी गया पछी पाणीने एक क्यारामांथी बीजा क्यारामां जवा माटे खेडूतना कोई पण प्रयत्ननी जरूरत नथी रहेती. खेडूतनो प्रयत्न मात्र दीवाल-पाळ वगे2e तोडवा माटे जरूरी छे, नहि के पाणीने बीजा क्यारामां जवा माटे. ते ज रीते नंदीश्वर वगेरेने धर्माराधनाथी अधर्मनो क्षय थवा मात्रथी मनुष्यजातिस्वरूपे परिणमेली तेनी प्रकृति आपमेळे देवजाति वगेरे स्वरूपे परिणमी गइ. तेथी धर्मसाधना वगेरे बाह्य निमित्तो प्रकृतिने जात्यन्तररूपे परिणमाववामां कारण बनता नथी. परंतु अधर्मनाश वगेरेमां ज कारण बने छे. प्रस्तुतमां नंदीश्वर वगेरेने मनुष्य भवमां देवजाति वगेरे परिणामो प्रगट थवामां कोई विरोध न होवानुं कारण ए छे के) . मुद्रितप्रतो ऽचरळ...' त्यशुद्ध: पाठः 1 * र्मफळ विचार आ सति । - 'मूळ हाजर होय तो तेना विपाकरूपे जाति, आयुष्य अने भोग प्राप्त थाय छे. - आवुं योगसूत्रमां जणावेल छे. मूळ तरीके कलेशरूप बीज समजवुं. अविघा, अस्मिता, राग-द्वेषादि = =
Page #194
--------------------------------------------------------------------------
________________ कुशलाऽकुशलकर्मणां विपाकः शरीरसम्बन्धः, भोगाः भोगशब्दस्य । 3= * भोगपदार्थत्रैविध्यम् * 1091 = 1फलं जात्यायुर्भोगा भवन्ति । जातिर्मनुष्यादिः, आयुः = चिरकालं विषयाः, इन्द्रियाणि, सुखदुःखसंविच्च, कर्मकरणभावसाधनव्युत्पत्त्या = च्च, इदमत्र तात्पर्यं - चित्तं हि द्विविधं साशयमनाशयं च । तत्र योगिनामनाशयम् । tadAha"tatra' ध्यानजमनाशयं" (यो. सू. 4-6) / अत एव तेषामशुक्लाऽकृष्णं कर्म । तदाह-"कर्माऽशुक्लाकृष्णं * क्लेशाः तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति । जातिर्मनुष्यत्वादिः । आयुश्चिरकालमेकशरीरसम्बन्धः । भोगाः विषया इन्द्रियाणि सुखसंविद्दुःखसंविकर्मकरणभावसाधनव्युत्पत्त्या भोगशब्दस्य । इदमत्र तात्पर्यम् - चित्तभूभावनादिकालसञ्चिताः कर्मवासना यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकार्यमारभन्ते - ( रा.मा. 2/13 पृ.73 ) इति । भुज्यन्ते ये ते भोगाः इति कर्मसाधनव्युत्पत्त्या भोगाः शब्दादयः । भुज्यन्ते यैस्ते भोगाः इति करणसाधनव्युत्पत्त्या भोगाः इन्द्रियाणि चक्षुरादीनि । भुञ्जनं भोग इति भावसाधनव्युत्पत्त्या भोगपदार्थः सुख-दुःखसंविदित्येवं कर्म-करण- भावसाधनव्युत्पत्त्या भोगशब्दस्य यथाक्रमं विषयेन्द्रिय-सुखादिसंविदर्थकत्वं सङ्गच्छते । विषयाः योगिनां चित्तं ध्यानजं = समाधिजं अनाशयं = क्लेश-कर्म-वासनाशून्यं मोक्षयोग्यमित्यर्थः । अत एव योगिचित्तस्य क्लेश-कर्मविपाकाऽऽशयशून्यत्वादेव तेषां योगिनां कर्म अपीतरेभ्यो विलक्षणं अशुक्लाऽकृष्णम् । अत्र योगसूत्रसंवादमाह - 'कर्मे ऽति । राजमार्तण्डानुसारेणैतत्सूत्रं ग्रन्थकृद् व्याख्यान्य्तिस्वरूप कलेश हाजर होवाथी सारा के खराब काम-काजना फळरूपे जाति, आयुष्य अने भोग प्राप्त थाय छे. मनुष्य वगेरे जाति समजवी. आयुष्यनो अर्थ छे अमुक दीर्घ समय सुधी शरीर साथेनो संबंध. तथा लोग शब्दना त्रा अर्थ छे. (1) विषयो, (2) इन्द्रियो जने (3) सुख-दुःखनो अनुभव ( 1 ) 'जे भोगवाय ते भोग' आम कर्म अर्थमां भोगशब्दनी व्युत्पत्ति मान्य थाय त्यारे भोग शब्दनो अर्थ इन्द्रियविषयभूत रूप, रस, गंध, स्पर्श वगेरे बने. कारण के ते भोगवाय छे. (2) जेना द्वारा भोगवाय ते भोग' आम करण अर्थमां भोगशब्दनी व्युत्पत्ति स्वीकारवामां आवे त्यारे 'भोग' शब्दनो अर्थ इन्द्रिय बने. कारण के इन्द्रिय द्वारा विषयोनो भोगवटो थाय छे. तथा (3) 'भोगवटो थाय ते भोग' आम भावने साधवानी व्युत्पत्ति आगळ करतां सुख-दुःखनी अनुभूति ते 'भोग' पदनो अर्थ बने छे कारण के इन्द्रियो वडे रूप, रस वगेरेने विशे जीव सुख-दुःखनो भोगवटो = अनुभव करे छे. * द्विविध चित्त अने चतुर्विध र्क्सनी विचारणा # इदम. / अहीं तात्पर्य jeche yitta se प्रारनुं होय छे. साशय वित्त खने अनाशय भित्त. 'आशय' शब्दनो अर्थ संस्कार छे. तेथी संस्कारवाळुं चित्त अने संस्काररहित चित्त- आम बे विभाग चित्तना थशे. तेमां योगीओनुं चित्त अनाशय संस्कारशून्य होय छे. कारण के योगसूत्रमां जणावेल छे के ध्यानथी उत्पन्न थयेल चित्त अनाशय = फ्लेश-कर्मसंस्कारशून्य होय छे.' तेथी ज योगीओनुं कर्म अशुकल-अकृष्ण होय. अर्थात् योगीओनी प्रवृत्ति नथी शुक्ल होती के नथी कृष्ण होती. परंतु ते बन्नेथी विलक्षण होय छे. कारण के योगसूत्रमां जणावेल छे के ऽयोगीनुं अनुष्ठान अशुक्ल-अकृष्ण होय छे. योगी सिवायना 1. 'जलं' इत्यशुद्धः पाठो मुद्रितप्रतौ । 2 मुद्रितप्रतौ 'भोभा' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ 'तत्र' पदं नास्ति । 4. मुद्रितप्रती 'कर्माऽशुक्लकृष्णमित्यशुद्धः पाठः । = = =
Page #195
--------------------------------------------------------------------------
________________ 1092 * कर्मणः चतुर्विधत्वोपदर्शनम् * द्वात्रिंशिका-16/1 योगिनः, त्रिविधमितरेषां" (यो.सू.4-7) / शुभफलदं कर्म यागादि शुक्लं, अशुभफलदं ब्रह्महत्यादि कृष्णं, उभयसङ्कीर्णं शुक्लकृष्णं । तत्र शुक्लं दान-तपः-स्वाध्यायादिमतां पुरुषाणां, कृष्णं नारकाणां, 'शुक्लकृष्णं मनुष्याणां, योगिनां तु विलक्षणमिति । साशयं चित्तमयोगिनां । तत्र फलत्यागाऽनुसन्धाऽशुभफलदमिति । अत्र च नागोजीभट्टवृत्तिरेवं वर्तते - योगिनः समाधिसिद्धस्य निष्पन्नयोगस्य क्षीणक्लेशस्य कायादिव्यापाररूपं कर्माऽशुक्लाकृष्णं पुण्य-पापाऽहेतुरित्युक्तं भवति, 'क्लेशमूलः कर्माशय' इत्युक्तेः । इतरेषामप्रयोगिनां जन्मादिसिद्धानामपि त्रिविधं कर्म भवति । शुक्लं कृष्णं shuklkRssnnnycetyevmrthH| तत्र शुक्लं कर्म अन्तर्याग-जपादि, हिंसादिदोषाऽसन्निहितत्वात् । कृष्णं = मलिनं कर्म अपेयपानादि । शुक्लकृष्णञ्च बहिर्याग-युद्धादि स्वकर्म, पशुहिंसादिपापसाङ्कर्यात् । बहिःसाधनसाध्यं सर्वमप्येवमेव । एवं संन्यासिनां क्वचिदपि बहिःसाधनसाध्ये कर्मण्यप्रवृत्तानां कृष्णस्याऽभाव एव योगानुष्ठानसाध्यस्य फलस्येश्वरे समर्पणान्न शुक्लमपीत्यवधेयम् - (ना.भ.4/7) इति । / योगिनां तु विलक्षणं = त्रिविधकर्मविपरीतं, तत्फलत्यागानुसन्धानेनैवानुष्ठानान्न किञ्चित्फलमारभत इति भावः । इदमेव फलत्यागानुसन्धानमीश्वरप्रणिधानमप्युच्यते । तदुक्तं व्यासेन योगसूत्रभाष्ये - ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं, तत्फलसंन्यासो वा 6 (यो.सू.भा. 2/1) इति । पुराणोपदर्शितरीत्येदं ब्रह्मार्पणमुच्यते, तदुक्तं कूर्मपुराणे - 'नाऽहं कर्ता सर्वमेतत् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः । / यद्वा फलानां संन्यासं प्रकुर्यात् परमेश्वरे । कर्मणामेतदप्याहुर्ब्रह्मापर्णमनुत्तमम् । / ' 6 (कूर्म्पु.3/16-18)| भगवद्गीतायामपि - यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ! तत्कुरुष्व मदर्पणम् । / (भ.गी.9/27) इत्येवं योगानुष्ठानसाध्यफलत्यागविधानमुपलभ्यत इति ध्येयम् । बौद्धैरप्यशुक्लाकृष्णं कर्म कर्मक्षयायोपयुज्यत इत्यङ्गीकृतम् । तदुक्तं मज्झिमनिकाये कुक्कुरव्रतिकसूत्रे दीघनिकाये च - अत्थि पुण्ण ! (1) कम्मं कण्हं कण्हविपाकं, अत्थि पुण्ण! (2) कम्मं सुक्कं सुक्कविपाकं, अत्थि पुण्ण ! (3) कम्मं कण्हसुक्कं कण्हसुक्कविपाकं, अत्थि पुण्ण! (4) कम्मं अकण्हं असुक्कं अकण्हसुक्कविपाकं कम्मक्खयाय संवत्तति 8 (म.नि.भाग-2/2-1-81 पृष्ठ 59 + दीघ्निकाय्-3।10।312) साशयं = क्लेश-कर्म-विपाकाऽऽशयोपेतं चित्तं अयोगिनां, तत्र = अयोगिचित्ते फ्ल्त्यागाऽनुस्न्धानाजीवोने त्रणेय प्रकारना अनुष्ठानो होय छे." शुभ फळ आपे तेवी जपयज्ञ वगेरे क्रिया शुक्ल कर्म कहेवाय. अशुभ फळने आपे तेवी ब्रह्महत्या वगेरे प्रवृत्ति कृष्णकर्म तरीके ओळखाय. तथा शुभ-अशुभ बन्ने फळथी संकीर्ण प्रवृत्ति शुकल-कृष्ण कहेवाय. (जेम के ज्योतिष्ठोम वगेरे बाह्य यज्ञ, धर्मशुद्ध वगेरे प्रवृत्ति) आ त्रिविध कर्म योगीभिन्न जीवोने होय. तेमां दान, तप, स्वाध्यायादि प्रवृत्तिवाळा सामान्य जीवने शुकल कर्म होय. नरकना जीवोने कृष्ण कर्म होय. तथा सामान्य मनुष्योने शुकल-कृष्ण karma hoya che. yogIone uparokta त्रणेय कर्मथी विलक्षण अशुकल-अकृष्ण कर्म (= प्रवृत्ति) होय छे. अयोगीओनुं चित्त साशय = आशयसहित = क्लेश-कर्मविपाकसंस्कारयुक्त होय छे. योगी सिवायना ....... चिह्न द्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । 1. हस्तादर्श 'शुक्लं मनु...' इत्यशुद्धः पाठः ।
Page #196
--------------------------------------------------------------------------
________________ 1093 * कर्मवासनाद्वैविध्यविचारः * नाऽभावात्फलजनकः कर्माशयः । त्त्स्त्द्विपाकाऽनुगुन्नानामेवाऽभिव्य्क्तिर्वास्नानां'|(यो.सू.4/8) द्विविधा हि कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोगफलाश्च । तत्राऽऽद्या येन कर्मणा यादृक् शरीरमारब्धं देव-मानुष-तिर्यगादिभेदेन जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्याऽऽरम्भे तदनु-रूपामेव स्मृतिं जनयन्ति, अन्यादृशीं च न्यग्भावयन्ति, देवादिभवे नारकादिशरीरोपभोगस्मृतिवत् । ____ न चाऽतिव्यवहितयोः स्मृति-संस्कारयोर्जन्यजनकभावानुपपत्तिः, 'भावात् = योगानुष्ठानादिसाध्यफलार्पणप्रणिधानविरहात् फलजनकः = जात्यायुर्भोगलक्षणफलसम्पादकः कर्माशयः । अस्यैव कर्मणः फलं योगसूत्रसंवादद्वारोपदर्शयति- 'तत' इति । अस्य राजमार्तण्डव्याख्या - इह हि द्विविधाः कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोगफलाश्च । तत्र जात्यायुर्भोगफला एकानेकजन्मभवा इत्यनेन पूर्वमेव कृतनिर्णयाः । यास्तु स्मृतिमात्रफलास्तासु ततः कर्मणः येन कर्मणा यादृक्शरीरमारब्धं देव-मनुष्य-तिर्यगादिभेदेन तस्य विपाकस्य या अनुगुणाः = अनुरूपा वासनास्तासामेवाऽभिव्यक्तिः वासनानां भवति । अयमर्थः येन कर्मणा पूर्वं देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्याऽऽरम्भे तदनुरूपा एव स्मृतिफला वासनाः प्रकटीभवन्ति । लोकोत्तरेष्वेवार्थेषु तस्य स्मृत्यादयो जायन्ते । इतरास्तु सत्योऽपि अव्यक्तसंज्ञाः तिष्ठन्ति । न तस्यां दशायां नारकादिशरीरोद्भवा वासना व्यक्तिमायान्ति (रा.मा.4/8 पृ.179) इत्येवं वर्तते । __ न च अतिव्यवहितयोः = जाति-देश-कालापेक्षयाऽतिदूरस्थयोः स्मृति-संस्कारयोः जन्यजनकभावानुपपत्तिः = अभिव्यज्याभिव्यञ्जकभावदुर्घटता, बहुजन्मादिव्यवहितानां संस्काराणां त्द्भिव्य्न्य्ज्क्त्वानुजीवोने प्रवृत्तिजन्य फळना त्यागनो अभिप्राय न होवाना कारणे तेमनी प्रवृत्तिना आशय = संस्कार फळजनक होय छे. माटे - ते प्रवृत्तिथी ते-ते प्रवृत्तिना फळने अनुकूळ एवा ज संस्कारोनी अभिव्यक्ति थाय छे. हुं आ प्रमाणे योगसूत्रमां जणावेल छे. ह द्विविध संस्करनी विचारणा दिवि. / saM2712 मारना Doya che. abhu sN|2 मेवा होय छे नुं 31 मात्र स्मृति होय छे. अने बीजा प्रकारना संस्कार एवा होय छे के जेनुं फळ मनुष्यादि जाति, आयुष्य अने पूर्वोक्त ईन्द्रिय-विषय-सुखादिअनुभवरूप त्रिविध भोग होय छे. तेमां स्मृतिफलक संस्कारो जे कर्म वडे देव, मनुष्य, तिर्यंच वगेरे प्रकारथी जेवुं शरीर उत्पन्न करायेल होय तेना फळने अनुकूळ एवा संस्कारोनी ज अभिव्यक्ति करे छे तथा वच्चे सेंकडो अलग-अलग देव-मनुष्यादि जातिना व्यवधान पछी फरीथी पूर्वे बनावेल तिर्यंचादि शरीरनो ज आरंभ थाय तो प्रथम प्रकारना संस्कारो प्रस्तुत विद्यमान तिर्यंचादि शरीरने अनुकूळ एवी ज स्मृति प्रगटावे छे अने अन्यविध नारकादि भावसंबंधी स्मृतिने अटकावे छे. जेम के देवादिभवमां नारकादिना शरीरनो भोगवटो करवानी स्मृतिने स्मृतिफलक संस्कारो अटकावे छे. आम स्मृति अने संस्कार वच्चे कार्य-कारणभाव संबंध छे. न चाति. / महा में शं.1 45 3 छ ? - स्ण्स्॥2 तो उसु 4 भयो पूर्वेन्। छे. तथा स्मृति तो त्यार बाद घणा समये थती होय छे. मतलब के स्मृति अने संस्कार वच्चे घणुं कालिक व्यवधान = अंतर छे. तेथी ते बन्ने वच्चे कार्यकारणभाव केवी रीते संगत थई शके? अति दीर्घकालीन
Page #197
--------------------------------------------------------------------------
________________ 1094 * नियतसंस्कारप्रादुर्भावसमर्थनम् . द्वात्रिंशिका-16/1 दूराऽनुभूतस्याऽप्यविचलितचित्ते वासनात्मना स्थितस्योद्बोधविशेषसहकारेण स्मृतिविशेषपरिणामे व्यवधानाऽभावात् । तदुक्तं-"जाति-देश-कालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्" (यो.सू.4-9)| ताश्च सुखसाधनाऽवियोगाऽध्यवसायसङ्कल्पस्य मोहलक्षणस्य बीजस्याऽनादित्वादादिपपत्तेः, सन्निहितसंस्कारं परित्यज्याऽतिव्यवहितसंस्काराभिव्यक्त्यनौचित्याच्चेति शङ्कनीयम्, दूरानुभूतस्यापि = जाति-देश-कालादिव्यवधानानुभूतस्यापि अविचलितचित्ते वासनात्मना = संस्काररूपेण स्थितस्य उद्बोधविशेषसहकारेण = संस्कारोबोधकविशेषसाचिव्येन स्मृतिविशेषपरिणामे व्यवधानाऽभावात्, संस्कारस्यैव स्मृतिरूपेण परिणमनात्, उद्बोधकविशेषवशात् कदाचित् जात्यादिव्यवहितवासनाऽभिव्यक्तिः क्वचिच्चाऽव्यवहिततदभिव्यक्तिः । एतेन सन्निहितवासनां परित्यज्यातिव्यवहितवासनाभिव्यक्त्यनौचित्यमिति निरस्तम् । अत्रैव योगसूत्रसंवादमाह- 'जातीति । अत्र च राजमार्तण्डव्याख्यैवम् - इह नानायोनिषु भ्रमतां संसारिणां काञ्चिद् योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया वासना याः प्रकटीभूता आसन् तास्तथाविधव्यञ्जकाऽभावात्तिरोहिताः पुनः तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति । जाति-देश-कालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधने आनन्तर्यं = नैरन्तर्यम् । कुतः ? स्मृतिसंस्कारयोरेकरूपत्वात् । तथाहि- अनुष्ठीयमानात् कर्मणः चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते । स च स्वर्गनरकादीनां फलानामङ्कुरीभावः कर्मणां वा यागादीनां शक्तिरूपतयाऽवस्थानम्, कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम् । एवञ्च यस्य स्मृति-संस्कारादयो भिन्नास्तस्याऽऽनन्तर्याऽभावे दुर्लभः कार्यकारणभावः । अस्माकं तु यदाऽनुभव एव संस्कारीभवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्याऽनुसन्धातृत्वेन स्थितत्वात् कार्य-कारणभावो न दुर्घटः - (रा.मा.4/9) इति । भवतु आनन्तर्यं कार्यकारणभावश्च स्मृति-संस्कारयोः । यदा तु प्रथममेवाऽनुभवः प्रवर्तते तदा किं वासनानिमित्त आहोस्वित् निर्निमित्तः ? इत्याशङ्कायामाह- ताश्च = स्मृतिजनकीभूताश्च वासनाः सुखसाधनाऽवियोगाऽध्यवसायसङ्कल्पस्य = 'मा जातुचित् सुखसाधनैर्मे वियोगो भूदिति स्न्ग्क्ल्प्विव्यवधानवाळा बे पदार्थ वच्चे जो कार्यकारणभाव मान्य करवामां आवे तो रामचंद्रजी अने गौतमबुद्ध वच्चे पण कार्य-कारणभाव मानवानी आपत्ति आवशे. अर्थात् गौतमबुद्धनुं कारण रामचंद्रजी हताएम मानवुं पडशे. 9 परंतु आ शंका प्रस्तुतमां व्याजबी नथी. आनुं कारण ए छे के घणा समय पूर्वे अनुभव करेल चीज पण स्थिर चित्तमां संस्काररूपे रहेली होय छे. तथा विशिष्ट प्रकारना उद्बोधक = स्मृतिजनक निमित्त मळे तो तेना सहकारथी स्मृतिस्वरूप विशिष्ट परिणामने प्रगटावी शके छे. मतलब के स्मृतिउपस्थितिना पूर्व समये संस्कार हाजर ज होय छे. आथी संस्कार अने स्मृति वच्चे व्यवधान = कालिक अंतर ज नथी. माटे ते बन्ने वच्चे जन्य-जनकभाव मान्य करवामां कोई वांधो उठावी शकाय तेम नथी. योगसूत्रमां आ वातने जणावतां कहेल छे के "देव-नरकादि जाति, मगधसौराष्ट्र वगेरे देश अने त्रेतायुग-कलियुग वगेरे काळनी अपेक्षाए विविध वासनाओमां व्यवधान = अंतर होवा छतां पण स्मृति वगेरे फलने साधवामां ते वासनाओमां निरंतर्थ ज होय छे. कारण के स्कृति अने संस्कार एक रूप ज होय छे." (अहीं योगसूत्रटीकाकार भोज राजर्षिनो Azaya evo che
Page #198
--------------------------------------------------------------------------
________________ * चित्तस्य फलपेण परिणमनम् * ___ 1095 रहिताः । तदुक्तं- "तासामनादित्वं, आशिषो नित्यत्वात्" (यो.सू.4-10) / 'द्वितीया अपि चित्तभूमावेवानादिकालं संचिता यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं कार्यमारभन्त इति । तदेतत्कर्माऽऽशयफलं जात्यादिविपाक इति। यद्यपि सर्वेषामात्मनां क्लेशादिपरामर्शो नास्ति, तथापि ते चित्तगतास्तेषां व्यपदिश्यन्ते, शेषस्य मोहलक्षणस्य बीजस्य = वासनाकारणस्य अनादित्वात् आदिरहिताः = अनादिमत्यः । अत्रैव योगसूत्रसंवादमाह- तासामिति। अत्र च राजमार्तण्डव्याख्यैवम् - तासां = वासनानां अनादित्वम् । न विद्यते आदिर्यस्य तस्य भावः तत्त्वम् । तासामादिर्नास्तीत्य्र्थ्ः। कुतः ? इत्यत आह- आशिषो नित्यत्वात् । येयमाशीर्महामोहरूपा 'सदैव सुखसाधनानि मे भूयासुः मा कदाचन तैमें वियोगो भूदिति यः सङ्कल्पविशेषो वासनानां कारणं तस्य नित्यत्वात् = अनादित्वादित्यर्थः । एतदुक्तं भवति-कारणस्य सन्निहितत्वादनुभवसंस्कारादीनां कार्याणां प्रवृत्तिः केन वार्यते ? अनुभव-संस्काराद्यनुविद्धं सङ्कोचविकासधर्मि चित्तं तत्तदभिव्यञ्जकविपाकलाभात् तत्तत्फलरूपतया परिणमत इत्यर्थः - (रा.मा.4/10) इति वर्तते । इत्थं स्मृतिमात्रफला आदिमाः कर्मवासना अभिहिताः । इदानीं जात्यायुर्भोगफला द्वितीयाः कर्मवासना निरूपयति- द्वितीयाः कर्मवासना अपि । इदञ्च प्राक् राजमार्तण्डव्याख्याप्रदर्शनावसरे (रा.मा.2/13) उक्तमेव । ननु क्लेश-कर्म-विपाकाऽऽशयाऽपरामृष्टत्वं नेश्वरकल्पनाप्रयोजकम्, सर्वेषां जीवानां क्लेश-कर्मादिशून्यत्वात्, तेषामन्तःकरणधर्मत्वात् । ततश्च नेश्वरः कल्पनामर्हतीत्याशङ्कापराकरणायाऽऽह- यद्यपीति । ते = क्लेशादयः चित्तगताः तेषां = संसारिणां आत्मनां व्यपदिश्यन्ते, ते हि तत्फलयोः सुख-दुःखयोः भोक्तार इति । यथा योधगतौ = योद्धृषु वर्तमानौ जयाऽजयौ = विजय-पराजयौ स्वामिनः व्यपदिश्यते । के अनुभव संस्काररूपे परिणमे छे अने संस्कार स्मृतिरूपे परिणमे छे. तथा उपरोक्त तमाम अवस्थामां अनुसंधान करनार चित्त तो एक ज होय छे. तेथी प्रस्तुत कार्यकारणभाव मुश्केल नहि थाय कारण के वासनाओनुं बीज मोह छे. "सुखना साधनोनो क्यारेय वियोग न थाव एवो अध्यवसाय ए मोहनुं लक्षण छे. आ मोह अनादि काळनो होवाथी वासना पण अनादिकालीन छे. वासनानो = संस्कारोनो कोई चोक्कस प्रारंभ काळ नथी. पण पहेलेथी ज विद्यमान छे. आ बाबत विशे योगसूत्रमां जणावेल छे के "वासना= संस्कारो अनादिकालीन छे. कारण के महामोह अनादिकालीन छे. द्विती. / श्री नंबरनी वासना = sN27॥2 59 ॥ मनाथी यित्तभूमिमा संयित थयेटी छ. भ जेम तेनो परिपाक थाय तेम तेम गौण-मुख्यभावे चित्तमां रहेली ते वासना देवादिजाति, आयुष्य अने भोगस्वरूप फळने आपे छे. तेथी आ रीते कर्मसंस्कारनुं फळ जाति, आयुष्य वगेरेनो विपाक छे. आम सिद्ध थाय छे. श्वरनी विलक्षाता . यद्यपि. / हो पातं. योगशनना सिद्धान्त bhu45, तमाम मामा निर्व5 होवाथी राशि अने कर्म वगेरेना संपर्कथी शुन्य ज छे. तेम छतां पण ते संसारी आत्माओना चित्तमां कलेश, कर्म वगेरे रहेला होवाथी "संसारी आत्माओमां कलेशादिनो संपर्क छे." एम औपचारिक व्यवहार थाय छे. जेम के 1. हस्तादर्श 'द्वितीयाया' इत्यशुद्धः पाठः । 2. हस्तादर्श '...दिस्पर्शो' इत्यशुद्धः पाठः ।
Page #199
--------------------------------------------------------------------------
________________ * जीवेश्वरयोः भेदसमर्थनम् द्वात्रिंशिका - 16/2 1096 यथा योधगतौ जयाजयौ स्वामिनः । अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्तीति विलक्षणोऽयमन्येभ्यः । / 1 / / * ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् । / 2 / / ज्ञानमिति । ज्ञानादयो यत्राऽप्रतिपक्षाः सहजाश्च शुद्धसत्त्वस्याऽनादिसम्बन्धात् । यथा हीतरेषां अस्य = ईश्वरस्य तु त्रिष्वपि अतीताऽनागत- वर्तमानलक्षणेषु कालेषु तथाविधोऽपि = क्लेशादिफलदुःखादिभोक्तृत्वलक्षणः क्लेशादिपरामर्शो नास्तीति विलक्षणः अयं = ईश्वरः अन्येभ्यो जीवेभ्य इति । न हि महेश्वरे स्वाश्रयस्वामित्वसम्बन्धेन क्लेशादिकं वर्तते, न च तदन्यत्र न वर्तत इति । तदुक्तं नागोजीभट्टवृत्ती 'स्वाश्रयस्वामित्वसम्बन्धेनैव क्लेशाद्यभावस्य विवक्षणान्न दोषः, जीवा हि तत्फलदुःखादिभोक्तृत्वात् क्लेशाद्याश्रयचित्तस्वामिनः' (ना.भ.वृ.1 / 24 पृ. 30) इति । इत्थं संसारिजीवविलक्षण एव भगवानीश्वर इति स्थितम् । / 16 / 1 / / तस्य चैश्वर्यं तथाविधमनादेः सत्त्वोत्कर्षात् । तस्य सत्त्वोत्कर्षश्च प्रकृष्टात् ज्ञानादेवेत्याशयेनाहज्ञानमिति । यस्य जगत्पतेः ज्ञानं अप्रतिघं = नित्यत्वेन सर्वविषयत्वात् क्वचिदप्यप्रतिहतम् । वैराग्यञ्च = माध्यस्थ्यञ्च रागाऽभावादप्रतिघम् । चः समुच्चये, एवोऽवधारणे । ऐश्वर्यं पारतन्त्र्याऽभावादप्रतिघम् । तच्च वक्ष्यमाणं (द्वा.द्वा.26/15, भाग-6, पृ.1814) अष्टविधम् । धर्मश्च प्रयत्नसंस्काररूपः, अधर्माऽभावादप्रतिघः । एतत् चतुष्टयं सहसिद्धं = अन्यानपेक्षतयाऽनादित्वेन व्यवस्थितम् । अत एव नेश्वरस्य कूटस्थताव्याघातः, जन्यधर्माऽनाश्रयत्वादिति पातञ्जलतात्पर्यं स्याद्वादकल्पलतायां (स्या.क.3 / 2) दर्शितम् । एतेन jnyaanaishvryaayuddhamedAna उपर हार-जीत तो सैनिकोनी ज थाय छे. तेम छतां जे राजाना ते सैनिको होय ते राजामां हार अने कतनो व्यवहार थाय छे. तेम प्रस्तुत वात समभवी. राभ = आत्मा, सैनिओ = वित्त, हार-त= कलेश-कर्मादिसंपर्क अने जाति-आयुष्य-भोग स्वरूप फळ. आम स्वकीय चित्तगत कलेशादिनो व्यवहार संसारी आत्मामां थाय छे ज्यारे ईश्वरमां तो तेवा प्रकारनो पण कलेशादिसंपर्क नथी. कारण के तेने तेवुं क्लिष्ट चित्त 4 नथी. खाम 'जीभ संसारी वो डरतां ईश्वर = महेश्वर विलक्षण छे' -साम सिद्ध थाय छे. ( 16 / 1 ) विशेषार्थ :- नंदीश्वर नामे मनुष्य महेश्वरनी आराधना करे छे. तेना प्रभावथी आ ज जन्ममां तेने देवशरीर वगेरे प्राप्त थाय छे. आ वात पातंजल विद्वानोने मान्य छे. बाकीनी विगतो टीकार्थमां ज स्पष्ट छे. उपरोक्त बधी बाबतोनुं निरूपण पातंजल योगसूत्रना सिद्धान्त मुजब करवामां आवेल छे, जैनागमसिद्धान्त मुजब नहि. आ वातनी वाचकवर्गे नोंध लेवी. आ बत्रीसीमां 1 थी 4 श्लोक पातंजल दर्शननी मान्यता दर्शावे छे. त्यार बाद तेनुं निराकरण पांचमा श्लोकथी शरू थशे. आ वात ध्यानमां राखीने आगळ वधवुं (16/1) ईश्वरमां चार तत्त्वोनो स्वीकार गाथार्थ :- ते जगतपति छे के जेमां अप्रतिहत ज्ञान, वैराग्य, ऐश्वर्य अने धर्म- आ चारेय तत्त्व सह अनादिसिद्ध छे. ( 16 / 2 ) = टीकार्थ :- ईश्वरमां ज्ञान वगेरे चारेय अप्रतिपक्ष प्रतिपक्षशून्य = खव्याहत = अप्रतिहत छे अने सहज छे, अनादिसिद्ध छे. कारण के शुभ सत्त्वनो = सात्त्विक चित्तनो इश्वर साथे अनादिकालीन
Page #200
--------------------------------------------------------------------------
________________ * जीव-शिवचित्तयोः वैलक्षण्यम् * 1097 सुख-दुःख-मोहतया विपरिणतं चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये प्रतिसङ्क्रान्तं चिच्छायाऽसङ्क्रान्तान्तःसंवेद्यं भवति, नैवमिश्वरस्य, किं तु तस्य केवल एव सात्त्विकः परिणामो भोग्यतया व्यवस्थित इति । किं च प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणाऽनुपपत्तेरनादिज्ञानादिमत्त्वमस्य सिद्धम् । / 2 / / सात्त्विकः परिणामोऽत्र काष्ठाप्राप्ततयेष्यते । नाऽक्षप्रणालिकाप्राप्त इति सर्वज्ञतास्थितिः । / 3 / / दीनामन्योऽन्याश्रयत्वमपाकृतम्, परस्परानपेक्षत्वात् । ते हीश्वरसत्त्वे वर्तमाना अनादिभूताः, तेन च तथाविधेन सत्त्वेन तेषामनादिरेव सम्बन्धः । शुद्धसत्त्वस्य = ईश्वरीयशुद्धसत्त्वप्रधानचित्तस्य अनादिसम्बन्धात् ते हि ज्ञानादयः सहजाश्च । राजमार्तण्डानुसारेणाह- यथा हि इतरेषां जीवानां संसारिणां सत्त्वरजस्तमोगुणोपेतत्वेन सुख-दुःख-मोहतया विपरिणतं = विकाराऽऽपन्नं सत् चित्तं निर्मले सात्त्विके धर्मात्मप्रख्ये योगिशरीरे प्रतिसङ्क्रान्तं = प्रतिबिम्बितं भवति तदैव चिच्छायासङ्क्रान्तान्तःसंवेद्यं भवति, नान्यथा । नैवमीश्वरस्य भवति, किन्तु तस्य = ईश्वरस्य केवल एव सात्त्विकः परिणाम उत्कर्षवाननादिसम्बन्धेन भोग्यतया व्यवस्थितः । अतः पुरुषान्तरविलक्षणतया स एवेश्वरः । मुक्तात्मनां तु क्लेशादियोगः तैस्तैः शास्त्रोक्तोपायैः निवर्तितः । अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वमिति राजमार्तण्डे भोजः । अस्ति ईश्वरस्याऽनादिसिद्धं शुद्धसत्त्वात्मकं चित्तं प्रधानजं निरतिशयज्ञान-क्रियाशक्तिमत् । ईश्वरीयज्ञानादेरनादिमत्त्वसाधनार्थं हेत्वन्तरमाह- किञ्चेति । प्रकृति-पुरुषसंयोग-वियोगयोः संसारापवर्गव्यवहारप्रयोजकयोः ईश्वरेच्छाव्यतिरेकेण = ईश्वरीयेच्छां विना अनुपपत्तेः = असङ्गतेः, संसारिणामात्मनां हिताऽहितप्रवृत्तिनिवृत्त्युपायाऽनभिज्ञत्वेनाऽसमर्थत्वात् । अज्ञानां प्रवृत्तौ परप्रेरणाया हेतुत्वावधारणात्, पश्वादिप्रवृत्तौ तथादर्शनात् । अत एवोक्तं महाभारते तदनुवादरूपेण च शास्त्रवार्तासमुच्चये ऽअज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । / (म.भा.वन. 30/28, शा.वा.स.3/3) इति । ततश्च अनादिज्ञानादिमत्त्वं अस्य = ईश्वरस्य सिद्धम् । / 16/2 ॥ ईश्वरस्य सर्वज्ञतासिद्ध्यर्थमुपक्रमते- 'सात्त्विक' इति । ईश्वरत्वञ्चास्येच्छामात्रेण स्क्ल्ज्ग्दुद्ध्र्न्न्क्स्स्संबंध छे. संसारी जीवोनुं सुख-दुःख-मोहरूपे विशेष प्रकारे परिणत थयेल त्रिगुणात्मक चित्त निर्मल अने सात्त्विक एवा धर्मात्मनामक योगीशरीरमां ज्यारे प्रतिसंक्रान्त थयेलुं = प्रतिबिंबित बनेलुं होय छे त्यारे ज चित्तछायानी संक्रान्ति द्वारा अंदरमां वेदाय छे. अन्यथा नहि. संसारी जीवमां चित्तवेदन जे रीते थाय छे ते रीते ईश्वरमां नथी होतुं. ईश्वरने तो मात्र सात्त्विक परिणाम ज भोग्य तरीके हाजर होय छे. राजस परिणाम अने तामस परिणाम ईश्वर माटे भोग्य नथी होता. वळी, बीजी वात ए छे के प्रकृति अने पुरुषनो संयोग तथा वियोग ईश्वरनी इच्छा विना थई शकता नथी. (तेम ज इच्छा तत्त्वज्ञान विना थई न शके. जे विषयनुं ज्ञान न होय तेनी इच्छा कोईने कदि थती नथी. इश्वरनी इच्छा अनादिकालीन छे.) तेथी इश्वरमां अनादि काळथी ज्ञानादि सिद्ध थाय छे. (16/2) गाथार्थ :- ईश्वरमां सात्त्विक परिणाम पराकाष्ठा प्राप्त छे एवुं मनाय छे. ते सात्त्विक परिणाम इन्द्रियप्रणालिका द्वारा आवेल नथी. माटे सर्वज्ञतानी तेमां सिद्धि थाय छे. (16/3) 1. हस्ताद" 'संक्रान्तः सं....' इति पाठः ।
Page #201
--------------------------------------------------------------------------
________________ 1098 * सर्वज्ञसिद्धिः . द्वात्रिंशिका-16/3 सात्त्विक इति । अत्र = ईश्वरे सात्त्विकः परिणामः काष्ठाप्राप्ततया = अत्यन्तोत्कृष्टत्वेन इष्यते । तारतम्यवतां सातिशयानां धर्माणां परमाणावल्पत्वस्येवाऽऽकाशे परममहत्त्वस्येव काष्ठाप्राप्तिदर्शनात् ज्ञानादीनामपि चित्तधर्माणां तारतम्येन परिदृश्यमाणानां क्वचिन्निरतिशयत्वसिद्धेः । न पुनः अक्षप्रणालिकया = इन्द्रियद्वारा प्राप्तः' = उपनीतः इति हेतोः सर्वविषयत्वादेतच्चित्तस्य मत्वम् । तच्च ज्ञान-क्रिया-सामर्थ्यातिशयं विना न । सा चापहस्तितरजस्तमोमलविशुद्धसत्त्वोपादानं विना नेति ईश्वरे सात्त्विकः = शुद्धसत्त्वात्मकः परिणामः चित्ताऽपराभिधानोऽनादिसिद्धः अत्यन्तोत्कृष्टत्वेन = निरतिशयत्वेन इष्यते पातञ्जलैः । "अस्ति ईश्वरस्यानादिसिद्धं शुद्धसत्त्वात्मकं चित्तं प्रधानजं निरतिशयज्ञान-क्रियाशक्तिमत् । स हि भगवान् संसारार्णवाज्जन्तूनामुद्धरणेच्छया तच्चित्तमुपादत्ते, तद्विना ज्ञान-धर्मोपदेश-भक्तानुग्रहाऽयोगात् । न च कथं चित्तोपादानात्प्रागिच्छाधुदेतीति वाच्यम्, बीजाङ्कुरवदनादित्वात्सर्गप्रलयप्रवाहस्य यदा सर्वकार्यस्य प्रलयस्तदा 'भविष्यत्कल्पे लोकानुग्रहार्थमिदं चित्तमुपादेयमिति भगवता सङ्कल्प्यते । तत्सङ्कल्पवासितं प्रधाने लीनं सत् सर्गादौ चित्तमुद्भवति । तेन cezvaro'nugRhNAtI"ti मणिप्रभायां रामानन्दो व्याचष्टे (म.प्र.1/24-पृ.31) / इत्थमीश्वरे सात्त्विकचित्तसम्बन्ध उपपादितः । अधुना ज्ञानादीनां प्रकर्षप्राप्तिं साधयितुमाह- तारतम्यवतामिति । 'अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य, सातिशयत्वात्, परिमाणवदिति । यत्र काष्ठाप्राप्तिः ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष' इति (यो.सू.1/25 भा.) इति योगसूत्रभाष्यकारः । अत्र निरतिशयत्वं = काष्ठा, यतः परमातिशयवत्ता नास्तीति । तेन नाऽवधिमात्रेण सिद्धसाधनम् । सातिशयत्वादिति हेतुः । यद्यत्सातिशयं तत्तत्सर्वं निरतिशयं यथा कुवलयामलकबिल्वेषु सातिशयं महत्त्वमात्मनि निरतिशयमिति तत्त्ववैशारद्यां वाचस्पतिमिश्रः (त.वै.1/25 पृ.77)| मणिप्रभाकृदपि 'अस्मदादीनां ज्ञानं निरतिशयेन ज्ञानेनाऽविनाभूतं भवितुमर्हति, सातिशयत्वात् । यत्सातिशयं तत् समानजातीयेन निरतिशयेन युक्तं, यथा कुम्भपरिमाणं विभुपरिमाणेन । तत्सिद्धं निरतिशयं ज्ञानं सर्वज्ञस्य बीजं = ज्ञापकम् । यत्र निरतिशयं ज्ञानं तत्र सर्वज्ञत्वं ज्ञायत इत्यर्थः' (म.प्र.1/25 पृ.32) इत्याचष्टे । ईश्वरे सात्त्विकः परिणाम इन्द्रियद्वारा न उपनीतः इति न सर्वज्ञत्वाऽनुपपत्तिः । इत्थं एतच्चित्तस्य टीकार्थः- ईश्वरमां सात्त्विक परिणाम अत्यन्त उत्कृष्ट स्वरूपे मान्य छे. तारतम्यवाळा गुणधर्मो क्यांक सातिशय = सर्वोत्कृष्ट सिद्ध थाय छे. जेम के घटपरिमाणादि. घट, पट आदिना परिमाण(=कद) तरतमभाववाळा hoya che. to क्यांक तेनी अल्पतानी अने उत्कर्षनी पराकाष्ठा सिद्ध थशे. परमाणुना परिमाणमां अल्पत्वनी पराकाष्ठा छे अने आकाशना परममिहत् परिमाणमां उत्कर्षनी पराकाष्ठा देखाय छे. बराबर आ ज रीते चित्तधर्मात्मक ज्ञानादिस्वरूप सात्त्विक परिणाम पण संसारी जीवोमां तारतम्यवाळो जणावाथी क्यांक तेना उत्कर्षनी सिद्धि थशे. जे आत्मामां ज्ञानादि सात्त्विक परिणामनो उत्कर्ष चरमसीमाप्राप्त होय तेने अमे ईश्वर तरीके ओळखीए छीए. आ पराकाष्ठा प्राप्त उत्कृष्ट सात्त्विक परिणाम ज ईश्वरमां सर्वज्ञतानी सिद्धि करे छे. कारण के संसारी जीवोनी जेम ईश्वरमां कांई इन्द्रियप्रणालिका द्वारा ज्ञानादिस्वरूप 1. हस्तादर्श 'प्राप्ता...' इत्यशुद्धः पाठः ।
Page #202
--------------------------------------------------------------------------
________________ * ईश्वरशक्तीनां षड्विधत्वम् * 1099 (सर्वज्ञतास्थितिः=) सर्वज्ञतायाः स्थितिः = प्रसिद्धिः । तदुक्तं- "तत्र निरतिशयं सर्वज्ञबीजम्" (यो.सू.1-25) / / 3 / / RSINAM कपिलादीनामप्ययं परमो गुरुः । तदिच्छया जगत्सर्वं यथाकर्म विवर्तते ॥ 4 ॥ ऋषीणामिति । अयं = ईश्वरः कपिलादीनामपि RSINAM परमः = उत्कृष्टो गुरुः । taduktaM"sa पूर्वेषामपि गुरुः kAlenAna'vacchedAditi" (यो.सू.1-26) / = ईश्वरीयस्य चित्तस्य सर्वविषयत्वात् सर्वज्ञतायाः प्रसिद्धिः । अत्र योगसूत्रसंवादमाह- 'तत्रेऽति । अस्य च राजमार्तण्डव्याख्यालेशः - तस्मिन् भगवति सर्वज्ञत्वस्य यद्बीजमतीताऽनागतादिग्रहणस्याल्पत्वं महत्त्वं च मूलत्वाद् बीजमिवेति बीजं तत्तत्र निरतिशयं = काष्ठां प्राप्तम् । दृष्टा ह्यल्पत्व-महत्त्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः, यथा परमाणावल्पत्वस्याऽऽकाशे परममहत्त्वस्य । एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति । यत्र चैते निरतिशयाः स ईश्वरः - (रा.मा. 1/25 पृ.31) इत्येवं वर्तते । पुरुषसंहितायां नारदं प्रति सनत्कुमारेण - विनेन्द्रियेण सर्वज्ञः - (पु.सं. ) इति यदुक्तं tadapya'trA'nuyojyaM यथातन्त्रम् । / तदुक्तं वायुपुराणेऽपि 'सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता nitymluptshktiH| अनन्तशक्तिश्च विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य । (वा.पु.12/33) इति । एतेन - सर्वज्ञानित्व-तृप्त्यनादिबोध-स्वतन्त्र-नित्यमलुप्तानन्तं षट्कोणशक्तयः 6 (ना.पूर्व. 6/3) इति नारायणपूर्वतापिनीयोपनिषद्वचनमपि व्याख्यातम् । तस्य सर्वज्ञत्वसाधने - यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः - (मुं.1/1/9, सं.1) इति मुण्डकोपनिषत्-संन्यासोपनिषदोः वचनं, - एष सर्वेश्वर एष सर्वज्ञः - (गणे.1/2) इति गणेशोत्तरतापिन्युपनिषद्वचनं, - एष सर्वेश्वर एष सर्वज्ञः - (मां.6) इति माण्डूक्योपनिषद्वचनं, - विश्वतश्चक्षुरुत विश्वतोमुखः - (श्वे.3/3) इति श्वेताश्वतरोपनिषद्वचनमपि तस्य सर्वज्ञतामेवावेदयति । समन्तभद्राचार्येण तु आप्तमीमांसायां - सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः । / 6 (A.mI.5) इत्येवं जैनतन्त्रानुसारेण सर्वज्ञसिद्धिः कृतेत्यवधेयम् । / 16/3 / / एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह- ऋषीणामिति । अत्रैव योगसूत्रसंवादमाह- 'स' इति । 'आद्यानां स्रष्टृणां ब्रह्मादीनामपि स गुरुः = उपदेष्टा यतः स कालेन नावच्छिद्यते, अनादित्वात् । तेषां पुनरादिमत्त्वादस्ति कालेनाऽवच्छेदः' (रा.मा.1/26 पृ.33) इति राजमार्तण्डकृत् । ईश्वरस्येच्छया चित्तपरिणाम नथी थता. ईन्द्रियप्रणालिका द्वारा जे ज्ञानादि उत्पन्न थाय ते सीमित होय. कारण के इन्द्रियने घणी बधी मर्यादा छे. ज्यारे इन्द्रियप्रणालिका विना जे ज्ञानादिपरिणामो उत्पन्न थाय तेने कोई मर्यादा होती नथी. सर्व विषयोनुं ते चित्तमां अवगाहन होय छे. माटे सर्वज्ञतानी सिद्धि थाय छे. योगसूत्रमां 59 %उवेल. छे ऽश्वरम नितिशय = 52॥5181प्रा. सर्वशी4 होय छे.' (16/3) गाथार्थ - कपिल वगेरे पूर्वना महर्षिओना पण परमगुरु ईश्वर छे. ईश्वरनी इच्छानुसार आधु त भ bhu45 प्रवत छ, परिमे छे. (16/4) टीकार्च - kapila vagere maharSionA पण परमोत्कृष्ट गुरु ईश्वर छे. योगसूत्रमां पतंजलि ऋषिए जणावेल छे के ते पूर्वना महर्षिओना पण गुरु छे. कारण के काल द्वारा तेनी कोई सीमा नक्की
Page #203
--------------------------------------------------------------------------
________________ 1100 * एककारकेण कारकान्तरान्यथासिद्धिविरहः * द्वात्रिंशिका - 16/4 तस्य = ईश्वरस्य इच्छया (= तदिच्छया) सर्वं जगत् यथाकर्म कर्माऽनतिक्रम्य विवर्तते = उच्चावचफलभाग् भवति । न च कर्मणैवाऽन्यथासिद्धिः ', एककारकेण कारकान्तराऽनुपक्षयादिति भाव: ॥4॥ - उत्कृष्टा सर्वं जगत् सचराचरं कर्म प्राक्कृतमदृष्टं अनतिक्रम्य = अनतिलङ्घ्य उच्चावचफलभाग् पकृष्टशुभाऽशुभपरिणामयुक्तं भवति । प्रकृते जगत्कर्तुमकर्तुञ्चाप्यन्यथा कर्तुमीशते । / यः स ईश्वर इत्युक्तस्सर्वज्ञत्वादिभिर्गुणैः । ब्रह्म-विष्णु- शिवाद्यैश्च नामरूपैस्स संयुतः । / - (rA.I.7/41-42) कृति रामपीताववनुं, - सर्वज्ञ: सर्वर्ता च सर्वानुप्रहार: 9 (वे. गी. 2 / 45 ) इति च देवीगीतावचनमपि यथातन्त्रमनुयोज्यमनुयोगकुशलैः । न च एवं कर्मणोऽपेक्षायां कर्मणैव ईश्वरस्य अन्यथासिद्धिः जगद्विवर्तं प्रतीति शङ्कनीयम्, एककारकेण कारकान्तराऽनुपक्षयात् हेत्वन्तरान्यथासिद्धत्वाऽयोगात्, अन्यथा दण्डेन चक्र - चीवर- कुलाल- कपालादीनामप्यन्यथासिद्धत्वं घटं प्रति स्यात् इति भावः = पातञ्जलानामाशयः । / 16 / 4 / / नथी थै.' (अर्थात् ज्यारथी काळनुं अस्तित्व छे. त्यारथी ज ईश्वरनुं अस्तित्व छे.) * इश्वरेच्छा मुजब जगत संचालन ! * ईश्वरनी इच्छा अनुसार आखुं जगत कर्मनुं उल्लंघन कर्या विना प्रवर्ते छे, परिणमे छे, उच्चनीच फळने भोगवे छे. कर्म द्वारा ईश्वरेच्छानी अन्यथासिद्धि नहि थाय. कारण के एक कारक द्वारा बीजा कारकोनी कारणोनी अन्यथासिद्धि थती नथी- एवो अहीं आशय छे. (16/4) = विशेषार्थ H- 'ईश्वरनी ईच्छा होवा छतां पण कर्म प्रतिकूळ होय तो माणसनुं कार्य थतुं नथी. आथी जगतना कार्यो प्रत्ये ईश्वरीय इच्छा कारणभूत कई रीते थै शके ? वळी, ईश्वरेच्छाने जगतनुं कारण मान्या पछी पण कर्मने तो कारण मानवुं ज पडे tema che. to पछी कर्मने ज जगतना तमाम कार्योनुं कारण मानो ने ! आम जगतना तमाम कार्यो कर्म द्वारा सिद्ध थै जवाथी तेना प्रत्ये इश्वरेच्छा उपक्षीण चरितार्थ = अन्यथासिद्ध = अकारण सिद्ध थशे." आवी शंकानुं समाधान करवा माटे पातंजल विद्वानो एम कहे छे के कार्यनी निष्पत्ति मात्र एक कारणथी नथी थती, पण कारणसमूहथी = सामग्रीथी थाय छे. कुंभारने घटनुं कारण मान्या पछी पण दंड, चक्र, चीवर वगेरेने घडाना कारण मानवा ज पडे छे. परंतु तेनो अर्थ ए नथी दंडादिने घटकारण तरीके स्वीकारवानी आवश्यकता ऊभी थवाथी कुंभार घडा प्रत्ये अन्यथासिद्ध अकारण = अकारक बनी जाय. घट प्रत्ये कुंभार कर्ताकारक छे, दंड करणकारक छे, चक्र अधिकरणकारक छे. आ वात समग्र जगत स्वीकारे छे. ते रीते ईश्वरनी इच्छा पण जगतना तमाम कार्यनुं कारण बनी शके छे. तथा कर्म पण जगतना तमाम कार्यनुं कारण बनी शके छे. कर्मने जगतना तमाम कार्योनुं कारण मानवा मात्रथी ईश्वरेच्छा अन्यथासिद्ध = अकारण कारकभिन्न साबित न थई शके. आम जगतना तमाम कार्यो प्रत्ये ईश्वरेच्छा = इश्वरानुग्रह कारण होवाथी योग प्रत्ये पण इश्वरानुग्रह कारण सिद्ध थाय छे. तेथी चित्तवृत्तिनिरोध स्वरूपयोग इशानुग्रहजन्य छे- आम फलित थाय छे.(16/4) प्रस्तुत मान्यतानुं ग्रंथकारश्री निराकरण करे छे. = = छु. 'सिद्धः' कृति मुद्रितप्रतो । = = = =
Page #204
--------------------------------------------------------------------------
________________ * स्वभावातिक्रमेणाऽनुग्रहाऽसम्भवः एतद् दूषयति नैतद्युक्तमनुग्राह्ये' तत्स्वभावत्वमन्तरा । नाऽणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि । / 5 / / नैतदिति । एतद् = ईश्वराऽनुग्रहजन्यत्वं योगस्य न युक्तं अनुग्राह्ये तत्स्वभावत्वं अनुग्राह्यस्वभावत्वं अन्तरा = विना, यतो ( देवतानुग्रहादपि = ) देवताया अनुग्रहादपि 'अणुरात्मा भवतु' इतीच्छालक्षणात् कदाचिदपि अणुरात्मा न स्यात्, स्वभावाऽपरावृत्तेः । / 5 / / एतत् पातञ्जलोक्तं दूषयति- 'नैतदिति । योगस्य ईश्वराऽनुग्रहजन्यत्वं अनुग्राह्ये = अनुग्रहविषये जीवे अनुग्राह्यस्वभावत्वं = अनुग्रहयोग्यतास्वभावं विना न युक्तम् । अमुमेवार्थं प्रतिवस्तूपमया भावयतियतो देवतायाः दिव्यविशेषरूपायाः 'अणुरात्मा भवतु' इतीच्छालक्षणाद् अनुग्रहादपि कदाचिदपि 'पि काले अणुः न = नैव आत्मास्यात्, स्वभावाऽपरावृत्तेः मौलस्वभावपरावर्तनाऽयोगात् । तदुक्तं योगबिन्दौ - = क्वा = 1101 = = 'अनुग्रहोऽप्यनुग्राह्ययोग्यतापेक्ष एव तु । नाणुः कदाचिदात्मा स्याद् देवतानुग्रहादपि । / कर्मणो योग्यतायां हि कर्ता तद्व्यपदेशभाक् । नान्यथाऽतिप्रसङ्गेन लोकसिद्धमिदं ननु । / अन्यथा सर्वमेवैतदौपचारिकमेव हि 1 प्राप्नोत्यशोभनं चैतत्तत्त्वतस्तदभावतः yvn - (yo.बिं.12-13-14 ) इत्यादि । ततश्च मोक्षादयोऽप्यात्मनः तथास्वभावमृते महेश्वरानुग्रहादेव पातञ्जलैरभ्युपगम्यमाना न पारमार्थिकतामाबिभ्रतीति फलितम् । किञ्चाऽप्रतिस्खलितवैराग्योपेतत्वात् कथमसौ कञ्चनानुगृह्णीयाद् निगृह्णीयाद्वा । किञ्च जीवानां योग्यतामपेक्ष्य प्रवर्तत इतरथा वा ? इति द्वयी गतिः । यदि प्रथमः पक्षः, तदा सैव योग्यता हेतुः । किमीश्वरानुग्रह-निग्रहाभ्याम् ? अथेतरथा तदा सार्वत्रिकावेवानुग्रहनिग्रहौ स्यातां न वा क्वचित् निमित्ताऽभावादिति (यो.बि.गा.197 वृ.) व्यक्तं योगबिन्दुवृत्तौ । / 16 / 5 / / * योग एअंते इश्वरानुग्रहजन्य नथी * गाथार्थ :- पातंजल विद्वानोनी उपरोक्त वातने ग्रंथकारश्री अप्रामाणिक साबित करे छे. अनुग्राह्यमां तथाविध स्वभाव मान्या विना उपरोक्त वात युक्तिसंगत थै न शके. कारण के देवताना अनुग्रहथी पण जड एवो अणु क्यारेय आत्मा थई न शके.(16/5) टीकार्थ :- अनुग्राह्यमां = अनुग्रह करवा योग्य वस्तुमां अनुग्रहने स्वीकारवानो स्वभाव स्वीकार्या विना 'इश्वरना अनुग्रहथी योग उत्पन्न थाय छे' आवुं मानवुं युक्तिसंगत सिद्ध थतुं नथी. कारण के 'आ अणु आत्मास्वरूपे बनी जाव' आवा प्रकारनी ईश्वरीय इच्छास्वरूप दैवी अनुग्रहथी अणु क्यारेय पण आत्मा बनी शकतो नथी. केम के स्वभाव क्यारेय बदलातो नथी.(16/5) विशेषार्थ :- 'जीवमां योग्यता होय के न होय छतां ईश्वरना अनुग्रहथी ज जीवनो मोक्ष थाय छे.' आवी पातंजल विद्वानोनी मान्यता तथ्यहीन छे. कारण के जीवमां मोक्षनी के ईश्वरीय अनुग्रहने स्वीकारवानी योग्यता ज जो न होय तो ईश्वर शुं करी शके ? बाकी तो ईश्वर जडने चेतन बनावी दे, चेतनने जड बनावी दे. पण आवुं थतुं नथी. वस्तुनो मूळभूत स्वभाव क्यारेय पण बदलातो नथी. तेथी 'जीवयोग्यताथी निरपेक्ष एवा महेश्वरीय अनुग्रहथी ज जीवोने योगसिद्धि अने मोक्षप्राप्ति थाय छे'- आ वात बराबर नथी.(16/5) 1. हस्तादर्शे '... ग्राह्यत...' इति पाठः । हस्तादर्शान्तरे च 'मनुग्राह्यत...' इत्यशुद्धः पाठः ।
Page #205
--------------------------------------------------------------------------
________________ 1102 * जीव-शिवयोः परिणामित्वम् * द्वात्रिंशिका-16/6 उभयोस्तत्स्वभावत्वभेदे च परिणामिता । अत्युत्कर्षश्च धर्माणामन्यत्राऽतिप्रसञ्जकः ॥ 6 ॥ उभयोरिति । उभयोः = ईश्वराऽऽत्मनोः तत्स्वभावत्वभेदे च = व्यक्ति-काल-फलादिभेदेन विचित्राऽनुग्राह्याऽनुग्राहकस्वभावभाजनत्वे च परिणामिता स्यात्, स्वभावभेदस्यैव परिणामभेदाऽर्थत्वात् । तथा चाऽपसिद्धान्तः । ____ननु जीवानामनुग्राह्यस्वभाव ईश्वरस्य चानुग्राहकस्वभावः कक्षीक्रियत इति नायं दोषः । न चानुग्राह्यस्वभावादेवेश्वरान्यथासिद्धिः शङ्कनीया, ईश्वरस्याऽनुग्राहकस्वभावाऽभावेऽनुग्राह्यस्वभाववतामात्मनामनुग्रहाऽसम्भवात्, उभयाऽपेक्षत्वादनुग्रहस्य । न च तथाप्यसौ युगपदेवानुग्राह्यस्वभाववतस्समुद्धरेदिति वाच्यम्, तत्तज्जीव-तत्तत्फललाभकाल-तत्तत्फल-तथाविधकर्म-पुरुषार्थादिभेदेन जीवानामनुग्राह्यनिग्राह्यस्वभाववैचित्र्याभ्युपगमे महेश्वरस्याप्यनुग्राहक-निग्राहकस्वभाववैचित्र्योपगमे च जीवभेदेन कालभेदेन कर्मादिभेदेन च फलभेदोपपत्ते व सर्वदा सर्वत्र समानानुग्रह-निग्रहापत्तिरिति पातञ्जलाऽऽशङ्कायामाह- उभयोरिति । व्यक्ति-काल-फलादिभेदेन = जीव-फलानुगुणविगुणकाल-स्वर्गादिलक्षणफल-तथाविधकर्म-पुरुषकारादिवैचित्र्येण ईश्वरात्मनोः = शिव-जीवयोः विचित्राऽनुग्राह्याऽनुग्राहकस्वभावभाजनत्वे उपलक्षणात् विचित्रनिग्राह्य-निग्राहकस्वभावसम्पन्नत्वे च द्वयोरेव परिणामिता स्यात्, स्वभावभेदस्यैव = स्वभाववैचित्र्यस्यैव परिणामभेदार्थत्वात् = परिणामवैचित्र्यार्थवाचकत्वात् । जीवात्मनां प्राक् निग्राह्यस्वभावः पश्चाच्चानुग्राह्यस्वभावः, ईश्वरस्यापि तांस्तान् प्रति कालादिभेदेन निग्राहकानुग्राहकस्वभाव इति स्वीकारे च स्पष्टमेव परिणामित्वम् । तथा च = ईश्वर-संसारिजीवानां परिणामित्वसिद्धौ च अपसिद्धान्तः पातञ्जलानाम् । तैरीश्वर-पुरुषाणामपरिणामित्वाभ्युपगमात् । स्वभावभेदानुपगमे च पूर्वोक्तदोषानतिवृत्तिरिति व्याघ्र-तटी गाथार्थ :- जो ईश्वर अने आत्मा बन्नेनो तेवा प्रकारनो विशिष्ट स्वभाव मानवामां आवे तो ते बन्ने परिणामी बनी जाय. तथा ज्ञानादि गुणधर्मोनो अतिउत्कर्ष तो अन्यत्र समस्या लावनार छे. (16/) अ आत्मा अने परमात्मामां परिणामीपणानी समस्या छे टीकार्थ :- आत्मामां काळ, फळ वगेरेना भेदथी विविध प्रकारनो अनुग्राह्य स्वभाव तथा परमात्मामां अनेक प्रकारना जीवो, काळ, फळ वगेरेना भेदथी विविध प्रकारनो अनुग्राहक स्वभाव स्वीकारवाथी ईश्वरना अनुग्रह द्वारा योग्य जीवोने योगसिद्धि वगेरे फळ मळी शकशे तथा अयोग्य जीवोने योगसिद्धि वगेरे फळ नहि मळे'- आवुं जो पातंजल विद्वानो कहे तो ते वात तेमना माटे बराबर नथी. आनुं कारण ए छे के ईश्वरमां जीव, काळ आदिनी अपेक्षाए विभिन्न प्रकारनो अनुग्राहक स्वभाव मानवामां आवे अने जीवोमां पण ते रीते अनेकविध अनुग्राह्य स्वभाव स्वीकारवामां आवे तो आत्मा अने परमात्मा परिणामी थवानी समस्या सर्जाय. कारण के स्वभाव भेद ए ज "परिणाम भेद' पदनो अर्थ छे. तेथी स्वभावभेद मानवामां परिणामभेद मानवो ज पडे. परिणाम बदलाय अने तेम छतां मूळभूत स्वरूपे वस्तु हाजर रहे.' आ वातथी ते वस्तु परिणामी छे, नहि के अपरिणामी - आम सिद्ध थाय छे. पातंजल विद्वानो पुरुष अने परमेश्वरमां आ रीते परिणामीपणुं मान्य करे तो पातंजल विद्वानोने अपसिद्धान्त दोष आवशे.
Page #206
--------------------------------------------------------------------------
________________ * श्वरप्रतिषक्षसिद्धिप्रसग्ननम् . 1103 ज्ञानादिधर्माणामत्युत्कर्षेणेश्वरसिद्धिरित्यपि च नास्ति । यतो धर्माणामत्युत्कर्षः (च) साध्यमानो ज्ञानादाविवा अन्यत्र = अज्ञानादौ अतिप्रसञ्जकः = अनिष्टसिद्धिकृत्, अत्युत्कृष्टज्ञानादि' मत्तयेश्वरस्येव तादृशाज्ञानादिमत्तया तत्प्रतिपक्षस्याऽपि सिद्ध्यापत्तेः । इत्थं च 'ज्ञानत्वमुत्कर्षाऽपकर्षाऽनाश्रयवृत्ति, उत्कर्षाऽपकर्षाऽऽश्रयवृत्तित्वात्, महत्त्ववद्' इत्यत्र उभयोः परिणामित्वं तथाभ्युपगमाद् ध्रुवम् । अनुग्रहात्प्र न्यायापातो दुरुद्धरः । तदुक्तं योगबिन्दौ वृत्तेश्च तथाऽद्धाभेदतः स्थितम् । / ( यो . बि . 310 ) इति । वस्तुतः तदभिमतेश्वरोऽप्यसिद्ध एव प्रमाणतः, यतो ज्ञानादिधर्माणां अत्युत्कर्षेण = निरतिशयत्वसाधन पातञ्जलाभिमता ईश्वरसिद्धिः अपि नास्ति, यतो यस्मात् कारणात् धर्माणां ज्ञान-वैराग्यैश्वर्यादीनां अत्युत्कर्षः काष्ठाप्राप्तत्वलक्षणः साध्यमानो = सातिशयत्वहेतुनाऽनुमीयमानो ज्ञानादाविव अज्ञानादो अनिष्टसिद्धिकृत् । इदमेव भावयति- अत्युत्कृष्टज्ञानादिमत्तया ईश्वरस्येव तादृशाऽज्ञानादिमत्तया = अत्युत्कृष्टाज्ञानादिमत्तया तत्प्रतिपक्षस्यापि ईश्वरप्रतिपक्षस्यापि निरतिशयाऽज्ञानाश्रयतया सिद्धयापत्तेः । यथेश्वरोऽत्युत्कृष्टज्ञानाद्याश्रयस्तथा कश्चित् पुरुषविशेषोऽत्युत्कृष्टाऽज्ञानाद्याश्रयः त्वया कल्पनीयः स्यादिति भावः । = एतावता सत्प्रतिपक्षस्यापि दुर्निवारता स्यादित्याशयेनाह - ज्ञानत्वमिति पक्ष: / उत्कर्षापकर्षानाश्रयवृत्तित्वं = निरतिशयवृत्तित्वं साध्यम् । उत्कर्षाऽपकर्षाऽऽश्रयवृत्तित्वात् = सातिशयवृत्तित्वादिति हेतुः । = आ निरतिशय ज्ञानादिना आश्रय तरीके ईश्वरसिद्धि दोषापादक ज्ञानावि. / तथा 'ज्ञानादि गुणधर्मोना अत्यंत उत्कर्षथी इश्वरनी सिद्धि थशे आ वात पण व्याजबी नथी. कारण के ज्ञानादि गुणोनो अतिउत्कर्ष साधवामां आवे छे तेनी जेम प्रतिपक्षमां अज्ञानादिमां अनिष्टनी सिद्धि थशे. केम के तारतम्य हेतुथी ज्ञानादिना अत्यंत उत्कर्षनी जेम अज्ञानादिनो पण अत्यंत उत्कर्ष सिद्ध थशे. तेथी पराकाष्ठाथी ज्ञानादिगुणोना आश्रयरूपे जेम ईश्वरनी सिद्धि करवामां आवे छे तेम अत्यंत पराकाष्ठा प्राप्त अज्ञानादिना आश्रय तरीके अनीश्वरनी पण सिद्धि थवानी समस्या सर्जाशे. जेम निरतिशय ज्ञानादिनो कोइक आधार तमे मानो छो तेम निरतिशय अज्ञानादिनो आधार मानवो पडशे जे तमने मान्य नथी. E. / हकीकत आवी होवाथी पातंजल विद्वानो जे अनुमान करे छे ते सत्प्रतिपक्षित थै जाय छे. ते अनुमाननो आकार आ मुजब छे के- ज्ञानत्व उत्कर्ष अने अपकर्षना अनाश्रयमां रहेनार छे. कारण के ते उत्कर्ष अने अपकर्षना आश्रयमां रहे छे. जेम के महत्त्व = महत् परिणाम. (उत्कर्ष अने अपकर्षनो मतलब छे तारतम्य. जे तारतम्यवाळा पदार्थमां रहे ते तारतम्यशून्य पदार्थमां पण अवश्य रहे- आवी व्याप्ति दर्शाववी अहीं पातंजल विद्वानोने अभिप्रेत छे. जेम के महत् परिणाम घटादिमां तारतम्यवाळुं देखाय che to तारतम्यशून्य = काष्ठाप्राप्त गगनपरिमाणमां पण महत्परिमाणत्व धर्म रहे छे. तेम आपणा तारतम्यवाळा ज्ञानमां ज्ञानत्व rahe che to तारतम्यरहित एवुं कोईक ज्ञान होवुं जोइए के जेमां ज्ञानत्व रहे. आम उपरोक्त अनुमानथी निरतिशय = तारतम्यशून्य महेश्वरज्ञानमां ज्ञानत्व धर्मनी सिद्धि थशे. अर्थात् तेवा ज्ञानत्वना आश्रयरूपे जे निरतिशय ज्ञान सिद्ध थशे तेना छु. हस्तावशे '....विधर्ममांमाव' त्यशुद्धः पाठ: /
Page #207
--------------------------------------------------------------------------
________________ 1104 * वाचस्पतिमिश्रमतापाकरणम् . द्वात्रिंशिका-16/6 'ज्ञानत्वं न तथा, चित्त धर्ममात्रवृत्तित्वात्, ajJAnavadi'ti प्रतिरोधो द्रष्टव्यः । प्रकृति-पुरुषसंयोग-वियोगौ च यदि तात्त्विको तदाऽऽत्मनोऽपरिणामित्वं न स्यात् , तयोढेइष्ठत्वेन तस्य जन्यधर्माऽनाश्रयत्वक्षतेः । नो चेत् ? कयोः कारणमीश्वरेच्छा ? अत्र = प्रकृतानुमाने ऽज्ञानत्वं न तथा = न निरतिशयवृत्ति, चित्तधर्ममात्रवृत्तित्वात्, अज्ञानवदिति अनेन सत्प्रतिपक्षतोत्थापकेनानुमानप्रयोगेण प्रतिरोधो द्रष्टव्यः । महत्त्वादौ व्यभिचारवारणाय मात्र्प्दोपादान्म्। एतेन - यद्यत्सातिशयं तत्तत्सर्वं निरतिशयम् + (त.वै.1/25 पृ.77) इति तत्त्ववैशारदीकृतो वाचस्पतिमिश्रस्य वचनमपि सत्प्रतिपक्षाऽऽक्रान्तं द्रष्टव्यम् । इत्थञ्चेश्वरस्यैवाऽसिद्धौ तदनुग्रहादपवर्गोपपादनं कुड्यं विना चित्रकर्मतुल्यमाभाति । ननु प्रकृति-पुरुषसंयोग-वियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेरनादिनिरतिशयज्ञानादिमत्त्वमीश्वरस्य सिद्धमिति चेत्? मैवम्, अपसिद्धान्ताऽऽपातात् । तथाहि प्रकृति-पुरुषसंयोग-वियोगी यदि तात्त्विको = वास्तवौ तदा आत्मनः = पुरुषस्य सर्वथा अपरिणामित्वं न स्यात्, तयोः = संयोग-वियोगयोः द्विष्ठत्वेन = प्रकृते प्रकृतिपुरुषनिष्ठत्वेन तस्य = पुरुषस्य प्रकृतिप्रतियोगिकसंयोग-वियोगाऽऽश्रयतया जन्यधर्माऽनाश्रयत्वक्षतेः = पातञ्जलाभिमतजन्यधर्मानाश्रयत्वलक्षणकूटस्थनित्यत्वव्याघाताऽऽपातात् । तथा चापसिद्धान्तो दुर्निवारः । नो चेत् तत्संयोगवियोगौ तात्त्विको? तदा कयोः कारणं ईश्वरेच्छा ? न हि काल्पनिकपदार्थप्रतियोगिकं कारणत्वं क्वापि दृष्टचरम्, अन्यथा वन्ध्यापुत्र-खकुसुमादिनिरूपितमपि कारणत्वमीश्वरीयानुग्रहे प्रसज्येत । आश्रयरूपे ईश्वरनी सिद्धि थशे एवो पातंजल विद्वानोनो आशय छे.) आ अनुमान हवे अटकी जशे. आनुं कारण ए छे के आ अनुमाननो विरोध करनार बीजुं एक अनुमान उपस्थित थाय छे. तेनो आकार एवो छे के ज्ञानत्व उत्कर्ष-अपकर्षना अनाश्रयमां रहेतुं नथी. कारण के ते चित्तमात्रवृत्तिगुणधर्म छे. अज्ञाननी जेम आ वात समजवी. (मतलब के जेम अज्ञान चित्तमात्रवृत्ति गुणधर्म होवाथी पराकाष्ठा प्राप्त उत्कर्षनो आश्रय = निरतिशय के निरतिशयनिष्ठ बनतुं नथी तेम ज्ञानत्व पण चित्तमात्रवृत्ति गुणधर्म होवाथी निरतिशयवृत्ति बनी नहि शके. - आम सत्मतिपति = साध्याभावसाधकहेत्वन्तरग्रस्त बनवाना लीधे प्रथम अनुमान पोताना साध्यने साधी नहि शके - आम फलित थाय छे.) प्रकृति. / वणी, bI0 पात मे छ ? पात46 विद्वानो सामे सभे में प्रश्न भूडीमे छीमे के प्रकृति अने पुरुषनो संयोग अने वियोग बन्ने तात्विक छे के अतात्त्विक? जो तात्त्विक होय तो आत्मा = पुरुष सर्वथा अपरिणामी = कूटस्थनित्य = एकांत ध्रुव नहि रहे. कारण के संयोग अने वियोग तो बन्नेमां = प्रकृति अने पुरुषमां रहे छे. तथा संयोग अने वियोग बन्ने प्रकृति अने पुरुष द्वारा जन्य छे. अर्थात् ते बन्ने गुणधर्मो जन्य छे. तेथी पुरुष पण जन्य धर्मनो आश्रय बनशे. आथी पुरुषमां जन्यधर्मानाश्रयत्वस्वरूप कूटनित्यत्व भांगी पडशे. तथा जो प्रकृति-पुरुषनो संयोग तथा विभाग अतात्त्विक = काल्पनिक होय तो ईश्वरेच्छा = ईशानुग्रह कोनुं कारण बनशे ? (कारण के काल्पनिक - तुच्छ वस्तुनुं कोई कारण ज होतुं नथी. बाकी तो इश्वरानुग्रह काल्पनिक एवा पुरुषप्रकृतिसंयोगनी जेम काल्पनिक एवा वंध्यापुत्र, आकाशपुष्प वगेरेनुं पण कारण छे- एम मानवुं पडशे.) ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Page #208
--------------------------------------------------------------------------
________________ * ईश्वरक्रीडानिरसनम् * 1105 किं च प्रयोजनाऽभावादपि नेश्वरो जगत् कुरुते । न च परमकारुणिकत्वाद् भूताऽनुग्रह एवाऽस्य प्रयोजनमिति भोजस्य वचनं साम्प्रतम्, इत्थं हि सर्वस्याऽयमिष्टमेव सम्पादयेदित्यधिकं एतेनाऽधर्मकारिणं तत्फलतया नरकादिकमनुभावयति भगवानीश्वर इति निरस्तम्, तस्य प्रथमत एव पापप्रवृत्तिप्रतिरोधसमर्थत्वे प्राणिनां पापप्रवृत्त्यसम्भवात्, सम्भवे वा तदप्रतिबन्धतः तस्यैव तत्कारकत्वाऽऽपातात् । एतेन पापविमोक्षार्थं नरकप्रपातनकल्पनाऽपि प्रत्यस्ता, न हि माध्यस्थ्यमवलम्बमानाः परमकरुणापरितचेतसः प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणि प्रवर्तन्ते । क्रीडार्था भगवतः तथा प्रवृत्तिरिति चेत् ? यद्येवं तर्हि कथमसौ प्रेक्षावान् ? तस्य हि प्रवर्तने क्रीडामात्रमेव फलम्, ते पुनः प्राणिनः स्थाने स्थाने प्राणैर्वियुज्यन्ते (पृ.220) इति व्यक्तमुक्तं मलयगिरिसूरीश्वरैः नन्दिसूत्रवृत्तौ । एतेन - असौ प्रतिसृत्वरेण समः समेव क्रीडेदेवं हैष सङ्क्रीडति - (छाग.8/2) इति छागलेयोपनिषद्वचनं - यः स्वयं सृष्टमात्मना guptamanusaMditAnama'caraM चरन्तं स्वयं क्रीडं क्रीडयन् क्रीडान्तरमनुप्राविशत् + (पार.6/2) इति पारमात्मिकोपनिषद्वचनं, - मोदते भगवान् भूतैर्बालः क्रीडनकैरिव 6 (उत्त.रामा.) इति उत्तररामायणवचनं, - क्रीडते त्रिषु लोकेषु लीलया यत्र कुत्रचित् - (यो.शि.1/43) इति योगशिखोपनिषद्वचनं, - सर्वज्ञेशो मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमत् । शरीरत्रयतादात्म्यात् कर्तृत्व-भोक्तृत्वतामगमत् + (पइ.1/9) इति पैङ्गलोपनिषद्वचनञ्च दुष्टमेवावसेयम्, सरागे देवत्वप्रकारिकाया मिथ्याबुद्धेर्जनकत्वात्, सर्वज्ञे क्रीडा-रागाद्यसम्भवाच्च । एतेन - ईश्वराज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय विश्वत्वमगमत् + (पइ.2/ 1) इति पैङ्गलोपनिषद्वचनं, - पुरुषोत्तमसंज्ञस्य प्राक्तनस्य स्व्धाम्नि। रतये रममाणस्य लीलासृष्टिरजायत । / - (शां.सं.5/4/1/18) इति च शाण्डिल्यसंहितावचनं निराकृतम्, सर्वज्ञे नानाजीवपीडाजनकवचनोदीरकत्वाऽयोगाच्च । / __ किञ्च अप्रतिहतवैराग्योपेततया प्रयोजनाभावादपि = जगत्सर्जनसम्बन्धिस्वप्रयोजनविरहादपि नेश्वरो जगत् कुरुते = कुर्यात् । न च परमकारुणिकत्वाद् भूतानुग्रह एव अस्य = ईश्वरस्य प्रयोजनमिति भोजस्य राजमार्तण्डकृतः (रा.मा. 1/25 पृ.31) वचनमपि साम्प्रतं = योग्यम्, इत्थं हि = परमकरुणयैवेशस्य प्रवर्तने सर्वस्य जीवस्य अयं = ईश्वरः इष्टमेव सम्पादयेत्, न तु नरकगमनादिकम्, अन्यथा भवदीयेश्वरस्य प्राकृतजनतुल्यतापत्तेः । प्रकृते - मज्झत्थो च किमत्थं चित्ते इस्सरियमादिभेदेणं । सत्ते कुणतित्ति सिया कीडत्थमसंगया सा वि । / जं रागादिविजुत्तो सा नु सरागस्स दीसती सोऽवि । रागादिजुत्तो त्ति मती ण सेसकत्ता तदन्नोव्व । / @ जगतसर्जनमां ईश्वरीय प्रयोजन नथी ज किञ्च. / तथा jI0 मे पात मे छ तना सर्थनमा श्वरने प्रयो4 59 ॥ नथी.. निप्रयोजन तो कोई प्राज्ञ पुरुष कशुं पण करे नहि. "परम काणिक होवाथी जीवो उपर अनुग्रह करवो ए ज जगतसर्जननी पाछळ ईश्वरनुं प्रयोजन छे." आवुं राजमार्तडकार भोजराजर्षिनुं वचन पण योग्य नथी. कारण के आवुं होय तो ईश्वर कायम बधा जीवोने पसंद होय तेवुं ज कार्य करे अने तेवुं मानवामां आवे तो नरक, दुःख, घडपण वगेरेनुं सर्जन ईश्वर क्यारेय पण करे ज नहि.
Page #209
--------------------------------------------------------------------------
________________ 1106 * ईश्वरस्य देहोपादामसङ्गतम् * द्वात्रिंशिका-16/6 शास्त्रवार्तासमुच्चयविवरणे' / / 6 / / रागादिदोसवसगो बंधति कम्मं किलिट्ठमच्चत्थं । तप्पच्चयं तयं पुण वेदेंतो सेसतुल्लो उ । / 6 (धर्मसं.173-174-177) इति धर्मसङ्ग्रहणिवचनान्यपि स्मर्तव्यानि । एतेन - एको देवो नित्यलीलानुरक्तः - (राधो.4/9) इति राधोपनिषद्वचनमपि अप्रमाणतया सूचितम्, सरागे देवत्वबुद्धेरेव मिथ्यात्वादिति प्राक् (द्वा.द्वा.5/19-भाग-2 पृ.333) प्रोक्तत्वात् । एतेन - अथैष ज्ञानमयेन तपसा चीयमानोऽकामयत 'बहु स्यां प्रजायेय' इति - (शां.3/1) इति शाण्डिल्योपनिषद्वचनमपि प्रत्यस्तम्, ज्ञानयोगात्मकस्य शुद्धतपस इच्छानाशकत्वाच्च । एतेन - स तपस्तप्त्वा इदं सर्वं असृजत - (tai.A.8/6) इति तैत्तिरीयारण्यकवचनं, - एकाकी न रमते, स द्वितीयमैच्छत् - (bR.A.upa. 1 / 4 / 3) इति बृहदारण्यकोपनिषद्वचनं, - प्राप्येते भोग-मोक्षौ हि स्थित्यन्ते मदनुग्रहात् 6 (बि.28) इति बिल्वोपनिषदि कथितं शिववचनं, - जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते । यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः । / - (स.रह.17) इति च सरस्वतीरहस्योपनिषद्वचनं निरस्तम्, सर्वज्ञस्य परमाऽसङ्गभावनिमग्नतया जगत्कर्तृत्वाद्यसम्भवाच्च । - कर्मणा प्राप्यते स्वर्गः, सुखं दुखं च भारत ! (म.भा.स्त्रीपर्व.3/11) इति महाभारतवचनमपि भाव्नीय्म्त्र्॥ यदपि पातञ्जलदर्शननिरूपणावसरे सर्वदर्शनसङ्ग्रहे - परमेश्वरः क्लेशकर्मविपाकाऽऽशयैरपरामृष्टः पुरुषः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राहकश्च । ननु पुष्करपलाशवन्निर्लेपस्य तस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽनुग्राहकतया कक्षीक्रियत इति चेत् ? उच्यते, तापकस्य रजसः सत्त्वमेव तप्यं बुद्ध्यात्मना परिणतमिति सत्त्वे परितप्यमाने तदाऽऽरोपवशेन तदभेदावगाहिपुरुषोऽपि तप्यत इत्युच्यते - (सर्व.सं.पातं.द.15/15पृ.333) इत्युक्तं तदसत्, आरोपवशेन षण्ढे धेनुत्वाऽऽरोपेऽपि दुग्धदातृत्वाऽभाववत् केवलमतिसान्निध्यादिवशतः पुरुषे तप्तसत्त्वारोपेऽपि पारमार्थिकतप्तत्वाऽभावेनेश्वरे तदनुग्राहकत्वाऽयोगादित्यवधेयम् । ततश्च - उद्धरेयमिमान् सर्वान् यातनाशतसङ्घलान् । इति सञ्चिन्त्य भगवान् स्वच्छन्दोपात्तविग्रहः । / - (पु.सं. ) इति नारदं प्रति सनत्कुमारेण पुरुषसंहितायां यदुक्तं तद् व्यर्थमेव भगवतो भ्रान्तत्वाऽऽपादकञ्च । ____ एवमेव - तापत्रयसमुद्भूतजन्म-मृत्यु-जरादिभिः । नानाविधानि दुःखानि जहार परमेश्वरः । / - (शर.14) इति शरभोपनिषद्वचनमपि वाङ्मात्रमेव, पुरुषस्य सर्वथैवाऽसङ्गत्वे दुःखापहारस्य कल्पनामात्रत्वात् । अत एव - पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् + (मुद्ग.2/3) इति मुद्ग्लोप्निस्सा बाबतमां वधु चर्चा शास्त्रवार्तासमुच्चयना स्याद्वादकल्पलता नामना विवरणमां ग्रंथकारश्रीए करेली छ. ते पानी मला पाय वर्णन मह उरवामां आवे छे. (16/9) विशेषार्थ :- ईश्वरमां जीवो उपर उपकार = अनुग्रह करवानो स्वभाव एक सरखो होय तो एकीसाथे तमाम जीवोने योगसिद्धि, मुक्ति वगेरे फळ मळी जाय. परंतु एवुं होतुं नथी. माटे व्यक्तिभेदे = आत्मभेद ईश्वरमां अनुग्राहकता पण विभिन्न प्रकारनी मानवी पडे. ते ज रीते जे व्यक्ति उपर ईश्वरनो अनुग्रह थाय छे ते पण चोक्कस समये थाय छे, गमे त्यारे नहि. तेथी समयभेदना आधारे 1. हस्तादर्श 'शस्त्रवा...' इत्यशुद्धः पाठः ।
Page #210
--------------------------------------------------------------------------
________________ * कर्मानुसारेण जगद्व्यवस्थोपपत्तिः * 1107 द्वचनमपि निरस्तम्, प्रकृतेर्जन्यत्वाऽऽपाताच्च । यदपि कृष्णोपनिषदिक्रीडते बालको भूत्वा पूर्ववत् सुमहोदधौ । संहारार्थं च शत्रूणां रक्षणाय च संस्थितः । / - (कृ. 18) इत्युक्तं तदपि स्पष्टमेवेशस्य राग-द्वेषाऽऽक्रान्तत्वं संसारित्वव्याप्यं साधयति । एतेन - कर्ता सर्वस्य विश्वस्य पात -संहारकारकः - (गणे. उत्त3 / 1 ) इति गणेशोत्तरतापिन्युपनिषद्वचनं निरस्तम्, जगदीश्वरस्य नैष्ठुर्यापत्तेश्च । अत एव द्यावापृथिवी जनयन् देव एकः - ( श्वेता.3/3, म. ना. 2 / 2, शि.सं. 26) इति श्वेताश्वतरोपनिषद्-महानारायणोपनिषत् - शिवसङ्कल्पोपनिषद्वचनं प्रत्याख्यातम्, कर्म विना जगत्कर्तृत्वाऽयोगात्, तत्सत्त्वे च संसारित्वध्रौव्यात् । एतेन सोऽकामयत 'बहु स्यां प्रजायेय - ( तै. 2/6/4) इति तैत्तिरीयोपनिषद्वचनं तदैक्षत 'बहु स्यां प्रजायेये ऽति - (छां.6/2/3) इति छान्दोग्योपनिषद्वचनं, - सोऽकामयत द्वितीयो म आत्मा जायते - (बृह. 1/2/4) इति बृहदारण्यकोपनिषद्वचनं, - अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा । / - (म.भा. vanaparva30/28) इति च पूर्वोक्तं (पृ.1097) महाभारतवचनमपि निरस्तम् । तदुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिःकर्मपूर्वकं जगत्, कर्मप्रवर्तनाभ्युपगमात् सर्वप्राणिनाम् - ( द्वा.न.च.पृष्ठ.439) इति । यत्तु ज्ञान-धर्मोपदेशेन पुरुषकैवल्याय करुणया प्राण्यनुग्रहाय तदुपपत्तेः । भोग-विवेकख्यातिरूपकार्यकरणेन चरितार्थचित्तनिवृत्तौ हि कैवल्यं भवति । अतः तदुपयोगिवैराग्यनिष्पत्तये दुःखबहुललोकसर्जनोपपत्तिः - (ना.भ. 1/25 पृ. 32 ) इति नागोजीभट्टेनोक्तं तत्तु उदराष्ष्स्फालनेन शूलोत्पादनतुल्यम्, दुःखबहुललोकसर्जनाभावेऽप्यभ्यास-परवैराग्याभ्यां कैवल्यलाभसम्भवात्, तत्सर्जनेऽपि नास्तिकानां वैराग्याद्यनुत्पादाच्च । यत्तु स्कन्दमहापुराणे प्रकृतिं पुरुषं चैव प्रदर्श्याशु जगत्पतिः । क्षोभयामास योगेन परेण परमेश्वरः । / - (स्क.पु.5/2/5/13) इत्युक्तं यच्च कूर्मपुराणे प्रकृतिं पुरुषं चैव प्रविश्याऽऽशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः । / - ( कू.पु.पर्व. 4 / 13 ) इत्युक्तं तत्तु सर्वथैवाऽनुचितम्, करुणादिसदाशयं विना स्वेच्छामात्रेण सकलजीवक्षोभणस्य नैष्ठुर्याऽऽपादकत्वात् । तथा च श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः - ( श्री. भा. 10/4/41) इति श्रीमद्भागवतवचनमप्यनुपपन्नं स्यात्। इत्थमन्वय-व्यतिरेकव्यभिचारान्न नैर्घृण्यापादकं दुःखबहुललोकसर्जनं न्याय्यम् । एतेन - अचरितार्थत्वाच्चित्तस्य जन्तूनीश्वरः पुण्यापुण्यसहायः सुख-दुःखे भावयन्नपि नाकारुणिकः - (त.वै.1/25 पृ. 78) इति तत्त्ववैशारदीकृतो वाचस्पतिमिश्रस्य वचनमपि निरस्तम्, पुण्यापुण्यापेक्षत्वे पुण्यापुण्यप्रयोजक- यमनियमादि-ब्रह्महत्यादिप्रवृत्तावीशस्य स्वातन्त्र्यभङ्गेन कर्तृत्ववैयर्थ्यापातात् । एक ज इश्वरमां अनुग्राहकत्व अने अननुग्राहकत्व मानवुं पडशे. तेम ज ईश्वरीय अनुग्रहथी अमुक जीवने अमुक फळ मळे छे, बीजाने बीजा प्रकारनुं फळ मळे छे. तेथी ईश्वरमां फळनी अपेक्षाए पण विभिन्न अनुग्राहकता मानवी पडे. बाकी तो एकसरखी अनुग्राहकता मानवामां आवे तो बधाने कायम एकसरखुं ज फळ ईश्वर आपे - आवुं मानवानी समस्या ऊभी थाय.
Page #211
--------------------------------------------------------------------------
________________ * कर्मण ईश्वरत्वसमर्थनम् * द्वात्रिंशिका-16/6 1108 एतेन स्वस्मिन् विलीनं सकलं जगदाविर्भावयति प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः, प्राणिकर्मक्षयात् पुनः तिरोभावयति - ( पइ.1 / 4 ) इति पैङ्गलोपनिषद्वचनमपि प्रत्यस्तम्, परकीयाऽदृष्टवन जगदुत्पादनाऽयोगात्, अन्यथाऽतिप्रसङ्गात्, ईश्वरीयस्य च कर्मण एव विरहेण ततो जगदुत्पादाऽसम्भवात् । ततश्च सुष्ठुक्तं कलिकालतमोभास्करेण श्रीजिनभद्रगणिक्षमाश्रमणेन विशेषावश्यकभाष्ये उवगरणाभावाओ निच्चेट्ठाऽमुत्तयाइओ वा वि । ईसरदेहारंभे वि तुल्लया वाऽणवत्था वा । / - (vi.A.bhA.1642) इति। एतेन चक्षुः पश्यति रूपाणि श्रोत्रं सर्वं शृणोत्यपि । अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु । / स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् । प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः । / - (पा.ब्र.9-10 ) इति पाशुपतब्रह्मोपनिषत्कारिके अपि निरस्ते, सर्वथा मायाशून्यत्वे जगत्प्रेरकत्वाऽयोगात्, तद्युक्तत्वे तु संसारित्वाऽऽपातात्, कर्माद्यपराभिधानमाययैव तत्तत्प्रवृत्त्युपपत्तावीश्वरस्यान्यथासिद्धत्वाऽऽपाताच्च । न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते । / - (भ.गी.5/94 ) इति भगवद्गीतावचनमपीश्वरस्य जगत्कर्तृत्वाभ्युपगमे बाधकमेव । ततश्च सुष्ठुक्तं श्रीसागरानन्दसूरिभिः जैनगीतायां शिशोर्न जातिर्जनकाद्यभीष्ट्या, शिशोरभीप्साऽपि न तत्र हेतुः । तन्वादिहीनस्य न चेश्वरस्य किन्त्वेकमेवात्र सहं हि कर्म । / - (जै.गी. 12/14) इति । सौगतानामपि सम्मतमिदम् । तदुक्तं सुत्तनिपाते कम्मना वत्तती लोको कम्मना वत्तती पजा - (सु.नि. 3/35 /61) इति । तदुक्तं श्रीमद्भागवते अपि कर्मैव गुरुरीश्वरः - ( श्री. भा. 10/ 24/17) इति । प्रकृते सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीह कुबुद्धिरेषा । अहं करोमीति वृथाऽभिमानः स्वकर्मसूत्रग्रथितो हि लोकः । / - ( a. रा. अयोध्याकाण्ड - 6/6 ) इति अध्यात्मरामायणवचनमपि यथातन्त्रमनुयोज्यम् । किञ्चेश्वरस्याऽपि कर्मलक्षणोपकरणापेक्षाया अवश्यम्भावे तत्र स्वातन्त्र्येण जगत्कर्तृत्वकल्पनावेयर्थ्यात् । यथोक्तं रुद्रोपनिषदि अपि दैवाऽधीनं जगदिदम् - ( रु. पृ.1) इति । - यद् यावद् यादृशं येन कृतं कर्म शुभाशुभम् । तत् तावद् तादृशं तस्य फलमीशः प्रयच्छति । / - ( ) इत्युक्तिस्तु स्पष्टमेव महेशस्य कर्मापेक्षामावेदयति । ततश्च सुष्ठुक्तं भक्तामरस्तोत्रवृत्तौ नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्माऽऽयत्तं यदि ते ज रीते जीवोमां अनुग्राह्यता पण विविध प्रकारनी मानवी पडे. जुदा-जुदा समये विविध प्रकारना फळने ईश्वरीय अनुग्रह द्वारा जीवो मेळवे छे. आ वात पातंजलोने मान्य छे. तथा आ वातनी संगति माटे काळभेदे, फळभेदे जीवमां विविध प्रकारनी परिवर्तनशील अनुग्राह्यता मानवी जरूरी छे. ते ते समये ते ते जीवने ते ते फळ मळे त्यार बाद ते ते काळ अने फळनी अपेक्षाए अनुग्राह्यता ते-ते जीवोमांथी रवाना थाय तथा ते ते जीव, काळ अने फळनी अपेक्षाए अनुग्राहकता ईश्वरमांथी 2वाना थशे. आवुं न मानवामां आवे तो कायम माटे बधा जीवोने तमाम फळ ईश्वरीय अनुग्रहथी मळे ज राखशे. आम ईश्वरमां रहेली अनुग्राहकता अने जीवोमां रहेली अनुग्राह्यता परिवर्तनशील होवाथी ईश्वर अने आत्माओने परिणामी मानवा पडशे. आम पातंजलविद्वानोने अपसिद्धान्त दोष आवशे. बाकीनी विगत टीकार्थमां स्पष्ट che. (16/6)
Page #212
--------------------------------------------------------------------------
________________ * भगवतो जीवदुर्गतिदायकत्वाऽसम्भवः * 1109 आर्थं व्यापारमाश्रित्य 'तदाज्ञापालनात्मकम् । युज्यते परमीशस्याऽनुग्रहस्तन्त्रनीतितः । / 7 / / आर्थमिति । आर्थं = ततः सामर्थ्यप्राप्तं, न तु प्रसह्य तेनैव कृतं, तदाज्ञापालनात्मकं व्यापारमाश्रित्य परं केवलं तन्त्रनीतितः अस्मत्सिद्धान्तनीत्या ईशस्याऽनुग्रहो युज्यते । किममरैः ? किं च विधिना ?, नमस्तत् कर्मभ्यो विधिरपि येभ्यो न प्रभवति । / - (भक्ता.41,पृ.113) इति । एतेन ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् - (शि. 7 /113) इति शिवोपनिषद्वचन मपि निरस्तम्, न च कर्मणो जडत्वादीश्वराधिष्ठितस्यैव फलजनकत्वादीश्वरकल्पनाऽऽवश्यकीति शङ्कनीयम्, चेतनानधिष्ठितादपि मेघादेर्वृष्ट्यादिजननत्वदर्शनात्तादृशनियमा' सिद्धेः । यथोक्तं श्रीमद्भागवते अपि रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः । प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ? / / - (श्री. भा. 10 / 24/23) इति । तस्यापि पक्षतायां तव स्वाऽऽगमाऽनाश्वासापत्तेः । किञ्च अन्यत्रापि व्यभिचारिणः पक्षतायां निवेशेऽनैकान्तिकोच्छेदप्रसङ्गात् इति अधिकं व्यक्तं शास्त्रवार्तासमुच्चयविवरणे स्याद्वादकल्पलताभिधाने तृतीयस्तबके । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि श्रीहरिभद्रसूरिभिः नरकादिफले कांश्चित् कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना ? / / स्वयमेव प्रवर्तन्ते सत्त्वाश्चेत् चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ? / / फलं ददाति चेत् सर्वं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात् सफले भक्तिमात्रता । / आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात् स्वभावोऽप्यप्रमाणकः कर्मादेस्तत्स्वभावत्वे न किञ्चिद् बाध्यते विभोः । विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् । / - (शा. वा. स. स्त. 3 / 5-6-7-8-9) इति । विस्तरस्तु तद्वृत्तितो ज्ञेयः । / 16 / 6 / / अथ कथञ्चित्परमतमप्यनुमन्यमान आह- 'आर्थमिति । ततः = ईश्वरात् सामर्थ्यप्राप्तं = लब्धसामर्थ्यं, न तु नैव प्रसह्य = बलात्कारेण तेनैव = ईश्वरेणैव कृतं = कारितं, तदाज्ञापालनात्मकं 11 = ईश्वराऽऽवेदितविधि-प्रतिषेधाऽनुपालनस्वरूपं व्यापारं आश्रित्य केवलं अस्मत्सिद्धान्तनीत्या जीवेश्वरगतस्वभावविशेषाऽविनाभाविपरिणामित्वसूचकजैनराद्धान्तदर्शितरीत्या ईशस्यानुग्रहो ह्यर्थक्रियाकारित्वेन = = = रूपेण युज्यते । यथा राजाज्ञापालनात्सेवकस्य जायमानोऽर्थादिलाभो राजनिमित्त उच्यते तथेदं विज्ञेयमित्याशयः । केवलादेवेशानुग्रहादपवर्गप्राप्तावादितोऽयत्न एवाऽऽपद्येत, करणीयत्वाऽभावात् । इत्थमभ्युपगमे तु - * स्याद्वादमां ईशानुग्रहने संमति गाथार्थ :- ईश्वरनी आज्ञाना पालन स्वरूप प्रवृत्ति ईश्वरप्रभावलब्ध होवाथी तेनी अपेक्षाए जैनदर्शनना सिद्धान्त मुजब इशानुग्रह संगत थै शके छे. (16/7) टीकार्थ :- ईश्वरनी आज्ञाना पालन स्वरूप प्रवृत्ति ईश्वरीय सामर्थ्यथी प्राप्त थयेल छे. ते प्रवृत्ति कांई ईश्वरे बळात्कारे करावेल नथी. तेथी फक्त ते प्रवृत्तिनी अपेक्षाए अमारा जैनसिद्धान्तनी रीत मुजब इश्वरनो जीवो उपर अनुग्रह संगत थाय छे. 1. हस्तादर्शे 'तदानापाल' इत्वशुद्धः पाठः ।
Page #213
--------------------------------------------------------------------------
________________ 1110 भगवदनुग्रहस्वरूपविमर्शः * द्वात्रिंशिका - 16/7 तदुक्तं- "आर्थं व्यापारमाश्रित्य न च दोषोऽपि विद्यते " ( यो . बिं. 298 ) इति । / 7 / / समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयाऽऽवहः । अभ्यसेत् सततं योगं यदा युक्ततमो हि सः । / - ( ग.गी. 5/6 ) इति गणेशगीतादिवचनस्य विधायकत्वानुपपत्तेः । न चैवमीश्वरेच्छातः कार्यानुदयः प्रसज्येतेति वाच्यम्, इष्टत्वात् । न हीश्वरोऽस्मन्नये घटं प्रति कुलालस्येव निर्वर्तकं कारणं, मृद इव वा परिणामिकारणं किन्तु दण्डादेरिव निमित्तमेवाऽपवर्गादिकं प्रति । कारणत्रैविध्यप्रतिपादिका - निर्वर्तको निमित्तं परिणामी च त्रिधेष्यते हेतुः । कुम्भस्य कुम्भकारो वर्ता मृच्चेति समसङ्ख्यम् । / - ( तत्त्वार्थवृत्ती उद्धृता- पृ.338) इति कारिका स्मर्तव्या । यथा च सरित्तडागसमुद्रादिषु अवगाहित्वे सति मत्स्यस्य स्वयमेव सञ्जातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति तथा भवसमुद्रावगाहित्वे सति चरमावर्तवर्तिनां प्राणिनां स्वयमेव सञ्जातमुमुक्षाणां जिननामप्रयुक्तयथावस्थिताऽमोघोपदेशदानादिनोपग्राहक ईश्वरो निमित्ततयोपकरोत्येव । एतावतैव सर्वकार्याणां स परमो हेतुरुच्यते । तदुक्तं सिद्धर्षिगणिवरैरपि उपमितिभवप्रपञ्चायां कथायां अष्टमे प्रस्तावे * तदाज्ञालङ्घनाद् दुःखं, तदाज्ञाकरणात्सुखम् । यतः सम्पद्यते सर्वं सर्वेषामपि देहिनाम् । / अणुमात्रमपि नास्ति, भुवनेऽत्र शुभाशुभम् । तदाज्ञानिरपेक्षं हि यज्जायते कदाचन । / तेनेच्छा-रागविद्वेषरहितोऽपि स भूपतिः । निर्वृतिस्थोऽपि कार्याणां ज्ञेयः परमकारणम् । / - (उप.भ.प्र.8/290,291,292 ) इति । युक्ततरञ्चैतत् । न हि चारित्रधर्माऽऽसन्नस्यापि भगवदनुग्रहं तदीयाऽऽज्ञापालनात्मकं विना कदापि चारित्रलाभः सम्भवति । अत एव ललितविस्तरायां - नायं भगवदनुग्रहमन्तरेण, विचित्रहेतुप्रभवत्वेऽपि महानुभावतयाऽस्यैव प्राधान्यात् । भवत्येतदासन्नस्य भगवति बहुमानः । ततो हि सद्देशनायोग्यता, ततः पुनरयं नियोगतः इत्युभयतत्स्वभावतया तदाधिपत्यसिद्धेः कारणे कार्योपचारात् धर्मं ददतीति धर्मदाः - ( ल. वि. 50 ) इति प्रोक्तं श्रीहरिभद्रसूरिभिः । एतेन ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महद्भयपरित्राणा विप्राणामुपजायते । / - ( a.gI. 1/ 1) इति अवधूतगीतावचनमपि व्याख्यातम्, सर्वभूतात्मभूतभावनागोचरप्रयत्नात्मकमीशानुग्रहमृतेऽद्वैतसंस्कारानुत्पत्तेः । अत्रैव योगबिन्दुसंवादमाह - 'आर्थमिति । अधुना योगबिन्दौ ' आर्थ्यमिति पाठो लभ्यते । 'आर्थ्यं = सामर्थ्यप्राप्तं व्यापारमीश्वरानुग्रहरूपम् ' (यो.बि. 297 ) इति योगबिन्दुवृत्तिकारः । एतेन शब्दमात्रो महादेवो लौकिकानां मते मतः । शब्दतो गुणतश्चैवार्थतोऽपि जिनशासने । / - (महा. स्तो. 6) इति महादेवस्तोत्रवचनमपि व्याख्यातम् । / 16 /7 / / केम के योगबिंदु ग्रंथमां श्री हरिभद्रसूरिजी महाराजे जणावेल छे के - 'आर्थ व्यापारने आश्रयीने ईश्वरानुग्रह मानवमां ओओ छोष नथी.' - (16/7) विशेषार्थ :- जंगलमां भूलो पडेलो मुसाफर भोमीयाना मार्गदर्शन मुजब जाते चालीने जंगलनो पार पामे छे अने भोमीयानो अनुग्रह माने छे. भोमीयो मार्ग देखाडे छे पण पराणे ते मार्ग उपर चलावतो नथी. तेम छतां तेना आदेशना पालनथी जंगलने सलामतीपूर्वक पार करवाथी भूलो पडेल मुसाफर भोमीयानो आभार माने छे. आ ज रीते संसारमां भूला पडेला अने भटकता निराधार जीवो ईश्वरनी आज्ञा-मार्गदर्शन अनुसार स्वेच्छाथी प्रवृत्ति करे तो भवाटवीनो पार पामे छे अने ईश्वरनो अनुग्रह माने छे. ईश्वर मोक्षमार्ग
Page #214
--------------------------------------------------------------------------
________________ * ईश्वरस्य भावग्राह्यतोपपादनम् * एवं च प्रणवेनैतज्जपात् प्रत्यूहसङ्क्षयः । प्रत्यक्चैतन्यलाभश्चेत्युक्तं युक्तं पतञ्जलेः ॥ 8 ॥ एवं चेति । एवं च = आर्थव्यापारेणेशाऽनुग्रहाऽऽदरे च प्रणवेन = OMkAreNa एतस्य = ईश्वरस्य जपात् (एतज्जपात्) प्रत्यूहानां = विघ्नानां स्न्ग्क्स्स्य्ः(=प्र्त्यूह्स्न्ग्क्स्स्य्ः)| विषयप्रातिकूल्येनाऽन्तःकरणाऽभिमुखमञ्चति यत्तत् प्रत्यक्चैतन्यं = ज्ञानं, तस्य लाभश्च (=प्रत्यक्चैतन्यलाभश्च) इति __ अथापि कथञ्चित्तन्मतसङ्गतार्थमभ्युपगच्छन्नाह- एवमिति । आर्थव्यापारेण निरुक्तरूपेण ईशानुग्रहाऽऽदरे च OMkAreNa ईश्वरस्य जपात् तदर्थभावनातश्च योगिनो विघ्नानां सङ्क्षयः = शक्तिप्रतिबन्धो भवति । OMkArasya तद्वाचकत्वेन वाच्य-वाचकभावं ज्ञात्वा क्रियमाणमिदं तत्प्रसादनिमित्तम् । तत्प्रसादाच्च विघ्नशक्तिप्रतिरोध इति भावः । तदुक्तं याज्ञवल्क्यस्मृतौ 'अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः । तस्यौङ्कारः स्मृतो नाम तेनाऽऽहूतः प्रसीदति । / (या.स्मृ.2/61) इति । तदर्थभावनतः प्राणा ईश्वरमभिसर्पयन्ति । तदुक्तं अथर्वशिखोपनिषदि - सर्वान् प्राणान् प्रणामयति नामयति चैतस्मात् प्रणवः 6 (a.zi.2/1) इति । ततश्वेश्वरप्रसादोऽनाविल इत्याशयः । 'निपातेषु चैनं वैयाकरणा उक्षत्तं स्माम्न्न्ति। तदव्ययीभूतमन्वर्थवाची शब्दो, न व्येति कदाचनेति । सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् । / ' (प्रण.6/2) इति व्यक्तं प्रणवोपनिषदि । OMkAra-प्रणवव्युत्पत्त्यादिकञ्चास्माभिः कल्याणकन्दल्यां (षोडशकवृत्ति 7/11-भाग-1 पृ.172) दर्शितमिति ततोऽवधेयम् । प्रणवजपात् तदर्थभावनातश्च विषयप्रातिकूल्येन = पञ्चेन्द्रियविषयवैमुख्येन अन्तःकरणाभिमुखं = स्वान्तःकरणसन्मुखं अञ्चति यत् तत् प्रत्यक्चैतन्यं = ज्ञानं दृक्शक्त्यपराभिधानं, तस्य लाभश्च भवति । देखाडे छे. पण जीवोने मोक्षमार्ग उपर पराणे बळजबरीथी चलावता नथी. आराधक जीवो पोतानी ईच्छाथी ईश्वराज्ञा मुजब वर्ते छे. आम ईश्वरीय मार्गदर्शन मुजब, आज्ञापालनानुसार जीवो भवाटवीनो सुरक्षापूर्वक झडपथी पार पामे छे. आ कारणसर जीवो ईश्वरनो अनुग्रह प्राप्त करे ते योग्य ज छे. ईश्वरनी आज्ञानुं पालन ईश्वरे मार्ग बताव्यो तो शक्य बन्युं. आम अर्थतः ईश्वरनो अनुग्रह जैनो माने छे. पण "ईश्वर पोते ज जीवने स्वर्ग, नरक, मोक्षमां स्वेच्छानुसार मोकले छे. आ वात जैनदर्शनने मान्य नथी. स्वर्गमोक्ष वगेरेनो मार्ग बताववो ते ईश्वरीय अनुग्रह कहेवाय. "ईश्वर पोतानी इच्छा मुजब जगतमां उथलपाथल मचावे छे तेवुं मानवामां तो ऊलटुं ईश्वरनुं गौरव हणाय छे. (16/7) पतंजलिनी योग्य वातनो स्वीआर छे गाथार्थ :- अने आ रीते प्रणव द्वारा ईश्वरनो जाप करवाथी विप्ननाश थाय छे अने प्रत्यक् चैतन्यनो लाभ थाय छे. आम पतंजलिए कहेलुं युक्तिसंगत सिद्ध थाय छे. (16/8) टीकार्य :- आ रीते उपरोक्त आर्थव्यापारनी = आज्ञापालननी अपेक्षाए ईश्वरीय अनुग्रहने मान्य करवामां आवे तो "प्रणव = OMkAra द्वारा ईश्वरनो जाप करवाथी विघ्नोनो नाश थाय छे तथा विषयथी विमुख थैने अन्तःकरणनी सन्मुख जतां प्रत्यक् चैतन्य नामना बोधनो = दफशक्तिनो लाभ थाय छे' आ प्रमाणे पतंजलि महर्षिनुं वचन पण युक्तिसंगत जणाय che.
Page #215
--------------------------------------------------------------------------
________________ 1112 पतञ्जलेरुक्तं युक्तम् । 'तस्य वाचकः प्रणवः, तज्जपस्तदर्थभावनं, ततः pratyakcetanA'dhigamo'pya'ntarAyA'bhAvazca' ( यो. सू. 1/ 27 - 28-29) इति प्रसिद्धेः, गुणविशेषवतः पुरुषस्य प्रणिधानस्य महाफलत्वात् ॥ 8 ॥ इति पतञ्जलेरुक्तं युक्तं युक्तिसङ्गतं वर्तते । = = अत्रैव योगसूत्रगतसूत्रत्रयसंवादमाह 'तस्य' इत्यादि । - तस्य = परमेश्वरस्य प्रणवः, प्रकर्षेण नूयते स्तूयतेऽनेनेति प्रणवः = OMkAraH, वाचकः = अभिधायक इत्यर्थः । तस्य प्रणवस्य यो जपः तस्मिन् दीर्घकाल-नैरन्तर्य-सत्कारैस्तदर्थाऽसङ्गचिद्रूपेश्वरभावनापुरस्सरं प्राधान्येन दृढमासेविते सति, पश्चात् स्वत एव वाग्व्यापारे तस्मिन् प्रलीने वाचकस्य न्यग्भावात्तदर्थाऽसङ्गचिद्रूपगोचरवृत्तिसन्तानरूपभावनायां दीर्घकालादिभिर्दृढमासेवितायां, ततस्तत्प्रसादेन चित्तं निरोधाभिमुखं प्रत्यासत्त्यभावेनेश्वरं विश्रान्तभूमितया लभमानं सत् तत्सादृश्यात् स्वस्वामिनमसङ्गचिद्रूपमात्मानं स्मारयित्वाऽविषयतया तमप्यलभमानं निरिन्धनाग्निवत्स्वयं संस्कारावशेषं भवति । ततः प्रत्यक्चेतनाधिगमः । प्रत्यक् चासौ चेतना, तस्याः प्राप्तिः अधिगमः । सर्वान्तरतया भासमाना चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठते । अतः सर्वासां वृत्तीनां प्रविलयादन्तरायाभावश्च भवति - (यो. सू. 1/27-2829 पृ.34-35) इति योगसुधाकरवृत्तिकृत् । 'प्रतीपं = विपरीतं अञ्चति = विजानाति स चासौ चेतनश्चेति प्रत्यक्चेतनः = जीवः, तदधिगमः = तत्साक्षात्कारः' (ना.भ.1 / 29 पृ. 36 ) इति नागोजीभट्टः प्रचष्टे । भावागणेश - रामानन्दयोरप्ययमेवाभिप्रायः । OMkAravimarzaH * = = द्वात्रिंशिका - 16/8 = - अकारणं परं ब्रह्म OM - (नारा.अश्व.4) इति नारायणार्थवशिरौपनिषद्वचनात्, अखण्डसच्चिदानन्दं प्रसिद्धं ब्रह्म यत्परम् । तदेव प्रणवस्याऽस्य मुख्योऽर्थस्तारकस्य हि । / - (रा.गी. 13/ 31) इति रामगीतावचनात् एतद्ध्येवाक्षरं ब्रह्म - (क. व. 2 / 16 ) इति कठवल्लिकोपनिषद्वचनात्, - चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् - (ते. बिं. 43) इति तेजोबिन्दूपनिषद्वचनात्, - ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षुभिः - ( ध्या. बिं. 9) इति ध्यानबिन्दूपनिषद्वचनात्, ओमित्येकाक्षरं ब्रह्म - (अमू. 21, प्र.2, सू. 1, गणे. 1/1, ब्र.वि. 2 ) इति अमृतनादोपनिषत् प्रणवोपनिषत्-सूर्योपनिषद्गणेशोत्तरतापिन्युपनिषद्-ब्रह्मविद्योपनिषदां वचनात् - चिन्मयो ह्ययमोङ्कारः - (नृ.ताप.8/1) इति नृसिंहोत्तरतापनीयोपनिषद्वचनात् ब्रह्म अक्षरोऽहमोङ्कारः - (go.u.17) इति गोपालोत्तरतापिन्यु - पनिषद्वचनात् OM इत्येदक्षरं परं ब्रह्म - ( तार. 2/1) इति तारकोपनिषद्वचनात् हंस-प्रणवयोरभेदः - (पा.ब्र. 1 ) इति पाशुपतब्रह्मोपनिषद्वचनात् तत्परं ज्योतिः ओमिति - (यो.शि. 6/ योगसूत्रमां पतंजलि महर्षिए प्रसिद्ध करेल छे के "ईश्वरनो वाचक = प्रतिपादक शब्द प्रणव OMkAra छे. ते OMkArano जाप एटले तेना अर्थनुं भावन करवुं. तेनाथी प्रत्यक् चेतनानो लाभ थाय छे अने अन्तरायो रवाना थाय छे.'' गुणविशेषसंपन्न आत्मानुं = परमात्मानुं प्रणिधान महाफळवाळुं होवाथी पंतजलिनी उपरोक्त वात व्याजबी छे. (16/8) 1. मुद्रितप्रतौ '...गमोऽन्त...' इति पाठ: / परं योगसूत्रानुसारेणाऽत्राऽपेक्षितः पाठोऽस्माभिः योजितः ।
Page #216
--------------------------------------------------------------------------
________________ * प्रणवजपफलविचारः . 1113 56) इति योगशिखोपनिषद्वचनात्, - हरिः OM एकाक्षरं त्वक्षरेऽत्रास्ति - (एका.1) इति एकाक्षरोपनिषद्वचनात्, - ब्रह्मशब्दः प्रणवः - (पार.1/6) इति पारमात्मिकोपनिषद्वचनात्, - विष्णुश्च रुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदेवत्यः प्रणवः परिपठ्यते । / 6 (a.zikhA.2/3) इति अथर्वशिखोपनिषद्वचनात्, - ओमिति ब्रह्म - (ना.परि.8/1) इति नारदपरिव्राजकोपनिषद्वचनात् - ब्रह्म = प्रणवः - (तुरी.9) इति तुरीयोपनिषद्वचनात्, - OM = देवता - (पिं.1) इति पिण्डोपनिषद्वचनात्, - ओमित्येकाक्षरमुद्गीथमुपासीत - (शौ.10) इति शौनकोपनिषद्वचनात्, - प्रणवं ब्रह्म-विष्णुशिवात्मकं - (राधो.2/6) इति राधोपनिषद्वचनात्, - रामाङ्गं प्रणवं 6 (रा.रह.1/9) इति रामरहस्योपनिषद्वचनात्, - एकाक्षरं परं ज्योतिः प्रणवं भवति - (शां.1/17) इति शाण्डिल्योपनिषद्वचनात्, - OMkAra एव सर्वं ह्येतद् ब्रह्म (नृ.पू.3/2) इति नृसिंहपूर्वतापनीयोपनिषद्वचनात्, - सोऽयमात्माऽध्यक्षरमोङ्कारः - (माण्डू. 8) इति माण्डूक्योपनिषद्वचनात्, - ओमिति ब्रह्मणो योनिः 6 (म.भा.शान्ति.274/38) इति महाभारतवचनात्, - ओमिति ब्रह्म - (बौ.ध.सू.10/18/2/36) इति बौधायनधर्मसूत्रवचनाच्च प्रणवस्य परब्रह्मादिवाचकत्वात् तज्जपस्य दुरितविनाशद्वारा विघ्नविनाशकत्वमुचितमेव । ___अत एव कैवल्योपनिषदि - आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः । / (कैव.11) इत्युक्तम् । OMkAramuddizya विश्रामोपनिषदि अपि - यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते - (विश्रा.11) इत्युक्तम् । - OM प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं, अकार उकारो मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् 6 (आत्म्प्र्.1|1) इति आत्मप्रबोधोपनिषद्वचनमप्येतदर्थानुपात्येव । तदुक्तं वराहोपनिषदि - सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा - (वरा.5/71) इति । तदुक्तं योगतत्त्वोपनिषदि अपि - सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा (यो.त.64) इति । यथोक्तं नारायणाथर्वशिरौपनिषदि - ओमिति यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् + (नारा. a.4) इति । तदुक्तं शिवगीतायां अपि - ओङ्कारजापी यः स मुक्तो नाऽत्र संशयः 6 (शि.गी.15/24) इति । प्रकृते - यस्तु द्वादशसहस्रं प्रणवं जपतेऽन्वहम् । तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते । / - (सं.उप.2/104) इति संन्यासोपनिषद्वचनमपि स्मर्तव्यम् । परं भवनिर्वेदादिभावगर्भो जपः कार्यः । तदुक्तं गुरुगीतायां - निवेदनेन मौनेन जपं स्तोत्रं समारभेत् । जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा । / 6 (गु.गी.211/212) इति । / 16/8 / / विशेषार्थ :- ईश्वरना जापथी विप्ननाश अने ज्ञानप्राप्तिनी वात पतंजलि महर्षिए योगसूत्रमां करेली छे. तेनो आशय एवो जणाय छे के ईश्वर पोते कांई विघ्नोनो नाश करता नथी के ज्ञान आपता नथी. परंतु तेनुं प्रणिधान करवाथी आत्मामां विशिष्ट सामर्थ्य ऊभुं थवाथी विद्गवियोग के ज्ञानलाभ थाय छे. नागोजी भट्टना मत मुजब प्रणवजपथी प्रत्येकचेतनालाभ = आत्मसाक्षात्कार थाय छे. आम विबवियोग के ज्ञानलाभमां के आत्मसाक्षात्कारमां ईश्वर आलंबनरूपे निमित्त बने छे, साक्षात् कर्ता बनता नथी. पतंजलिनी आ वात जैन दर्शनने मान्य छे. परदर्शननी पण सत्य वातनो सहर्ष स्वीकार करवानी वृत्ति ग्रंथकारश्रीनी मध्यस्थ आत्मदशा vyakta kare che. (16/8)
Page #217
--------------------------------------------------------------------------
________________ 1114 * प्रत्यूहप्रकारपरामर्शः . द्वात्रिंशिका-16/10 प्रत्यूहा व्याधयः 'स्त्यानं प्र्मादाऽऽल्स्य्-विम्भ्र्माः। सन्देहाऽविरती bhuumylaabhshcaapynvsthitiH||9|| प्रत्यूहा इति । 'व्याधि स्त्यान-संशय-प्रमादाऽऽलस्याऽविरति-भ्रान्तिदर्शनाऽलब्धभूमिकत्वाऽनवस्थितत्वानि चित्तविक्षेपाः तेऽन्तरायाः' (यो.सू.1-30) इति सूत्रम् । / 9 / / धातुवैषम्यजो व्याधिः स्त्यानं चाऽकर्मनिष्ठता । प्रमादोऽयत्न आलस्यमौदासीन्यं च हेतुषु । / 10 / / धात्विति । धातुवैषम्यजो = धातूद्रेकादिजनितः व्याधिः ज्वराऽतिसारादिः । 'स्त्यानं ___अथ के ते प्रत्यूहाः ? इत्याशङ्कायां पातञ्जलमतमनुवदन्नाह- 'प्रत्यूहा' इति । अत्रैव yogasUtrasaMvAdamAha'vyAdhI'tyAdi / 'स्थानमिति मुद्रितप्रतौ हस्तादर्श च सर्वत्राऽशुद्धः पाठः । योगसूत्रानुसारेणात्र 'styAnami'tyanena पाठेन भवितव्यम् । एते नव रजस्तमोबलात् प्रवर्तमानाश्चित्तस्य विक्षेपा भवन्ति । तैरेकाग्रताविरोधिभिश्चित्तं विक्षिप्यत इत्यर्थः । इदञ्च त्रयोदशकारिकायां वक्ष्यते । / 16/9 / / एतान् प्रत्यूहान् व्याख्यानयति- 'dhAtvi'tyAdi । धातूद्रेकादिजनितः = वात-पित्ताद्यतिरेकन्यूनभावोत्पादितः ज्वरातिसारादिः व्याधिः कथ्यते । 'तत्र व्याधिः वात-पित्त-श्लेष्मणामन्नरसस्येन्द्रियाणाञ्च वैषम्यम्' (म.प्र.1/30 पृ.37) इति मणिप्रभाकृत् । भावागणेशस्याऽप्ययमेवाभिप्रायः । स्त्यानञ्च आदित एव क्र्माऽप्रार्म्भ्ः। 'स्त्यानं = अकर्मण्यता चित्तस्य' (यो.सू.भा.1/30) इति योगसूत्रभाष्यकारो राजमार्तण्डकारश्चाह । 'आमवातादिना देहस्याऽकर्मण्यत्वेऽपि चित्तस्य योगाऽविरोधादिति चित्तस्येत्युक्तमिति (यो.वा.1/30) योगवार्तिके विज्ञानभिक्षुः । 'स्त्यानं = योगानुष्ठानाऽक्षमत्वम्' (ना.भ.1/30) इति ____ 'श्वरना 4थी विनोछे थाय छे' माम. 49व्युं. प्रस्तुतमा 'विन आने उपाय ?' तवी जिज्ञासानुं शमन करवा माटे ग्रंथकारश्री जणावे छे के ह विज्ञनिरूपण छे थार्थ :- व्यापिनी, स्त्यान, प्रभाह, माणस, विश्रम, संदेड, अविशति, भूमिसमान मने अनवस्थान- ॥ नव विघ्नो छे. (16/8) दार्थ :- टीम अंथ.512 श्रीभे 5ixe मुनिनु योगसूत्र. 49॥वेद् छ ? - 'व्यापि, स्त्यान, संशय, प्रमाद, आळस, अविरति, भ्रान्तिदर्शन, अलब्धभूमित्व अने अनवस्थितत्व. आ चित्तविक्षेप अन्तराय .' - (16/) विशेषार्थ :- उपरोक्त नव प्रकारना विघ्नोनुं निरूपण ग्रंथकारश्री पोते ज आगळथी त्रण गाथामां 72 छ. (16/) गाथार्थ :- धातुनी विषमताथी उत्पन्न थाय ते व्याधि कहेवाय. त्यान = अकर्मनिष्ठता. प्रमाद = अयत्न. माणस. = 129 ॥ प्रत्ये सीनता. (16/10) टीकार्थः- (1) (वात, पित्त अने कफ आ त्रण धातुओमांथी कोई पण एक के अनेक) धातुओना उद्रक = उछाळो वगेरे द्वारा उत्पन्न थयेल होय ते रोग कहेवाय. जेम के ताव, झाडा वगेरे. (2) पहेलेथी ज काम शरू न करवुं, काम करवानी निष्ठा न होवी ते अकर्मनिष्ठता कहेवाय. (3) शरू 1. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थानमिति पाठः । अस्माभिः योगसूत्रानुसारेण पाठो गृहीतः । 2. मुद्रितप्रतौ 'सम्भ्रमा' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थानमिति पाठः । अस्माभिः योगसूत्रानुसारेण पाठो गृहीतः ।
Page #218
--------------------------------------------------------------------------
________________ * विघ्नवैविध्योपदर्शनम् * 1115 आरब्धेऽप्यनुत्थानशीलता । आदित एव कर्माप्रारम्भः । प्रमादोऽयत्नः समाधिसाधनेषु औदासीन्यं चाकर्मनिष्ठता आलस्यं च हेतुषु माध्यस्थ्यं, न तु पक्षपातः । / 10 / / विभ्रमो व्यत्ययज्ञानं सन्देहः स्यान्न वेत्ययम् । अखेदो विषयाऽऽवेशाद् भवेदविरतिः किल । / 11 / / विभ्रम इति । विभ्रमो = व्यत्ययज्ञानं, रजते रङ्गबुद्धिवत् इष्टसाधनेऽपि योगेऽनिष्टसाधनत्व निश्चयः । सन्देहः 'अयं योगः स्याद्वा न वेति आयाकारः । नागोजीभट्टः । ' स्त्यानं चित्तस्य लुब्धत्वेऽपि कर्मानर्हता' इति (म. प्र. 1 / 30 ) मणिप्रभाकृत् । प्रमादः = आरब्धेऽपि योगानुष्ठाने अनुत्थानशीलता । ' प्रमादः = समाधिसाधनानामभावनम्' इति योगसूत्रभाष्यकारः । ' अभावनं = अकरणं, तत्राऽप्रयत्न इति यावदिति (त. वै. 1/30) तत्त्ववेशारदीकृत् । 'अभावनं अननुसन्धानमिति (यो. वा. 1/30) योगवार्तिककारः । ' प्रमादः = अननुष्ठानशीलता' (रा.मा. 1/30) इति राजमार्तण्डकृद् । 'प्रमादः = अनवधानम्' (भा.ग.वृ.1/30) इति भावागणेशः । ' प्रमादः = शमादिभावनाऽभावः' (ना.भा.वृ. 1/30) इति नागोजीभट्टः । आलस्यञ्च = समाधिसाधनेषु माध्यस्थ्यं = अपक्षपातः । 'आलस्यं = कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः' (यो.भा.1/30) इति योगसूत्रभाष्यकारः । भावागणेश-नागोजीभट्टाऽनन्तदेवानामप्ययमेवाभिप्रायः । प्रणवजपवद्विजनसेवन-तीव्रवैराग्यादिनाऽप्येतेषां विघ्नानां सङ्क्षयः सम्भवतीत्यवधेयम् । तदुक्तं राम = = = = = 1. हस्तादर्शे 'कर्मारंभ' इत्यशुद्धः पाठः । गीतायां - एतदभ्यासकाले तु प्रतिबन्धा भवन्त्यलम् । स्वेद -कम्प - भय - श्रान्ति - निद्राऽऽलस्य-लयादयः 11 युक्त्या सुसूक्ष्मया धीमान् तान्निरस्य प्रयत्नतः । एकान्तसेवया नित्यमभ्यसेत्तमतन्द्रितः । / पुत्रदारादयो लोका देवा इन्द्रादयोऽपि च । निष्कामस्याऽस्य योगस्य भवेयुर्विघ्नकारिणः । / वैराग्येण सुतीव्रेण तान् विघ्नांश्च महामतिः । निहत्याऽक्षुब्धहृदयो ध्यानयोगं सदाऽभ्यसेत् । / - (रा.गी.15/33-36) इत्यवधेयम् । / 16 / 10 ॥ विभ्रमः व्यत्ययज्ञानम् । 'भ्रान्तिदर्शनं गुर्वादिप्रमितार्थविपरीतनिश्चयः' (रा.मा. 1/30) इति राजमार्तण्डकृद् । योगवार्तिककृतोऽप्ययमेवाभिप्रायः । ' भ्रान्तिदर्शनं शास्त्रोक्तार्थविपरीतनिश्चयः' (ना. भ. 1 / 30 ) इति नागोजीभट्टः । = सन्देह इति । 'उभयकोट्यालम्बनं ज्ञानं संशयः "योगः साध्यो न वा ?" इति' (रा.मा. 1/30) इति राज्मार्त्न्न्द्द्कृद्। 'संशयः = गुरुशास्त्रोक्तसाधनेषूभयकोटिकं ज्ञानमिति (भा.ग.1/30) भावागणेशः करेला कार्यमां पण उत्साह, प्रयत्न मूकी देवो ते प्रमाद कहेवाय. (4) समाधिना साधनोमां पक्षपात करवाना बदले मध्यस्थता उदासीनता राखवी ते आळस कहेवाय. (16/10) गाथार्थ :- विपरीत ज्ञान = विभ्रम. 'आ छे के नहि ?' आ संदेह कहेवाय. विषयना व्याक्षेपना कारणे विषयोथी अटकवुं नहि ते अविरति. (16/11) टीकार्थ :- (5) चांदीमां चळकाटना लीधे कलैनी बुद्धिनी जेम विपर्यास थवो ते विभ्रम कहेवाय. प्रस्तुतमां ईष्ट एवी योगसाधनामां पण अनिष्टपणानो निश्चय थवो ते विभ्रम कहेवाय. (6) 'आ योगसाधना थशे के नहि ?' तेवो डामाडोळ बोध प्रस्तुतमां संदेह कहेवाय. = = = = =
Page #219
--------------------------------------------------------------------------
________________ 1116 * योगान्तरायनिरूपणम् * द्वात्रिंशिका-16/12 विषयाऽऽवेशाद् = बाह्येन्द्रियाऽर्थव्याक्षेपलक्षणात् अखेदः = अनुपरमलक्षणः किलाऽविरतिभवेत् । / 11 / / भूम्यलाभः समाधीनां भुवोऽप्राप्तिः कुतोऽपि हि । लाभेऽपि तत्र चित्तस्याऽप्रतिष्ठा त्व्न्व्स्थितिः॥12॥ भूम्यलाभ इति । कुतोऽपि हेतोः (हि) समाधीनां भुवः = स्थानस्य अप्राप्तिः = भूम्यलाभः । लाभेऽपि = समाधिभूप्राप्तावपि तत्र = समाधिभुवि चित्तस्याऽप्रतिष्ठा = अनिवेशः त्वनवस्थितिः । / 12 / / __अविरतिमाह- बाह्येन्द्रियार्थव्याक्षेपलक्षणात् विषयाऽऽवेशाद् अनुपरमलक्षणः अखेदः = अविरतिः । 'अविरतिः = चित्तस्य विषयसंप्रयोगात्मा गर्धः' (यो.सू.भा.1/30) इति योगसूत्रभाष्यकारः राजमार्तण्डकारश्च । 'अविरतिः = विषयाऽऽसक्तिः' (चं.1/30) इति अनन्तदेवः चन्द्रिकायां व्याचष्टे । भावागणेश-नागोजीभट्ट-रामानन्द-सदाशिवेन्द्रादीनामप्येवमेवाभिप्रायः । / 16/11 / / ____ अलब्धभूमिकत्वं व्याख्यानयति, 'भूम्यलाभ' इति । मधुमत्यादयः समाधिभूमयः, तासामेकतमस्या अपि साधनानुष्ठानेऽप्यप्राप्तिः = भूम्यलाभः । / समाधिभूप्राप्तावपि समाधिभुवि चित्तस्याऽनिवेशः = अनवस्थितिः । 'अनवस्थितत्वं = योगभूमिलाभेऽपि योगभ्रंशः' (भा.ग.1/30) इति भावागणेश-नागोजीभट्टौ । 'अनवस्थितत्वं नाम लब्धायां भूमौ चित्तस्याऽस्थिरत्वम् । पूर्वभूमौ हि स्थितं चित्तं उत्तरभूमिं जयेत्, तस्मादस्थिरत्वं दोष इत्यर्थः' (म.प्र.1/30) इति मणिप्रभाकृद् । 'साक्षात्कारपर्यन्तमेव चित्तस्य तत्तद्भूम्यवस्थानमपेक्षितम् । अतोऽकृतसाक्षात्कारस्य योगाऽऽरूढस्यापि भ्रंशोऽनवस्थितत्वमेव भवतीति (यो.वा.1/30) योगवार्तिककारः । 'आरूढयोगोऽपि निपात्यतेऽधः सङ्गेन योगी किमुताऽल्पसिद्धिः । / वि.पु.4/2/124) इति विष्णुपुराणवचनमप्यत्र प्रमाणम् । __ अनवस्थितिः विक्षेपपदेनाऽपि प्रतिपाद्यते । तस्य समाधिविघ्नात्मकत्वादेव मैत्रायण्युपनिषदि - लय-विक्षेपरहितं मनः कृत्वा सुनिश्चलम् । यदा यात्यमनीभावं तदा तत् परमं पदम् । / - (मैत्रा.6/ 34) इत्युक्तमित्यवधेयम् । / योगकुण्डल्युपनिषदि तु विघ्नदशकं - दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् । बहुसङ्क्रमणं नित्यं रोधान्मूत्र-पुरीषयोः । / विषमाऽशनदोषाच्च प्रयास-प्राणचिन्तनात् । शीघ्रमुत्पद्यते रोगः स्तम्भयेद् यदि संयमी । / (7) बाह्य ईन्द्रियना विषयोमां आकर्षण स्वरूप विषयावेशना कारणे विषयोमां खेद न थवो, विषयोथी अटकवुं नहि ते खरेखर अविरति बने छे. (16/11) गाथार्थ :- कोई पण रीते समाधिनी भूमिकानी प्राप्ति न थाय ते भूमिअलाभ कहेवाय. समाधिभूमिनो लाभ थवा छतां पण तेमां चित्त चोटे नहि ते अनवस्थिति = अनवस्थान कहेवाय.(16/12) टीकार्थ - (8) कोई पण कारणसर समाधिनी मधुमती वगेरे भूमिकानी प्राप्ति न थाय ते भूमिअलाभ कहेवाय. पण (9) समाधिनी भूमिकानो लाभ थवा छतां पण ते मधुमती वगेरे समाधिभूमिमां पोताना मनने स्थिर न राखवुं ते अनवस्थिति = अनवस्था कहेवाय. (16/12). 1. मुद्रितप्रतौ 'कथंचन' इत्यशुद्धः पाठः ।
Page #220
--------------------------------------------------------------------------
________________ * विघ्नदशकविचारः * 1117 रजस्तमोमयाद्दोषाद्विक्षेपाचेतसो ह्यमी । सोपक्रमा जपान्नाशं यान्ति शक्तिहतिं परे । / 13 / / रज इति । अमी हि रजस्तमोमयाद्दोषाच्चेतसो विक्षेपाः = एकाग्रताविरोधिनः परिणामाः । योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते । ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नमुच्यते । / द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता । आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् । / षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् । विषमं चाष्टमं चैव अनाख्यं नवमं स्मृतम् । अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः । इत्येतद्विघ्नदशकं विचारेण त्यजेद् बुधः । - (यो. कुं.56-61 ) इत्येवमुपदर्शितमित्यवधेयम् । तेजोबिन्दूपनिषदि तु - समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् । / लयस्तमश्च विक्षेपः तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः । / - (ते.बिं.1/40-41) इत्येवमुक्तानि विघ्नानि । तदनुसारेण शङ्कराचार्येण अपरोक्षानुभूती समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् । / लयस्तमश्च विक्षेपो रसाऽऽस्वादश्च शून्यता । एवं यद् विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः । / - (अपरो. 127/128) इत्येवं समाधिप्रत्यूहा दर्शितास्तेऽपीह यथातन्त्रमनुयोज्याः । अमृतनादोपनिषदि भयं क्रोधमथाऽऽलस्यमतिस्वप्नाऽतिजागरम् । अत्याहारमनाहारं नित्यं योगी विवर्जयेत् । / - (अमृ.28) इत्येवं भयादीनां समाधिविघ्नत्वादेवाऽवश्यवर्जनीयत्वमुक्तं तदपीहानुसन्धेयमविघ्नसमाधिकामिभिः । / 16 / 12 ॥ अमीषां चित्तविक्षेपत्वमाविष्करोति- 'रज' इति । अमी हि व्याधि - स्त्यानादयो रजस्तमोमयाद् दोषात् प्रवर्तमानाः चेतस एकाग्रताविरोधिनः परिणामाः । ये चित्तं योगाद् विक्षिपन्ति = भ्रंशयन्ति ते नव विक्षेपाः = योगस्यान्तरायाः = विघ्नाः' (यो. सुधा. 1/30) इति योगसुधाकरे सदाशिवेन्द्रः । ' रजस्तमोजन्या एते नव चित्तविक्षेपकत्वाद् योगान्तरायाः । चित्तस्य विक्षेपः अनेकवृत्तित्वम्' (ना.भ. 1/30) इति नागोजीभट्टः । एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते' (यो.सू.भा. 1/30) इति योगसूत्रभाष्यकारः (यो.सू. भा. 1 / 30 ) / ' अन्तराया नव एताश्वित्तवृत्तयो योगान्तराया योगविरोधिनः चित्तस्य विक्षेपाः । चित्तं खल्वमी व्याध्यादयो योगाद् विक्षिपन्ति अपनयन्तीति विक्षेपाः' (त.वै. 1/30 ) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः = = * जैन दर्शन मुजब विघ्ननाश विचार # गाथार्थ :- आ व्याधि वगेरे रोमय-तमोमय दोषना लीधे चित्तना विक्षेप समजवा. सोपक्रम एवा ते चित्तविक्षेप-दोषस्वरूप विघ्नो जपना लीधे नाश पामे छे. तथा निरुपक्रम विघ्नोनी अनुबंधशक्ति लांगे छे. (16/13) टीकार्थ :- आ व्याधि वगेरे नव विघ्नो रजोमय के तमोमय दोषना लीधे उत्पन्न थाय छे. तेथी ते मननी एकाग्रता तोडे छे. आम चित्तनी एकाग्रताना विरोधी परिणाम स्वरूप होवाथी ते चित्तविक्षेप कहेवाय छे. रवाना करी शकाय तेवा कर्मथी उत्पन्न थयेला ते विघ्नो विशेष जाप स्वरूप ईश्वर प्रणिधान
Page #221
--------------------------------------------------------------------------
________________ 1118 * सोपक्रमेतरकर्मविचारः . द्वात्रिंशिका-16/14 सोपक्रमाः = अपवर्तनीयकर्मजनिताः सन्तः जपाद् = भगवति प्रणिधानाद् नाशं यान्ति । परे = निरुपक्रमाः शक्तिहतिं = दोषाऽनुबन्धशक्तिभङ्गं । उभयथाऽपि योगप्रतिबन्धसामर्थ्यमेषामपगच्छतीति भावः । / 13 / / 'प्रत्यक्चैतन्यमप्यस्मादन्तर्ज्योतिःप्रथामयम् । बहिर्व्यापाररोधेन जायमानं मतं हि नः । / 14 / / ___ ग्रन्थकृत् स्वमतानुसारेणाह- भगवति प्रणिधानात् अपवर्तनीयकर्मजनिताः सन्तः अमी विक्षेपाः नाशं यान्ति = उच्छिद्य्न्ते। ननु सदसद्विपाकतया - सदसत्फलमयैः पाशैः पङ्गुरिव बद्धं - (मैत्रा.4/2) इति मैत्रायण्युपनिषद्वचनतो निरुपक्रम-सोपक्रमभेदेन कर्मणां विविधत्वाद् भगवत्प्रणिधानतः सोपक्रमाणाममीषामस्तूच्छेदो, निरुपक्रमाणान्तु कथम् ? इत्याशङ्कायामाह निरुपक्रमाः= अनपवर्तनीयकर्मजनिताः खलु विक्षेपा दोषानुबन्धशक्तिभङ्गं = दोषपरम्पराप्रवर्तकसामोच्छेदं यान्ति। उभयथापि = विक्षेपाणां सोपक्रमत्वे निरुपक्रमत्वे च योगप्रतिबन्धसामर्थ्य = योगप्रतिरोधशक्तिः एषां चित्तविक्षेपाणां अपगच्छतीति भावः । ततश्च 'एतज्जपात् प्रत्यूहसङ्क्षय इत्युक्तं पतञ्जलेर्युक्तमिति (द्वा.द्वा.16/8 पृ.1111) सुष्ठुक्तम् । एतेन - भक्तवत्सलः स्वयमेव सर्वेभ्यो मोक्षविघ्नेभ्यो भक्तिनिष्ठान् सर्वान् परिपालयति 6 (त्रि.महा.8/10) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनमपि व्याख्यातम्, तदालम्बनेन जपादितो जायमाने विघ्नविनाशे तत्कृतत्वोपचारस्य न्याय्यत्वात् । प्रकृते - उपासनाविहीनस्य सर्वशास्त्रविदोऽपि वा। चित्तविक्षेपहानिः स्यान्नैव कल्पान्तरैरपि । / (रा.गी.3/54) इति रामगीतावचनमपि भावनीयम् । / 16/13 / / करवाथी नाश पामे छे. तथा निरुपक्रम एवा विद्गोनी दोषानुबंधशक्ति भांगी पडे छे. मतलब के विनो सोपक्रम होय के निरुपक्रम- बन्ने रीते योगने अटकाववानुं सामर्थ्य विप्नोमांथी रवाना थाय छे. (16/13) विशेषार्थ :- चित्तनी एकाग्रता सत्व गुणनी मुख्यता होय त्यारे आवे छे. रजोगुण अने त्रीजो तमो गुण तो शुद्ध एकाग्रताना विरोधी छे. विघ्नो रजस्, तमोगुणथी व्याप्त छे. माटे व्याधि, विपर्यय आदि विप्नो चित्तविक्षेप कहेवाय छे. ते विप्नो जे कर्मथी आवे छे ते कर्म फळ आप्या विना रवाना थई शके तेवा होय तो ते विघ्नो सोपक्रम कहेवाय. तथा ते विघ्नो जे कर्मथी आवे छे ते कर्मो फळ आप्या वगर रवाना थाय तेवा न होय तो ते विनो निरुपक्रम कहेवाय छे. ईश्वरना जापथी-प्रणिधानथी सोपक्रम विघ्नो दूर थई जाय छे. तथा निरुपक्रम विप्नो जापथी दूर न थवा छतां तेनी मलिन अनुबंधशक्ति = दोषोत्पादक शक्ति खतम थाय छे. आम ईश्वरनो जाप करवाथी विप्ननाश थाय छे. तेथी पतंजलि महर्षिनी वात योग्य छे. अहीं ईश्वर पोते कांई विनोने नाश करवानो प्रयत्न करता नथी. पण तेमनुं प्रणिधान करवाथी कर्मो शिथिल थई जाय छे, रवाना थाय छे. माटे ईश्वरप्रणिधानथी विध्वनाश थाय छे. आ पतंजलि महर्षिनी वात जैन दर्शनकारोने मान्य ज छे. (16/13). "ईश्वरना प्रणिधानथी प्रत्यक चैतन्यनो लाभ थाय छे. आ वात आठमा श्लोकमां संक्षेपमां जणावेल हती. ए वात जैनदर्शनमां कई रीते मान्य छे. ? तेने ग्रंथकारश्री 14मी गाथामां जणावे छे. गाथार्थ - जापथी बाह्य व्यापारना प्रतिरोध द्वारा उत्पन्न थतुं अंत:ज्योतिप्रसारमय प्रत्यफ चैतन्य 1. मुद्रितप्रतौ 'प्रत्यक्च्वै...' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'प्रत्येक' इत्यशुद्धः पाठः ।
Page #222
--------------------------------------------------------------------------
________________ . * नपाध्यात्मरूपता छे 1119 प्रत्यगिति । अस्माद् = भगवज्जपात्' बहिर्व्यापाररोधेन = शब्दादिबहिरर्थग्रहत्यागेन अन्तर्ज्योतिःप्रथा = ज्ञानादिविशुद्धिविस्तारः तन्मयं (=अन्तर्योतिःप्रथामयं) प्रत्यक्चैतन्यमपि हि जायमानं मतं नः = अस्माकं, तथैव भक्ति-श्रद्धाद्यतिशयोपपत्तेः । / 14 / / योगाऽतिशयतश्चाऽयं स्तोत्रकोटिगुणः स्मृत्ः। योगदृष्ट्या बुधैर्दृष्टो ध्यानविश्रामभूमिका । / 15 / / योगेति । योगाऽतिशयतश्च = आत्माऽभ्यन्तरपरिणामोत्कर्षाच्च । अयं = जपः स्तोत्रकोटिगुणः साम्प्रतमीश्वरप्रणिधानात् प्रत्यक्चैतन्यलाभो यथा जैनमतानुसारेण सम्भवति तथा pratipAdayannAha'pratyagiti / तन्मयं = अन्तर्ज्ञानादिविशुद्धिविस्तरमयं प्रत्यक्चैतन्यमपि = स्वकीयचैतन्यमपि हि अस्माकं जैनानां मतं = सम्मतम्, तथैव = अन्तर्ज्ञानादिविशुद्धिविस्तरमयस्वकीयचैतन्यलाभादिप्रकारेणैव भक्तिश्रद्धाधतिशयोपपत्तेः = भगवद्भक्ति-श्रद्धा-धृति-धारणाद्युत्कर्षसङ्गतेः । __ अत एव जपोऽप्यध्यात्ममुच्यते । तदुक्तं योगबिन्दौ - आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते । tevatAnumahIMDatvavatoDayamafmIyate || 9 (चो.विं.rU81) रूति 96/14 जपप्रभावमेवाभिस्तौति- 'योगेऽति । आत्माभ्यन्तरपरिणामोत्कर्षात् = प्रणवजपविषयभूताऽसङ्गचिद्रूपेश्वरस्वरूपभावनादिलक्षणस्वकीयाऽऽन्तरनिर्मलपरिणत्यतिशयात् जपः स्तोत्रकोटिगुणः = स्तोत्र्-स्त्व्पण अमने = जैनोने मान्य छे. (16/14). ज जापथी प्रत्यक चेतन्य लाभ छे. टीकार्थ :- ईश्वरना जापना कारणे शब्दादि बाह्यैन्द्रियविषयोने पकडवानी वृत्ति छूटी जवाथी आंतरिक ज्ञानादिनी विशुद्धिना फ्लावाथी व्याप्त बनेल प्रत्यफ चैतन्य पण प्रगट थाय छे. आ वात अमने जैनोने पण मान्य छे, कारण के ते रीते ज भक्ति, श्रद्धा वगेरेमां पराकाष्ठा संगत थई शके छे. (16/14) विशेषार्थ :- ज्ञाननुं के ईन्द्रियवृत्तिनुं बाह्य विषयोमां दोडी जवुं, उपादेयपणे शब्दादि विषयोथी ज्ञान रंगाई जवुं ए ज्ञाननी मलिनता छे. इन्द्रियनी के मननी वृत्तिमां नवराशना समये विषयोथी उपादेयपणे फेलाई जवानुं अटके तो ज्ञाननी मलिनता दूर थईने विशुद्धि प्रगटे, विशुद्धिमय ज्ञान प्रगटे. ईश्वरना जापथी - प्रणिधानथी इन्द्रिय प्रवृत्ति के मनोवृत्ति बहारमां दोडती नथी. आथी ज्ञान बहिर्मुखी थवाना बदले अंतर्मुखी थाय छे. आ रीते अंतर्मुखी थवाथी ज्ञानमां निर्मळता फ्लाती जाय छे. आ रीते निर्मळताना फेलावावाळा आंतरिक ज्ञानादि गुणोनो लाभ थवामां ईश्वरनुं प्रणिधान महत्त्वनो भाग भजवे छे. तेथी ईश्वरना प्रणिधानथी विघ्ननाश अने प्रत्यक्रमैतन्यलाभनी जे वात पतंजलिए करेल छे. ते अमने जैनोने मान्य छे. (16/14). गाथार्थ :- "योगना अतिशयना लीधे आ जाप स्तोत्र करतां करोडगणो वधु बळवान छे." एम शास्त्रमां कहेवायेल छे. पंडितोए योगदष्टिथी जापने ध्याननी विश्रामभूमिका तरीके joyela che. (16/15) टीकार्य :- आत्मानो आंतरिक परिणाम योग कहेवाय छे. तेनो उत्कर्ष जापमां विशेष प्रकारे होय छे. आ कारणसर स्तोत्रपाठ करतां जपनुं फळ करोडगणुं वधारे छे. आम चिरन्तनाचार्योए जणावेल छे. 2. हस्ताव ..नी ति पाठ: |
Page #223
--------------------------------------------------------------------------
________________ 1120 * स्तोत्रकोटिसमो जपः . द्वात्रिंशिका-16/15 स्मृतः चिरन्तनाऽऽचार्यैः, वाग्योगाऽपेक्षया मनोयोगस्याऽधिकत्वात् । अत एव मौनविशेषेणैव जपः प्रशस्यते । तथा बुधैः = विशारदैः योगदृष्ट्या = योगजप्रातिभज्ञानेन' ध्यानस्य विश्रामभूमिका (=ध्यानविश्रामभूमिका) = पुनरारोहस्थानं दृष्टः । / 15 / / / ___ ननु परैर्यादृश ईश्वरोऽभ्युपगतस्तादृशस्य भवद्भिरनभ्युपगमात् कथमार्थव्यापारेणाऽपि तदनुग्रहसिद्धिस्तुतिपाठात् कोटिगुणफलवान् स्मृतः । यथोक्तं ब्रह्माण्डपुराणे ललितोपाख्याने - पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः । / - (ब्र.पु.ल.3/4/43/52) इति । युक्तञ्चैतत्, वाग्योगापेक्षया मनोयोगस्य अधिकत्वात् = ब्लाधिक्त्वात्। स्तोत्रपठने वाग्योगः प्रवर्तते प्रणवजपादौ तु मनोयोगः प्रवर्तत इति जपस्य स्तोत्रकोटिगुणत्वमव्याहतमेव । __ वैखर्युपांशुमानसभेदेन जपस्यापि त्रिविधत्वमुक्तं पूर्वाचारित्यत आह- अत एव = वाग्योगापेक्षया मनोयोगस्य बलाधिकत्वादेव त्रिषु मध्ये मौनविशेषेणैव जपः = मानसजपः प्रशस्यते = वैखर्युपांशुजपापेक्षयोत्कृष्यते । 'पूजाकोटिसमं स्तोत्रं' (ब्र.पु.ल.3/4/43/52) इति कारिकायां 'जपकोटिसमं ध्यानमिति यदुक्तं तच्चेतसिकृत्य ग्रन्थकृदाह- योगजप्रातिभज्ञानेन विशारदैः = योगनिष्णातैः जपो ध्यानस्य पुनरारोहस्थानं दृस्स्त्त्ः। चित्तविस्रोतसिकादितः समुपरतध्यानो हि योगी जप-भावना-स्वाध्यायादिकमवलम्बते । ततो विक्षिप्ताशेषचित्तविक्षेपतया लब्धसामर्थ्यः स पुनानयोगमारोहति । इत्थं japAdiOnavizrAmabhUmikocyate इति भावनीयमवहितमानसैः । / 16/15 / / आ वात व्याजबी छे. आनुं कारण ए छे के वचनयोग करतां मनोयोग बळवान छे. माटे विशिष्ट रीते मौनपूर्वकनो जाप वखणाय छे. तथा योगजन्य प्रातिज्ञानथी योगविशारदोए जापने ध्याननी विश्रामभूमिकारूपे joyela che. matalaba ke ध्यानमां आत्मा स्थिर न थई शके त्यारे योगीपुरुषो जापनुं आलंबन ले छे. जापना आलंबनथी आत्मा स्थिर थतां बळवान थतां फरीथी साधक पुरुष ध्यानयोगमां आरूढ थाय छे. तेथी फरीथी ध्यानयोगमां आरूढ थवानुं कोई स्थान होय तो जाप छे. एवुं योग- विशारदोनुं तात्पर्य छे. (16/15) विशेषार्थ :- पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लय: ॥ ॥ प्रभारी ब्रह्मपुराणानुं जथन छे. अहीं स्तोत्रपाठ करतां जापनुं फळ करोडगणुं che. Ama jaNAvela che. stotra बोलवानुं होय छे. ज्यारे जाप मानसिक करवानो होय छे. मनोयोग तो वचनयोग करतां बळवान ज छे. तेथी स्तोत्रपाठ करतां जापनुं फळ विशेष छे. तथा जाप पण वैखरी, उपांश अने मानस- आम त्रण प्रकारे होय छे. मोढेथी बोलीने थतो जाप वैखरी, होठ फफडावीने थतो जाप उपांशु तथा बोल्या विना होठ फफडाव्या विना थतो जाप मानस जाप कहेवाय. आ त्रण जापमां मानस जाप एटला माटे वखाणाय छे के तेमां वचन के काययोग नहि पण मनोयोगनी ज केवळ प्रवृत्ति होय छे. बाकीनी वात टीकार्यमां स्पष्ट छे. (16/15) अहीं एवी शंका थई शके छे के "पातंजल विद्वान वगेरे अन्य दर्शनीओए जेवा प्रकारना ईश्वरने स्वीकारेल छे. तेवा प्रकारना भगवानने तो जैनो स्वीकारता नथी. तेथी आर्थव्यापार = ईश्वराज्ञापालन वडे पण कई रीते ईश्वरीय अनुग्रहनी सिद्धि थई शके? परंतु आ शंकानुं समाधान विषयविशेषना 1. हस्तादर्श '...भज्ञाने' इत्यशुद्धः पाठः ।
Page #224
--------------------------------------------------------------------------
________________ * स्तोतव्यनिमित्तकः स्तोत्रफललाभः . 1121 रित्याशङ्कायां विषयविशेषपक्षपातेनैव समाधानाऽभिप्रायवानाहमाध्यस्थ्यमवलम्ब्यैव देवताऽतिशयस्य च । सेवा सर्वैर्बुधैरिष्टा' कालातीतोऽपि यज्जगौ ॥ 16 ॥ माध्यस्थ्यमिति । माध्यस्थ्यं = अनिर्णीतविशेषकलहाऽभिनिवेशाऽभावलक्षणं अवलम्ब्यैव देवतातिशयस्य च = विशिष्टदेवताऽऽख्यस्य च सेवा स्तवन-ध्यान-पूजनादिरूपा सर्वैर्बुधैः इष्टा = तन्निमित्तकफलाऽर्थत्वेनाऽभिमता । स्तवनादिक्रियायाः स्वकर्तृकायाः फलदानसमर्थत्वेऽपि स्तवनीयाद्यालम्बनत्वेन तस्याः स्तोत्रादेः फललाभस्य स्तोतव्यादिनिमित्तकत्वव्यवहारात् । विषयविशेषपक्षपातेनैव = वक्ष्यमाणरीत्या (द्वा.द्वा.16|18 पृ.1123) ज्ञानादिप्रकृष्टगुणस्वभावादिलक्षणो यो जपादिविषयभूतेश्वरगतविशेष ऐश्वर्यपदप्रतिपाद्यः तदन्यदेवाऽवृत्तिः तदवलम्बनेनैव समाधानाभिप्रायवान् = तदाज्ञापालनात्मकाऽऽर्थव्यापारप्रयुक्ततदनुग्रहानुपपत्तिपरिहाराशयवान् ग्रन्थकार आह 'माध्यस्थ्यमिति । अनिर्णीतविशेषकलहाभिनिवेशाभावलक्षणं = न निर्णीत एकान्तनित्यत्वादिलक्षणो विशेषो यस्य स तथा, तस्मिन् 'ममैव देवो देवः स्यान्न जातु तवेऽत्यादिलक्षणो यो कलहः 'स सर्वथाऽपरिणाम्येव' इत्यादिरूपश्च योऽभिनिवेशस्तयोर्विरहात्मकं माध्यस्थ्यं अवलम्ब्यैव विशिष्टदेवताख्यस्य स्तवन-ध्यान-पूजनादिरूपा सेवा तन्निमित्तकफलाऽर्थत्वेन = विशिष्टदेवतानिमित्तकफलप्रयोजनकत्वेन रूपेण सर्वैः बुधैः अभिमता । __ननु निश्चयतः स्वगतफलं प्रति स्वकर्तृकक्रियाया एव कारणत्वनियमात् भगवत्स्तवनादिक्रियाजन्यफलं प्रति कथमीश्वरस्य निमित्तत्वमुच्यते तत्रभवद्भिः भवद्भिः ? इत्याशङ्कायां ग्रन्थकृदाह- स्तवनादिक्रियायाः स्वकर्तृकायाः फलदानसमर्थत्वेऽपि तस्याः = स्वकर्तृकेश्वरस्तवनादिक्रियायाः स्तवनीयाद्यालम्बनत्वेन = स्तवनीय-ध्येय-पूज्याद्यालम्बनकत्वेन तस्याः तत्स्वामिकत्वम् । ततश्च स्तवन-ध्यानादिक्रियायाः स्वनिरूपितजन्यतासम्बन्धेन स्तोतृ-ध्यात्रादिविशिष्टत्वेऽपि स्वनिष्ठालम्बनत्वाख्यविषयतानिरूपकत्वसम्बन्धेन स्तोतव्य-ध्यातव्यादिविशिष्टतया स्तोत्रादेः सकाशात् स्तोतृ-ध्यात्रादेः फललाभस्य स्तोतव्यादिनिमित्तकत्वव्यवहारात् = स्तोतव्य-ध्यातव्यादिजन्यत्वव्यवहारात् । न हि स्व्निस्स्त्थाऽऽल्म्ब्न्त्वाख्य्विस्स्य्तानिरूप्क्त्व्पक्षपातथी ज आपवानो अभिप्राय ग्रंथकारश्री धरावे छे. विषयगत विशिष्टताने तविषयक सर्वोत्कृष्ट ज्ञानादिमत्त्व वगेरे रूपे जणाववाना अभिप्रायथी ग्रंथकारश्री कहे छे के गाथार्थ :- माध्यय्यनुं अवलंबन करीने ज विशिष्ट देवनी एवी सेवा सर्व पंडितोने मान्य छे. कारण के कालातीत पण कहे छे के जे कहे छे ते आगळना श्लोकमां जणावाशे.] (16/16) टीकार्थ:- जे व्यक्तिना के वस्तुना विशिष्ट स्वरूप वगेरेनो निश्चय न थयेल होय ते बाबतमां न कोई झघडो करवो के न कोई कदाग्रह राखवो ते मध्यस्थता कहेवाय. आवी मध्यस्थतानुं आलंबन लईने ज विशिष्ट देवतानी स्तुति-स्तवन-ध्यान-पूजादि स्वरूपे सेवा तीमत्तक-फळदायकत्वरूपे सर्व विद्वानोने मान्य छे. जो के स्तवनपाठ वगेरे क्रियाने कर्ता = पाठक pote ja kare che. बीजा कोई नहि. पाठक स्वयं कहे छे एटला मात्रथी ज ते स्तोत्रपाठादि क्रिया ईष्ट फळ देवा माटे समर्थ छे. तेम छतां स्तोतव्य एवा भगवानना 1. 'दृष्टा' इति हस्तादर्शादौ पाठः । परं व्याख्यानुसारेणात्र 'रिष्टा' इति पाठः सम्यक् । 2. हस्तादर्श '...लम्ब्यै दे' इत्युशुद्धः पाठः । 3. मुद्रितप्रतौ 'क्रियाः' इत्यशुद्धः पाठः ।
Page #225
--------------------------------------------------------------------------
________________ 1122 * नातीतमविन: * द्वात्रिंशिका-16/17 यद् = यस्मात् कालाऽतीतोऽपि शास्त्रकृद्विशेषो जगौ । / 16 / / अन्येषामप्ययं मार्गो मुक्ताऽविद्यादिवादिनाम । अभिधानादिभेदेऽपि तत्त्वनीत्या व्य्व्स्थित्ः॥17॥ अन्येषामिति । अन्येषामपि तीर्थान्तरीयाणां, किं पुनरस्माकं, अयं = अस्मदुक्तो मार्गो देव-तादिगोचरः । मुक्तादिवादिनां अविद्यादिवादिनां च (=मुक्ताविद्यादिवादिनां) मतेन । अभिधासम्बन्धेन स्तोतव्याद्यविशिष्टायाः स्तवनादिक्रियायाः सकाशात् तादृशफललाभः सम्भवति । इदमेवाभिप्रेत्य योगबिन्दौ - अत्र माध्यस्थ्यमवलम्ब्य यदि सम्यग् निरूप्यते । / गुणप्रकर्षरूपो यत् srvairvndhstPSyate | तेवतांतिशय: स्थित् स्तावेः वस्तथा । 9 (नो.हिं.ra17/268) रूत्यु श्रीरमद्रसूरिमि: II96/1द्दा ___कारिकासप्तकेन कालातीतोक्तं ग्रन्थकृद् दर्शयति- 'अन्येषामित्यादिना । योगबिन्दौ प्रकृतकारिकासप्तकमावेदितमिति ध्येयम् । देवतादिगोचरः आदिपदेन प्रधानादिपरिग्रहः । 'जीवः शिवश्च क्लेशकर्मादिभिर्नित्यं मुक्त एवेऽत्येवं मुक्तादिवादिनां 'पूर्वमविद्यादिना बद्धोऽपि पश्चात् योगानुष्ठानादिना मुच्यते निमित्ते फळ प्राप्ति थई - एवो व्यवहार थवानुं कारण e che ke te stotra vagere बोलवानी क्रिया स्तवनीय एवा परमात्माना आलंबनथी थई रहेली छे. आथी स्तोत्रपाठ वगेरेथी थतो फळलाभ स्तोतव्य - ध्येयपूज्य एवा भगवानना निमित्ते छे- आवो व्यवहार व्याजबी ज छे. कारण के कालातीत नामना विशिष्ट शास्त्रकारे पण कहेल छे के ( आ वात आगळना श्लोकमां कहेवाशे). (16/16) विशेषार्थ :- मध्यस्थता एटले गोळ अने खोळने सरखा मानवा, पीत्तळ अने सोनुं एक मानवा - आवुं नहि. परंतु सामे देखाय छे ते सोनुं छे के नहि ? तेनो स्पष्ट निर्णय न थयो होय तो सामे देखाय ते पीत्तळ छे." आवुं कोईक कहे त्यारे "ना, सामे देखाय छे ते सोनुं ज छे." आवा प्रकारनो झघडो न करवो तथा तेवी जड मान्यता स्वरूप कदाग्रह न राखवो ते मध्यस्थता छे. "सामे देखाय छे ते सोनुं ज छे." आवो पाको निर्णय थई गयो होय तेवी अवस्थामां कोई सामे देखाती चीजने पीत्तळ तरीके जाहेर करे तो त्यारे "सामे देखाय छे ते सोनुं ज छे' आवो पोतानो निर्णय पकडी राखे तो तेनाथी मध्यस्थता खंडित थती नथी. आ वात ग्रंथकारश्रीए माध्यश्मनी व्याख्या देखाडवा द्वारा सूचित करेल छे. तात्पर्य ए छे के परदर्शनमान्य जे भगवान विशे आपणे जे बाबतमां कशुं जाणता न होईए ते बाबतमां वाद-विवाद करवो के कोई आपणी मान्यता - पूर्वधारणा ते बाबतमां दढ करी देवी ए माध्यथ्य-भावनी खामी सूचवे छे. आवुं न थवुं जोइए. बाकीनी विगत टीकार्यमां स्पष्ट छे. (16/16) हवे कालातीतमतने ग्रंथकारश्री बतावे छे. कलातीत मत निर्देश गाथार्थ :- बीजाओने आ मार्ग मान्य छे. मुक्तादिवादी अने अविद्यादिवादीओना मतमां नाम वगेरे जुदा होवा छतां पण परमार्थथी एक रूपे ज ते मार्ग प्रतिष्ठित छे. (16/17) टीकार्थ :- अमारी तो शी वात करवी ? अन्य दर्शनकारोने पण अमे बतावेल देवादिसंबंधी मार्ग मान्य छे. मुक्तादिवादी अने अविद्यादिवादीओना मते नाम-विशेषणादि अलग-अलग होवा छतां 2. दस्ताव; ".विमेन' ति : / gRAnusAre ज सोशुद्ध: प्रतिमति ।
Page #226
--------------------------------------------------------------------------
________________ नालीनां = षयतया व्यवस्थितः प्रतिष्ठित ॥o7॥ मुक्तो बुद्धोऽर्हन्वाऽपि दैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् । / 18 / / मुद्दति । मुर्त्त: 'परब्रह्मवाविनां, युद्धो योद्धानां, अर्हम् नैनानां, वाडपति समुये, यद् = यस्मात् ऐश्वर्येण ज्ञानाद्यतिशयलक्षणेन समन्वितो युक्तो वर्तते, तत् = तस्माद् ईश्वरः जीव' इत्येवं अविद्यादिवादिनां च मतेन । कथम् ? इत्याह- नामविशेषणादीनां वक्ष्यमाणानां भेदेऽपि वैविध्येऽपि आदिशब्दात् क्वचित् किञ्चित्स्वरूपभेदेऽपि च परमार्थतः वस्तुतः एकविषयतया प्रमाळसिद्धः । / 16/17॥ = * महेश्वरपनिरुत्ति: * 1123 नामविशेषणादीनां भेदेऽपि ( = अभिधानादिभेदेऽपि ) तत्त्वनीत्या परमार्थत एकवि = = 1. हस्तादर्शे ऽपरमब्रह्म....' इति पाठान्तरम् = अभिन्नगोचररूपेण प्रतिष्ठितः = एतदेव भावयति- 'मुक्त' इति । योगबिन्दुवृत्त्यनुसारेण ग्रन्थकृद् व्याख्यानयति- मुक्तः परब्रह्मवादिनामित्यादि । ज्ञानाद्यतिशयलक्षणेन ऐश्वर्येण रागादिक्षयाऽविनाभाविना युक्त इति । यदुक्तं अध्यात्मतत्त्वालोकेन यत्र रागादिकदोषलेशो ज्ञानं च यत्राऽखिलतत्त्वभासि । स पूर्णशुद्धो भगवान् परात्मा सतां मतो देवपदाभिधेयः । / - ( a.ta. 2/10 ) इति । एतेन ईशः सर्वस्य जगतः प्रभुः - ( म.नारा. 16 / 3) इति महानारायणोपनिषद्वचनं आत्मज्ञानेन योगेश्वर्येण महति महीयते त्स्मापण परमार्थथी एक विषयरूपे आ मार्गव्यवस्था प्रतिष्ठित छे. (16/17) विशेषार्थ :- 17 थी 23 गाथा सुधी कालातीत नामना अन्य दर्शनकारनो मत ग्रंथकारश्रीए अहीं दर्शावेल छे. आ सातेय श्लोक योगबिंदु ग्रंथमां श्री हरिभद्रसूरि महाराजे उद्धृत करेल छे. योगबिंदुनी व्याख्यामां जे अर्थ करवामां आवेल छे ते मुजब ज प्रायः अहीं ग्रंथकारश्री विवेचन करी रह्या छे. कालातीत नामना शास्त्रकार एम कहे छे के देवादिनी उपासना संबंधी मार्ग सर्व धर्मोमां एकसरखो ज छे. हा, देवादिना नाम अलग-अलग दर्शनमां अलग-अलग होइ शके छे. परंतु देवादिना नाम जुदा-जुदा होवा छतां अर्थमां-आशयमां-तात्पर्यमां परमार्थथी कोई फरक पडतो नथी. भगवानना मुक्त वगेरे नाम विविध धर्मोमां जुदा-जुदा छे. ते वात 18मां श्लोकमां दर्शाववामां आवशे. कर्मबंधनना अविद्या वगेरे नाम अलग-अलग धर्मोमां जुदा-जुदा छे. आ वात 21मां श्लोकमां बताववामां आवशे. तेम छतां भगवान अने कर्म- आ बन्ने बाबतमां मूळभूत स्वरूप तो बधा धर्ममां सामान्यथी एक सरखुं ज मान्य छे. कोइक - कोईक धर्ममां भगवान अने कर्म विशे विशेष विचारणा पण करवामां आवेल छे. कालातीत नामना महर्षिनो मत अहीं 23मा श्लोक सुधी बताववामां आवे छे. त्यार बाद एना विशे पोतानो अभिप्राय ग्रंथकारश्री प्रगट करशे. (16/17) * नामभेद होवा छतां ईश्वर एक गाथार्थ :- मुक्त, बुद्ध के अरिहंत, कोई पण होय. ते ऐश्वर्यथी युक्त होवाथी ईश्वर ज छे. मात्र तेमां नामभेद ज रहेल छे. अर्थभेद नहि. (16/18) टीकार्थ :- परमब्रह्मवादीओ भगवानने 'मुक्त' शब्दथी ओळखे छे. बौद्ध लोको भगवानने 'बुद्ध' नामथी नवाजे छे. जैनो भगवानने 'अरिहंत' पदथी बिरदावे छे. गाथामां वा पि' शब्द छे ते = 1 =
Page #227
--------------------------------------------------------------------------
________________ 1124 अस्मदुक्तः स एव मुक्तादिः स्यात् । संज्ञाभेदो केवलम् । / 18 / / * भगवत्पदनिरुक्तिः * = = नामनानात्वम् अत्र = दुच्यते भगवान् महेश्वरः - ( अथ. 32 / 4 ) इति च अथर्वशिरौपनिषद्वचनं व्याख्यातम् । ऐश्वर्यादियोगाद् भगवानपि कथ्यते । तदुक्तं विष्णुपुराणे ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा । / - (वि.पु. 6/5/74) इति । प्रकृते यस्मान्महत ईशः शब्दध्वन्या चात्मशक्त्या च महत ईशते तस्मादुच्यते महेश्वरः - (शां.3/1) इति शाण्डिल्योपनिषद्वचनमपि यथातन्त्रमनुयोज्यं बहुश्रुतैः । भगवत्पदनिरुक्तिः विसुद्धिमग्गे भग्गरागो भग्गदोसो भग्गमोहो अनासवो । भग्गास्स पापका धम्मा भगवा तेन वुच्चति । / - (वि.म.7 / 59 ) इत्येवं बौद्धमतानुसारेणोपदर्शिता साऽपीहानुयोज्या पूर्वोक्ता (पृ. 959) / याऽपि चार्हत्पदनिरुक्तिः - आरकत्ता हतत्ता च किलेसारीन सो मुनि । हतसंसारचक्कारो पच्चयादीन चारहो । / न रहो करोति पापानि अरहं तेन पवुच्चति । / - (वि.म.7/ 25) इत्येवं विसुद्धिमग्गे दर्शिता साऽपीह यथातन्त्रमनुयोज्या सर्वतन्त्रविशारदैः । ' आरकत्ता = दूरकृतत्वात्, किसान क्लेशारीन्, पच्चयादीन = पूजादीन्' शिष्टं स्पष्टम् । तदुक्तं द्वादशारनयचक्रे अपि स एवाऽर्हन् बुद्धो ब्रह्मा विष्णुः ईश्वरः - ( द्वा.न.च.भाग1/पृ.232) इति । यथोक्तं तद्वृत्तौ श्रीसिंहसूरिगणिक्षमाश्रमणैः - अर्हति सकललोकातिशयपूजामिति अर्हन् । बुध्यत इति बुद्धः । बृहत्त्वाद् ब्रह्मा, वर्धनाद् वर्धमानो वा । व्याप्नोतीति विष्णुः ज्ञानात्मनैव सर्वानर्थान् । ईशनाद् ईश्वरः - ( द्वा.न. च. भा. 1 पृ. 233 ) इति । सिद्धर्षिगणिवरैरपि उपमितिभवप्रपञ्चायां कथायां अष्टमे प्रस्तावे अनेकोऽप्येकरूपोऽसौ गीयते वरसूरिभिः । अचिन्त्यवीर्ययुक्ताऽऽत्मा, परमात्मा स गद्यते । / स बुद्धः स विरिञ्चाख्यः स विष्णुः स महेश्वरः । निष्कलः स जिनः प्रोक्तो, दृष्टतत्त्वैर्महात्मभिः । / - (उप.भ.प्र. 8/276-277 ) इत्युक्तम् । मुक्तादिप्रज्ञापनायां 'कः परमोपास्यः ?' इति पर्यनुयोगे 'यो मुक्तः स परमोपास्यः, यो बुद्धः स परमोपास्य' इत्येवं प्ररूपणायां केवलं नामनानात्वम्, परमोपास्यतावच्छेदकस्यैश्वर्यस्य दुर्वाररागादिदोषवृन्दविलयोपहितस्य सर्वत्रैकत्वात् । इदमेवाभिप्रेत्य श्रीहेमचन्द्रसूरिभिः महादेवस्तोत्रे महत्त्वादीश्वरत्वाच्च यो महेश्वरतां गतः । रागद्वेषविनिर्मुक्तं वन्देऽहं तं महेश्वरम् । / - (महा.स्तो. 1) इत्युक्तम् । एतेन कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति - (R. वे. 10/114/5 ) इति, एकं सद् विप्रा बहुधा वदन्ति - (R. वे. 2/164/46) इति च ऋग्वेदवचनमपि व्याख्यातम्, यथावस्थितपारमार्थिकगुणाऽपेक्षया जिन-हरि-हर-ब्रह्म- बुद्धादीनामभिन्नत्वात् । अत एव वीरस्तवे द्वात्रिंशिका - 16/18 मुक्तादिप्रज्ञापनायां = अन्य पण ईश्वरसंबंधी नामोनो संग्रह करवा माटे छे. हकीकत ए छे के ते बधा ज्ञानादिना उत्कर्ष स्वरूप ऐश्वर्यथी युक्त छे. ते कारणे अमे जणावेल ईश्वर मुक्त आदि स्वरूप ज छे. देवनी ओळखाणमां भुक्त, बुद्ध, अरिहंत, ईश्वर.. आ अधा इत नाममेह 4 छे, वस्तुमेह } अर्थलेह नथी. (19 / 18)
Page #228
--------------------------------------------------------------------------
________________ * एकस्येश्वरस्याऽनेकनामानि * 1125 परकल्पितविशेषनिराकरणायाऽऽहानादिशुद्ध इत्यादियों भेदो यस्य कल्प्यते । तत्तत्तन्त्राऽनुसारेण मन्ये सोऽपि निरर्थकः । / 19 / / अनादीति । अनादिशुद्ध इति = एवंरूप आदिर्यस्य स तथा (=इत्यादिः) / तत्राऽनादिशुद्धः हरि सि तुमं कमलालय! krylgy-sNkh-ckk-सार्ण्गो। दाणवरिसो त्ति जिणवर! तेण तुमं मनसे 'विण्हू' / / हरसि रयं जंतूणं बझं अभिंतरं, न खटुंगं । न य नीलकंठकलिओ, 'हरोऽत्ति तं मन्नसे तहवि । / कमलासणो वि जेणं दाणाइचउहधम्मचउवयणो । हंसगमणो य गमणे तेण तुमं मनसे 'बंभो' / / बुद्धं अवगयमेगट्ठियं ति, जीवाइतत्तसविसेसं । वरविमलकेवलाओ, तेण तुमं मनसे 'बुद्धो' / / 6 (वी.स्त.39-42) इत्येवमुक्तम् । / एतेन - विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः - (अथ.2/34/4) इति अथर्ववेदवचनमपि व्याख्यातम् । प्रकृते - रुद्रो महेश्वरः शम्भुर्महादेवः सदाशिवः । अनेकाऽऽकृतिनाम्नाऽहं जैनेन्द्रो धर्मरक्षकः । / आदिनाथो महाब्रह्मा जगन्नाथोऽस्मि वस्तुतः । महाविष्णुः परब्रह्म मत्तो नान्योऽस्ति shktitH॥ 6 (म.गी.3/112-113) इति महावीरगीताकारिके अपि स्मर्तव्ये । ग्रन्थकृताऽपि वैराग्यकल्पलतायां- एको हि भासते राग-द्वेष-मोहविवर्जितः । सर्वत्र तत्त्वतो देवः, सर्वज्ञः सर्वदर्शनः । / इत्थमेकस्वरूपे हि, देवतत्त्वे विनिश्चिते । न स्युर्नानाविधाः शब्दा, बुधानां भेदबुद्धये । / बुद्धो ब्रह्माऽथवा विष्णुर्महेशो वा स उच्यताम् । जिनेश्वरो वा सर्वत्र भावतोऽर्थो न भिद्यते । / भजेद् य एव तं ज्ञात्वा, भावात् तस्यैव स प्रभुः । ममास्ति तव नास्तीति, सर्वोऽयं मत्सरभ्रमः । / सर्वेषां हि समानोऽसौ, निःशेषक्लेशवर्जितः । दत्ते मोक्षं सुविज्ञातः, पैतृकी कस्य जाह्नवी ? / / विभिन्ना अपि पन्थानो, यान्ति नद्य इवाम्बुधौ । कर्मप्रपञ्चनिर्मुक्ते, तत्रैकत्रैव योगिनाम् । / yaiqhato'sau महाभागैः, श्रितश्चाऽऽशयशुद्धितः । तेषां निश्चयभाजां स्याद् विवादः केन हेतुना ? / / - (वै.क.स्त. 9/1050,1052-1057) इत्युक्तमित्यवधेयम् । एतेन - सर्वदेवनमस्कारो मां वीरं प्रतिगच्छति । मद्धर्मं प्रतिगच्छन्ति सर्वधर्माः स्वभावतः । / - (म.गी.2/283) इति महावीरगीतावचनमपि व्याख्यातम् । / 16/18 / / ननु मुक्तादिप्ररूपणायां 'अनादिशुद्धत्व-सर्वगतत्वाऽसर्वगतत्वैकान्तनित्यत्व-क्षणभङ्गुरत्वादिरूपेणार्थभे श्वरभां mehamaIESepanA व्यर्थ छ.. अन्य दर्शनकारो भगवानमां जे जे विशेष गुणधर्मनी कल्पना करे छे तेना निराकरण माटे कालातीत महात्मा 4॥वे छ - गाथार्थ :- "ईश्वर अनादिशुद्ध छे." ईत्यादिरूपे ईश्वरमां जे विशेष गुणधर्मनी कल्पना ते ते शनशास्त्र अनुसारे 42वम मावे छेते 59 / निरर्थ छ- मेम. (= असतात) भानुं धुं. (16/18) टीकार्थ:- "ईश्वर अनादिशुद्ध छे. आ प्रकारनी मान्यता जेमां प्रथम छे तेवा ते भेदभाव ईश्वरमां कल्पवा निरर्थक छे. जेम के शैव = नैयायिक विद्वानो ईश्वरने अनादिशुद्ध अने सर्वगत माने che.
Page #229
--------------------------------------------------------------------------
________________ 1126 * नामभेदस्य विवादाऽप्रयोजकत्वम् * द्वात्रिंशिका-16/20 सर्वगतश्च शैवानाम् । सोऽर्हन्नसर्वगतश्च जैनानाम् । स एव प्रतिक्षणं भगुरः सौग्तानाम्। यः पुनः भेदो = विशेषो यस्य = ईश्वरस्य कल्प्यते तस्य तस्य तन्त्रस्य = दर्शनस्य अनुसारेण = अनुवृत्त्या (तत्तत्तन्त्रानुसारेण), मन्ये = प्रतिपद्ये सोऽपि विशेषः, किं पुनः प्रागभिहितः संज्ञाभेद इत्यपिशब्दार्थः, निरर्थको = निष्प्रयोजनः । / 19 / / कुत इत्याहविशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भाव्त्ः॥20॥ दोऽपि दृश्यत एवेति कथं केवलसंज्ञाभेद एवेत्याशङ्कायां कालातीत एव परकल्पितविशेषनिराकरणायाह 'अनादिशुद्ध' इति । तत्र = तेषु मध्ये अनादिशुद्धः सर्वगतश्च परमोपास्यः शैवानां परब्रह्मवादिनां पातञ्जलानां वैशेषिकाणाञ्च । कल्प्यते = समर्थ्यते । निष्प्रयोजनः इति । सम्यगज्ञातत्वेनेश्वरस्वरूपगोचरा मिथ्याकल्पना जात्यन्धगजकल्पनान्यायमनुसरति । तदुक्तं सुरेश्वराचार्येण वार्तिके - एकमेवैकरूपं सद् वस्त्वज्ञातं निरञ्जनम् । जात्यन्धगजदृष्ट्यैव कोटिशः कल्प्यते मृषा । / - (वा.4/4566) इति । एतेन - जमणेगधम्मणो वत्थुणो तदंसे च सव्वपडिवत्ती । अन्ध व्व गयावयवे तो मिच्छद्दिविणो वीसु॥ - (vi.A.2269) इति विशेषावश्यकभाष्यवचनमपि व्याख्यातम् । अत एव - क्लेश-कर्म-विपाकाद्यैर्वासनाभिस्तथैव c। अपरामृष्टमेवाऽऽह पुरुषं हीश्वरं श्रुतिः । / (या.स्मृ.2/ 43) इति पूर्वोक्तं (पृ.1088) याज्ञवल्क्यस्मृतिवचनं, - क्लेश-कर्म-विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः - (यो.सू.1/24) इति च योगसूत्रवचनमप्यनतिप्रयोजनमेवेति स्थितम् । / 16/19 / / जैनो ईश्वरने अरिहंत तरीके ओळखावी असर्वगत माने छे. ते ज ईश्वर प्रतिक्षण क्षणभंगुर छे." आवुं बौद्ध विद्वानो कल्पना करे छे. आम ते ते दर्शनशास्त्र-धर्म-संप्रदायने अनुसरीने ईश्वरमां जे भेदभावनी कल्पना करवामां आवे छे ते भेदभाव पण निरर्थक छे, प्रयोजनशून्य छे- एम हुं ( दातात) भानु छु. महा '595' (अपि) za6 49 ॥ 8. छे ते सूयित 42 छ ? श्वरमा पूर्व (16/18) जणावेल केवळ नामभेद ज नहि परंतु विकल्पित अर्थभेद पण निष्ठयोजन छे. (16/19) विशेषार्थ -नैयायिको ईश्वरने अनादिशुद्ध सर्वव्यापी-एकांतनित्य माने छे. जैनो ईश्वरने साधना द्वारा शुद्ध थयेला, असर्वगत अने नित्यानित्य माने छे. वेदान्तीओ ईश्वरने = ब्रह्मतत्त्वने जगतनुं उपादान कारण माने छे. नैयायिको ईश्वरने जगतनुं निमित्त कारण माने छे. मतलब के ईश्वर पोते जगतस्वरूपे परिणमता नथी पण जगतने बनावे छे. जैनो कहे छे के ईश्वर जगतने बनावता नथी पण बतावे छे. आम एक ज ईश्वर विशे अलग-अलग दर्शनोमां-धर्मोमां पोतपोताना सिंद्धान्त मुजब विशेष प्रकारनी कल्पना करवामां आवे छे. परंतु कालातीत महात्मा कहे छे के आवी कल्पना ईश्वरने विशे 42वी ते अर्थहीन छ, प्रयोनही छे. (16/18) शा माटे ईश्वरमां विविधदर्शनकारोए मान्य करेल भेदभाव निरर्थक छे.?" तेनो जवाब आपता कालातीत महात्मा कहे छे के - गाथार्थ :- विशेषनुं ज्ञान न थवाथी अने युक्तिओमां जातिवाद होवाथी तथा प्रायः विरोध होवाथी तेमज परमार्थथी फलभेद न होवाथी उपरोक्त भेदभाव निरर्थक छे. (12/20) 1. हस्तादर्श ....क्षणभं...' इति पाठान्तरम् । 2. हस्तादर्श 'विशेत्तस्यापिपरि' इत्यशुद्धः पाठः ।
Page #230
--------------------------------------------------------------------------
________________ * साङ्ख्य-बौद्धतर्काणां मिथोविरुद्धता * 1127 विशेषस्येति । विशेषस्य मुक्ता दिदेवताविशेषगतस्य अपरिज्ञानाद् अग्दिर्शिप्रत्यक्षेण, तथा युक्तीनां = अनुमानरूपाणां जातिवादतः = असिद्ध्यादिहेतुदोषोपघातेनाऽनुमानाऽऽभासत्वात्, प्रायो = बाहुल्येन विरोधतश्चैव वेदान्तिबौद्धादियुक्तीनाम् । एकेषां हि नित्य एवाऽऽत्मा प्रपञ्चाऽधिष्ठानत्वात्, अपरेषां चाऽर्थक्रियाकारित्वस्य स्वभावभेदनियतत्वेनाऽनित्य एवेति । (फलाभेदाद=) "फलस्य = क्लेशक्षयलक्षणस्य गुणप्रकर्षविशेषवत्पुरुषाऽऽराधनसाध्यस्य क्वचिन्नित्याऽनित्यत्वादौ विशेषे आ अपरिज्ञानाद् = अपरिच्छेदात् । एकेषां = वेदान्तिनाम् । अपरेषां = बौद्धानाम् । साङ्ख्य-शैवबौद्धादीनां युक्तीनां विरुद्धत्वबोधनाय सोपयोगित्वाद् योगबिन्दुवृत्तिलेशः प्रदर्श्यते - तथाहि- साङ्ख्यः शैवश्च सर्वक्षणिकवादिनं सौगतं प्रत्याहतुः यथा 'भवदाराध्यो बुद्धोऽर्थक्रियां देशनादिकां स्वक्षणे, पूर्व पश्चाद्वा कुर्यादिति त्रयी गतिः । तत्र न तावदाद्यः पक्षः कक्षीकरणीयः, समकालभाविनि व्यापाराऽभावात्, इतरथैकक्षणवर्तिनां समस्ताऽर्थक्षणानामितरेतरकार्यकारणभावः प्रसज्येत । न चैतद् दृष्टमिष्टं वा । अथ स्वक्षणात् पूर्वमेवार्थे प्रवर्तते । एतदपि न, स्वयमसतो भविष्यच्छङ्खचक्रवर्त्यादेरिव पूर्वकालविवर्तिनि कार्ये व्यापाराऽभावात् । अथ स्वक्षणादूर्ध्वं कार्यं विधत्त इति म्न्येथाः। एतदप्यसाधीयः, विनष्टस्य कार्यकरणाऽक्षमत्वात्, अन्यथा मृतस्य शिखिनः केकायितं स्यात् । एवञ्च क्षणिकादर्थाद् व्यावर्तमानाऽर्थक्रिया तीराऽदर्शिशकुनिन्यायेन नित्यानेव भावानाऽऽश्रयतया प्रतिपद्यत इति नित्यरूपः । अत एवानादिशुद्ध ईश्वरनामा आप्तविशेषोऽभ्युपगन्तुमुचित इति । बौद्धः पुनः प्राह-ईश्वरोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावो भवद्भिरभ्युपगम्यते । न च नित्यस्य कथञ्चिदप्यर्थक्रिया युज्यते । नित्यो ह्यर्थः क्रमेण यौगपद्येन वाऽर्थक्रियां कुर्वीत ? न तावत्क्रमण, सन्निहितसर्वशक्तेः सहकारिभिश्चानाधेयातिशयस्य युगपदेव त्रैकालिकसर्वकार्यकरणप्रसङ्गात् । नाऽपि योगपद्येन, यतस्तत्र युगपदेव सर्वकार्यकरणेन कृतस्य पुनःकरणाऽभावेन च द्वितीयक्षणेऽर्थक्रियाविरहलक्षणं बलादसत्त्वमाढौकमानं न केनाऽपि निरोद्धं पार्यत इति प्रतिक्षणं परिवर्तमानाऽपराऽपररूपः सर्वार्थक्रियाक्षमोऽभ्युपगन्तुं युक्तोऽसाविति + (यो.बि.304 वृ.) / इत्थञ्च सुन्दोपसुन्दन्यायेन बौद्ध-साङ्ख्यादयो मिथो हता द्रष्टव्याः । टार्थ :- (1) भुत, मरिहत, बुद्ध वगैरेमा विशेष prA2ना मेहभावनु पूशान थज् वर्तमान काळना जीवोने प्रत्यक्ष प्रमाणथी शक्य नथी. तथा (2) अनुमानस्वरूप युक्तिओ पण अनुमान स्वरूपे बनवाना बदले अनुमानाभास स्वरूप बनी जाय छे. कारण के असिद्धि वगेरे हेतुदोषो द्वारा ते हणाई जाय छे. (3) तेम ज वेदान्त, बौद्ध आदिनी युक्तिओ परस्पर प्रायः विरुद्ध होय छे. जेम के वेदान्तीना मते आत्मा नित्य ज छे. कारण के जगतप्रपंचनुं ते अधिष्ठान छे. ज्यारे बौद्ध वगेरे विद्वानोना मत मुजब आत्मा अनित्य ज छे. कारण के आत्मा अर्थक्रियाकारी छे अने अर्थक्रियाकारित्व स्वभावभेदनी साथे अवश्य संकळायेल होय छे. (4) गुणोना विशिष्ट प्रकर्षवाळा पुरुष भगवान कहेवाय छे. तेमनी आराधनाथी क्लेशक्षय स्वरूप 1. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र 'मुक्तादेर्दैव...' इत्यशुद्धः पाठः । योगबिन्दुवृत्त्यनुसारेणात्र शुद्धः पाठो गृहीतोऽस्माभिः । 2. 'दर्शितप्र' इति मुद्रितप्रतौ पाठोऽशुद्धः । 3. '...भावभेदे नियत...' इति मुद्रितप्रतौ पाठः । 4. 'परस्य' इत्यशुद्धः पाठो हस्तादर्श ।
Page #231
--------------------------------------------------------------------------
________________ 1128 * सूक्ष्मबोधविरहेऽपि कर्मलाघवसम्भवः * द्वात्रिंशिका-16/20 राध्यगते सत्यपि अभेदाद् = अविशेषात् च भावतः = परमार्थतः । __ गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात्तस्य सर्वत्र मुक्तादावविशेषादिति ॥ 20 ॥ परमार्थतो गुणप्रकर्षविषयस्य = उद्देश्यतासम्बन्धेन मुक्तिगतस्य विषयतासम्बन्धेन गुणप्रकर्षनिष्ठस्य कर्तृत्वसम्बन्धेन स्वगतस्य बहुमानस्यैव यथाशक्ति भावसारं तदाज्ञापालनात्मकस्य फलदायकत्वात् सर्वस्मिन् क्लेशक्षयाऽऽत्मकमुक्तिलक्षणकार्यजनकत्वात्, तस्य = निरुक्तबहुमानस्य विषयतासम्बन्धेन सर्वत्र मुक्तादौ = मुक्त-बुद्धादौ अविशेषात् = साधारणत्वादिति भावः । प्रकृते - यच्छून्यवादिनां शून्यं, ब्रह्म ब्रह्मविदां च यत् । विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् । / पुरुषः साङ्ख्यदृष्टीनामीश्वरो योगवादिनाम् । शिवः शैवाऽऽगमस्थानां कालः कालैकवादिनाम् । / यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् । यत्सर्वं सर्वगं वस्तु यत् तत्त्वं तदसौ स्थितः । / - (अन्न.3/19-21) इति अन्नपूर्णोपनिषत्कारिकाप्रबन्धोऽपि यथातन्त्रमनुयोज्यः तन्त्रविशारदैः । इत्थञ्च नानातन्त्रावस्थितानामपुनर्बन्धकादीनां यथावबोधं निर्दम्भं यथाशक्ति स्वतन्त्रगतसर्वज्ञवाक्यानुसरणे सहजमलोच्छेद-ग्रन्थिभेद-सम्यक्त्व-चारित्राऽपवर्गाद्युपलब्धिरप्यनाविलैवोपपद्येत । इदमेवाभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां वैराग्यरतौ च - आस्तिकेषु च तीर्थेषु कर्मरोगस्य तानवम् । यद् दृश्यते यश्च सर्वमोक्षो वा श्रूयते क्वचित् । / सोऽपि स्वशास्त्रबद्धानां सर्वज्ञवचसां गुणः । अपुनर्बन्धकस्य स्यात्, तद्रुच्या कर्मतानवम् । / अनुष्ठानं हि तस्योक्तं, चित्रं दर्शनभेदतः । त्यक्तविप्रतिपन्नाशं, पर्यवस्यत् फलोदये । / तस्य सर्वेकवाक्यत्वादहिंसाद्येव सम्मतम् । तत्त्वं निरञ्जनो देवो, गुरुर्ग्रन्थविवर्जितः । / इत्थं सदोघसंज्ञानात्, सत्यार्थपदरोचके । सूक्ष्मबोधं विनाऽपि स्यात्, कर्मरोगस्य तानवम् । / अतिशुद्धिवशाद् भावसम्यक्त्वादिक्रमेण तु । जायेत सर्वमोक्षोऽपि, जिनवाक्यानुसारिणाम् । / - (वै.क.स्त. 9/988-993, वै.रति. 8/986-91) इति निरूपितम् । 'जिनवाक्यानुसारिणां = सर्वज्ञवचनानुसारिणाम्' इत्य्र्थ्ः। परतीर्थिकैरपि ऋषभादयः तीर्थकृतः भगवत्तयाऽभ्युपगम्यन्त एव । __ तदुक्तं ब्रह्माण्डपुराणे - नाभिस्त्वजनयत्पुत्रं मरुदेव्यां महाद्युतिम् । / ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् । ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः । / (ब्र.पु.1/2/14/59-60) इति । तदुक्तं भागवतपुराणे व्यासेन अपि - विष्णुदत्तः भगवान् परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने मरुदेव्यां धर्मान् दर्शयितुकामो वातरशनानां श्रमणानामृषीणांमूर्ध्वमन्थिनां शुक्लया तन्वाऽवततार । ...पिता 'ऋषभ' इतीदं नाम चकार - (भा.नाभिचरित्र 5/3/20,4/2) / स्कन्दपुराणे अप्युक्तं - कैलासे पर्वते रम्ये वृषभोऽयं jineshvrH। चकार स्वावतारं यः सर्वज्ञः सर्वगः शिवः । / - (स्क.पु.कौमा.khaM.a. फळ प्राप्त थाय छे. ईश्वरने नित्य मानीने के अनित्य मानीने आराधना करवामां आवे तो पण कुलेशक्षय स्वरूप फळमां परमार्थथी कोई भेद पडतो नथी. कारण के गुणोना प्रकर्षने विशे के प्रकृष्ट गुणोने विशे जे बहुमान भाव छे ते ज फळदायक छे. तथा ईश्वरने मुक्त मानो, बुद्ध मानो के अरिहंत मानो, अनादिशुद्ध मानो के आदि-अनंतकाळ शुद्ध मानो, सर्वव्यापी मानो के असर्वव्यापी मानो, नित्य मानो के अनित्य मानो.. परंतु तमाम स्थळे तेना प्रकृष्ट-गुणविषयक बहुमान भावमां कोई फरक पडतो नथी.(16/20)
Page #232
--------------------------------------------------------------------------
________________ * जो नानानामनि * 1129 अविद्या-क्लेश-कर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत संज्ञाभेदमुपागतम् । / 21 / / अविद्येति । अविद्या वेदान्तिनां, क्लेशः साङ्ख्यानां, कर्म जैनानां, आदिशब्दाद्वासना सौमातानां, पाश: वानां ( विद्य-रन्नेश-स्मृति) थतो = चस्मात, वारो वच्चत्तरसूवनार्थ, 37) इति । शिवपुराणे शतरुद्रसंहितायां च - ऋषभस्य चरित्रं हि परमं पावनं महत् । स्वयं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः । / 6 (शि.पु.श.रु.48/पृ.474) इत्युक्तम् । नागपुराणे अप्युक्तं - अष्टषष्टिषु तीर्थोपु पुणे जिन यात्रानुं साद्रिनाथी वेवस्थ रनना तद् भवेत् ॥ 9 (ना.पु. ) तिआ विष्णुपुराणवचनं अप्यत्र स्मर्तव्यं - हिमाद्रिं यस्य वै वर्ष नाभेरासीन् महात्मनः । तस्यर्षभोऽभवत्पुत्रो मरुद्देव्यां महाद्युतिः ॥ 9 (वि.पु.सं. 2/झ.1/ra7) रूति । > नामे: पुत्र ऋषम ऋषमाटुं भरतोऽभवत् । तस्य नाम्ना त्विदं वर्षं भारतं चेति कीर्त्यते । / - (स्कं.पु.1/2/37/57) इति स्कन्दमहापुराणवचनमप्यत्र न विस्मर्तव्यम् । / 16/20 / / इत्थं कालातीतो देवतागोचरमार्गाऽभेदमुक्त्वाऽधुना भवकारणगोचरं तमाह- 'अविद्येति । योगबिन्दुवृत्त्यनुसारेण ग्रन्थकृद् व्याख्यानयति- अविद्या भ्रान्तिरूपा वेदान्तिनामित्यादि । - देहोऽहमिति । विशेषार्थः- (1) ईश्वरने विशे जे कोई अनादिशुद्धत्व, विभुत्व, एकान्तनित्यत्व एकांतक्षणभंगुरत्व वगेरे विशेष गुणधर्मनी कल्पना करवामां आवे छे ते आपणा जेवा असर्वज्ञ जीवो माटे निष्पयोजना एटला माटे छे के तेनुं अभ्रान्त ज्ञान थाय तेवुं कोइ प्रत्यक्ष प्रमाण आपणी पासे नथी. (र) वळी, अनुमानथी ते ते विशिष्ट गुणधर्मनो साचो निर्णय थवो पण आपणा माटे शक्य नथी. केम के ते अनुमान प्रयोगमां जे हेतु बताववामां आवे छे तेमां स्वरूपासिद्धि, अनेकांतिकता, विरोध, बाध वगेरेमांथी कोईकने कोईक दोष रहेला होय छे. तेथी दोषग्रस्त हेतुथी गर्भित अनुमानप्रयोग द्वारा जे साध्यसिद्धि थाय ते केवी रीते तात्त्विकलाभदायी बनी शके ? (3) वळी, अलग-अलग धर्मवाळा - विभिन्न संप्रदायवाळा विद्वानोनी दलील पण परस्पर विरोधी होय छे. पोतपोतानी रीते ईश्वरमां एकांतनित्यत्व, अनादिशुद्धत्व वगेरेनी सिद्धि करवा माटे रजू करवामां आवती दलील-युक्ति पोतानी दृष्टिए साची होवा छतां बीजा विद्वानोनी दष्टिमां खोटी होय छे. आम कोइ पण दर्शनकारनी कोई पण दलील निर्विवादरूपे बधाने मान्य थई शकती नथी. (4) वळी, ईश्वरमां अनादिशुद्धत्व मानवामां आवे के एकांतनित्यत्व मानवामां आवे के सर्वथा क्षणिकत्व मानवामां आवे के सर्वव्यापकत्व मानवामां आवे तेनाथी क्लेशक्षय स्वरूप फळमां तो परमार्थथी कोई फरक पडतो नथी. तो पछी शा माटे ईश्वरमां तेना विशेष प्रकारना गुणधर्मनी कल्पना करवी? आम उपरोक्त चार हेतुथी ईश्वरमां भेदभावनी कल्पना निप्रयोजन छे. एम सिद्ध थाय छे.(16/20) ज नामभेद छतां संसारस्करण एक छे ज गाथार्थ :- अविद्या, क्लेश, कर्म वगेरे पदार्थ जे कारणे संसारनुं कारण छे ते कारणसर ते प्रधान = प्रकृतितत्त्व ज छे. फक्त ते नामभेदने पामेल छे. (16/21) टीकार्य - वेदान्तीओ जेने "अविद्या' कहे छे, सांख्यो जेने "क्लेश' कहे छे. जैनो जेने "कर्म कहे छे, आदिशब्दथी बौद्ध लोको जेने "वासना तरीके माने छे. शेव लोको जेने पाश' शब्दथी ओळखावे 2. हस्ताव 'सया' रूद्धः va4: |
Page #233
--------------------------------------------------------------------------
________________ 1130 सर्वदर्शनेषु कर्माभ्युपगतम् * द्वात्रिंशिका-16/21 भवकारणं = संसारहेतुः, ततः = तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधानमेवैतद् = अस्मदभ्युपगतं भवकारणं सत् संज्ञाभेदं नामनानात्वं उपागतम् ॥ 21 ॥ = * या बुद्धिः सा चाऽविद्येति भण्यते - (ते. बिं. 5 / 94 ) इति तेजोबिन्दूपनिषदि - अभिमानः आत्मनो बन्धः, तन्निवृत्तिः = मोक्षः, तदभिमानं कारयति या साऽविद्या - ( स.सा. 1 ) इति सर्वसारोपनिषदि च अविद्यापदेन प्रधानमेव संसारकारणीभूतमुक्तम् । क्लेशः साङ्ख्यानां, धर्माऽधर्म - दिदृक्षा अपि तेषामेव । अनादिक्लेशरूपा कर्माऽविद्या-संस्काराऽपराभिधाना वासना सौगतानां, कम्मना वत्तती लोको - (सु.नि. 3 । 35 | 61 ) इति पूर्वोक्त (पृ. 1108) सुत्तनिपातवचनात् अविज्जाय निव्वुतो लोको - (चु.नि.पा. 2 / 1 / 2) इति चुल्लनिद्देसपालिवचनात्, अनुपदमेव वक्ष्यमाणशास्त्रवार्तासमुच्चय (1/107) वचनाच्च । पाशः शैवानां, भवबीजमपि तेषामेव तथा क्षुरिकोपनिषदि पाशं छित्त्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् । छिन्नपाशस्तथा जीवः संसारं तरते तदा । / - ( क्षुरि. 20) इत्युक्त्या पाशपदेन भवकारणीभूतं तत्त्वं कर्माद्यपराभिधानमुपदर्शितम् । यथोक्तं योगबिन्दौ दिदृक्षा- भवबीजादिशब्दवाच्या तथा तथा । इष्टा चान्यैरपि ह्येषा मुक्तिमार्गाव्ल्म्बिभिः॥ - (यो.बिं. 169) एषा = कर्मबन्धयोग्यता । शिष्टं स्पष्टम् । यथोक्तं द्वितीयविंशिकायामपि - एवं चेव दिदिक्खा भवबीजं वासणा अविज्जा य । सहजमलसद्दवच्चं वन्निज्जइ मुक्खवाईहिं । / - (वि.वि. 2/16 ) इति । प्रकृति-मायादिकमपि भवकारणस्यैव नामान्तरम् । तदुक्तं महोपनिषदि - क्वचित् प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् । क्वचिन्मलमिति प्रोक्तं क्वचित् कर्मेति त्त्स्मृत्म्॥ (महो.5/131) इति । एवमेव वैशेषिकोक्तं अदृष्टं, सुगतोक्तः संस्कारः, वेदवादिनिरूपिते पुण्यापुण्ये, गणकाख्याते च शुभाशुभे अपि तस्यैव पर्यायाः । यथोक्तं शास्त्रवार्तासमुच्चये उपमितिभवप्रपञ्चायां कथायाञ्च अदृष्टं कर्म संस्कारः पुण्यापुण्ये शुभाशुभे । धर्माधर्मौ तथा पाशः पर्यायास्तस्य कीर्तिताः । / (शा.वा.1/107, उप.भ.प्र.8/876) इति । इदमेवोपजीव्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां अदृष्टं कर्म संस्कारः पुण्यापुण्ये शुभाशुभे । धर्माधर्मी तथा पाशः पर्यायाः सुकृताश्रयाः । / - (वै.क.ल. 9/1066) इत्युक्तम् । दैव-विधि - बीजक्लेशाऽतिशय-शक्त्यादयोऽपि तस्यैव पर्यायाः । ' अविद्या च दिदृक्षा च भवबीजञ्च वासना । सहजञ्च मलञ्चेति पर्यायाः कर्मणः स्मृताः । / ( a.upa. 3/23) इति अध्यात्मोपनिषत्कारिकाप्यत्राऽनुसन्धेया । - अदृष्टं हरिरिच्छा च सत्तावद् विश्वभ्रामकम् । ब्रह्मा विष्णुर्महेशाद्या अनेके कर्मपर्ययाः । / - (महा.गी. 15 / 68) इति महावीरगीतावचनमपि यथातन्त्रमनुयोज्यम् । एवमेव भाग्य- पुण्यादयोऽपि तस्यैव पर्यायाः, तदुक्तं भाग्यानि पुण्यानि यमः कृतान्तः पर्यायनामानि पुराकृतस्य - ( ) इति । चकारो वक्तव्यान्तरसूचनार्थः । वक्तव्यान्तरता चात्र मुक्तितत्साधनाऽहिंसाद्यपेक्षया ज्ञातव्या । यस्माद् भवकारणमविद्यादयः । तस्माद् = अविद्यादीनां भवकारणत्वाद् हेतोः प्रधानमेव प्रकृत्यपराभिधानं एतद् = अविद्यादिकं अस्मदभ्युपगतं प्रकृते कालातीताङ्गीकृतं छे ते तत्त्व जे कारणसर संसारनो हेतु छे तेथी अमे (= कालातीते) संसारकारण तरीके स्वीकारेल प्रधानरूप - प्रकृतितत्त्व स्वरूप ज ते छे. फक्त विविध दर्शनोमां ते अलग अलग नामने पामेल che.(16/21) =
Page #234
--------------------------------------------------------------------------
________________ 1131 * नामनानात्वाऽऽग्रहोऽनतिप्रयोजनः * अत्राऽपि परपरिकल्पितविशेषनिराकरणायाऽऽहास्याऽपि योऽपरो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां' सोऽप्यपार्थकः । / 22 / / ___अस्याऽपीति । अस्याऽपि = प्रधानस्याऽपि योऽपरो = भवकारणत्वात् सर्वाऽभ्युपगतादन्यो भेदो = विशेषः चित्रोपाधिः नानारूपमूर्तत्वादिलक्षणः । तथा तथा = तत्तदर्शनभेदेन गीयते = वर्थत, सतीतः = सनत्तर "विशेषचड रिज्ञानात्" (.T.26/20 पृ.227) इत्यादिश्लोकोक्तेभ्यः धीमतां = बुद्धिमतां सोऽपि, किं पुनर्देवतागत इत्यपिशब्दार्थः, अपार्थकः भवकारणं सत् नामनानात्वं = नामान्तररूपं उपागतं = प्राप्तम्, न त्वन्यत्किञ्चिदिति । / 16/21 / / नानारूपमूर्तत्वादिलक्षण इति । नानारूपमूर्तत्वाऽमूर्तत्वपौद्गलिकत्वाऽऽत्मगुणत्वादिलक्षण उपाधि यस्य स तथा । ___ सोऽपि = प्रधानगतभवकारणत्वातिरिक्तविशेषोऽपि बुद्धिमतां = मुक्तिप्रतिबद्धप्रज्ञाशालिनां 'vizeSasyA'parijJAnAdi'tyAdizlokoktebhyaH = भेदाऽपरिच्छेदाऽनुमानाभासत्व-विरोधलक्षणेभ्यो हेतुभ्यः अपगतपरमार्थप्रयोजनः = व्यपगततात्त्विकोद्देशः । सर्वैरपि तीर्थान्तरीयैः भवकारणत्वेन रूपेण योगापनेयस्य अस्य विशेषार्थ :- संसारना कारण तरीके कालातीत महात्मा प्रधान = प्रकृतितत्त्व स्वीकारे छे. अलगालग धर्मोमां संसारकारणरूपे कर्म-वासना वगेरे तत्त्व स्वीकाराय छे. कालातीत महात्मा कहे छे के नाम भले जुदा जुदा होय पण ते तत्त्व एक ज छे. संस्कृत भाषाना विद्वानो जेने "सहकारफल कहे छे. गुजराती भाषाना जाणकारो जेने "केरी" कहे छे, अंग्रेजी भाषाना विद्वानो jene Mango kahe che, मलयालम भाषाना पंडितो जेने "मांगा' कहे छे, हिन्दी भाषाना विशारदो जेने ऽगाम 1 7 कहे छे ते पदार्थ वस्तुस्थितिए एक ज छे. फक्त नामभेद छे, अर्थभेद नथी. आम कर्म, पाश, वासना अविद्या, कलेश, प्रधान वगेरे शब्दो अंगे प्रस्तुतमां समजवुं (16/21) आगत भेद 5ना व्यर्थ छे. प्रस्तुतमां पण अन्य दर्शनकारोए जे भेदभावनी कल्पना करेल छे तेना निराकरण माटे कालातीत महात्मा कहे छे के गाथार्थ - प्रधान = प्रकृतितत्त्वमां अनेक प्रकारनी अन्यविध विशेषतारूप भेद छे ते दर्शनोमां जणावाय छे ते पण पूर्वे जणावेल हेतुओ द्वारा निरर्थक छे. (16/22) टीकार्य - सर्व दर्शनोमां अर्थतः प्रधान = प्रकृतितत्त्व ज संसारकारण तरीके मान्य छे. कारण के ते सर्वमां संसारकारत्व गुणधर्म सर्वमान्य छे. ते सिवायना अनेकविध मूर्तत्व, अमूर्तत्व वगेरे विशेषस्वरूप भेद छे ते दर्शनोमां जणावाय छे ते पण 20मा श्लोकमां जणाव्या मुजब "विशेषनुं परिज्ञान न थवाथी...' vagere hetuothI बुद्धिशाळीओ माटे व्यर्थ छे. तेवी विशेषता = भेद स्वीकारवानुं कोई पारमार्थिक प्रयोजन नथी. अहीं जे "पण" (प) शब्द जणाव्यो तेनाथी सूचन थाय छे के पूर्वे जणावेल केवळ देवता - भगवान संबंधी कल्पित विशेष गुणधर्म = अनादिशुद्धत्वादि ज नहि परंतु प्रधानप्रकृतितत्त्वसंबंधी विकल्पित मूर्तिवादि गुणधर्मविशेष पण पारमार्थिक प्रयोजनथी शून्य छे. कर्म-बंधन वगेरे भवभ्रमणकारण छे. संसारकारणरूप होवाना लीधे ज बधा ज दर्शनकारो कर्म के बंधन के वासना 2. दस्ताव "वाषित' ति पढ: | 2. मुद्रितप्रतो "पुद्धिमता' पूर्व रात्ति ।
Page #235
--------------------------------------------------------------------------
________________ 1132 * सर्वदर्शनेषु कर्मणो योगनाश्यता * द्वात्रिंशिका-16/23 = अपगतपरमार्थप्रयोजनः; सर्वैरपि भवकारणत्वेन योगाऽपनेयस्याऽस्योपगमादन्यस्य विशेषस्य सतोऽप्यकिञ्चित्करत्वात् । / 22 / / यत एवंततोऽस्थानप्रयासोऽयं यत्तभेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः । / 23 / / तत इति । ततः = सतो विशेषस्याऽपार्थकत्वाखेतोः अस्थानप्रयासोऽयं तत्त्वचिन्तकानां (यत्तभेदनिरूपणम्=) यत्तद्भेदस्य = देवादिविशेषस्य निरूपणं = गवेषणं, यतश्चाऽनुमानस्य देवताविशेषादिग्राहकत्वेनाऽभिमतस्य सामान्यं विषयो मतः । / = प्रधानस्य अविद्या-क्लेशाद्यभिधानद्वारा उपगमात् = स्वीकारात् । एतावतैव मोक्षपुरुषार्थोपपत्तेः । तस्य योगाऽनपनेयत्वाभ्युपगमे तु मोक्षपुरुषार्थोच्छेदापत्तेः । न च तर्हि किं तत्तन्नामाङ्गीकृते भवकारणे मूर्तत्वा-'मूर्तत्व-पौद्गलिकत्वादिलक्षणो विशेषो नास्त्येवेति शङ्कनीयम्, अन्यस्य = भवकारणत्व-योगापनेयत्वातिरिक्तस्य विशेषस्य मूर्तत्वाऽमूर्तत्वादिलक्षणस्य तत्र सतोऽपि अकिञ्चित्करत्वात् = परमप्रयोजनैकलीनचित्तानामनुपादेयत्वात् । / 16/22 / / देवादिविशेषस्य = परमोपास्यादिगतविशेषस्य गवेषणं = मार्गणम् । यतो नायं प्रत्यक्षात् साध्यः किन्त्वनुमानात् । देवताविशेषादिग्राहकत्वेन = परमोपास्य-भवकारणादिगतविशेषसाधकत्वेन अभिमतस्य अनुमानस्य सामान्यं = अस्तित्वमात्रादि विषयो मतः, न तु विशेषः । अयमभिप्रायः- निर्दोषपुरुषविशेषरूपो देवः कर्म चाऽप्रत्यक्षत्वादनुमानविषयः । ते चानुमाने अमू-ये ये चयापचयधर्माणस्ते क्व्चित्स्र्व्थाके कलेशने योगसाधना द्वारा दूर करवा योग्य तरीके स्वीकारे छे. पछी तेमां मूर्तित्व के अमूर्तत्व वगेरे विशेष गुणधर्मो प्रकृति-प्रधान-कर्ममां रहेता होय तो पण तेनाथी कोई झाझो अर्थ सरतो नथी. (12/22) विशेषार्थ :- कर्म कहो, पाश कहो, कलेश कहो के प्रकृति = प्रधानतत्त्व कहो. जुदा जुदा नामथी संसारकारणभूत तत्त्वनो सर्वदर्शनकारो स्वीकार करे छे. तथा महत्त्वनी वात ए छे के ते संसारकारण योगसाधनाथी दूर करी शकाय छे. आ वात पण सर्वदर्शनकारोने मान्य छे. जेने संसारनो नाश करवो छे, मोक्ष प्राप्त करवो छे तेना माटे तो उपर जणावेली वात ज पर्याप्त छे. ते कर्म वगेरे शब्द द्वारा जणाववामां आवतुं संसारकारण मूर्त छे के अमूर्त ? ते जीवगुण che ke paugalika vagere बाबत जणाववानुं के विचारवानुं कोई प्रयोजन रहेतुं नथी. माटे जुदा जुदा दर्शनकारोए भवकारणत्व अने योगसाधनानाश्यत्व- आ बे गुणधर्मो सिवायना बीजा गुणधर्मोनी तेमां जे कल्पना करेल छे तेनुं कोई पारमार्थिक प्रयोजन जणातुं नथी. आवुं कालातीत महात्मानुं तात्पर्य छे. (16/22) जे कारणे सत्य परिस्थिति उपर जणावी ते मुजब छे. गाथार्थ :- ज कारणे देवादिगत विशेष भेदभावनुं निरूपण करवुं ते अस्थायी प्रयास छे. केम के अनुमाननो विषय सामान्य che- ema manAyela che. (16/23) che अनुमान सामान्यविषयक ज टीकार्थ :- देवादिमां रहेला विशेष गुणधर्मोनी विचारणा निरर्थक होवाना कारणे देवाधिदेवमां विशेष गुणधर्मनी तपास करवी, शोधखोळ करवी ते तत्त्वचिंतको माटे अनुचित स्थळमां प्रयास छे. आनुं कारण ए छे के भगवान वगेरेमां विशेष गुणधर्मोनो निश्चय करावनार जे अनुमान मान्य छे तेनो विषय सामान्य गुणधर्मो छे. तेथी पण सर्व विशेष गुणधर्मोथी युक्तरूपे ईश्वर वगेरेनी अनुमान 1. हस्तादर्श 'यतस्य' इत्यशुद्धः पाठः ।
Page #236
--------------------------------------------------------------------------
________________ * भवोच्छेदकृते गुणवदुपासना कार्या * 1133 अतोऽपि सर्वविशेषाऽनुगतस्य तस्याऽप्रतीतेरस्थानप्रयासोऽयम् । / 23 / / इत्थं च भवकारणमात्रज्ञानात्तदपनयनार्थं गुणवत्पुरुषविशेषाऽऽराधनं कर्तव्यं, विशेषविमर्शस्तु निष्प्रयोजन इति कालातीतमतं व्यवस्थितम् । 'प्युच्छेदं प्रतिपद्यन्ते । यथा क्वचिद् रोगिणि रोगा नभसि वा जलधराः । चयापचयधर्माणश्च रागादयः । ततो यत्र ते सर्वथा समुच्छेदभाजः स कश्चित् पुरुषातिशयो मुक्तादिशब्दवाच्यो देवः । तथा यस्तुल्यसाधनयोर्द्वयोः फलविशेषो नासावदृष्टं कारणं विना युज्यते, कार्यत्वात् । यद्यत्कार्यं तत्तत्कारणं विना न स्यात्, यथा घटः । कार्यञ्च फलविशेषः । ततो यस्तत्र हेतुः स कर्मेति (यो.बि. 307 वृत्ति) इति योगबिन्दुवृत्तिकारः । यथा चैतत् तथाऽग्रेतनद्वात्रिंशिकायां (पृ.1179) विस्तरतो दर्शयिष्यामः । ___अतोऽपि = देवताविशेषादिसाधकानुमानादपि देवताविशेषादिरर्थो न सर्वविशेषानुगत्वेन प्रतिपत्तुं शक्यः किन्तु सामान्यरूप एव । इत्थञ्च सर्वविशेषानुगतस्य तस्य देवतादेः सर्वविशेषोपेतत्वेन रूपेण अप्र-तीतेः = अपरिच्छेदाद् अस्थानप्रयासः = अशक्यार्थविषयत्वेनानुचितप्रयत्नः अयं केवलतर्कादिना विशे-षचिन्तालक्षणः । एतेन - नैषा तर्केण मतिरपनेया 6 (कठो.2/9) इति कठोपनिषद्वचनमपि व्या-ख्यातम् । / 16/23 / / इत्थञ्च 'भवकारणमात्रज्ञानात् = केवलस्वगतभवभ्रमणकारणाऽविद्या'-ज्ञानाधवबोधात् तदपनयनार्थं = भवभ्रमणकारणदूरीकरणकृते गुणवत्पुरुषविशेषाऽऽराधनं = ज्ञानादिगुणप्रकर्षवत्पुरुषविशेषोपासनं कर्तव्यम् । यथोक्तं अध्यात्मतत्त्वालोके - वयं सरागाः प्रभुरस्तरागः, किञ्चिज्ज्ञताऽस्मासु स सर्ववेदी । सोऽनन्तवीर्यो वयमल्पवीर्या अस्माकमाराध्यतमः स देवः । / - (a.tattvA.2/14) इति। विशेषविमर्शस्तु = परमोपास्यादिगतविशेषविचारस्तु निष्प्रयोजनः = विगतपरमार्थप्रयोजन इति कालातीतमतं व्यवस्थितम् प्रमाणथी प्रतीति थई शके तेम नथी. माटे ईश्वर आदिमां विशेष गुणधर्मोनी तपास करवानी प्ररूपणा करवानो प्रयास अयोग्यस्थानसंबंधी प्रयास समजवो.(16/23) विशेषार्थ - ईश्वरमां अनादिशुद्धत्व, एकांत सर्वव्यापित वगेरे विशिष्ट गुणधर्मोनुं निरूपण वादसभामां अनुमान प्रमाणथी ज थई शके. तथा अनुमाननो विषय तो सामान्य गुणधर्मो छे. तेथी अनुमान प्रमाण द्वारा ईश्वरादिना तमाम विशिष्ट गुणधर्मो के ते तमाम विशिष्ट लाक्षणिकताओथी विशिष्टस्वरूपे ईश्वर जाणी शकाय तेवी शक्यता नथी तेथी अनुमान द्वारा ईश्वरादिमां तमाम विशिष्ट गुणधर्मोने शोधवानो, सिद्ध करवानो प्रयास अनुचित ज कहेवाय. (16/23). 4 कलातीतमतमीमांसा फ इत्थं. / सारा संसार-4 25 ॥ छ तेनु शान था मात्रथ. तेने 62 421 ॥ भाटे प्रष्टगुवान विशिष्ट पुरुषनी = परमात्मानी आराधना करवी जोईए. संसारकारण मूर्त छे के अमूर्त ? परमात्मा अनादिशुद्ध छे के साधना कर्या बाद शुद्ध थाय छे ? भगवान सर्वथा नित्य छे के क्षणभंगुर ? आ विचारणा करवी ते प्रयोजनशून्य छे - आ प्रमाणे व्यवस्थावाळो कालातीत नामना महात्मानो मत सिद्ध थाय छे. जे साधक देवादिसंबंधी विशेष तफावतना विचारविमर्श करवानी क्षमता न धरावतो होय तेणे पोताना कदाग्रहना उच्छेदने उदेशीने (कदाग्रहनाश करवाना उदेशथी) सामान्य योग प्रवृत्ति
Page #237
--------------------------------------------------------------------------
________________ * बुद्धिमलानां नवविधत्वप्रदर्शनम् * द्वात्रिंशिका - 16/23 एतच्चाऽस्माकमपि विशेषविमर्शाऽक्षमस्य स्वाऽऽग्रहच्छेदाय सामान्ययोगप्रवृत्त्यर्थमनुमतम्, अन्यस्य तु निरभिनिवेशस्य शास्त्रानुसारेण विशेषविमर्शोऽपि भगवद्विशिष्टोपासनारूपतयाऽश्रद्धामलक्षालन तत्त्वज्ञानगर्भवैराग्यजीवातु' भूतत्वाद् । 1134 तात्पर्यवृत्त्या फलितम् । एतच्च अस्माकं जैनानां अपि अनुमतमित्यनेनास्यान्वयः । अनुमतिप्रयोजनमाविष्करोति- विशेषविमर्शाऽक्षमस्य देवादिगतविशेषगोचरमीमांसाऽप्रत्यलस्य स्वा'' ग्रहच्छेदाय देवादिविशेषविषयकस्वकीयाभिनिवेशपराकरणाय सामान्ययोगप्रवृत्त्यर्थं = प्राथमिकयोगसाधनप्रवर्तननिमित्तं = = = अनुमतं = सम्मतम् । एतेन यदपि मज्झिमनिकाये लघुमालुक्यसूत्रे 'सस्सतो लोको' ति मालुक्यपुत्त ! मया अब्याकतं, 'असस्तो लोको ऽति-मया अब्याकतं; 'अन्तवा लोकोऽति मया अब्याकतं; 'अनन्तवा लोको ऽति-मया अब्याकतं; 'तं जीवं तं सरीर' न्ति-मया अब्याकतं; 'अञ्जं जीवं अञ्ञ सरीरन्ति मया अब्याकतं; 'होति तथागतो परं मरणाऽति-मया अब्याकतं; 'न होति तथागतो परं मरणा 'ति-मया अब्याकतं; 'होति च न च होति तथागतो परं मरणा 'ति-मया अब्याकतं; 'नेव होति न न होति तथागतो परं मरणा 'तिमया अब्याकतं । कस्मा चेतं, मालुक्यपुत्त ! मया अब्याकतं ? न हेतं मालुक्यपुत्त ! अत्थसंहितं, न आदिब्रह्मचरियकं न निब्बिदाय, न विरागाय, न निरोधाय न उपसमाय, न अभिज्ञाय, न सम्बोधाय न निब्बानाय संवत्तति । तस्मा तं मया अब्याकतं - ( मज्झिमनिकाय 2. 2.128 पृ. 102 ) इत्येवं सुगतोक्तं तदपि व्याख्यातम्, विशेषोहापोहपूर्वं सम्यक्तत्परिणमनाऽसमर्थं प्रति तदप्रदर्शनस्यापि न्याय्यत्वात् । अन्यस्य = देवादिगतविशेषगोचरविमर्शविशेषाऽक्षमभिन्नस्य तु निरभिनिवेशस्य = पूर्वग्रहशून्यस्य मुमुक्षोः शास्त्रानुसारेण = तत्तच्छास्त्र-युक्त्याद्यनुसारेण विशेषविमर्शोऽपि देवादिगत- विशेषगोचरमीमांसाविशेषोऽपि भवकारणापनोदकपरमोपासनाप्रतियोगिपारमार्थिकपरमदेवजिघृक्षाप्रयुक्तः सन् भगवद्विशिष्टोपासनारूपतया = परमदेवप्रतियोगिकोपासनाविशेषात्मकतया अश्रद्धामलक्षालनेन = ' अश्रद्धा- 'मिथ्या श्रद्धामुग्धश्रद्धा - निर्विवेक श्रद्धा- "मिश्रश्रद्धा- 'चलित श्रद्धौदयिक श्रद्धा- 'सनिदान श्रद्धे हलौकिक 'फलाशंसाप्रयुक्तश्रद्धालक्षणबुद्धिमलप्रक्षालनद्वारा तत्त्वज्ञानगर्भवैराग्यजीवातुभूतत्वाद् निर्म्ल्प्र्मात्म्-म्लिन्स्वात्म्मालिन्यापाद्क्क्र्म्-त्द्प्नोद्क्योगोपास्नाल्क्स्स्न्न्त्त्त्व्च्तुस्स्त्त्य्गोच्राऽभ्रान्त्ज्ञ्यानोप्बृण्हित्प्राऽप्र्वैराग्य्ल्क्स्स्न्न्माटे उपरोक्त कालातीतमत आदरवो जोइए आ वात अमने जैनोने पण मान्य छे. परंतु जे व्यक्तिने कोई पण जातनो कदाग्रह नथी तेवी प्राश व्यक्ति शास्त्रानुसारे विशेष प्रकारे विचारविमर्श करे तो ते विचारविमर्श पण विशिष्ट निर्जरानो हेतु बने छे. कारण के ते विचारविमर्श भगवाननी विशिष्ट उपासना स्वरूप होवाना कारणे अश्रद्धारूप कचरानी आत्मामांथी सफाई करे छे, श्रद्धाहीनताने रवाना करे छे. तेना लीधे ते विचारविमर्श तत्त्वज्ञानगर्भित वैराग्यने जीवाडवा माटे अमृत तुल्य बने छे. आ कारणसर देवादिगत विशेषगोचर विचारविमर्श पण प्राज्ञ माटे विशिष्ट कर्मनिर्जरानो हेतु 1. मुद्रितप्रतौ 'जीवानुभू' इत्यशुद्धः पाठः । = =
Page #238
--------------------------------------------------------------------------
________________ 1135 * तर्कद्वैविध्योपदर्शनम् * विशिष्टनिर्जराहेतुरिति न सर्वथा तद्वैफल्यमित्यभिप्रायवानाहआस्थितं चैतदाचार्यंस्त्याज्ये कुचितिकाग्रहे' / शास्त्राऽनुसारिणस्तर्कान्नामभेदाऽनुपग्रहात् । / 24 / / आस्थितं चेति । एतच्च = कालातीतमतं आचार्यः = श्रीहरिभद्रसूरिभिः आस्थितं = अङ्गीकृतं, कुचितिकाग्रहे = कौटिल्याऽऽवेशे त्याज्ये = परिहार्ये कुचितिकात्यागार्थमित्यर्थः । शास्त्रा-नुसारिणः तर्कात् अर्थसिद्धौ सत्यामिति गम्यं, नामभेदस्य = संज्ञाविशेषस्य अनुपग्रहात् = अनभिनिवेशात् (=नामभेदानुपग्रहात्) / तत्त्वार्थसिद्धौ नाममात्रक्लेशो हि योगप्रतिपन्थी, न तु धर्मवादेन विशेषविमर्शोऽपीति भावः । तदिदमुक्तं - जीवनौषधतुल्यत्वाद् विशिष्टनिर्जराहेतुः = सानुबन्धसकामप्रभूतकर्मनिर्जराकारणं इति न सर्वथा = सर्वैरेव प्रकारैः सर्वेषां प्रति तद्वैफल्यं = देवादिगतविशेषगोचरमीमांसानैष्फल्यम्- इत्यभिप्रायवान् ग्रन्थकार आह आस्थितमिति । - आगमस्याऽविरोधेन ऊहनं तर्क उच्यते - (a.nA.17) इति अमृतनादोपनिषदनुसारेण 'शास्त्रानुसारिण' इति तर्कस्य स्वरूपविशेषणम्, न तु व्यावर्तकविशेषणम् । - उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानं = ऊहः - (प्र.मी.2/5) इति प्रमाणमीमांसासूत्रानुसारेण तु शास्त्रानुसारित्वं तर्कस्य व्यावर्तकं विशेषणमिति यथातन्त्रमवधेयम् । शास्त्रानुसारितर्कात् तत्त्वार्थसिद्धौ = मोक्षौपयिकपरमार्थप्रसिद्धौ सत्यां नाममात्रक्लेशः केवलाभिधानविशेषाभिनिवेशो हि योगप्रतिपन्थी = वक्ष्यमाणाध्यात्मादियोगप्रतिबन्धकः, न तु - यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम् । यत्राऽऽगमे प्रमाणं स इष्यते पण्डितैर्जनैः । / आत्मा नामी पृथक् कर्म तत्संयोगोद्भवोऽन्यथा । muktihi~sAdayo मुख्यास्तन्निवृत्तिः स्साध्ना॥ अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः । यत्रेदं युज्यते सर्वं योगिव्यक्तः स आगमः । / 6 (शा.वा.स. 10/60-61-62) इति शास्त्रवार्तासमुच्चयदर्शितलक्षणं आगमं मध्यस्थधियाऽवलम्ब्य धर्मवादेन प्राग्व्यावर्णितस्वरूपेण (द्वा.द्वा.8/4 भाग-2 पृ.547) क्रियमाणो विशेषविमर्शोऽपि = परमोपास्यादिगतविशेषगोचरसूक्ष्मविचारोऽपि योगप्रतिपन्थी इति भाव्ः। छे- एवुं सिद्ध थाय छे. आम मध्यस्थ प्राज्ञ साधको माटे विशेषविचारविमर्श सफळ-सार्थक होवाथी देवादिगत विशेषता माटे थती मीमांसा सर्वथा निष्फळ नथी- एम सिद्ध थाय छे. आवा अभिप्रायथी ग्रंथकारश्री जणावे छे के गाथार्थ - कदाग्रहनो आवेश त्याग करवानो होय तेवा अवसरे उपरोक्त कालातीतमत श्रीहरिभद्रसूरिजीए मान्य करेल छे. कारण के शास्त्रानुसारी तर्कथी पदार्थसिद्धि थवामां नामभेदनो आग्रह छूटी जाय छे.(16/24) टीकार्य - कुटिलतानो-कदाग्रहनो आवेश छोडाववा माटे कालातीतमत श्रीहरिभद्रसूरिजीए स्वीकारेल छे. कारण के शास्त्रानुसारी तर्कथी वस्तुनी सिद्धि थती होय त्यारे नामभेदनो = चोक्कस प्रकारना नामनो आग्रह छूटी जाय छे. सुतर्कदि द्वारा पदार्थनी - परमार्थनी सिद्धि थती होय त्यारे केवळ चोक्कस प्रकारना नामनो आग्रह राखवो ए योगसाधनानो विरोधी छे. परंतु धर्मवादथी मध्यस्थ विचारविमर्श करवामां कांई योगमार्गनो विरोध थतो नथी. एवो आशय श्रीहरिभद्रसूरिजीनो छे. 1. हस्तादर्श '..चितविग्रहे' इत्यशुद्धः पाठः ।
Page #239
--------------------------------------------------------------------------
________________ 1136 * सामान्य - विशेषोपासनाफले केवलकालभेदः * द्वात्रिंशिका - 16/24 साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् । तथाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः । / विपश्चितां न युक्तोऽयमैदंपर्यप्रिया हि ते । यथोक्तास्तत्पुनश्चारु हन्ताऽत्राऽपि निरूप्यताम् । / उभयोः परिणामित्वं तथाऽभ्युपगमाद् ध्रुवम् । 'अनुग्रहात्प्रवृत्तेश्च तथाऽदाभेदतः स्थितम् । / आत्मनां तत्स्वभावत्वे प्रधानस्याऽपि संस्थिते । ईश्वरस्याऽपि सन्यायाद्विशेषोऽधिकृतो भवेत् । / परमेश्वरगोचरविचारविशेषवैकल्येऽपि योगावञ्चकशक्त्या तत्प्रतिपत्तौ कालान्तरे मुक्तिलाभः । यथावस्थितविशेषविमर्शत ईश्वराभ्युपगमेन तद्भजनविशेषे तु मक्षु मुक्तिलाभ इत्यप्यवधेयम् । इदमेवाभिप्रेत्य ग्रन्थकृता वैराग्यरतौ वैराग्यकल्पलतायां च सामान्यतोऽपि येऽमुं सेवन्ते ते क्रमेण शिवभाजः । ये तु विशिष्य भजन्ते तेषामचिराद् भवति मुक्तिः । / - (वै.क.ल. 2/168 + वै. रति. 1/ 167) इत्युक्तम् । 'अमुं = परमेश्वरं', शिष्टं स्पष्टम् । = कुचितिकाग्रहः । ' कुतः ?' इत्याह- ऐदम्पर्यप्रियाः विपश्चितः यथोक्ताः तात्त्विकरूपाः । 'यदि नामैवं ततः = कारिकाचतुष्टयेनात्र योगबिन्दुसंवादमाह - 'साधु' इत्यादि । तद्वृत्तिस्त्वेवम् साधु च = सुन्दरं पुनः एतत् = कालातीतोक्तं, यतः = यस्मात् नीत्या परमार्थचिन्तारूपया शास्त्रं = आगमः अत्र देवतादौ अर्थे प्रवर्तकं प्रवृत्तिहेतुः । तथाभिधानभेदात्तु = मुक्त-बुद्धादिनामनानात्वेन पुनः भेदो देवता-कर्मादीनां 'किम् ?' इत्याह कुचितिकाग्रहः कौटिल्याऽऽवेशरूप इति ( यो बिं. 308 वृ.) / विपश्चितां = विदुषां न युक्तः = घटमानः अयं वल्लभपरमार्था हि = यस्मात् ते किम् ?' इत्याह- तत्पुनः ऐदम्पर्यं चारु शुद्धं हन्त इति प्राग्वत् अत्रापि अस्मिन्नपि कालातीतोक्ते किं पुनः शेषविपश्चिदुक्ते निरूप्यतां निपुणाऽऽभोगेन ( यो . बिं. 309 वृ.) / अथ कालातीतमत-स्वमतयोर्विशेषेणाभेदं दर्शयन्नाह - उभयोः ईश्वर-प्रधानयोः परिणामित्वं कथञ्चिद्ध्रौव्येऽप्यपरापरपर्यायवत्त्वं स्थितं इत्युत्तरेण योगः । कुतः ? इत्याह तथाभ्युपगमात् तत्प्रकाराङ्गीकारात् ध्रुवं = निश्चितम् । तथाभ्युपगममेव दर्शयति- अनुग्रहात् उपष्टम्भात् तथाविधयोग्यजीवानामीश्वरेण प्रवृत्तेश्च व्यापारणात् प्रधानस्य । कथम् ? इत्याह- तथाद्धाभेदतः तत्प्रकारकालभेदेन स्थितं प्रतिष्ठितम् । अयमत्र भावः यदा कालभेदेन सत्त्वानामीश्वरस्तथा तथानुग्राहक इष्यते प्रधानञ्च तथा - तथाप्रवृत्तिमत् तदा नूनमेतयोर्न नित्यैकरूपता, किन्त्वनेकरूपतैवेति बलात्परिणामित्वमापन्नमनयोरिति ( यो. बिं. 310वृ.) / आत्मनां = जीवानां तत्स्वभावत्वे = अनुग्राह्यस्वभावत्वे प्रधानस्यापि निवृत्ताधिकारित्वलक्षणे तत्स्व = = = = = = = = = = = = = = योगबिंदु ग्रंथमां श्रीहरिभद्रसूरिजी महाराजे जणावेल छे के - आ कालातीतमत सारो छे. कारण के परमार्थविचारणाना दृष्टिकोणथी भगवान vagere tattva vize zAstra pravartaka che. mukta, buddha vagere नामभेदथी भगवान वगेरेमां भेद मानवो ते फक्त कदाग्रहनो आवेश छे. विद्वानोए आवो आवेश राखवो योग्य नथी. कारण के जे प्राज्ञ पुरुषोने तात्पर्य = ऐदंपर्य प्रिय होय छे पण शब्द नहि ते ज माणस तात्त्विक विद्वान के प्राज्ञ बने छे. तेथी कालातीतमतमां पण विशुद्ध तात्पर्य विचारवुं जोइए. ते रीते विचारीए तो इश्वर अने प्रकृतितत्त्व (= कर्म) बन्ने चोक्कस परिणामी बनशे. मतलब के ईश्वर जीवो उपर अनुग्रह करवाना प्रयोजनथी प्रवृत्त थाय छे अने प्रकृतितत्त्व काळभेदथी प्रवृत्ति 1. मुद्रितप्रतौ ' अनुग्रहा प्र....' इत्यशुद्धः पाठः ।
Page #240
--------------------------------------------------------------------------
________________ * अतीन्द्रियवस्तु छद्मस्थसाक्षात्काराऽगोचरः 8 (चो.निं. 308,206,320,322) ति प्रार्45 विशेषविमर्शे शास्त्र - तर्कयोर्द्वयोरुपयोगप्रस्थानमाह अस्थानं रूपमन्धस्य' यथा सन्निश्चयं प्रति । तथैवाऽतीन्द्रियं वस्तु छद्मस्थस्याऽपि तत्त्वतः । / 25 / / अस्थानमिति । अस्थानं = अविषयः रूपं = नील- कृष्णादिलक्षणं अन्धस्य लोचनव्यापारविकलस्य भावत्वे संस्थिते = सिद्धे ईश्वरस्यापि प्रागुपन्यस्तस्याऽनुग्राहकत्वरूपे तत्स्वभावत्वे सन्न्यायाद् = अन्न्त्र्मेवोपन्यस्तावुं विशेषः अधिवृतः = तीर्थरतिरूप: भवेत् = स्वात् - (यो.विं.312 रृ.)॥16/24॥ विशेषविमर्श देवादिगतनित्यानित्यत्वादिलक्षणविशेषगोचरसूक्ष्मविचारे शास्त्र - तर्कयोः द्वयोः उपयोगप्रस्थानं = उपयोप्रयोननुं चोविन्तु रिआ(यो.वि.rU1)संवावरूपेळ बाद- 'gasthAmi'ti। योगबिन्दुवृत्त्यनुसारेण व्याख्यानयति- अस्थानं = अविषय इत्यादिः स्पष्टार्थः । - निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्रान्धकल्पानां विवादेन न किञ्चन । / न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः । न चाऽतो निश्चयः सम्यग् - ( यो दृ.स. 143/144) करे छे. आ वात कालातीतमतमां निश्चित थयेल छे. जीवोमां अनुग्राह्य स्वभाव मानवामां आवे तो कर्मप्रकृतिमां = प्रधानतत्त्वमां पण निवृत्ताधिकारत्वस्वभाव सिद्ध थतां ईश्वरमां पण पूर्वोक्त सिद्धान्तथी तीर्थंकरत्वस्वरूप प्रस्तुत विशेषता सिद्ध थशे. - (16/24) * जीव अने शिव परिणामी ज = 1137 विशेषार्थ :- आ गाथानी अवतरणिकामां ग्रंथकारश्रीए जे वात करी हती ते ज वातनी वधु स्पष्टता टीकार्थमां करवामां आवेल छे. कदाग्रह छोडाववा माटे भगवान वगेरे विशे विशेष मीमांसा न करवामां आवे ते लाभकारी होवा छतां पण मध्यस्थ प्राज्ञ साधक शास्त्रानुसारे तेवी मीमांसा करे तो ते मीमांसा एक प्रकारे भगवाननी ज उपासना छे. तथा काळ, फळ, क्षेत्र वगेरे बदलवाथी जीवोमां अनुग्राह्यता तथा ईश्वरमां अनुग्राहकता बदली जाय छे. आ वात पूर्वे (द्वा.द्वा.19/6 पृ.1102) जणावी गया छीए. तेथी जीव अने ईश्वर परिणामी सिद्ध थाय ज छे. ते उपरांत कर्ममां दूर थवानो स्वभाव एटले के जीवो उपरथी पोतानो अधिकार छोडवानो स्वभाव पण आपमेळे सिद्ध थई जाय छे. कारण के तेवो स्वभाव कर्ममां मानवामां न आवे तो जीव उपर ईश्वर द्वारा पण अनुग्रह थवो शक्य नहीं बने. तथा इश्वर पण मार्ग बताववा स्वरूप उपकार करे छे. तेनी आज्ञानुं पालन जीवो करे छे. एनाथी जीवोने मोक्ष वगेरे फळ मळे छे. ईश्वरमां जे आवा प्रकारनी अनुग्राहकता छे ते तो तीर्थंकर वीतराग सर्वज्ञ भगवंतमां अमने मान्य ज छे. आ रीते मध्यस्थ भावे प्राज्ञ पुरुषो विचारे तो अवश्य विशिष्ट प्रकारनी कर्मनिर्जरा थाय एमां कोई शंकाने स्थान नथी. (16/24) * अतीन्द्रिय पदार्थ छद्मस्थनो अविषय छे विशेष विचारविमर्शमां शास्त्र अने तर्क- आ बन्नेनो उपयोग करवानुं प्रकृष्ट स्थळ = विषय ग्रंथकारश्री बतावे छे. गाथार्थ :- साचो निश्चय करवा माटे रूप (colour) अंध व्यक्तिनो विषय बनी न शके. ते रीते अतीन्द्रिय पदार्थो छद्मस्थ जीवनो पण परमार्थथी विषय बनी न शके. (16/25) टीकार्थ :- आंखथी जोवानी प्रवृत्ति जे न करी शके तेवा प्रज्ञाचक्षु व्यक्ति माटे जेम नील, श्याम छु. हस्तावशे 'मंधस्या' कृत्यशुद्ध: पाः ।
Page #241
--------------------------------------------------------------------------
________________ 1138 * हस्तस्पर्शसमं शास्त्रम् * द्वात्रिंशिका-16/26 यथा सन्निश्चयं विशदाऽवलोकनं प्रति आश्रित्य तथैव उक्तन्यायेनैव अतीन्द्रियं वस्तु आत्मादिविशेषरूपं छद्मस्थस्य = अर्वाग्दृशः प्रमातुः अपि तत्त्वतः = परमार्थनीत्या । / 25 / / हस्तस्पर्शसमं शास्त्रं तत एव कथञ्चन । अत्र तन्निश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् । / 26 / / हस्तेति । हस्तस्पर्शसमं = तद्वस्तूपलब्धिहेतुहस्तस्पर्शसदृशं शास्त्रं अतीन्द्रियाऽर्थगोचरम् । तत एव शास्त्रादेव कथञ्चन = केनापि प्रकारेण अत्र = छद्मस्थे प्रमातरि तन्निश्चयोऽपि इति योगदृष्टिसमुच्चयकारिकार्थोऽप्यनुसन्धेयोऽत्र । यथोक्तं शास्त्रवार्तासमुच्चये अपि प्रामाण्यं रूपविष सम्प्रदाये न युक्तिमत् । यथाऽनादिमदन्धानां तथाऽत्रापि निरूप्यताम् । / - (शा.वा.स. 10/11) इति । तदुक्तं अध्यात्मतत्त्वालोके अपि अर्वाग्दृशां नैव परोक्षभावाः प्रत्यक्षधीगोचरतां लभन्ते । अतीन्द्रियज्ञानिकृतोपदेशं सन्तो यथार्थं प्रतियन्ति किन्तु । / - ( a. तत्त्वा. 1/16 ) इति । प्रकृते अप्रतर्य्योऽहम् - (A.pra. 5) इति आत्मप्रबोधोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् केवलतर्काश्रयणे तु यथावद्धर्माऽधर्मबोधाऽनुदयेन दुःखमूलानुच्छेद एव । तदुक्तं सूत्रकृताङ्गे एवं तक्काइ साहिंता धम्माधम्मे अकोविआ । दुक्खं ते नाइतुति सौणी पंजरं जहा । / जहा अस्साविणीं नावं जाइअंधो दुरुहिया । इच्छइ पारमागंतुं अंतरा य विसीयई । / - (सू.कृ. 1 / 1 / 2 / 22 -31) इति भावनीयम् । / 16 / 25 / / यदि छद्मस्थस्यातीन्द्रियं वस्तु न विषयः कथं तस्य तत्प्रज्ञापना युज्यते ? इत्याशङ्कायां योगबिन्दुकारिका(यो.बिं.316 ) संवादेन शास्त्रोपयोगमाह - 'हस्ते ऽति । योगबिन्दुवृत्त्यनुसारेण ग्रन्थकृदेनां वगेरे रूपो विशद निरीक्षणनो यथार्थ दर्शननो विषय बनी शकता नथी. ते ज रीते आत्मा वगेरे विशिष्ट अतीन्द्रिय वस्तु उपलक दृष्टि धरावता छद्मस्थ प्राज्ञ पुरुषोनो पण परमार्थथी विषय बनी न श. (16/25) = = = 1 विशेषार्थ :- जेम रूप (colour) अंध व्यक्तिना सम्यक् ज्ञाननो विषय नथी तेम अतीन्द्रिय वस्तु छद्मस्थना अपरोक्ष ज्ञाननो विषय बनी न शके. माटे ए विषयमां पोतानी बुद्धिथी के तर्कथी निर्णय करवो ते अनुचित छे. केवलज्ञानीनो ज ते अपरोक्षज्ञानविषय बनी शके. पण ज्यां सुधी केवळज्ञान न मळे त्यां सुधी अतीन्द्रिय पदार्थोमां आपणी कल्पना, बुद्धि के दलील आगळ धरवाना बदले शास्रने ज आगळ धरवुं जोईए. तेनाथी ज छद्मस्थ व्यक्तिने आत्मा वगेरे विशे आत्माना तात्त्विक स्वरूप विशे साचो निश्चय थई शके छे. आ वात 26मी गाथामां ग्रंथकारश्री बतावशे. (16/25) आ अतीन्द्रिय पदार्थ शास्त्रगोचर थ गाथार्थ :- शास्त्र हस्तस्पर्श तुल्य छे. तेनाथी ज कोइ पण रीते छद्मस्थ जीवने अतीन्द्रिय पदार्थनो पण निश्चय चंद्रग्रहणनी जेम थई शके छे. (16/26) 1. हस्तादर्शे '... लोचनं' इति पाठः । = टीकार्य :- अंध व्यक्तिने जे वस्तु ओळखाती न होय तेनो निर्णय करवा माटे ते हाथथी teno sparza vagere kare che. te रीते तेने अमुक वस्तुनो निर्णय थतो होय छे. अतीन्द्रिय विषयोनी बाबतमां
Page #242
--------------------------------------------------------------------------
________________ * वन्द्रोपर विमर्श * 1139 = अतीन्द्रियवस्तुनिर्णयोऽपि स्यात्, तथा = वर्धमानत्वादिविशेषेण चन्द्रोपरागवत् = चन्द्रराहुस्पर्शवत् । यथा शास्त्रात् सर्वविशेषाऽनिश्चयेऽपि चन्द्रोपरागः केनाऽपि विशेषेण निश्चीयत एव तथाऽन्यदप्यतीन्द्रियं वस्तु ततश्छद्मस्थेन निश्चीयत इति भावः । / 26 / / इत्थं ह्यस्पष्टता शाब्दे प्रोक्ता तत्र विचारणम् । माध्यस्थ्यनीतितो युक्तं व्यासोऽपि यददो ज्गौ॥27॥ व्याख्यानयति हस्तस्पर्शसममित्यादि । वर्धमानत्वादिविशेषेण = वर्धमानत्व-हीयमानत्वाऽर्धग्रस्तत्व-पूर्णग्रस्तत्वादिविशेषेण तत्तत्स्थान-कालनियतरूपेण । शिष्टं स्पष्टम् । प्रकृते - शास्त्रेण न स्यात् परमार्थदृष्टिः कार्यक्षमं पश्यति चाऽपरोक्षम् + (वरा.2/69) इति वराहोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । - जो वि पगासो बहुसो गुणिओ पच्चक्खओ ण उव्ल्द्धो। जच्चंधस्स व चंदो फुडो वि संतो तहा ते वस्तु ना 9 (u.va.म.9रर4) ति वृदन्यमाथानम_त्राडनुसन्थयन्96/रद्दा उपसंहारमहं- "स्थमिति । शास्त्र आ हस्तस्पर्शतुल्य छे कारण के शास्त्रथी ज कोई पण रीते छद्मस्थ प्राज्ञ पुरुषोने अतीन्द्रिय वस्तुनो निर्णय पण थई शके छे. (जेम के चंद्रग्रहण क्यारे थशे ? केटला प्रमाणमां थशे ? केटलो समय रहेशे ? आ विषयमां साचो निर्णय आपमेळे करवा माटे छद्मस्थ जीवो पांगळा छे. पण शास्त्रनो आश्रय करवामां आवे तो तेना माध्यमथी) वर्धमानत्व वगेरे विशेष गुणधर्मो स्वरूपे चन्द्रने राहुनुं प्रहण क्यारे थशे ? ते जाणी शकाय छे. जेम ज्योतिष शास्त्र द्वारा चन्द्रग्रहणनी तमाम विशेषताओ (के जे सर्वज्ञ द्वारा ज जाणी शकाय तेवी होय छे ते) न जाणी शकावा छतां पण अमुक चोक्कस प्रकारे खंडग्रासरूपे के खग्रासरूपे केटलो समय चंद्रनुं राहु द्वारा ग्रहण थशे ? तेनो यथार्थ निर्णय थई शके छे तेम बीजी पण अतीन्द्रिय आत्मादि वस्तुनो शास्त्र द्वारा छद्मस्थ = असर्वज्ञ जीव पण यथार्थ निश्चय करी शके छे. एवुं अहीं ग्रंथकारश्रीनुं तात्पर्य छे. (16/26). विशेषार्थ :- चंद्रग्रहण, सूर्यग्रहण वगेरेनी तमाम विशेषताओ तो फक्त सर्वज्ञ जाणी शके छे. तेम छतां "क्यारे क्यां केटला समय माटे केटला प्रमाणमां (आखुं के अडधुं वगेरे) चंद्र-सूर्यग्रहण थशे?" आवी विशेषताओ ज्योतिष शास्त्र द्वारा ओळखी शकाय छे. तेम आत्मा वगेरे अतीन्द्रिय वस्तुना तमाम गुणधर्मो तो केवळ सर्वज्ञ भगवंतो ज जाणी शके. परंतु आगम-शास्त्र द्वारा देहव्यापित, सुखादिआश्रयत्न अमूर्तत्व वगेरे आत्मागत अमुक विशिष्ट गुणधर्मोनो निश्चय आपणे पण करी शकीए छीए. भले शास्त्र द्वारा अतीन्द्रिय वस्तुनो निश्चय अस्पष्ट थतो होय तो पण अतीन्द्रिय वस्तु माटे यथार्थ निर्णय करवो होय तो तर्क, दलील वगेरेना बदले आगम शास्त्रनो आश्रय लेवो वधु हितावह छे. आवुं उपरोक्त श्लोक द्वारा फलित थाय छे. आ श्लोक योगबिंदु ग्रंथमांथी अहीं उद्धत करवामां आवेल छे. तेनी वाचकवर्गे नोंध लेवी. (16/26) - गाथार्थ :- आम शास्त्रबोधमां अस्पष्टता कहेवायेल छे. तेथी अस्पष्ट शास्त्रबोधमां मध्यस्थ रीते विचारणा करवी ए पण युक्तिसंगत छे. कारण के व्यासे पण कहेल छे के [..A वात आगळना श्लोकमां बताववामां आवशे] (16/27) . मुद्रित तो ..जिवस्तु ति : / 2. दस्ताव ". नितिता' फुट्यशुद्ध: 10: रू. फ्रस्ताव 'nar:' tyag: .
Page #243
--------------------------------------------------------------------------
________________ 1140 * आगमवादविषयस्योत्तरकालं हेतुवादगोचरता * द्वात्रिंशिका-16/27 इत्थं हीति । इत्थं = उक्तदृष्टान्तेन हि शाब्दे ज्ञाने अस्पष्टता प्रोक्ता । तत्र = अस्पष्टे शाब्दज्ञाने माध्यस्थ्यनीतितो विचारणं युक्तं, तर्कस्य प्रमाणाऽनुग्राहकत्वात् तेनैवैदम्पर्यशुद्धेः । तस्याश्च स्पष्टताप्रायत्वात् । यद् = यस्माद् अदो = वक्ष्यमाणं व्यासोऽपि जगौ । / 27 / / उक्तदृष्टान्तेन = चन्द्रोपरागोदाहरणेन शाब्दे = शास्त्रजन्ये ज्ञानेऽतीन्द्रियदेवतादिगोचरे अस्पष्टता = सर्वविशेषाऽनिर्णयत्वात्मिका प्रोक्ता । सुस्पष्टोऽतीन्द्रियात्माद्यर्थगोचरो निश्चयस्तु अनुभवज्ञानादेव । सम्मतञ्चेदं परेषामपि । अत एव पाशुपतब्रह्मोपनिषदि - विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः - (पा.ब्र.16) इत्युक्तम् । प्रमाणपदेनात्र शब्दप्रमाणमवगन्तव्यम् । अत एव अस्पष्टे = यावद्विशेषगोचरनिश्चयात्मकताऽपेते अतीन्द्रियार्थगोचरे शाब्दज्ञाने माध्यस्थ्यनीतितः कदाग्रहेआदित्यागपूर्वं गम्भीरबुद्ध्या विचारणं युक्तम् । यथोक्तं योगबिन्दौ - ग्रहं सर्वत्र सन्त्यज्य तद्गम्भीरेण चेतसा । शास्त्रगर्भः समालोच्यो ग्राह्यश्चेष्टार्थसङ्गतः । / - (यो.बि.317) इति । तर्कस्य = आगमाऽबाधितोहनस्य परमतानुसारेण प्रमाणभिन्नत्वेऽपि प्रमाणानुग्राहकत्वात् = परोक्षप्रमाणाऽस्खलत्प्रवृत्तिसहायकत्वात्, प्रकृते शास्त्रप्रमाणगोचरातीन्द्रियार्थगतविशेषविषयकानुपपत्तिशङ्कादिनिराकरणद्वारा तदनुग्राहकत्वात् । तेनैव = सुतर्केणैव पदार्थ-वाक्यार्थ-महावाक्यार्थादिक्रमत ऐदम्पर्यशुद्धेः = आगमतात्पर्यार्थशुद्धिसम्भवात् । न चैवमागमवादादिव्यवस्थानुपपत्तिरिति शङ्कनीयम्, अतीन्द्रियेन्द्रियग्राह्ययोः पदार्थयोराद्यनिश्चयापेक्षयैव पार्थक्येणागमवाद- हेतुवादव्यवस्थाया इष्टत्वात् । तदुक्तं स्याद्वादकल्पलतायां - यद्यप्यतीन्द्रियार्थे पूर्वमागमस्य प्रमाणान्तराऽनधिगतवस्तुप्रतिपादकत्वेनाऽहेतुवादत्वं तथाप्यग्रे तदुपजीव्यप्रमाणप्रवृत्तौ हेतुवादत्वेऽपि न व्यवस्थानुपपत्तिः, आद्यदशापेक्षयैव व्यवस्थाभिधानात् - (शा. वा.स.2/23 वृ.) इति । ततश्चाऽऽगमिकार्थेऽपि सद्युक्तिग्राह्यताऽनाविलैव । इत्थमेव यथावस्थितार्थपरिच्छेदोपपत्तेः, यतः सत्तर्कपरीक्षोत्तीर्णागमतात्पर्यार्थशुद्धेः = तस्याः स्पष्टताप्रायत्वात् = आगमिकार्थगोचरसमुपस्थिताशेषसंशयविपर्ययाऽनध्यवसायनिराकरणप्रयुक्तस्पष्टताविशेषोपेतत्वात् । इदमेवाभिप्रेत्य अध्यात्मोपनिषदि - आगमश्चोपपत्तिश्च सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये । / (a.upa.1/9) इत्युक्तं ग्रन्थकृतैव । इत्थञ्च विशेषविमर्शक्षमेण परीक्ष्य हेमवद् देवताविशेषादिर्ग्राह्य इति फलितम् । तदुक्तं लोकतत्त्वनिर्णये अपि - आगमेन च युक्त्या च योऽर्थः समभिगम्यते । परीक्ष्य हेमवद् ग्राह्यः पक्षपाताऽऽग्रहेण किम् ? / / 6 (लो.त.नि.1/18) इति प्रागुक्तं(भा.1/पृ.214)स्मर्तव्यमत्र । छे तर्क द्वारा शास्त्रबोधनी शुद्धि टीकार्थ:- उपर जणावेल चंद्रग्रहणबोध स्वरूप उदाहरण द्वारा खरेखर शास्त्रज्ञानमां = शाब्दबोधमां अस्पष्टता कहेवायेली छे. अस्पष्ट एवा शब्दबोधमां मध्यस्थ भावथी न्यायसंगत रीते विचारणा-मीमांसा करवी ए पण योग्य ज छे. कारण के तर्क = युक्ति तो प्रमाणानुग्राहक छे, प्रमाणना कार्यमां सहाय करनार छे. सुयोग्य युक्ति द्वारा ज शास्त्रना ऐदंपर्यनी शुद्धि थाय छे. शास्त्रीय ऐदंपर्यनी शुद्धि प्रायः स्पष्ट होय छे. कारण के व्यास महर्षिए पण कहेल छे के आ वात आगळना श्लोकमां बताववामां आवशे.](16/27) विशेषार्थ :- एकलो तर्क आंधळो छे अने अतीन्द्रिय पदार्थने सर्वज्ञनी जेम जोवा देखाडवा माटे
Page #244
--------------------------------------------------------------------------
________________ * नानादर्शनशास्त्राभिप्रायस्य सदूहमृग्यता * 1141 आर्ष धर्मोपदेशं च वेदशास्त्राऽविरोधिना । यस्तणाऽनुसन्धत्ते स धर्म वेद नेतरः ॥ 28 ॥ वस्तुतस्तु सम्यग्दृष्टिद्वात्रिंशिकावृत्तिदर्शितरीत्या (द्वा.द्वा.15/30-पृ.1069) आगमवादत्वावच्छिन्नस्य हेतुवादविषयता समाम्नातेति न कोऽपि दोष इत्यवधेयम् । / 16/27 / / / ___ आर्ष = मन्वादिवाक्यं, धर्मोपदेशं च इति धर्मजनक उपदेशः = धर्मोपदेशः, धर्मस्येश्वरस्य वोपदेशः = धर्मोपदेशः तञ्च, वेदमित्यन्ये, वेदशास्त्राऽविरोधिना = परस्परं तदुभयाऽविरोधिना तर्केण यः अनिर्दिष्टनामा अनुसन्धत्ते = तदर्थमनुस्मरति स धर्म वेद = जानाति नेतरः = नोहरहितः (शा.वा. स.3/17 वृत्ति) इति स्याद्वादकल्पलतानुसारी व्याख्यालेशः । अयञ्च श्लोकः साम्प्रतं मनुस्मृतौ (म. स्मृ.12/106) समुपलभ्यते । प्रकृते च कुल्लूकभट्टकृता मन्वर्थमुक्तावल्याख्या तवृत्तिस्त्वेवम् - ऋषिदृष्टत्वादाएं वेदं धर्मोपदेशं च तन्मूल-स्मृत्यादिकं यः तदविरुद्धेन मीमांसादिन्यायेन विचारयति स धर्मं जानाति न तु मीमांसाऽनभिज्ञः । धर्मे करणं वेदः, मीमांसा चेतिकर्तव्यतास्थानीया । तदुक्तं भट्टवार्तिककृता 'धर्मे प्रमीयमाणे हि वेदेन क्र्न्नात्म्ना। इतिकर्तव्यताभागं मीमांसा पूरयिष्यति । / ' (श्लोकवार्तिक- ) - (म.स्मृ.12/106 वृत्ति) इति । क्वचित् 'आर्षञ्च धर्मशास्त्रञ्च' इति पाठः । अस्य च श्रीहरिभद्रसूरिकृता दिक्प्रदाव्याख्या - आर्षं च = वेदादि, धर्मशास्त्रं च = पुराणादि, वेदशास्त्राऽविरोधिना = एतत्प्रामाण्ये सति परस्पराऽविरोधिना यः तर्केणोहेत तन्त्रयुक्तिलक्षणेन अनुसन्धत्ते = तदुक्तानुसन्धानं करोति स धर्मं विन्दते = जानाति, नेतरः ऊहरहितः - (शा.वा.स.210 वि.प्र.) इत्येवं वर्तते । व्यासेन कुत्राऽयं श्लोक उक्तस्तत्तु वयं न विद्मः । श्रीहरिभद्रसूरिभिरपि शास्त्रवार्तासमुच्चये- अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा । न्याय-शास्त्राऽविरोधेन यदाह मनुरप्यदः । / आर्षञ्च धर्मशास्त्रञ्च वेदशास्त्राऽविरोधिना । यस्ताणानुसन्धत्ते स धर्मं वेद नेतरः । / 6 (शा.वा.स.3/16-17) इत्युक्तमिति ध्येयम् । आर्षादिपदेन प्रकृते - अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश । / (ना.पू.5/4) इति नारायणपूर्वतापिनीयोपनिषदुपदर्शिता चतुर्दश विद्या ग्राह्या इत्यवधेयम् । / 16/28 / / शास्त्रो पांगळा छे. तेम छतां शास्त्रो द्वारा ज अतीन्द्रिय पदार्थोनो अस्पष्टपणे सत्य बोध तो थई शके ज छे. चंद्रग्रहण वगेरे बाबतमां शास्त्र प्रकाश पाथरे ज छे ने ! परंतु शास्त्रकारोनुं तात्पर्य पकडवा माटे औदंपर्यशुद्धि माटे मध्यस्थष्टिए तर्क-युक्ति आदरणीय बने छे. सुयुक्ति द्वारा शास्त्रकारना तात्पर्य सुधी पहोंची शकाय छे. अकाढ्य युक्ति द्वारा धर्मशास्त्रने ऐदंपर्यानुसार जाणनारो ज शास्त्रज्ञ कहेवाय. आ वात अन्यदर्शनमां पण मान्य छे. आ वात आगळनी गाथामां स्पष्ट थशे. (16/27) गाथार्थ - आर्षवचन अने धर्मोपदेशनुं वेदशास्त्राविरोधी एवा तर्क द्वारा जे अनुसंधान kare cha te 4 dhana se che, bI0 nali. (16/28) / विशेषार्थ :- आ गाथानी तेम ज त्यार पछीनी चार गाथानी टीका ग्रंथकारश्रीए बनावी नथी. आ गाथा मनुस्मृतिमां मळे छे. तेनो आशय ए छे के शास्त्राविरोधी युक्ति द्वारा जे महर्षिओना वचनने के धर्मोपदेशने समजवानो प्रयत्न करे छे, तेमना तात्पर्य पकडे छे ते ज शास्त्रज्ञ के धर्मज्ञ बनी शके. आथी शास्त्रने स्पष्ट करवा सुयोग्य युक्तिनो आश्रय मध्यस्थ भावे करवो जरूरी che. (16/28)
Page #245
--------------------------------------------------------------------------
________________ * svocitAnuSThAnakaraNamIzvarAnugrahaH dvAtriMzikA-16/29 1142 zAstrAdA'caraNaM samyak syaadvaadnyaaysNgtm| ईशस्याऽनुग्रहस्तस्माद्दृष्टेष्टाऽर्थाऽविरोधिनः । / 29 / / = शास्त्रमवलम्ब्य ईशानुग्रहमेव व्याख्यानयति- 'zAstrAdi'ti । तस्मात् = आगमस्य तर्कानुविद्धत्वात् कारणात् दृष्टेष्टार्थाऽविरोधिनः प्रत्यक्षाऽनुमान-शास्त्रान्तरादिप्रमितार्थाऽबाधकात् शास्त्रात् स्याद्वादन्यायसङ्गतं स्वपरोपकारक-भावानेकान्तवादनीत्यनुसारि सम्यक् आचरणं ईशस्यानुग्रह उच्यते । दृष्टेष्टार्थाऽविरोधित्वविशेषणादेव शास्त्राज्जायमानायाः प्रवृत्तेः युक्तत्वं स्यात्, अन्यथा मिथ्याप्रवृत्तिर्बोध्या । तदुक्तं योगबिन्दौ आशयशुद्ध्यादिप्रकारं दृष्टबाधैव यत्राऽस्ति ततोऽदृष्टप्रवर्तनम् । असच्छ्रद्धाऽभिभूतानां केवलं ध्यान्ध्यसूचकम् । / प्रत्यक्षेणाऽनुमानेन यदुक्तोऽर्थो न बाध्यते । दृष्टोऽदृष्टेऽपि युक्ता स्यात् प्रवृत्तिस्तत एव तु । / अतोऽन्यथाप्रवृत्तौ तु स्यात् साधुत्वाद्यनिश्चितम् । वस्तुतत्त्वस्य हन्तैवं सर्वमेवाऽसमञ्जसम् । / तद्दृष्टाद्यनुसारेण वस्तुतत्त्वव्यपेक्षया । तथा - तथोक्तिभेदेऽपि साध्वी तत्त्वव्यवस्थितिः । / - (यो.बि. 24-27) इति । मलिनान्तःकरणतया स्वभूमिकोचितानुष्ठानशून्यास्तु दर्शनान्तरे भगवद्रितया दर्शिताः । तदुक्तं गणेशगीतायां ये चैव नाऽनुतिष्ठन्ति त्वशुभा हतचेतसः । ईर्ष्यमाणान् महामूढान् नष्टांस्तान् विद्धि मे रिपून् । / - (ग.गी. 2 / 32 ) इति । ततश्च सर्वतन्त्रावस्थितैः मुमुक्षुभिः स्वभूमिकोचितविहितानुष्ठानसम्पादने स्वशक्तिमनिगुह्य यतितव्यमित्युपदेशोऽत्र लभ्यते । फलं तु स्वकर्मानुसारेणैव सम्पद्यते । तदुक्तं महावीरगीतायां जीवा यान्ति यथाकर्म तथास्थानं शुभाशुभम् । तत्र निमित्तमात्रोऽहं धर्माऽधर्मप्रदर्शनात् । / - ( म.गी. 15/22 ) इत्यवधेयम् । / 16 / 29 / / मैं ईश्वरानुग्रहनुं तात्त्विक स्वरूप आ गाथार्थ :- तेथी दृष्ट अने ईष्ट अर्थनो विरोध न करे तेवा शास्त्रना आधारे सारी रीते स्याद्वादन्यायथी संगत एवुं आचरण करवुं ते ज ईश्वरानुग्रह छे. (16/29) विशेषार्थ :- प्रत्यक्ष प्रमाणथी सिद्ध एवो अर्थ दृष्ट कहेवाय तथा आगममान्य विषय ते ईष्ट कहेवाय. जे शास्त्र दृष्ट अने इष्ट अर्थनो विरोध न करे तेनुं अवलंबन करीने, भावस्याद्वादनी पद्धति मुजब, संगत थाय तेवा प्रकारनुं सम्यक् आचरण करवुं ते ज भगवदनुग्रह छे- एवुं महोपाध्यायश्री यशोविजयजी महाराजानुं कथन छे. मतलब के सारी रीते जिनाज्ञा पाळवी ते ज भगवदनुग्रह कहेवाय. भगवान जीवने ऊंचकीने मोक्षमां के देवलोकमां मोकली आपे एवो भगवनुग्रह जैन दर्शनने मान्य नथी. = = 1. ' शास्त्रादौ ' इति मुद्रितप्रतावशुद्धः पाठः । स्याद्वादपद्धतिथी संगत एवुं आचरणनुं विशेषण लगाडवामां आवेल छे ते बहु ज मार्मिक छे. ग्लाननी सेवा पुरवाना अवसरे ऽसज्झायसमं नत्थि तवोकम्मं खावा शास्त्रवयनने पहुंडीने, ग्लानसेवानी उपेक्षा उरीने, स्वाध्याय अश्वो तथा पोते मांधा पडे त्यारे 'जो गिलाणं पडिसेवर्3a से मां पडिसेवै' जा पंथसूत्रनुं वयन } 'वेयावच्चेण तित्थयरनामगोत्तं जणय' खावुं उत्तराध्ययसूत्रनुं वयन भागण धरीने बीजा पासे पोतानी सेवा कराववी आ स्याद्वाद नथी पण स्वार्थवाद छे, सुखशीलतावाद che, * =
Page #246
--------------------------------------------------------------------------
________________ * नयमतभेदेन भगवतो दातृत्वविचारः * 1143 यदातव्यं जिनैः सर्वैर्दत्तमेव तदेकदा । दर्शन-ज्ञान-चारित्रमयो मोक्षपथः सताम् । / 30 / / नन्वनुग्रहे मुख्यतयाऽनुग्राहकस्यैव कर्तृत्वं दृष्टम् । इह निरुक्तानुग्रहे त्वनुग्राह्यस्यैव तदिति कथमेतादृशानुग्रहस्वरूपं स्वीकर्तुं युज्यते ? इति मुग्धाशङ्कायामाह- यदिति । यद् दातव्यं तद् एकदा = युगपदेव दत्तमेव सर्वेः जिनैः ऋषभादिभिः । किं तद् दातव्यम् ? इत्याह- दर्शन-ज्ञान-चारित्रमयो मोक्षपथः सतां उपदेशरूपेणेति गम्यते । अयं प्रथम ईशानुग्रहः । तदुक्तं आवश्यकनिर्युक्तौ - जं तेहिं दायव्वं तं दिन्नं जिणवरेहिं सव्वेहिं । दसण-णाण-चरित्तस्स एस तिविहस्स उवएसो । / 6 (A.ni.1096) इति । तदुक्तं उत्तराध्ययनसूत्रे अपि - णाणं च दंसणं चेव चरित्तं च तवो तहा । एस मग्गुत्ति पन्नत्तो जिणेहिं वरदंसिहिं । / (उत्तरा. 28/2) इति । / यथोक्तं सम्यक्त्वप्रकरणे अपि - सम्मत्त-नाण-चरणा मग्गो मुक्खस्स जिणवरुद्दिट्ठो - (स.प्र. 107) इति । यथोक्तं मूलाचारे अपि - मग्गो मग्गफलं ति य दुविहं जिणसासणे समक्खादं 6 (मूला.202) इति । एतेनैतावता भगवतो मोक्षमार्गदेशकत्वमेव सिद्धं न तु तदनुग्रहान्मोक्षसिद्धि-रिति निरस्तम्, निरुपधि-निरवधि-भावकरुणया प्रसूतेन मोक्षमार्गदर्शकवचनेन नरकादिप्रस्थितानामपि तद्भवे मोक्षगामित्वसिद्ध्या 'भगवदनुग्रहान्मोक्ष' इत्यस्य व्यवहारस्य न्याय्यत्वात् । इदमेवाऽभिप्रेत्य सूत्रकृताङ्गनिर्युक्ती - अवि य हु भारियकम्भा नियमा उक्कस्सनिरयठितिगामी । तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति । / (सू.कृ.नि. 160) इत्युक्तमित्यवधेयम् । एतेन सायणसंहिताभाष्ये भगवदाचार्येण - यथा सूर्यः सर्वेषां पदार्थानामुपद्रष्टा अर्थादुपदर्शयिता चास्ति तद्वत् प्रकृतिविशिष्टः परमात्मापि सर्वेषां द्रष्टा मार्गदर्शयिता चास्ति । स च प्रार्थनावचोऽनुधावति । यदि कश्चिद् भावतो भगवन्तं भावयति स भगवानवश्यं तच्छ्रेयः सम्पादयति (सा. सं.भा.2/5/1/2/2/16,पृ.70) इत्युक्तं तदपि यथातन्त्रं व्याख्यातं द्रष्टव्य । यदपि सर्वदर्शनसङ्ग्रहे रामानुजदर्शननिरूपणाऽवसरे - एवमुपासनाकर्मसमुच्चितेन विज्ञानेन द्रष्टदर्शने नष्टे भगवद्भक्तस्य तन्निष्ठितस्य भक्तवत्सलः परमकारुणिकः पुरुषोत्तमः स्वयाथात्म्यानुभवानुगुणनिरवधिकाऽऽनन्दरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति - (सर्वद.रामानुज. पृ.195) इत्युक्तं तदपि करुणापदार्थश्चेद् यथार्थमोक्षमार्गदेशकत्वरूपः तदा समीचीनमित्यवधेयम् । यत्तु सायणसंहिताभाष्ये भगवदाचार्येण - विशुद्धानि कर्माणि कुर्वाणं जनं दृष्ट्वा प्रसीदति परमात्मा - (सा.सं.भा. 2/6/1/2/2/20,पृ.78) इत्युक्तं तत्रापि प्रसादपदार्थः करुणारूपेणाऽवगन्तव्यः । अत एव भगवतः मोक्षमार्गानुसारिक्षयोपशमदायकत्वं, मोक्षमार्गानुसारिप्रज्ञादातृत्वं, मोक्षदायित्वं च सगवडवाद छे. भगवंतने मान्य होय ते प्रकारे शास्त्रानुसारे शक्ति छूपाव्या विना प्रवृत्ति करवी ते 4 तात्त्वि भगवड्मनु वाय. (16/28) छे भगवान उपकर क्रीने मोक्षमां गया छे गाथार्थ - जिनेश्वर भगवंतोए जे कांई आपवानुं हतुं ते बधा ज जिनेश्वर भगवंतोए सज्जनोने एकी साथे आपेल ज छे अने ते आपवा लायक चीज छे दर्शन-ज्ञान चारित्रमय मोक्षमार्ग. (16/30) 1. हस्तादर्श 'सदा' इति पाठः ।
Page #247
--------------------------------------------------------------------------
________________ 1144 * स्वशक्तिस्फोरणे भगवदनुग्रहसाफल्यम् * द्वात्रिंशिका - 16/31 जिनेभ्यो याचमानोऽन्यं लब्धं 'बोधिमपालयन् । तं विह्वलो विना भाग्यं केन मूल्येन' लप्स्यसे' ? / / 31 / / तत्तन्नयाभिप्रायेणोच्यते । एतेन प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया - ( महो.4 / 1) इति महोपनिषद्वचनमपि व्याख्यातम्, भगवदुपदेशनिमित्तकप्रज्ञायां भगवदनुगृहीतत्वस्य न्याय्यत्वात् । इत्थमेव तीर्थकृतो महेश्वरत्वमपि सङ्गच्छते । प्रकृते अथ कस्मादुच्यते भगवान् महेश्वरः ? यस्माद् भक्तान् ज्ञानेन भजन्ति अनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्य आत्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वरः - ( बटु. पृष्ठ - 4 ) इति बटुकोपनिषद्वचनमपि यथातन्त्रमनुयोज्यं स्वपरसमयसारवेदिभिः । स्वदोषोच्छेदोद्देशतो जिनोपदिष्टेन मोक्षमार्गेण निजशक्त्यगोपनेन प्रवर्तनं तु द्वितीय ईशानुग्रहः । अयमेव तत्पूजोच्यते तत्त्वतः । यथोक्तं अध्यात्मतत्त्वालोके प्रभोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूजा । अपास्य दोषान् गुणचारु वृत्तं स्रष्टुं मतः कर्मविधिः समग्रः । / - ( a. तत्त्वा. 2/15 ) इति । एतेन भगवान् नृसिंहः प्रसीदति तस्य कैवल्यं सिध्यति - (नृ.ष. 6) इति नृसिंहषट्चक्रोपनिषद्वचनमपि व्याख्यातम्, अर्थक्रियाकारितया द्वितीयानुग्रहस्य तत्र विवक्षितत्वात् । द्वितीयं विना प्रथमस्य विफलत्वात् समुपलब्धे जिनोक्तापवर्गमार्गे यथाशक्ति स्वोचितभूमिकया यतितव्यमित्यत्रोपदेशः । / 16 / 30 / ननु बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यति । किमनेन वर्तमानकालदुष्करेण तपः संयमाद्यनुष्ठानेन ? इत्येवंवादिनं अनुष्ठानप्रमादिनं सत्त्वमधिकृत्योपदेशिकं पद्यमाह - जिनेभ्य इति । जिनेभ्यः तीर्थकरेभ्यः अन्यं = अनागतं धर्मं याचमानः = प्रार्थयन् लब्धं च बोधि जिनेश्वरोपदिष्टधर्मं अपालयन् कर्मपराधीनतया सदनुष्ठानद्वारा सफलमकुर्वन्, विह्वलः भाग्यं विना = सदनुष्ठानोपार्जितपुण्यमृते केन मूल्येन तं अनागतं जिनेश्वरधर्मं लप्स्यसे ? यथोक्तं आवश्यकनिर्युक्तौ अपि = = लद्धिल्लियं च बोहिं अकरिंतोऽणागयं च पत्थंतो । दच्छिसि जह तं विब्भल ! इमं च अन्नं च चुक्किहिसि । / लद्धिल्लियं च बोहिं अकरिंतोऽणागयं च पत्थंतो । अन्नं दाई बोहिं लब्भिसि कयरेण मुल्लेण ? / / - (A.ni.1112/1113 ) इति । इयमत्र भावना - बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात् तत्तत्प्रवृत्तिरेव बोधि = = विशेषार्थ :- जेमां भगवाने कांइक करवानुं होय तेवो अनुग्रह पण भगवाने करेल ज छे. ते कार्य छे रत्नत्रयमय मोक्षमार्गनी साची ओळखाण. भगवाने करेला आ अनुग्रहने सफळ करवा माटे तेनो अमल करवा मंडी पडवुं ए ज आपणुं कर्तव्य छे. (16/30) * निष्क्रियना भाग्यमां केवळ निराशा क गाथार्थ :- भविष्यमां मळे तेवा धर्मनी जिनेश्वर भगवंतोने प्रार्थना करतो अने मळेला धर्मने नहि आचरता हे विह्वळ माणस ! भाग्य विना तुं कै किंमतथी भविष्यकालीन धर्मने मेळवशे ? (16/31) 1. मुद्रितप्रतौ सर्वत्र 'धर्मम...' इति पाठः । 2. हस्तादर्शे 'मूल्यन' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ 'लप्स्यते' इति पाठः ।
Page #248
--------------------------------------------------------------------------
________________ * शुष्कपण्डितं प्रति क्रियानयोपालम्भः * 1145 लाभोऽभिधीयते । तदनुष्ठानरहितस्य पुनर्वासनाऽभावात् कथं तत्प्रवृत्तिः ? इति बोधिलाभाऽनुपपत्तिः । स्यादेतत् -"एवं सति आद्यस्य बोधिलाभस्याऽसम्भव एवोपन्यस्तः, वासनाऽभावात्, न, अनादिसंसारे राधावेधोपमानेनाऽनाभोगत एव कथञ्चित्कर्मक्षयतस्तदुपपत्तेरिति (A.ni.वृ.1100) श्रीहरिभद्रसूरयः तद्वृत्तौ व्याचक्षते । अत एव कार्त्तिकेयानुप्रेक्षायां दंसण - णाण चरित्तं सरणं सेवेह परमसद्धाए । अण्णं किं पिण सरणं संसारे संसरंताणं । / - (का. अनु. 30) इत्युक्तम् । शक्यकरण एव श्रद्धा-प्रार्थनादेः परमार्थतः साफल्यम् । प्रकृते जं सक्कै तं कीरै जं च ण सक्केइ तं च सद्दहणं । केवलिजिणेहिं भणियं सद्दहमाणस्स सम्मत्तं । / - ( द.प्रा. 22) इति दर्शनप्राभृतोक्तितात्पर्यमपि विभावनीयम् । भणता अकरेंता य बंध - मोक्खपइन्त्रिणो । वायावी - रियमेत्तेणं समासासेंति अप्पयं । / - (उत्त. 6 / 9) इति उत्तराध्ययनोक्तिरप्यत्र साक्षिणी वर्तते । इत्थञ्च - पाठकाः पाठिताश्च ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः । / - (स्थानांग 4 /4 वृत्तौ उद्धृतः ) इति क्रियानयोपालम्भोऽपि शुष्कपण्डितं प्रति सावकाशः । ततश्च तदाज्ञापालनमेव श्रेयः । अत एव द्रव्यस्तव-भावस्तवयोर्मेरु- सर्सपयोरिवाऽन्तरं सम्बोधसप्ततिकायां दर्शनशुद्धिप्रकरणे च मेरुस्स सरिसवस्स य जत्तियमित्तं तु अंतरं होई । भावत्थय - दव्वत्थयाण अंतरं तत्तियं नेयं । / - (सं.स. 37, द.शु. 81) इत्येवमावेदितमिति पूर्वोक्तं (पृ. 716 ) इहानुसन्धेयम् । तथापि वीतरागवन्दन - पूजनतदुक्तानुष्ठानपालनादिगर्भप्रार्थनाकृतेऽलब्धावसरत्वं हि महामोहविडम्बनम् । तदुक्तं अध्यात्मतत्त्वालोके - विलासगोष्ठीं विविधां विधातुं मिलेत् सहर्षः समयः सदापि । सम्प्रार्थनायै परमेश्वरस्य नैवावकाशोऽहह मोहरोगः । / - ( a. तत्त्वा. 2/16 ) इति । / 16 / 31 / / विशेषार्थ :- आवता भवमां सीमंधर स्वामी पासे आठमा वर्षे दीक्षा लैने नवमा वर्षे केवळज्ञान मेळववानी सीमंधर स्वामीने प्रार्थना-याचना-विनंती करनार अहींना जे माणसो शक्ति होवा छतां, अनुकूळ संयोग होवा छतां, सद्गुरुसमागम - आरोग्य वगेरे सामग्री हाजर होवा छतां अहीं दीक्षा नथी लेता, सामायिक-पौषध-विशिष्ट तप-त्याग-उग्र अभिग्रहो वगेरे आराधना वारंवार नथी करता, दीक्षा माटे आसुं नथी पाडता, दीक्षा लेवा ईच्छनारने सहाय नथी करता तेवा जीवोने आ गाथामां अंथद्वारश्री जोधपाठ खाये छे ? ' भाग्यशाजी ! भावता लवमां मनुष्यभव, आर्यहेश, विनशासन, धार्मिक माबाप, संस्कारी कुटुंब, कल्याणमित्र, सद्गुरुनो सुयोग, सीमंधर स्वामी वगेरे सामग्री मेळववा माटे कै मूडी तारी पासे छे ? के जेना प्रभावे तने आवता भवमां दीक्षा वगेरे मळी शके. आवतीकाले मीठाई अने फरसाण खावाना सपना जोनार आळसु रिद्र मार्णस मात्र विद्घलताने ja bhogave che, mIThAI vagerene nahi.' माटे साधके बहु मोटा-मोटा सपना जोवामां ज केवळ अटवाईने आ भवमां शक्य विशिष्ट आराधनानो त्याग न करवो जोईए. बाकी शेखचल्लीना तरंग जेवी के मुल्ला नसरुद्दीनना सपना जेवी कफोडी हालत सर्जाय. आशावादी ससला करतां उद्यमवादी काचबो थवुं वधु सारुं. रस्ताने पूछवामात्रथी के जाणवामात्रथी गाम न आवे. पण साचा रस्ते चालवाथी गाम आवे. आ बाबत
Page #249
--------------------------------------------------------------------------
________________ 1146 * नयविशेषेण भगवतो जगत्कारणत्वसमर्थनम् * द्वात्रिंशिका-16/32 अनुष्ठानं ततः स्वामिगुणरागपुरःसरम् । परमानन्दतः कार्यं मन्यमानैरनुग्रहम् । / 32 / / आर्षमित्यारभ्य स्पष्टम् । / 27 - 32 / / उपसंहरति- 'अनुष्ठानमिति । ततः लब्धधर्माऽननुपालनेऽनागततत्प्रार्थनस्य निष्फलप्रायत्वात् स्वा-मिगुणरागपुरःसरं = जिनगुणगोचरान्तःकरणप्रणिधानलक्षणाऽनुरागपुरस्कारेण जिनेश्वराणां अनुग्रहं उप-कारं मन्यमानैः मुमुक्षुभिः परमानन्दतः अनिर्वचनीयनिरतिशयोत्साहतो जिनेश्वरोपदिष्टं अनुष्ठानं ज्ञान-दर्शनचारित्राऽऽचारपालनं कार्यम् । तात्त्विकस्वामिगुणगोचरप्रशस्तरागपूर्वकतयाऽऽसक्तिविच्छेदः ततः सञ्जायते । तदुक्तं महावीरगीतायां निरासक्तिर्भवेन्नृणां पूर्णमद्रागयोगतः । आसक्तिः कर्मबन्धाय निरासक्तिर्विमुक्तये । / - (म.गी. 2/170 ) इति । इत्थमेव पूर्वसञ्चितकर्मक्षयद्वारा बोधिलाभसमाधिमरणादिप्राप्तिः । तदुक्तं आवश्यकनिर्युक्तौ भत्तीइ जिणवराणं खिज्जंती पुव्वसंचिआ कम्मा । आयरियनमुक्कारेण विज्जा मंता य सिज्झति । / भत्तीइ जिणवराणं परमाए खीणपिज्ज- दोसाणं आरुग्ग-बोहिलाभं समाहिमरणं च पावंति । / - (A.ni.1097-98 ) इति । वस्तुतो जिनेश्वरभक्तिसहितस्यैवानुष्ठानस्याभिलषिताऽर्थप्रसाधकत्वमित्यत्र ग्रन्थकृदाशयः । एतेन - ये हि भगवदाज्ञानुकूलवर्तिनो भवन्ति त एव भगवता परमात्मना रक्ष्या भवन्ति । - (सा.सं.भा. 1/ 6/1/1/3/21,पृ.40) इति सायणसंहिताभाष्यवचनमपि व्याख्यातम्, भगवद्भक्तिपुरस्सरं भगवदाज्ञापालनतः तथाविधपुण्यबन्धोदयादिना स्वात्मनः त्राणोपपत्तेः । एतेन = - = तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धा य एत्थ सया होइ जइयव्वं । / एवमसंतो वि इमो जायै जाओ य ण पडै कया वि । ता एत्थं बुद्धिमया अपमाओ होइ कायव्वो । / - ( पञ्चा. 1 / 37-38) इति पञ्चाशकगाथे अपि व्याख्याते द्रष्टव्ये । प्रकृतार्थे च एकरूपोऽप्यनेकोऽसावचिन्त्यगुणभाजनम् । अव्ययो निष्कलः शुद्धः परमात्मा सनातनः । / स बुद्ध:, स महादेवः, स विष्णुः स पितामहः । स वीतरागो भगवान् कथितस्तत्त्वदर्शिभिः । / निरिच्छो न करोत्येष त्वत्कार्यव्यूहमिच्छया । किन्त्वाज्ञा विद्यते तस्य, लोकानां करणोचिता । / कार्या निरन्धकारेयं, चित्तवृत्तिर्महाटवी । हन्तव्यं रिपुबुद्ध्या च महामोहाऽऽदिकं बलं । / चारित्रधर्मराजाद्यं, पोष्यं बन्धुधिया बलम् । आज्ञेयमियती विश्व-हितकृत् पारमेश्वरी । / ध्यानेन ब्रह्मविधिना, स्तवेन व्रतचर्यया । इयमाराध्यते शिष्टैर्दुष्टाचारैर्विराध्यते । / तां च यो यावतीं धीमानाराधयति सर्वदा । अजानतोऽपि तद्रूपं तस्य तावद् भवेद् सुखम् । / यो यावत् कुरुते मूढस्तदाज्ञाया विराधनम् । तावद् दुःखं भवेत् तस्य तद्रूपाऽवेदिनोऽपि हि । / तदाज्ञालङ्घनाद् दुःखं, तदाज्ञाकरणात् सुखम् । ततः स निर्वृतिस्थोऽपि जगतां हेतुरुच्यते । / प्रस्तुतमां जास नोंषपात्र छे. ( 16 / 31 ) 1 गाथार्थ :- माटे भगवाननो अनुग्रह मानता साधकोए प्रभुना गुणोना राग पूर्वक परमानंदथी साधना रवी भेजे. ( 16 / 32 )
Page #250
--------------------------------------------------------------------------
________________ * अर्थयिओपधायशानुप्रविवार: 0 ॥ रूतीशानुप्रओविचारद्वात्रिंशिष्ठ ॥6॥ 9 (वै..स्त. 1/316-324, वै.ति. 8/314-222) कृति वैराग्यपतता-वैरा यतिवचनप्रवन्धोऽप्य्व्धात्व्यो दीर्घसूत्रार्थावधारणपरायणैः । प्रकृते स्व-स्ववर्णाश्रमाचारैः प्रीणयन् परमेश्वरम् । क्रमेण याति पुरुषो मामकं पदमुत्तमम् । / - (रा.गी.1/39) कृति रामजीताववन, - हरेरनुप्रात् सा तु खायते नाडचा वित् (शां.सं. भक्तिकांड-3/1/42) इति शाण्डिल्यसंहितावचनं, अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् । अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः । / - ( ग.गी.2 / 31 ) इति च गणेशगीतावचनमपि यथातन्त्रमनुयोज्यं सर्वतन्त्रसमवतारकुशलैरिति शम् । / 16 / 32 / / स्वभूमिकोचिताज्ञायाः पालनं प्रभ्वनुग्रहः । अर्थक्रियोपधायी स्व-परतन्त्रैः समर्थितः । / 1 / / इति मुनियशोविजयविरचितायां नयलतायां ईशाऽनुग्रहविचारद्वात्रिंशिकाविवरणम् । / 16 / / * अरिहंतना अनुग्रहने ओळखीए " विशेषार्थ :- (1) तात्त्विक उपासना मार्गनुं अवलंबन करवाथी ज मोक्ष झडपथी अचूक मळे छे. (2) उपासना मार्गमां प्रवेश करवा माटे भगवाननो अनुग्रह मानवो ज पडे, हृदयथी स्वीकारवो ज पडे. 1147 (3) उपासना अरिहंतना अनुग्रहथी ज शकय छे. (4) उपासना पारमार्थिक बने ते माटे अरिहंतना गुणो प्रत्ये अत्यंत अहोभाव-बहुमान भाव केळववो जरूरी छे. (5) अरिहंतना गुणो प्रत्ये सद्भाव केळववा पूर्वक परम प्रसन्नताथी स्वभूमिकायोग्य आराधना करवामां तरत लागी जवुं. आ मुजब पांच तबक्काने आत्मसात् करवामां आवे तो (a) पारमार्थिक मोक्षमार्गथी साधकनुं क्यारेय पतन न थाय तेम ज (ब) साधनानो अहंकार के (क) आशंसानुं अजीर्ण न थाय के (ड) महत्त्वाकांक्षाना खाटा गचरका पण न आवे तथा (I) मोक्ष झडपथी मळवानो आंतरिक आत्मविश्वास स्वतः प्रगटे अने (फ) ते विश्वास सफळ पण बने छे. दरेक मोक्षार्थी जीवोए उपर जणावेल बाबतो गंभीरताथी लक्षमां राखवा जेवी छे. (16/32) ईशानुग्रह विचा2 बत्रीसी पूर्ण थई.
Page #251
--------------------------------------------------------------------------
________________ 1148 * डूबकी लगावो * द्वात्रिंशिका-16 ह 16- ईशानुग्रहविचार बत्रीसीनो स्वाध्याय छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. "चित्त केटला प्रकारे छे ? तेने समजावो. 2. कर्म केटला प्रकारे छे ? 3. संस्कार केटला प्रकारे छे ? तेने विस्तारथी समजावो. 4. पातंजलमते ईश्वरमां कया चार तत्त्व अनादिसिद्ध छे ? ते चार तत्त्वने समजावो. 5. पातंजलमते ईश्वरमां सर्वज्ञतानी सिद्धि करो. 6. पातंजलमते ईश्वरनी ईच्छा मुजब जगतनुं संचालन कई रीते थाय छे ? 7. जगनुं सर्जन करवामां ईश्वरनुं प्रयोजन नथी, तेनी सिद्धि ग्रंथकार कई रीते करे छे ? 8. जैनदर्शनना सिद्धान्त मुजब ईशानुग्रह कई रीते संगत थाय छे ? 9. ईश्वरीय अनुग्रहने कई रीते मानवाथी पतंजलिनुं वचन युक्तिसंगत थाय ? (बी) नीचे योग्य जोडाण करो. 1. वासना विघ्न 2. आर्थ स्तोत्रकोटिगुण 3. संदेह असर्वगत 4. अयत्न संस्कार जाप आज्ञा 6. पूर्णशुद्ध स्यान 7. अरिहंत अनित्य 8. ईश्वर ईश्वर 9. बौद्ध परात्मा (सी) खाली जग्या पूरो. 1. त्रण जापमां ........ जाप वखणाय छे. (मानसिक, वाचिक, कायिक) 2. नामभेद होवा छतां ........ एक छे. (ईश्वर, दर्शन, मत) 3. परमब्रह्मवादीओ भगवानने ........ शब्दथी ओळखे छे. (मुक्त, बुद्ध, अरिहंत) 4. जैनो ईश्वरने असर्वगत अने ..... माने छे. (नित्य, नित्यानित्य, अनित्य) 5. ........ पदार्थ छमस्थनो अविषय छे. (अतीन्द्रिय, दूरवर्ती, व्यवहित) 6. स्याद्वादन्यायथी ..... अने ...... अर्थनो विरोध न करे तेवुं आचरण ईश्वरानुग्रह छे. (ईष्ट, दष्ट, प्रसिद्ध, लौकिक, ईच्छा). 7. ......... पाळवी ते ज भगवदनुग्रह कहेवाय. (जिनाज्ञा, आज्ञा, क्रिया) 8. प्रभुना गुणोनां स्मरणथी चित्तनी शुद्धि थवी ते ज ....... कहेवाय छे. (पूजा, क्रिया, अलौकिक) 9. ........ मार्गनुं अवलंबन करवाथी मोक्ष झडपथी मळे छे. (साधना, उपासना, वासना) दुआ मुओ
Page #252
--------------------------------------------------------------------------
________________ * सात्त्विक उड्डयन * * 16- नयलतानी अनुप्रेक्षा (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. पातंजलदर्शनवाळा योगनी सिद्धि शानाथी कहे छे ? तेओने ईश्वर तरीके कोण मान्य छे ? 2. कर्मनुं फळ कई रीते प्राप्त थाय छे ? ते समजावो. 3. पातंजल मते संसारी आत्मा करतां ईश्वरनो आत्मा विलक्षण कई रीते छे ? 4. योग एकांते ईश्वरानुग्रहजन्य नथी ए कई रीते ? 5. आत्मा अने परमात्मामां कई रीते परिणामीपणुं सिद्ध थाय छे ? 6. पातंजल मते ज्ञानादिना आश्रय तरीके ईश्वरनी सिद्धिनुं अनुमान जणावी अने ते सत्प्रतिपक्षित केवी रीते थाय ? ते जणावो. 7. 9 प्रकारना विध्नोने समजावो. 8. जैन दर्शन मुजब विघ्ननाश कई रीते थाय ? ते जणावो. (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. पातंजलमते जगतनुं उपादानकारण शुं छे ? 2. भोग कोने कहेवाय ? 3. व्याधि (रोग) कोने कहेवाय ? 4. अकर्मनिष्ठता कोने कहेवाय ? 5. आळस कोने कहेवाय ? 6. विभ्रम कोने कहेवाय ? 7. अविरति कोने कहेवाय ? 8. अनवस्थान कोने कहेवाय ? 9. जापनी महत्ता जणावो. 10. मध्यस्थता एटले शुं ? (सी) खाली जग्या पूरो. 1. विघ्नना कारणो प्रत्ये उदासीनताने 6. प्रकार छे. (7, 8, 9) 2. 3. ईश्वरना जापथी 4. ऐश्वर्यथी युक्त होय तेने 5. कहेवाय. (ईश्वर, बुद्ध, तीर्थंकर, शंकर) ईश्वरने अनादिशुद्ध अने सर्वगत माने छे. (शैव, बुद्ध, जैन) माने छे. (नित्यानित्य, नित्य, अनित्य) संसारनुं कारण छे. (कर्म, जीव, संपत्ति) 8. जैनो जेने कर्म कहे छे तेने सांख्यो वेदान्ती आत्माने 7. कहे छे. (क्लेश, अविद्या, वासना) कहेवाय छे. (आळस, अविरति, मध्यस्थता, संदेह) थाय छे. (विघ्नोच्छेद, पुण्यबंध, स्वर्ग) 1149 ........
Page #253
--------------------------------------------------------------------------
________________ 1150 द्वात्रिंशिका - 16 पूज्यपाद स्व.आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी म.श्रीनी क्लममांथी नीतरेल अमृत . जैन धर्म का परिचय 2. प्रतिक्रमण सूत्र चित्र आल्बम 3. ललितविस्तरा विवेचन 4. 1. 6. ध्यानशतक चैत्यवंदन सूत्र प्रकाश (आराधना ) गणधरवाद 7. सती शिरोमणी मदनरेखा अमीचंद की अमीदृष्टि .. 1. जीवन संग्राम 10. मानव जीवन में ध्यान का महत्त्व 11. जैनधर्म वाटिका 12. जीवन का आदर्श 12. भव आलोचना 24. मा 15. प्रीत की रीत 16. भावभर्या स्तवन सज्झाय 17. साधर्मिक वात्सल्य 18. कदम आगे बढाये जा 19. प्रेरणा 20. आत्मसौंदर्य 21. सचित्र महावीर चरित्र 22. सचित्र तत्त्वज्ञान बालपोथी 23. मानव ! तुं मानव वन 1. 2. 3. 4. आ HAND BOOK OF JAINOLOGY GANADHARVAD आ KEY TO HAPPY LIFE आ WAY TO HAPPINESS प.पू.मुनिश्री कल्परन्तविजयजी म.sA.e पूज्यश्री भुवनभानुसूरीश्वरजीना संकलित करेल पुस्तकोनी यादी प्रीतम केरी पंथ निराळो पीवत भरभर प्रभु गुण प्याला सूरि पुरंदर पति हितशिक्षा स्वाध्यायनो स्वाध्याय वाचना प्रसादी भव अनंतमां darizana dIThuM mIThA फळ मानवभवना मनने मनावी ले रिसण तरसीए... जीवन बने उपवन संकल्प मळे सिद्धि मळे प्रभुना ध्याने प्रभुता पामे समतानी ल्हाणी जीवननी कमाणी तुं तारुं संभाळ बांधो प्रभु साथे प्रीत रहो नित्य प्रसन्न विरागना उपवनमां जिन शासननुं झवेरात बांध प्रभु से प्रीत गुप्त भंडारनी चावी अरिहंतनुं नाम विश्रामनुं धाम कंटाळशो नहि जीवनथी, डरशो नहि मरणथी वाचनानो खजानो धर्मनो रंग वधे उमंग धर्म कीधे सुख होय मळे जिन चरणा, टळे भव प्रमा मनने संभाळी ले वाचनानो धोध करे आत्म प्रबोध वाचना वैभव प्रभु नामे संताप शमे समाधिनो खजानो दिल अटको तोरा चरण कमल में जीवननी औषधि मननी समाधि भक्तिनी भीनाश ह्रदयनी सुवास आजना काळे उभराता अशुभ संकल्प-विकल्पोथी बचवा अने शुभ अध्यवसायोमां मनने झीलतुं राखवा तथा जीवनमां उद्भवती जटिल समस्यानो उकेल पामवा दिव्यदर्शन ट्रस्ट प्रकाशित पूज्यपादश्रीना पुस्तको मेळवी जीवनने सफळ बनावो. दिव्य दर्शन ट्रस्ट . कुमारपाळ वी. शाह, 39, कलिकुंड सोसायटी, धोळका-387810. जि. अमदावाद. नव रसमय नवकार काम क्रोधादि अटक, भव वने निव भट्टे तपनो महिमा भारी, उघाडे मुक्तिनी बारी मानवजीवननी जडीबुट्टी उन्नतिनी चावी करीए पाप विराम, मेळवीए मुक्तिधाम लईए शरण अरिहंतनुं प्रभुने मळीए, प्रभुमां भळीए पर्युषज्ञानुं आलंबन
Page #254
--------------------------------------------------------------------------
________________ 17- दैव- पुरुषकार द्वात्रिंशिका सत्तरमी बत्रीसीनी प्रसादी सामान्यतस्तु दैवं पुरुषकारं वा विना न किंचित्कार्यं जायते । / 17/5 / / (पृ. 1155) सामान्यथी भाग्य विना के पुरुषार्थ विना कोई पण कार्य उत्पन्न थतुं नथी. प्रायोऽत्र चरमावर्ते दैवं यत्नेन बाध्यते । / 17 / 26 / / (पृ. 1202) चरम पुद्गलपरावर्त काळमां प्रायः प्रयत्न द्वारा कर्म बाधित थाय che.
Page #255
--------------------------------------------------------------------------
________________ मेइवोडपि वत्तीया यत्ननैव 197/ra7A (u.2206) ग्रंथिभेद पण अत्यंत बळवान प्रयत्न द्वारा ज थाय छे. श्रद्धा = शुद्धीनुष्ठान ता तीव्रः II97/रूआ . (पृ.9998) शुद्ध अनुष्ठान विशे तीव्र रुचि श्रद्धा कहेवाय che.
Page #256
--------------------------------------------------------------------------
________________ दैवात् पुरुषकाराद् वा सिद्धिः ? इति निर्णयः * / / अथ दैवपुरुषकारद्वात्रिंशिका । / 17 / / महेश्वराऽनुग्रहादेव योगसिद्धिरिति मतं निरस्य 'दैवादेवेयं पुरुषकारादेव 'वेयमित्येकान्तमतनिरासायोपक्रमते दैवं पुरुषकारश्च तुल्यौ द्वावपि तत्त्वतः । निश्चय व्यवहाराभ्यामत्र कुर्मो विचारणाम् । / 1 / / दैवमिति । स्पष्टः । / 1 / / * दैवं पुरुषकारश्च' स्वकर्मोद्यम संज्ञौ । निश्चयेनाऽनयोः सिद्धिरन्योऽन्यनिरपेक्षयोः । / 2 / / दैव । दैवं स्वकर्मसंज्ञकं, पुरषकारश्च स्वोद्यमसंज्ञकः । निश्चयेन निश्चयनयेन = = * नयलता इयं = यन्नाम स्मरतां कर्म-संसारो गोष्पदायते । तं श्रीवीरजिनं नत्वा भाग्योद्यमकथोच्यते । / 1 / / 'पुरुषप्रयत्नादिव्यतिरेकेण महेश्वराऽनुग्रहादेव केवलाद् योगसिद्धिः जायते' इति पातञ्जलानां मतं सिद्धान्तं निरस्य निराकृत्य 'दैवादेव दैवपरिपाकादेव इयं = योगसिद्धिः, पुरुषकारादेव वा योगसिद्धिः' इति एकान्तमतनिरासाय उपक्रमते ऽदैवमिति । दैवं पूर्वकृतकर्म, पुरुषकारः = पुरुषव्यापारः चकारः समुच्चये । तत्त्वतः परमार्थतो द्वावपि इमौ तुल्यौ योगसिद्धिं प्रति समसामर्थ्यं । एवमेवेदं युज्यते । तदुक्तं योगबिन्दौ दैवं पुरुषकारश्च तुल्यावेतदिति स्फुटम् । एवं व्यवस्थिते तत्त्वे युज्यते न्यायतः परम् । / - ( यो. बिं. 318 ) इति । निश्चय - व्यवहाराभ्यां निश्चयनय-व्यवहारनयाभ्यां अत्र = दैव-पुरुषकारतुल्यबलत्वे, इह वा द्वात्रिंशिकायां विचारणां मध्यस्थनीत्या कुर्मः । / 17/1 / / = = मीमांसां 'devasyedami'ti व्युत्पत्तेः देवताकृताऽनुग्रहादि दैवं स्वकर्मसंज्ञकं = स्वकीयशुभाऽशुभकर्माऽपराभि = = 1151 = = = * दैव पुरुषार द्वात्रिंशिक प्रकाश 'महेश्वरना अनुग्रहथी ज योगसिद्धि थाय छे' -आवा पातंजलमतनुं निराकरण करीने 'भाग्यथी ज योगसिद्धि थाय छे अथवा पुरुषार्थथी ज योगसिद्धि थाय छे' आवा एकान्तमतना निराकरण माटे ग्रंथकारश्री प्रयास करे छे. * परमार्थथी भाग्य-पुरुषार्थ समबळीया गाथार्थ :- 52मार्थथी भाग्य अने पुरुषार्थ बन्ने तुल्यबळवाळा छे. प्रस्तुतमां निश्चय अने व्यवहार नयथी विचारणा करीए छीए. (17/1) विशेषार्थ :- वास्तविक सिद्धान्तने जणावीने मीमांसाने करवानी एक नवी सुंदर पद्धति आ बत्रीसीमां ग्रंथकारश्रीए अपनावेल छे. आगळ जे मीमांसा करवामां आवशे तेना द्वारा काम करवामां नसीब अने पुरुषार्थ समान बळवाळा छे- आम सिद्ध थशे. (17/1) गाथार्थ :- स्वकर्म नामे नसीब अने उद्यम नामे पुरुषकार ओळखाय छे. निश्चय नयथी आ बन्नेनी एक-बीजाथी निरपेक्षरूपे सिद्धि थाय छे. (17/2) टीकार्थ :- दैवनुं बीजुं नाम स्वकर्म पोतानुं नसीब छे. पुरुषकारनुं बीजुं नाम उद्यम छे. 1. हस्तादर्शे 'ceya'mityazuddhaH पाठः । 2. हस्तादर्शे '... रस्य' इत्यशुद्धः पाठः । 3. हस्तादर्शे '...द्यकासं...' इत्यशुद्धः पाठः ।
Page #257
--------------------------------------------------------------------------
________________ 1152 * दैवस्वरूपोपदर्शनम् . द्वात्रिंशिका-17/3 अनयोः द्वयोः प्रत्येकं स्वकार्यजनने अन्योऽन्यनिरपेक्षयोः सिद्धिः । / 2 / / ____ अत्रैव युक्तिमाह - सापेक्षमसमर्थं हीत्यतो' यद् व्यापृतं य्दा। तदा तदेव हेतुः स्यादन्यत्सदपि नाऽऽदृतम् । / 3 / / सापेक्षमिति । 'सापेक्षं 'ह्यसमर्थ' इत्यतो न्यायात् दैव-पुरुषकारयोर्मध्ये यत् यदा व्यापृतं, "तदा तदेव अधिकृतकार्ये हेतुः स्यात्, कुर्वद्रूपस्यैव कारणत्वात् । धानं, पुरुषकारश्च स्वोद्यमसंज्ञकः = आत्मव्यापाराऽपरनामा, न पुनः परमपुरुषव्यापारः । यथोक्तं योगबिन्दौ 'दैवं नामेह तत्त्वेन कर्मैव हि शुभाऽशुभम् । तथा पुरुषकारश्च स्वव्यापारो हि सिद्धिद्ः॥' (यो.बि.319) इति । विशिकायां तु - पुव्वकयं कम्मं चिय चित्तविवागमिह भन्नई दिव्वो । कालाइएहिं तप्पायणं तु तह पुरिसगारुत्ति । / ( (विं.5/14) इत्युक्तम् । निश्चयनयेन = निश्चयनयाऽभिप्रायेण अनयोः = दैव-पुरुषकारयोः प्रत्येकं स्वकार्यजनने = स्वकीयफलोपधाने अन्योऽन्यनिरपेक्षयोः = परस्पराऽसव्यपेक्षयोः सिद्धिः = प्रसिद्धिः । / 17/2 / / ____ अत्रैव = अन्योऽन्यनिरपेक्षतत्सिद्धावेव निश्चयनयो युक्तिमाह- 'सापेक्षमिति । अयमत्र भावः - निश्चयनयः पुरुषकारप्रवृत्तौ तमेव कार्यहेतुतया प्रतिपद्यते, न पुनः सदपि दैवम् । दैवप्रवृत्तौ च दैवमेव कार्यहेतुतयाऽङ्गीकरोति; न तु सन्तमपि पुरुषकारम्, अन्यथा अन्योऽन्यसापेक्षत्वेनानयोरसामर्थ्य स्यात्, 'सापेक्षमसमर्थमिति (न्या.सं.28) न्यायसङ्ग्रहदर्शिताद् न्यायात् । व्याकरणे तत्त्वनिर्णयादौ च प्रसिद्धोऽयं न्यायः । अतः तस्मिंश्च सापेक्षत्वप्रयुक्ताऽसामर्थ्य सत्यर्थक्रियाकारित्वविरहलक्षणमवस्तुत्वं बलादाऽऽढौकेत । तस्माद् यद् यदा प्रधानभावेन व्याप्रियते तदेव तदा कार्यहेतुरिति योगबिन्दुवृत्तौ प्रसिद्धम् (यो.बि.3207.)| युक्तञ्चतत्, कार्यं कुर्वद् रूपं = स्वरूपं यस्य स तथा तस्यैव = कुर्वद्रूपस्यैव निश्चयनयमतेन निश्चयनयथी पोत-पोतानुं कार्य करवामां नसीब अने पुरुषार्थ एक बीजाथी निरपेक्ष छे. आ रीते मा बन्नेनी सिद्धि थाय छे. (17/2) विशेषार्थ :- माय, हैप, नसीब, स्वधर्म, महेष्ट वगेरे पर्यायवाय. 26 . तथा na2.12, पुरुषकार, पुरुषार्थ, उद्यम, प्रयत्न, महेनत, उद्योग वगेरे पण समानार्थक शब्दो छे. निश्चयनय कहे छे के नसीबने पोतानुं कार्य करवामां पुरुषार्थनी अपेक्षा नथी तथा पुरुषार्थने पोतानुं काम करवा माटे भाग्यनी अपेक्षा नथी. आ रीते स्वतंत्रपणे पोत-पोतानुं काम करता नसीब अने पुरुषार्थनी सिद्धि निश्चयनय 73. छ. (17/2) प्रस्तुत बाबतमां ज निश्चयनय युक्तिने देखाडतां कहे छे के गाथार्थ - खरेखर सापेक्ष होय ते असमर्थ होय छे. तेथी जे ज्यारे प्रवृत्ति करे ते ज त्यारे कारण बनी शके. तेथी बीजुं बधुं हाजर होवा छतां पण कारण तरीके स्वीकारवामां आवतुं नथी. (17/3) ज निश्चयनयमान्य कारण विमर्श ह टीकार्य - कार्य करवामां बीजानी अपेक्षा राखे ते असमर्थ कहेवाय अर्थात ते कार्य करवानी तेनामां क्षमता न कहेवाय. आवो एक न्याय = कायदो छे. ते मुजब विचार करवामां आवे तो 1. हस्तादर्श 'हि ततो' इति पाठः । परं व्याख्यानुसारेणाऽशुद्धः । 2. हस्तादर्श 'तदैव' इति पाठः । 3. हस्तादर्श 'हीयम...' इत्यशुद्धः पाठः । 4. 'तदा' नास्ति ।
Page #258
--------------------------------------------------------------------------
________________ * मर्थरियापूजावस्तुता * 1153 अन्यत् सदपि नाऽदृतं = नाऽभ्युपगतं अनेन, असदविशेषात् । __वस्तुतोऽर्थक्रियाकारित्वमेव वस्तुनो लक्षणमिति तद्विरहादसदेवाऽन्यदित्यप्यर्थः । / 3 / / कारणत्वात् = हेतुत्वाऽभ्युपगमात् । यस्मिन् सत्यपि कार्यं नोत्पद्यते, तदितरसमवधाने चोत्पद्यते एव तत्र कार्ये तदितरस्यैव हेतुत्वं वक्तुमर्हति, अन्यत् कार्योपधानशून्यकालवर्ति सदपि = स्वेतरसमवधानकालीनफलोत्पादक्षणे विद्यमानमपि विवक्षितकार्य प्रति कारणत्वेन नाऽभ्युपगतं अनेन = निश्चयनयेन, असदविशेषात् = स्वसत्ताकाले कार्यमनुपदधतः पदार्थस्याऽसत्तुल्यत्वात् । ननु कार्याऽकरणेऽपि तस्य सत्त्वमस्तु । किमर्थं तस्याऽसदविशेषत्वमुच्यते भवद्भिः ? इत्याशङ्कायामाह- वस्तुत इति । अर्थक्रियाकारित्वमेव वस्तुनो लक्षणमिति हेतोः तद्विरहात् = अर्थक्रियाकारित्वविरहाद् असदेव अन्यद् अकारणत्वेनाऽभिमतं इति अप्यर्थः । / 17/3 / / यदि हि विजातीयेष्वप्येकजातीयकार्यकरणशक्तिः समवेयात् तर्हि न क्वापि कार्यात् कार्न्न्विएम कही शकाय के भाग्य अने पुरुषार्थ-A बेमांथी जे ज्यारे कार्योत्पत्ति करवामां प्रवृत्त थाय त्यारे ते ज पदार्थ विवक्षित कार्य प्रत्ये हेतु बने. कारण के कुवैद्ररूप ज कारण छे. बीजा पदार्थो हाजर होवा छतां पण निश्चय नयने विवक्षित कार्य प्रत्ये कारण तरीके मान्य नथी. कारण के त्यारे बीजा पदार्थो न होवा बराबर छे. असतु अने कुवैद्ररूपशून्य- आ बन्नेमां कोई फरक नथी. वास्तवमां तो अर्थक्रिया- कारित्व ज वस्तुनुं लक्षण छे. जे कार्यने उत्पन्न करवामां सक्रिय नथी थतुं तेनामां अर्थक्रियाकारित्व न होवाथी ते असतु ज छे. आवो अर्थ मूळ गाथामां रहेल "प" शब्द द्वारा प्राप्त थाय छे. ( 13) विशेषार्थ:- जे कार्य उत्पन्न करवा माटे समर्थ होय ते स्वकार्यने उत्पन्न करवा माटे पोताना सिवाय अन्य कोईनी अपेक्षा राखतुं नथी. कार्यने उत्पन्न करवा माटे जे बीजानी अपेक्षा राखे ते असमर्थ होय, कार्यजननशक्तिशून्य होय. तेथी तेने ते कार्यनुं कारण कही न शकाय. जेम के अग्निमां दाह करवानी शक्ति छे. तेथी ते दाह उत्पन्न करवामां अन्यनी अपेक्षा राखतुं नथी. माटे अग्निने दाहनुं कारण मानी शकाय. परंतु कोई एम कहे के "पाणीमां दाह उत्पन्न करवानी शक्ति छे पण अग्नि आवे त्यारे पाणी बाळवानुं काम करे छे. परंतु दाहनुं कारण to pANI ja che to A वात खोटी छे. कारण के जो पाणीमां दाह उत्पन्न करवानी शक्ति होय तो दाह करवामां ते शा माटे अग्निनी अपेक्षा राखे? जेनी अपेक्षा कार्योत्पत्तिमां होय ते ज ते कार्यनुं कारण कहेवाय. जे कार्यनिष्पतिमां बीजानी अपेक्षा राखे तेने विवलित कार्यनुं कारण कही न शकाय. माटे दाहोत्पत्तिमां पाणी अग्निनी अपेक्षा राखतुं होवाथी दाहनुं कारण पाणी नहि पण अग्नि ज कहेवाय. आ बाबतने दर्शाववा ग्रंथकारश्रीए "सापेक्ष असमर्थ आवो न्याय बतावेल छे. निश्चय नयने आ न्याय मान्य छे. तेथी प्रस्तुतमां निश्चयनय एम कहे छे के भाग्य अने पुरुषार्थ आ बेमांथी जे वस्तु कार्यने उत्पन्न करवामां प्रवृत्त थाय ते विवक्षित कार्यनुं कारण कहेवाय कारण के कार्यने करतुं रूप-स्वरूप जेनुं होय ते ज कुर्वकूपवाळुं होवाथी कारण कहेवाय. जे कार्यने उत्पन्न करवामां प्रवृत्त थयेल न होय ते अर्थक्रियाकारी न होवाथी असत् ज कहेवाय. तो तेने कारण मानवानो सवाल ज क्यांथी ऊभो थाय ? आवुं निश्चयनयनुं तात्पर्य छे. आ सिद्धान्त मुजब विक्रमादित्य हेमुने हरावीने अकबर 14मा वर्षे दिल्लीनो बादशाह बन्यो तेमां पुरुषार्थने कारणे मानी शकाय. तथा अकबरनो पुत्र शाहजहां दिल्लीनो बादशाह थयो तेमां नसीबने कारण गणावी शकाय. (17/3)
Page #259
--------------------------------------------------------------------------
________________ 1154 * avaya'sannidheranyathAsiddhatA * द्वात्रिंशिका-17/4 विशिष्य कार्यहेतुत्वं द्वयोरित्यनपेक्षयोः । avaya'sannidhi tvanyada'nyathAsiddhimaJcati // 4 // विशिष्येति । इति = एवं अनपेक्षयोर्द्वयोः = दैव-पुरुषकारयोः विशिष्य तत्तद्व्यक्ती कार्य्हेतुत्व्म्। अन्यत्तु avaya'sannidhi = अवर्जनीयसन्निधिकं सत् पटादौ कार्ये दैवागतरासभवद् अन्यथासिद्धिं अञ्चति = प्राप्नोति । इत्थं च व्यवहारवादिनाऽन्यथासिद्धत्वादपि अन्यस्य कारणत्वं दुर्वचमिति भावः । / 4 ॥ शेषोऽनुमीयेत, कारणव्यावृत्त्या च न तज्जातीयस्यैव कार्यस्य व्यावृत्तिरवसीयेत, तदभावेऽपि तज्जातीयशक्तिमतोऽन्यस्मादपि तदुत्पत्तिसम्भवादिति एवं = दर्शितरीत्या परस्परं अनपेक्षयोः दैव-पुरुषकारयोः विशिष्य = विशेषरूपेण तत्तद्व्यक्तौ = तत्तदैवादौ कार्यहेतुत्वं = तत्तत्कार्यविशेषकारणत्वम् । अन्यत्तु = अभिमतकारणव्यतिरिक्तन्तु अवर्जनीयसन्निधिकं सत् पटादौ कार्ये जननीये दैवाऽऽगतरासभवत् आकाशादिवद्वा अन्यथासिद्धिं प्राप्नोति। कॢप्तनियताव्यवहितपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतं अवर्जनीयसन्निधिकं हि तत्कार्येऽन्यथासिद्धमुच्यते । ततश्च यत्र पुरुषकारे सति कार्योत्पादस्तत्र सदपि दैवमन्यथासिद्धम् । यत्र च दैवपरिपाके सति फलोत्पत्तिस्तत्र सन्नपि पुरुषकारोऽन्यथासिद्ध एवेति भावः । इत्थञ्च निश्चयनयाभिप्राये सिद्धे सति अन्यथासिद्धत्वादपि अन्यस्य = अवर्जनीयसन्निधिकस्य कार्यानुत्पादेऽपि विद्यमानस्य कारणत्वं व्यवहारवादिना दुर्वचं = दुर्व्याख्येयं इति भावः । / 17/4 / / अवज्यसन्निधि द्मरण न बने छे गाथार्थ :- आ रीते निरपेक्ष एवा पुरुषार्थ अने भाग्य विशिष्टरूपे कार्यना हेतु छे. जेनुं सांनिध्य दूर करी शकाय तेम न होय तेवा बीजा पदार्थो साथे रहेवा छतां पण अन्यथा सिद्धिने पामे छे. (174) टीकार्य - आ रीते एक बीजाथी निरपेक्ष एवा भाग्य अने पुरुषार्थ ते ते कार्यव्यक्ति प्रत्ये हेतु छे. कार्योत्पत्ति समये जेनुं सांनिध्य दूर करी शकाय तेवुं न होय तेवा अन्य असमर्थ पदार्थो कार्यजन्म समये हाजर होवा छतां पण अन्यथासिद्धिने पामे छे. जेम के पट वगेरे कार्य उत्पन्न थई रहेलुं होय ते समये भाग्ययोगे गधेडो हाजर थाय तो ते कांई पटनुं कारण बनतो नथी. आ रीते अन्य उदासीन पदार्थ अन्यथा सिद्ध होवाना कारणे तेने कारण तरीके बताववुं व्यवहारनयवादीने मुश्केल थशे. आवो अहीं निश्चयनयनो अभिप्राय छे. (17/4). विशेषार्थ :- जे प्रवृत्त थवाना कारणे कार्य उत्पन्न थाय छे कारण कहेवाय. ते सिवाय ते वखते अवज्यसन्निधिरूपे हाजर रहेली चीज अन्यथा सिद्ध = अकारण कहेवाय. घडो उत्पन्न थाय त्यारे आकाशने दूर करी शकातुं नथी. पण एटला मात्रथी तेने घडानुं कारण न मानी शकाय. माटे अन्य निरपेक्षपणे जे कार्य करवा मांडे छे तेनुं कारण कहेवाय- आ सिद्धान्त मुजब भाग्य हाजर होवा छतां पण पुरूषार्थनी गेरहाजरीना लीधे उत्पन्न न थतुं कार्य पुरुषार्थ हाजर थतां उत्पन्न थाय तो ते कार्य प्रत्ये भाग्य अन्यथासिद्ध = अकारण बने. ते ज रीते पुरुषार्थ करवा छतां जे कार्य उत्पन्न न थाय पण भाग्योदय थतां ते कार्य थई जाय तो ते कार्य प्रत्ये भाग्योदय कारण बने अने पुरुषार्थ अन्यथासिद्ध = अकारण बने. ते पुरुषार्थ अवसन्निधिरूपे हाजर होवा मात्रथी ते कार्यनुं कारण बनी न शके. बाकी तो आकाश पण तेनुं कारण बनी जाय. आवुं निश्चयनयनुं तात्पर्य छे. (17) 2. हस्ता .चा ...' वैशुद्ध: पाठ: |
Page #260
--------------------------------------------------------------------------
________________ * दैव-पुरुषकारयोः सर्वत्र कारणता * 1155 अन्वय-व्यतिरेकाभ्यां व्यवहारस्तु मन्यते । द्वयोः सर्वत्र हेतुत्वं गौण-मुख्यत्वशालिनोः । / 5 / / अन्वयेति । व्यवहारस्तु = व्यवहारनयस्तु अन्वय-व्यतिरेकाभ्यां द्वयोः = दैवपुरुषकारयोः सर्वत्र कार्ये हेतुत्वं मन्यते गौण-मुख्यत्वशालिनोः । क्वचित्कार्ये हि किञ्चिद् गौणतयोपयुज्यते, किञ्चिच्च मुख्य्त्या। सामान्यतस्तु दैवं पुरुषकारं वा विना' न किञ्चित्कार्यं जायते इति सामान्यतः _ निश्चयनयमतमुक्त्वाऽधुना व्यवहारनयमतमाविष्करोति- 'अन्वयेति । तत्सत्त्वे तत्सत्त्वं = अन्वयः, तदसत्वे तदसत्त्वं = व्यतिरेकः, ताभ्यां = अन्वय-व्यतिरेकाभ्यां गौण-मुख्यत्वशालिनोः दैव-पुरुषकारयोः द्वयोः एव सर्वत्र कार्ये = कार्यत्वावच्छिन्ने हेतुत्वं, विनिगमकाऽभावात् । यथोक्तं उपदेशरहस्ये - ववहारो पुण एत्थ गुणपहाणत्तणेण पविभत्तो । 'कज्जमिणं दैवकयं एयं पुण पुरिसजणियं ति॥ 6 (उप.रह.52) इति । क्वचित् कार्ये हि किञ्चिद् गौणतयोपयुज्यते, किञ्चिच्च मुख्यतया इति । उदयवीरगणिभिः पार्श्वनाथचरित्रे दैवप्राधान्यबोधनायैव - रक्ष्यते नैव भूपालैन देवैर्न च दानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः । / रक्ष्यते तपसा नैव न देवैर्न च मानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः । / प्रतिकुले विधौ किं वा सुधापि हि विषायते । रज्जुः सीभवेदाशु बिलं पातालतां भजेत् । / तमायते प्रकाशोऽपि गोष्पदं सागरायते । सत्यं कुटायते मित्रं शत्रुत्वेन प्रवर्तते । / जीवितं सन्ततिर्द्रव्यं दैवाऽऽयत्तमिदं त्रयम् । अनया चिन्तया किं स्यात् किं परायत्तवस्तुनि । / अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्त्य्ति॥ - (पार्थ.च./सर्ग.2,3/पृ.45,48,75) इत्याधुक्तमित्यवधेयम् । सामान्यतस्तु दैवं पुरुषकारं वा विना न किञ्चित् कार्य जायते । यथोक्तं योगबिन्दौ - न भवस्थस्य यत्कर्म विना व्यापारसम्भवः । न च व्यापारशून्यस्य फलं यत्कर्मणोऽपि हि । / 6 (यो.बि.329) इति हेतोः सामान्यतः सर्वत्र हेतुत्वं अनयोः = दैव-पुरुषकारयोः । अन्य्थाऽन्य्स्याऽकिन्य्चित्क्र्त्वेनास्त्त्वाप्त्तेः। तदुक्तं उपदेशपदे - एत्तो उ दोवि तुल्ला विण्णेया दिव्वपुरिसकारत्ति । . व्यवहारनयथी करणता विचार छे गाथार्थ - व्यवहारनय तो अन्वय-व्यतिरेक द्वारा सर्वत्र भाग्य अने पुरुषार्थने कारण माने छ , तमा गौरा-भुज्यमा होश: छे. (17/5) टीकार्य - व्यवहारनय तो अन्वय अने व्यतिरेक द्वारा सर्व कार्य प्रत्ये भाग्य अने पुरुषार्थने हेतु माने छे. हा, तेमां गौण-मुख्यभाव होय ते वात अलग छे. कोईक कार्य प्रत्ये कोईक गौणरूपे उपयोगी hoya che to te सिवायनुं कोईक मुख्यरूपे उपयोगी होय छे. परंतु सामान्यथी भाग्य विना के पुरुषार्थ विना कोई पण कार्य उत्पन्न थतुं नथी. माटे सामान्यथी सर्व कार्य प्रत्ये ते बन्ने कारण छे. 1. हस्तादर्श 'विना' पदं नास्ति ।
Page #261
--------------------------------------------------------------------------
________________ 1156 द्वात्रिंशिका - 17/5 सर्वत्र हेतुत्वमनयोः । , यस्तु कुर्वद्रूपत्वेन कारणत्वमिच्छन् सामान्यतः कारणतामेवाऽपलपति', तस्य घटाद्यर्थमरण्यस्थदण्डादौ प्रवृत्तिर्दुर्घटा, तस्या घटसाधनताज्ञानाऽधीनत्वात् तस्य च घटोपधानात्प्रागसिद्धेः । 'सादृश्यग्रहात्प्रागपि तत्र घटसाधनत्वधीः । अत एव न कार्यलिङ्गकोच्छेदः, अतज्जातीयाइहरा उ णिप्फलत्तं पावै णियमेण इक्कस्स । / - ( उप. प. 341 ) इति । सम्मतञ्चेदं परेषामपि । यथोक्तं बृहत्पराशरस्मृतौ अपि नैकेन चक्रेण रथः प्रयाति न चैकपक्षो दिवि याति पक्षी । एवं हि दैवेन न केवलेन पुंसोऽर्थसिद्धिर्नरकारतो वा 11 दैवेन केचित् प्रसभेन केचित् केचिद् नृकारेण नरस्य चार्थाः सिध्यन्ति यत्नेन विधीयमानास्तेषां प्रधानं नरकारमाहुः । / - (बृ.परा. 12 / 68-78) इत्यादि । स्वमतमाविष्कृत्याऽधुना व्यवहारनयो निश्चयनयं प्रति प्रत्यवतिष्ठते यस्तु निश्चयनयाऽनुसारी कुर्वद्रूपत्वेन रूपेण कारणत्वं = हेतुत्वं इच्छन् सामान्यतः = कार्योपधानाऽनुपधानाऽनुगतसाधारणरूपमाश्रित्य कारणतामेव अपलपति = निराकरोति तस्य निश्चयनयानुसारिणः घटाद्यर्थं = घटाद्युत्पादकृते अरण्यस्थदण्डादौ घटकुर्वद्रूपशून्यतया तद्ग्रहणात्मिका प्रवृत्ति: दुर्घटा = दुरुपपन्ना स्यात्, तस्याः = अरण्यस्थदण्डोपादानात्मिकायाः प्रवृत्तेः घटसाधनताज्ञानाऽधीनत्वात् घटादिकारणताज्ञानवशत्वात् तस्य च घटादिकारणताज्ञानस्य घटोपधानात् घटादिसमुत्पादात् प्राक् अप्रसिद्धेः । पूर्वं असिद्धेः एतदनुपपत्तिभियाऽकामेनाऽपि कुर्वद्रूपत्वेन कारणता नाऽङ्गीकर्तव्येति व्यवहारनयाऽभिप्रायः । घटार्थिनामरण्यस्थदण्डादौ प्रवृत्तेर्दर्शनात् तत्र विसंवादाऽनुपलब्धेश्च कुर्वद्रूपशून्यस्याप्यरण्यस्थदण्डादेः स्वरूपयोग्यतया घटकारणताऽङ्गीकर्तव्यैवेत्याशयो व्यवहारनयवादिनाम् । = * = कुर्वद्रूपत्वेन कारणतानिरसनम् = = ननु सादृश्यग्रहात् = घटोपधायकदण्डादिसाजात्योपलम्भात् प्रागपि घटोत्पादप्राक्कालेऽपि तत्र अरण्यस्थदण्डादौ घटसाधनत्वधीः = घटकारणताग्रहः सम्भवति । अत एव = साजात्यग्रहस्य प्रवृत्त्युपपादकत्वादेव न कार्यलिङ्गकोच्छेदः नैव कार्यलिङ्गकाऽनुमित्यनुपपत्तिः, अतज्जातीयात् = = = = * निश्चयनयनी मान्यतानुं निराकरण आ यस्तु. / ठ्ठे निश्चयनयवाही दुर्वद्रूपथी अरताने ईच्छतो सामान्य धर्म3ये अरातानो 4 अपलाय करे छे तेने घटोत्पत्ति माटे जंगलमां रहेला दंडने उद्देशीने प्रवृत्ति ज दुर्घट थै जशे. कारण के दंडमां घटार्थीनी प्रवृत्ति घटकारणताज्ञानने आधीन छे. तथा दंडमां घटसाधनतानुं ज्ञान तो घटोत्पत्ति पूर्वे असिद्ध ज छे. निश्चयनयवादी :- जंगलमां रहेला उदासीन दंडमां यद्यपि घटकुर्वद्रूप नथी. तेम छतां घटार्थी तेने लेवा माटे प्रवृत्ति करी शकशे. कारण के घटोत्पाद पूर्वे ते उदासीन दंडमां घटकुर्वव्रूपविशिष्ट दंडनुं सादश्य रहेल छे. माटे ज कार्यलिंगक अनुमाननो उच्छेद थवानी समस्या पण अमारा पक्षमां नहि आवे. कारण के अतजातीय पदार्थ थकी तातीय कार्यनी उत्पत्ति संभवित नथी. तंतुमांथी घडो उत्पन्न न थाय. 1. प्राचीनमुद्रितप्रतौ मेवालपति' इत्यशुद्धः पाठः । 2. प्राचीनमुद्रितप्रतौ '... ज्ञाधीनत्वात्' इत्यशुद्धः पाठः ।
Page #262
--------------------------------------------------------------------------
________________ * अतज्जातीयात् तज्जातीयोत्पादाऽयोगः * 1157 तज्जातीयोत्पत्तिसम्भावनाऽभावादिति' चेत् ? न, तत्रापि वासनाविशेषस्य बीजत्वे तेनैव प्रवृत्त्याधुपपत्तौ दृष्टकारणवैफल्यप्रसङ्गात्, प्रकृते बाधकाऽभावाच्चेत्यन्यत्र विस्तरः । / 5 / / विवक्षितजातिविशेषशून्यात् वस्तुनः तज्जातीयोत्पत्तिसम्भावनाऽभावात् = विवक्षितजातिमदुत्पादाऽसम्भवात् । अयमत्राशयो निश्चयनयस्य - यदि सादृश्यग्रहस्य प्रवृत्त्यनुपपादकत्वे 'पर्वतो वह्निमान्' इत्यादिकार्यलिङ्गकानुमितिः कस्यापि न स्यात्, पर्वतवृत्तिधूमे वह्निव्याप्त्यग्रहात्, गृहीतव्याप्तिकस्य महानसीयादिधूमस्य च पर्वतेऽसत्त्वात् । यदि सादृश्यग्रहस्य प्रवृत्त्युपपादकत्वमङ्गीक्रियते तदा नैव कश्चिद् दोषः, गृहीतव्याप्तिकमहानसीयादिधूमसादृश्योपलम्भात्पर्वतीयधूमेन पर्वते वयनुमित्युपपत्तेः । न हि महानसीयादिवलिविजातीयाद् वस्तुनः कुत्रापि धूमोत्पादः सम्भवति । एवमेव प्रकृतेऽपि घटानुपधायकदण्डादौ घटाधुपधायकदण्डादिसादृश्योपलम्भेन घटसाधनताग्रहाद् घटजननोद्देश्यकप्रवृत्त्युपपत्तेः इति चेत् ? एतन्निराकरोति व्यवहारनयो - नेति । तत्रापि = सादृश्यग्रहेऽपि वासनाविशेषस्य = संस्कारविशेषस्यैव बीजत्वे = कारणत्वे स्वीक्रियमाणे ऽतद्धेतोरस्तु किं तेन ?' इति न्यायतो लाघवात् तेनैव = सादृश्यग्राहकवासनाविशेषेणैव प्रवृत्त्याधुपपत्तौ = दण्डादिग्रहणलक्षणप्रवृत्ति-घटाद्युत्पत्तिसङ्गतौ सत्यां दृष्टकारणवैफल्यप्रसङ्गात् = प्रत्यक्षप्रमाणसिद्धकारणव्यर्थत्वाऽऽपत्तेः, प्रकृते कार्यत्वाऽवच्छिन्नाऽव्यवहितपूर्ववर्तिदैवपुरुषकारोभयगतकारणत्वाऽङ्गीकारे अन्वय-व्यतिरेकाभ्यां बाधकाऽभावाच्च = व्यभिचारविरहाच्च इति एवंप्रकारो विस्तरोऽन्यत्र न्यायखण्डखाद्य-स्याद्वादकल्पलतादौ द्रष्टव्यः । / 17/5 / / व्यवहारनयवादी :- आ वात व्याजबी नथी. कारण के तेमां पण विशिष्ट प्रकारना संस्कारने कारण मानवामां आवे तो तेना द्वारा ज प्रवृत्ति वगेरे संगत थई शके छे. तथा तेवुं बने तो प्रसिद्ध कार्यकारणभाव निष्फळ जाय अने प्रस्तुतमां कोई बाधक पण नथी. आ बाबतनो विस्तार अन्यत्र होवो. (17/5) विशेषार्थ :- भाग्य के पुरुषार्थ बेमांथी एक पण न होय तो कोई पण कार्य उत्पन्न थतुं नथी. माटे प्रत्येक कार्य प्रत्ये भाग्य अने पुरुषार्थ बन्नेने व्यवहार नय कारण तरीके स्वीकारे छे. हा, एवुं बनी शके के अमुक कार्य प्रत्ये नसीब गौण होय अने पुरुषार्थ मुख्य होय. जेम के विक्रमादित्य हेमुने हरावीने अकबर बादशाहे मेळवेली दिल्लीनी राजगादी. तथा कोई कार्य प्रत्ये पुरूषार्थ गौण कारण होय अने नसीब मुख्य कारण होय. जेम के अकबरना पुत्र शाहजहांए मेळवेली दिल्लीनी राजगादी. माटे प्रत्येक कार्य प्रत्ये गौण के मुख्यरूपे नसीब अने पुरुषार्थ बन्ने कारण छे ज. ह कुर्घद्रुप तरीके करणव्यवहार असंगत छे निश्चयनय कुर्वकूप तरीके कारणने स्वीकारे छे ते व्याजबी नथी. केम के घडो उत्पन्न थाय ते समये दंड वगेरेमां घटकुवैतूप होय, ते सिवायना समये तो दंडादिमां घटकुवैतूप न ज होय. आथी जे घटार्थी कुंभार छे तेनी उदासीन दंडादिमां प्रवृत्ति ज थई नहि शके. केम के ज्यां सुधी ते दंडादि घडो उत्पन्न न करे त्यां सुधी तेमां घटकुर्विद्रुप न आवी शके तथा जेमां घटकुर्विद्रुप न होय ते निश्चयनयनी दृष्टिए कारण न कहेवाय. तेथी निश्चयनयवादी घटार्थी होवा छतां उदासीन दंडादिमां प्रवृत्ति न करी शके. अर्थात् घडो बनाववा माटे दंडादिने लेवा माटे प्रयत्न करी न शके. माटे कुर्वकूप तरीके कारणनो
Page #263
--------------------------------------------------------------------------
________________ 1158 * उत्कटत्वाऽनुत्कटत्वव्याख्या * विंशिका-27/6 अनुत्कटत्वं गौणत्वमुत्कटत्वं च मुख्यता । द्वयं प्रत्येकजन्यत्वव्यपदेशनियामकम् ॥ 6 ॥ ___अनुत्कटत्वमिति । गौणत्वं = अनुत्कटत्वं, न त्वल्पत्वमेव, अल्पस्याऽपि बलीयसो गौणत्वाऽव्यपदेशात् । एवं मुख्यता चोत्कटत्वम् । दैव-पुरुषकारगते गौणत्व-मुख्यत्वे व्याख्यानयति- अनुत्कटत्वमिति । अनुत्कटत्वं प्रकृते तथाविधद्रव्य-क्षेत्र-काल-भावादिबलवैकल्यरूपमवगन्तव्यम् । न तु अल्पत्वमेव अनुत्कटत्वपदवाच्यम् । अत्र हेतुमाह - अल्पस्यापि = स्वल्पस्याऽपि बलीयसः कालकूटविषादेरिव गौणत्वाऽव्यपदेशात् = गौन्न्त्व्व्य्व्हार्विर्हात्। एवं मुख्यता चोत्कटत्वं = तथाविधद्रव्य-क्षेत्र-कालादिबलोपेतत्वलक्षणमवगन्तव्यम्, न तु व्यवहार करवो ते व्याजबी नथी- आवो व्यवहारनयनो अभिप्राय छे. जो के निश्चयनय एम कही शके छे के - कार्य उत्पन्न न थतुं होय त्यारे कुवैतूप न होवा छतां पण दंडादिमां घटार्थीनी प्रवृत्ति थई शके छे. कारण के जे दंडादि घडाने उत्पन्न करी रहेला छे तेनुं सादश्य उदासीन दंडादिमां रहेल छे. कुर्वकूपविशिष्ट दंडादिने सजातीय होवाना लीधे अरण्यस्थ दंडने लेवानी कुंभारनी प्रवृत्ति असंगत नहि थाय. आवुं मानवुं जरूरी छे. कारण के धूम द्वारा अग्निनुं अनुमान पण आ ज रीते थाय छे. रसोडानो धूमाडो जे अग्निथी उत्पन्न थयो ते अग्नि पर्वत उपर न होवा छतां पण तेने सजातीय अग्निनुं अनुमान धूमदर्शन द्वारा पर्वतमां थई शके छे. कारण के रसोडाना अग्नि करतां विजातीय एवा जल वगेरे द्वारा तो पर्वतमां धूमाडानी उत्पत्ति शक्य ज नथी. 9 परंतु आनी सामे व्यवहारनयवादीनुं कथन एवुं छे के उदासीन दंडादिमां सादेश्यज्ञानथी घटार्थीनी प्रवृत्ति मानी शकाय तेम नथी. कारण के तेमां सादृश्यबुद्धि थवानुं कारण शुं? ए प्रश्नना जवाबमां विशिष्ट प्रकारना संस्कारने ज हेतु मानवो पडशे. आ रीते संस्कार विशेष द्वारा सारश्यबुद्धि अने सादग्धबुद्धि द्वारा दंडादिमां प्रवृत्ति आम मानवाना बदले संस्कारविशेष द्वारा ज उदासीन एवा दंड वगेरेमां घटार्थीनी प्रवृत्ति मानी शकाय छे. आवो कार्यकारणभाव मानवामां लाघव छे. परंतु आवुं मानवामां घट अने दंडादि वच्चेनो प्रसिद्ध कार्यकारण भावनो भंग थशे, प्रसिद्ध कारणोने निष्फळ मानवा पडशे. आ समस्याना निराकरण माटे कुर्वद्रुपशून्यने पण कारण मानवुं जरूरी छे. तथा प्रस्तुतमां भाग्य अने पुरुषार्थने दरेक कार्यना कारण मानवामां कोई अन्वय व्यभिचार के व्यतिरेक व्यभिचार स्वरूप दोष पण नथी आवतो. माटे दरेक कार्य प्रत्ये गौणमुख्यभावे भाग्य अने पुरुषार्थने कारण मानवा जरूरी छे. आवुं व्यवहारनयनुं मन्तव्य छे. (17/5) ज गणत्व अने मुख्यत्वनी व्याख्या ज गाथार्थ :- गौणत्व = अनुत्कटता अने मुख्यत्व = उत्कटता. आ बन्ने प्रत्येकजन्यताना व्यवहारना नियामक छे. ( 16) टीकार्थः- (प्रत्येक कार्य प्रत्ये गौण-मुख्यभावे भाग्य अने पुरुषार्थ कारण छे. - आम पांचमा श्लोकमां व्यवहारनयनुं मंतव्य दर्शाववामां आवेल छे. आ कार्य-कारणभावना घटक तरीके जे गौणत्व अने मुख्यत्व भाग्य-पुरुषार्थमां रहेला दर्शावेल तेनुं स्वरूप व्यवहारनयनी दष्टिए अहीं बताववामां आवे छे) गौणत्व एटले अल्पत्व ज नहि पण अनुत्कटता. अल्प पदार्थने गौण कही न शकाय. कारण के अल्प होवा छतां पण बळवान एवा पदार्थमां गौण तरीकेनो व्यवहार थतो नथी. (सिंह नानो होवा छतां ऊंट vagere
Page #264
--------------------------------------------------------------------------
________________ * एकस्यापि बलवतो मुख्यता * 1159 एतद् द्वयं प्रत्येकजन्यत्वव्यपदेशे नियामकं (=प्रत्येकजन्यत्वव्यपदेशनियामकम्), अन्यथा सर्वस्य बहुत्वमेव । एकोऽपि सिंहो बलवानुच्यते न तु मेषाऽजादिशतम् । ननु प्रकृतग्रन्थकारेणैव उपदेशरहस्यवृत्तौ - अल्पप्रयाससाहाय्येन फलमुपनयमानेन कर्मणा जनितं दैवकृतमिति व्यपदिश्यते, बहुप्रयाससाहाय्येन फलमुपनयमानेन च तेन जनितं पुरुषकारकृतमिति । अथवा अल्पकर्मसहकृतपुरुषकारजन्यं पुरुषकारकृतमिति व्यपदिश्यते बहुकर्मसहकृतपुरुषकारजन्यञ्च दैवकृतम् + (उप.रह.52 वृ.पृ.113) इत्युक्तमिति कथमस्य तेन समं न विरोधः? इति चेत् ? न, तत्राऽप्यल्प-बहुत्वयोरनुत्कटत्वोत्कटत्वरूपताया एवाऽभिमतत्वात्, न त्व्ल्प्प्रिमान्न्-स्न्ग्ख्याक्त्वादिरूप्तायाः। साम्प्रतं प्रकृतगौण-मुख्यभाव उपदेशपदप्रसिद्धसार्धगाथाद्वयेनोपदर्श्यते । तथाहि- तदुक्तं तत्र - ववहारो वि हु दोण्ह वि इय पाहण्णाइ निप्फण्णो + (उप.पद.349) इति । व्याख्या- "व्यवहारो दैवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैव-पुरुषकारयोरित्येवमुभयतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्त्तते" / (उप.पद 349 वृत्ति)| "जमुदग्गं थेवेणं कम्मं परिणमै इह पयासेण । तं दैवं विवरीयं तु पुरिसगारो मुणेयव्वो । / " (उप.प.350) व्याख्या- 'यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्वेद्यादि परिणमति = फलप्रदानं प्रति प्रवीभवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण, तथैव लोके समुघुष्यते । विपरीतं तु यदनुदगं बहुना प्रयासेन परिणमति पुनस्तत्पुरुषकारो मुणितव्य इति (उप.प. 350 वृ.) / "अहवप्पकम्महेऊ ववसाओ होइ पुरिसगारोत्ति । बहुकम्मणिमित्तो पुण अज्झवसाओ उ दैवोत्ति । / " (उप.प.351) व्याख्या- 'अथवेति प्क्स्सान्त्र्द्योत्नार्थ्ः। अल्पं = तुच्छं कर्म = दैवं पुरुषकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः = पुरुषप्रयत्नो भवति पुरुषकार इति। बहु = प्रभूतं पुरुषकारमाश्रित्य कर्म निमित्तं यत्र स पुनरध्यवसायः (इह नोऽल्पार्थत्वादल्पो व्यवसायः?) पुन्र्दैव्मिति। यत्र हि कार्यसिद्धावल्पः कर्मणो भावो बहुश्च पुरुषप्रयासस्तत्कार्यं पुरुस्स्कार्साध्य्मुच्य्ते। यत्र पुनरेतद्विपर्ययस्तत्कर्मकृतमिति । पूर्वगाथायामल्पप्रयाससाहाय्येन फलमुपनयमानं कर्म दैवमुपदिष्टं विपर्ययेण पुरुषकारः, इह तु पुरुषकार एवाल्पकर्मसाहाय्योपेतः पुरुषकारः प्रज्ञप्तो बहुकर्मसाहाय्योपगृहीतस्तु स एव पुरुषकारोऽदृष्टमित्यनयोः प्रज्ञापनयोर्भेदः (उप.प.351) इति । यद्वा योगबिन्दुवृत्तिकृद्दर्शितरीत्या (यो.बि.338) बाध्यत्वं गौणत्वं बाधकत्वं च मुख्यत्वमित्यवधेयम् । एतद्वयं = निरुक्तगौणत्व-मुख्यत्वद्वितयं प्रत्येकजन्यत्वव्यपदेशे = दैवकृतत्वव्यवहारे पुरुषकारकार्यत्वव्यवहृतौ च नियामकम् । अनुत्कटपुरुषकारोत्कटदैवजन्यपदार्थे 'अयं दैवकृतः' इति व्यवहारे पुरुस्स्करतां बळवान होवाथी प्राणीओमां मुख्य गणाय छे, गौण नहि,) तथा मुख्यत्व एटले उत्कटता. आ अनुत्कटता अने उत्कटता ज कार्यमां प्रत्येकजन्यताना = भाग्य-पुरुषार्थजन्यताना व्यवहारनुं नियामक छे. (अर्थात् जे कार्य प्रत्ये भाग्य मुख्य = उत्कट कारण तरीके भाग भजवे ते कार्यमां "A कार्य भाग्यनिष्पन्न छे आवो व्यवहार थाय छे तथा जे कार्य प्रत्ये पुरुषार्थ मुख्य = उत्कट हेतुस्वरूपे भाग भजवे ते कार्यमां "A कार्य पुरुषार्थजन्य छे. आ प्रमाणे व्यवहार थाय छे. आम एक-एक कारणथी उत्पन्न थवानो व्यवहार
Page #265
--------------------------------------------------------------------------
________________ * गौणत्व - मुख्यत्वयोः व्याख्यान्तरम् द्वात्रिंशिका - 17/7 , कार्यस्योभयजन्यत्वात्प्रत्येकजन्यत्वव्यवहारोऽप्रामाणिकः स्यादिति भावः ॥ 6 ॥ एतदेव भावयतिउत्कटेन हि दैवेन कृतं दैवकृतं विदुः । तादृशेन च यत्नेन कृतं यत्नकृतं जनाः । / 7 / / 'उत्कटेन हीति । उत्कटेन हि दैवेन कृतं कार्यं जना दैवकृतं विदुः तादृशेन = उत्कटेन यत्नेन च कृतं यत्नकृतं एतदिति । इत्थं चोत्कटस्वकृतत्वज्ञानमनुत्कटाऽन्यकृतत्वज्ञानं वा प्रत्येकजन्यत्वाऽभिलापप्रयोजकम् । कारगताऽनुत्कटत्व-दैवगतोत्कटत्वयोः प्रयोजकत्वम् । अनुत्कटदैवोत्कटपुरुषकारजन्ये वस्तुनि 'इदं पुरुषकारकृतमिति व्यपदेशे तु दैवगताऽनुत्कटत्व- पुरुषकारगतोत्कटत्वयोः प्रयोजकत्वमिति तात्पर्यम् । = प्र युक्तञ्चैतत्, अन्यथा = प्रत्येकजन्यत्वव्यवहारे दैवादिगतोत्कटत्वादेरनियामकत्वाऽभ्युपगमे सर्वस्य कार्यस्य = कार्यत्वाऽवच्छिन्नस्य उभयजन्यत्वात् = दैव-पुरुषकारोभयनिष्ठकारणतानिरूपितकार्यताऽऽलिङ्गितत्वात् प्रत्येकजन्यत्वव्यवहारः = 'इदं दैवकृतं तच्च पुरुषकारकृतमि तिलक्षणो व्यपदेशः अप्रामाणिकः माणेतरज्ञानप्रयुक्तः स्यात् । ' इदं दैवकृतमित्यस्य दैवमात्रकृतत्वाऽर्थकत्वे बाधः स्यात् । अस्मन्मते च 'उत्कटदैवकृतत्वाऽर्थकत्वाऽभ्युपगमान्न काऽप्यनुपपत्तिः इति भावः । इत्थञ्च निरपेक्षतादृशाऽवधारणे मिथ्यात्वं सापेक्षाऽवधारणे च सम्यक्त्वमेव तादृशवादस्येति फलितम् । तदुक्तं उपदेशपदे - कालो सहाव-नियै पुव्वकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं । / सव्वम्मि चेव कज्जे एस कलावो बुहेहिं निधिठ्ठो । जणगत्तेण तओ खलु परिभावेयव्वओ सम्मं । / - (उप.प. 164-165 ) इति भावनीयम् । / 17 / 6 ॥ एतदेव भावयति उत्कटेनेति । इत्थञ्च व्यवहारनयेन विनिगमनाविरहाद् उत्कटस्वकृतत्वज्ञानं अनुत्कटाऽन्यकृतत्वज्ञानं वा प्रत्येकजन्यत्वाऽभिलापप्रयोजकम् । उत्कटदैवकृतत्वज्ञानं अनुत्कटपुरुषकारकृतत्वज्ञानं वा 'दैवजन्यमिदमिति व्यवहारनियामकम् यथा सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणे य णिमित्तमितं परो होइ । / ( सं . स . 120 ) इति सम्बोधसप्ततिकावचनम् । - अर्वाक् थतो जणाय छे. प्रस्तुतमां कार्यमां प्रत्येकजन्यता = नसीबकार्यता के पुरुषार्थकार्यता जणावाय छे तेमां नियामक तो गौणता अने मुख्यता छे.) बाकी तो दरेक कार्य व्यवहारनयना मते नसीब अने पुरुषार्थ बन्नेथी उत्पन्न थयेल होवाना कारण 'आ कार्य नसीबजन्य छे, पेलुं कार्य पुरुषार्थजन्य छे'- आ प्रमाणेनो प्रसिद्ध व्यवहार ज अप्रामाणिक थै जशे- एवो आशय प्रस्तुतमां व्यवहारनय दर्शावे छे. (17/6) आ ज वातने ग्रंथकारश्री विशेष रीते स्पष्ट करे छे. 1160 * गाथार्थ :- उत्कट नसीबथी करायेल कार्यने लोको भाग्यकृत रूपे जाणे छे. तथा उत्कट प्रयत्न द्वारा करायेल कार्यने लोको पुरूषार्थकृतरूपे जाणे छे. (17/7) टीकार्थ :- उत्कट भाग्य वडे करायेल कार्यने लोको भाग्यनिर्मित तरीके जाणे छे. तथा उत्कट एवा पुरुषार्थ वडे थयेला कार्यने पुरुषार्थ रचित तरीके ओळखे छे. आ रीते उत्कट एवा पोताना द्वारा निर्मित थवापणानुं ज्ञान अथवा अनुत्कट एवा अन्य द्वारा निर्मित थवापणानुं ज्ञान प्रत्येक जन्यत्वना = स्वजन्यत्वना व्यवहारनुं प्रयोजक छे. 1.. हस्तादर्शे 'उत्कटेन हीति' अयं पाठो नास्ति । 2. मुद्रितप्रतौ 'दैवेकुतं' इत्यशुद्धः पाठः ।
Page #266
--------------------------------------------------------------------------
________________ * दैवप्राधान्यसमर्थनम् * 1161 सर्वाऽपि सामग्री श्रान्तेव प्रितिस्स्त्थ्ति। विपाकः कर्मणः कार्य्प्र्य्न्त्म्नुधाव्ति। - (ज्ञा.सा. 21/6) इति ज्ञानसारवचनं, - यत् कर्म पुरा विहितं यातं जीवस्य पाकमिह किञ्चित् । न तदन्यथा विधातुं कथमपि शक्रोऽपि शक्नोति । / - (सु.रत्न.347) इति सुभाषितरत्नसन्दोहवचनञ्च । उत्कटपुरुषकारकृतत्वज्ञानं अनुत्कटदैवकृतत्वज्ञानं वा 'इदं पुरुषकारकृतमिति व्यपदेशनियामकम् । यथा - उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः॥ ( (पं.तं.2/6/139) इति पञ्चतन्त्रवचनम्, - जह जह न समप्पइ विहिरसेण विह्द्द्ण्त्क्ज्ज्प्रिन्नामो। तह तह धीराण मणे वड्ढइ विउणो स्मुच्छाहो॥ - (व.ल.10/7) इति वज्रालग्नवचनञ्चेति भावः । अत एव - हित्वा हि सम्मा वायाम, विसेसं नाम मानवो । अधिगच्छे परित्तम्पि ठानमेत्तं न विज्जति । / 6 (वि.मा.4/66) इति विसुद्धिमग्गवचनमपि पुरुषकारप्राधान्यपरतया व्याख्येयम् । 'परित्तम्पि = अल्पमपि' / एतेन - सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः - (म.भा.vanaparva32/7) इति महाभारतवचनमपि पुरुषकारप्राधान्याऽर्थकतया व्याख्यातमवसेयम् । - अरक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे न जीवति । / 6 (वै.श.92) इति वैराग्यशतके भर्तृहरिवचनं तु दैवप्राधान्यपरमवसेयम् । एतेन - दुर्लच्या भवितव्यता - (ह.पु.62/44) इति हरिवंशपुराणोक्तिरपि व्याख्याता, वक्ष्यमाणरीत्या (द्वा.द्वा.17/19 पृ.1188) भवितव्यताया दैवेऽन्तर्भावात् । बृहत्पराशरस्मृतौ दैवप्राधान्य-दर्शनायैव - अत्युद्यमी क्रियत एव च यः श्रमी च शौर्यान्वितश्च गुणवांश्च सुधीश्च विद्वान् । प्राप्नोति नैव विधिना स पराङ्मुखेन स्वीयोदरस्य परिपूरणमन्नमात्रम् । / शुभ्राणि हाणि वराऽङ्गनाश्च नानाप्रकारो विभवो नरस्य । उर्वीपतित्वं नृपकारता च सर्वं हि मञ्जु क्षयमेति दैवात् । / केषां हि पुंसां महतो हि दैवात् sthAnasthitAnAma'pi चाऽर्थसिद्धिः । केषां प्रभुत्वं बहु जीवितं च एको हि देवो बलवानतोऽत्र । / पुंस्त्रीप्रयोगादथ शुक्र-शोणितात् को देहमध्ये विदधाति गर्ने । स्त्रीणां तु तद्विप्र ! न चापि पुंसां सर्वाणि चैषां ननु दैवचेष्टा । / कासां तु गर्भस्य न सम्भवोऽस्ति केषां च शुक्रं ननु वीर्यहीनम् । दधाति गर्भ ननु कापि दैवात् काचित् तु गर्भ न दधाति दैवात् । / दैवात् मघोनोऽपि सहस्रमक्ष्णां देवाद्धिमांशोः क्षयरोगिताऽभूत् । दैवात् पयोधेर्लवणोदकत्वं दैवाद् भवेच्चित्रतरा च वृष्टिः । / 6 (12/70-74,76) इत्येवमुक्तमित्यवधेयम् । - वने रणे जलाऽग्निमध्ये महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि । / (भक्तामरवृत्तिसमुद्धृतः 6/पृ.26) इत्यपि दैवप्राधान्यपरमवसेयम् । एतेन - न कश्चित् कस्यचित् शक्तः कर्तुं दुःखं सुखानि च । करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् । / (शिवो.7/111) इति शिवोपनिषद्वचनं, - कांश्चित् तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नति, कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसन्ततिमिमां लोकस्थितिं बोधयन्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः । / 6
Page #267
--------------------------------------------------------------------------
________________ 1162 * पुरुषकारकृतत्वव्यवच्छेदव्यवहारविमर्शः * द्वात्रिंशिका-17/7 'दैवकृतमिदं न puruSakArakRtami'tyatra चोत्कटपुरुषकारकृतत्वाऽभाव एव विषय इति न कश्चिद्दोष इत्यर्थः । / 7 / विशेषदर्शिनो व्यवहारमुपपाद्याऽविशेषदर्शिनस्तमुपपादयति(मृ.क.10/59) इति च मृच्छकटिकवचनं व्याख्यातम्, दैवप्राधान्यपरत्वात् । तदुक्तं पञ्चतन्त्रे अपि - अघटितघटितं घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति यानि पुमान् नैव चिन्तयति । / - (पं.तं.2/155) इति । - यद् येन यादृशं कर्म संसारे स्मुपार्जित्म्। तत् तेन तादृशं भ्रातर्नियमादनुभूयते । / (ह.वं.पु.65/48) इति हरिवंशपुराणवचनमपि दैवप्राधान्यपरमवसेयम् । न चैवं 'न पुरुषकारकृतमिदमपि तु दैवकृतमिति व्यवहाराऽपलापाऽऽपत्तिः, त्वन्मते तत्राऽनुत्कटपुरुषकारजन्यत्वसत्त्वेन पुरुषकारजन्यत्वव्यवच्छेदाऽसम्भवादिति शङ्कनीयम्, यतः 'न puruSakArakRtami'tyatra प्रयोगे चोत्कटपुरुषकारकृतत्वाभाव एव विषयः, न तु पुरुषकारकृतत्वाऽभाव इति न कश्चिद्दोष इत्य्र्थ्ः। अत्र सोपयोगित्वात् उपदेशरहस्यवृत्तिः दर्श्यते । तथाहि - नन्वल्पत्वं बहुत्वं वा न प्रकृतव्यवहाराऽगम्, अल्पस्याप्युत्कटस्य स्वकार्यक्षमत्वात् बहोरप्यनुत्कटस्याऽकिञ्चित्करत्वात्, व्यपदिश्यते च बहुतरेणापि प्रयत्नेन जनिते दरिद्र-कुरूप-कुशीलोपहतेन्द्रिय-धिग्जातीयराज्यलाभादौ daivkRttvvypdeshH| तत्र दैवस्यैव बहुत्वं कल्प्यत इति न दोष इति चेत्, न, कार्यगतविशेषाऽसिद्धौ तदसिद्धेः, उत्कटत्वस्य तु परिणामविशेषप्रयोज्यस्याऽनपायत्वात् । बहुत्वाऽल्पत्वपदाभ्यामुत्कटत्वाऽनुत्कटत्वे एवोच्येते इति को दोष इति चेत्, न, तथापि कालान्तरीयप्रयत्नाऽपेक्षयोत्कटेनेदानींतनाऽल्पदैवेन जनिते दैवकृतत्वव्यपदेशापत्ते; इदानींतनत्वस्य प्रयत्नविशेषणत्वान्न दोष इति चेत्, न, तथापि परकीयप्रयत्नमादाय तद्दोषतादवस्थ्यात् । स्वसमानाधिकरणत्वस्याऽपि विशेषणान्न दोष इति चेत्, न, तथापि कालान्तरीयदैवमादाय तद्दोषतादवस्थ्यात् । स्वसमानकालीनत्वस्यापि विशेषणत्वान्न दोष इति चेत्, न, तथापीतराऽवधारणाऽर्थप्रतिषेधाऽनुपपत्तेः । 'न daivakRtami'tyatra स्वसमानाधिकरण-स्वसमानकालीनपुरुषकाराधिकदैवस्याप्रसिद्धत्वेन तज्जनितत्वस्य निषेद्धुमशक्यत्वादिति चेत्? अत्र ब्रूमः- प्रकृते एतत्कार्यजनकदैवे निरुक्तपुरुषकाराऽधिकत्वाभावान्वयात् कार्यविशेषाऽपेक्षनिरुक्ताधिक्याबाधाद्वा न दोषः एकस्यापि भावस्य द्रव्याद्यपेक्षया विचित्रत्वात्तथैव वस्तुस्थितेः शबलत्वेनाऽनांशिकस्याप्यांशिकत्वाविरोधात् । यत्तु दैवजनितत्वादिकं चैत्रप्रभवत्वादिवज्जातिविशेष एवेति, तन्न, सर्वत्रैव दिव्यदृशा तदवधारणात् । व्यावहारिकं तद्भित्रमेवेति चेत्, न, व्यवहारस्य विषयसङ्कोचमात्रेणैवोपपादनादधिककल्पनायां मानाऽभावात् + (उप.रह.गा.52 वृ.) इति । / 17/7 / / विशेषदर्शिनः = कारणगतोत्कटत्वाऽनुत्कटत्वलक्षणधर्मविशेषद्रष्टुः व्युत्पन्नस्य व्यवहारं दइव्तथा "A कार्य भाग्यनिर्मित छे. पुरुषार्थनिर्मित नथी' आवा व्यवहारमां उत्कटपुरुषार्थकतत्वनो सत्मा 4 विषय छे. भाटे 5ओष नथी. मेवो मह भावार्थ छे. (17/7) विशेषार्थ:- "A कार्य भाग्यनिर्मित छे आवो व्यवहार थवानुं कारण छे प्रस्तुत कार्यमां उत्कटभाग्य-कृतत्वनुं ज्ञान अथवा अनुत्कटपुरुषार्थकतत्वनो बोध. जो के "अनुत्कटपुरुषार्थ द्वारा आ कार्य करायेल छे एवो बोध थया पछी पण "A कार्य भाग्यनिर्मित छे, पुरुषार्थनिर्मित नथी' आवो व्यवहार तो थाय ज छे. परंतु तेनो अर्थ एवो करवानो के "A कार्य उत्कटभाग्यनिर्मित छे, उत्कटपुरुषार्थनिर्मित नथी. माटे भाग्यजन्यत्वव्यवहारनुं नियामक उत्कट भाग्यजन्यत्वनुं ज्ञान अथवा अनुत्कटपुरुषार्थजन्यत्वज्ञान बनी शके छे. तेमां कोई दोष नथी. (17) उत्कटता अने अनुत्कटता स्वरूप कारणगत विशिष्ट गुणधर्मोने जोनारी व्यक्तिना व्यवहारनुं उपपादन
Page #268
--------------------------------------------------------------------------
________________ * पुरुषकारप्राधान्यप्रस्थापनम् 1163 अभिमानवशाद्वाऽयं भ्रमो विध्यादिगोचरः । निविष्टबुद्धिरेकत्र नाऽन्यद्विषयमिच्छति ॥8॥ 'अभिमाने' यद्वाऽयं = 'दैवकृतमिदं न पुरुषकारकृतमित्यादिर्व्यवहारो विध्यादिगोचरो विधि-निषेधविषयो भ्रमो = विपर्यासः, अभिमानवशाद् = अहङ्कारदोषवशात्; यद् = यस्माद् एकत्र निविष्टबुद्धिः एकविषयोपरक्तग्रहणतीव्राऽभिलाषो नान्यद्विषयमिच्छति । इत्थं चैकधर्मोत्कटजिज्ञासयैवाऽपरधर्माऽग्रहस्तदभावग्रह ' श्चोपपद्यत इति भावः । विप्रपञ्चितोऽयमर्थ उपदेशपदप्रसिद्ध उपदेशरहस्येऽस्माभिः । / 8 / / = = पुरुषकारकृतत्वगोचरं उपपाद्य अविशेषदर्शिनः अव्युत्पन्नस्य तं दैव- पुरुषकारजन्यत्वगोचरविधिनिषेधव्यपदेशं प्रकाराऽन्तरेण, व्यवहारनयवादी उपपादयति- 'अभिमाने ऽति । 'दैवकृतमिदं न puruSakArakRtami'tyAdiH व्यवहारः = प्रसिद्धलोकव्यवहारः विधि - निषेधगोचरः कृतत्वविधान-प्रतिषेधविषयः विपर्यासः = भ्रान्त एव, यतः कार्यत्वाऽवच्छिन्नस्य दैव- पुरुषकारोभयजन्यत्वे प्रमाणनिश्चिते सति अपि अहङ्कारदोषवशात् = बाधितविषयकेच्छाजनितविकल्पलक्षणाहङ्कारात्मकदोषसामर्थ्यात् स प्रवृत्तः । यस्मात् कारणात् एकविषयोपरक्तग्रहणतीव्राऽभिलाषः स्वसाध्येष्टविषयमात्रसमभिव्याप्तोपलम्भोत्कटेच्छः सन् नान्यद्विषयमिच्छति = तत्र तदभावज्ञानमिच्छति । एतेन पौरुषं स्पन्दफलवद् दृष्टं प्रत्यक्षतो न यत् । कल्पितं मोहितैर्मन्दैर्देवं किञ्चिन्न विद्यते । / - (यो. वा. मुमुक्षुप्रकरण - 4 /10-पृष्ठ- 122 ) इति योगवाशिष्ठवचनमपि व्याख्यातम्, पौरुषोपरक्तबुद्धिप्रसूतवचनत्वादिति । एतेन दैवमेव परं लोके धिक् पौरुषमकारणम् - (ह.वं.पु.43/68) इति हरिवंशपुराणवचनमपि व्याख्यातम् तस्य दैवोपरक्तबुद्धिप्रयुक्तत्वादिति भावनीयम् । इत्थञ्च एकधर्मोत्कटजिज्ञासयैव = स्वाऽभिमतैकधर्मगोचरतीव्रबुभुत्सयैव निजेष्टविषयप्रतितिष्ठासयैव वा अपरधर्माऽग्रहः तदन्यधर्माऽप्रकाशनं तदभावग्रहः = तदन्यधर्मनिषेधनं चोपपद्यत इति भावः । विप्रपञ्चितोऽयमर्थः उपदेशरहस्ये अस्माभिः = प्रकृतग्रन्थकृन्महोपाध्याययशोविजयगणिवरैः । तदुक्तं उपदेशरहस्ये - अहवाभिमाणमत्तं ववहारो ण य ण एस तच्वंगं । णियविसयदीवणत्थं इच्छाजणिओ जमभिमाणो । / - (उप.रह. 53) इति । एतद्व्याख्या अथवा अभिमानमात्रं itaraniSedhAM'ze बाधितविषय एव कर्या बाद सामान्यदर्शी जीवना व्यवहारनुं समर्थन करवामां आवे छे. गाथार्थ :- अथवा अभिमानना लीधे विधि-निषेधविषयक उपरोक्त व्यवहार भ्रम जाणवो. कारण के एक विषयमां जेनी मति गोठवायेली छे ते अन्यविषयक व्यवहारने इच्छतो नथी. (17/8) टीकार्थ :- अथवा 'आ कार्य भाग्यनिर्मित छे, पुरुषार्थजन्य नथी' आवो विधि-निषेधविषयक व्यवहार विपर्यासरूप छे, भ्रान्त छे. कारण के अहंकाररूप दोषना लीधे तेवो व्यवहार थयेल छे. (प्रत्येक कार्य भाग्य अने पुरुषार्थ द्वारा उत्पन्न थवा छतां पण एमां एक कारणनो अपलाप करवो ते अभिमान. तेथी तेने प्रामाणिक मानी न शकाय.) आनुं कारण ए छे के एक ज विषयथी रंगायेली बुद्धिनी तीव्र अभिलाषावाळो माणस प्रस्तुत बाबतमां अन्य विषयने इच्छतो नथी. आ रीते एक गुणधर्मने जाणवानी उत्कट झंखनाथी ज अन्य गुणधर्मनो अस्वीकार अने तेना अभावनो स्वीकार करवा स्वरूप अभिमान संगत थई शके छे - एवो अहीं आशय छे. आ पदार्थ उपदेशपदमां प्रसिद्ध छे तथा उपदेशरहस्यमां अमारा वडे (=महामहोपाध्यायश्री वडे) विस्तारथी तेनी छणावट करायेल छे. (17/8) = = = = 1. मुद्रितप्रतौ 'तदभावग्रह' इति पाठः त्रुटितः, नास्तीत्यर्थः । 2. 'विपंचित' इति मुद्रितप्रतौ ।
Page #269
--------------------------------------------------------------------------
________________ 1164 * आभासिकावधारणस्य प्राधान्यपदार्थता * = सापेक्षमसमर्थमिति दूषयितुमाह यदीष्यते पराऽपेक्षा स्वोत्पत्ति - परिणामयोः । ' तदा कार्येऽपि सा युक्ता न युक्तं दृष्टबाधनम् । / 9 / यदीति । यदि स्वस्य अधिकृतहेतोरुत्पत्तौ परिणामे च (= स्वोत्पत्ति-परिणामयोः) व्यवहारो ऽदैवकृतमिदं न तु पुरुषकारकृतमित्यादिलक्षणः । नन्वेवमुभयनयसमाजरूप-स्याद्वादवाक्यजन्यसमूहाऽऽलम्बनज्ञान-विरोधित्वादपारमार्थिकोऽयं स्यादित्यत्राह - न चैष व्यवहारो न तत्त्वाङ्गं, यद् = यस्मात् अभिमानः प्रकृतभ्रमलक्षणः निजविषयस्य अल्पाभावविवक्षालक्षणस्य स्वसाध्यस्य दीपनार्थं = आविर्भावाय इच्छाजनितः = स्वरससिद्धः । व्यवहारनया'' हितवासनावन्तो हि क्वचन कार्ये दैवजनितत्वं प्रतिसन्दधानास्तुल्यवित्तिवेद्यतयाऽल्पप्रयत्नजन्यत्वमपि प्रतिसन्दधति । ततोऽल्पाऽभाववचनस्य स्वसंप्रदायसिद्धत्वेनेष्टतया तत्साधनतया ज्ञातं तत्र तदभावज्ञानमिच्छन्ति । ततश्चेष्टतत्साधनसङ्कल्पप्रवृत्तौ तथा जानन्ति इतीच्छाजन्यमाभासिकं तदभावज्ञानं न तज्ज्ञानप्रतिबन्धकम्, अनाहार्यतदभाववत्ताज्ञानस्यैव तद्वत्ताज्ञानप्रतिबन्धकत्वाऽवधारणात् । युक्तं चैतत् इत्थमेव स्वविषयप्राधान्यस्य सम्भवात्, आभासिकाऽवधारणस्यैव प्राधान्यपदार्थत्वात् । इत्थमेव नयानामितरनयाऽर्थनिराकरणमुपपद्यते, anyathetarAM'zapratikSepitvena दुर्नयत्वाऽऽपत्तेरिति विवेचितं नयरहस्ये - ( उप रह. 53 वृत्ति ) इति । / 17/8 / / निश्चयनयेन 'सापेक्षमसमर्थमिति यत् प्राग् ( द्वा.द्वा. 17/3 पृ. 1152) उक्तं तद् dUSayitumAha'yadI 'ति । ननु कार्यकरणे पराऽपेक्षत्वात् यदि फलोपधायकपुरुषकारसमवधानप्राक्कालीनस्य सतोऽपि दैवस्य प्रकृतकार्यं प्रत्यकारणत्वमसत्त्वञ्चोच्यते तत्रभवद्भिः निश्चयनयाऽनुसारिभिः तर्हि व्यवहारनयाऽनुसारिभिरस्माभिः सुहृद्भावेन पर्यनुयुज्यन्ते तत्रभवन्तो निश्चयनयाऽनुगामिनो यत् कारणत्वेन भवदभिमतस्य दैवादेः स्वोत्पत्तिपरिणामयोः परापेक्षाऽस्ति नास्ति वा ? यद्याद्यपक्षमङ्गीकृत्य तत्रभवद्भिः अधिकृतहेतोः फलोपधायककारणस्य = कुर्वद्रूपत्वविशिष्टस्य दैवादेः उत्पत्ती = स्वोत्पादे परिणामे च = विसभागसन्ताने द्वात्रिंशिका - 17/9 = विशेषार्थ :- जो व्यवहारनय उत्कटत्व अने अनुत्कटत्व स्वरूप कारणगत विशिष्ट गुणधर्मो प्रत्ये आंख मींचामणा kare to 'A कार्य भाग्यनिर्मित छे, पुरुषार्थनिर्मित नथी' - आवा प्रकारना व्यवहारने भ्रान्त ठरावशे. कारण के व्यवहार नयना मते दरेक कार्यो भाग्य अने पुरुषार्थ बन्ने द्वारा उत्पन्न थयेल छे. प्रत्येक कार्यमां पुरुषार्थजन्यत्व पण होवा छतां अमुक कार्यमां तेनो निषेध करवो ते एक मात्र अभिमाननुं परिणाम छे. विशेष स्पष्टता माटे उपदेशरहस्यनी 53मी गाथा जुओ.(17/8) 'सापेक्ष होय ते असमर्थ' आम त्रीजा श्लोकमां जणावेल तेना खंडन माटे व्यवहारनय कहे छे के आ सापेक्ष पण समर्थ - व्यवहारनय गाथार्थ :- जो पोतानी उत्पत्ति अने परिणाममां परनी अपेक्षा मान्य होय तो कार्यमां पण परनी अपेक्षा युक्तिसंगत छे. प्रत्यक्षनो बाध करवो ते योग्य नथी. (17/9) टीकार्थ :- जो निश्चयनयमान्य विवक्षित हेतुने पोतानी उत्पत्तिमां अने पोताना परिणमनमां पोतानाथी भिन्न एवा हेतुनी अपेक्षा रहे ए तमने मान्य होय तो कार्य उत्पन्न करवामां पण अन्य हेतुनी अपेक्षा रहे ते युक्तिसंगत ज छे. खरेखर, स्वेतर सहकारीकारणोनी हाजरीथी कार्यनुं उत्पादकत्व 1. हस्तादर्शे मुद्रितप्रतौ चात्र 'तर्हि' इति पाठ: / परं व्याख्यानुसारेणात्र 'तदा' इति पाठो युक्तः ।
Page #270
--------------------------------------------------------------------------
________________ * सर्वस्योत्पत्ति - परिणामयोः परापेक्षा * 1165 परास्पेक्षा स्वाऽतिरिक्तहेत्वपेक्षा 'इष्यते, तदा कार्येऽपि जननीये सा = हेत्वन्तराऽपेक्षा युक्ता, न युक्तं दृष्टबाधनं = अनुभूयमानस्य सहकारिसमवधानेन कार्योत्पादकत्वस्याऽन्यथाकरणम् । / 9 / / विशिष्येत्यादिनोक्तं दूषयति = कालाद्यन्तरङ्ग-प्रवृत्त्यादिबहिरङ्गनिमित्तापेक्षा हेत्वन्तरापेक्षा विशिष्य कार्यहेतुत्वं कार्यभेदे भवेदपि । अन्यथा त्वन्यथासिखिरन्यत्राऽतिप्रसङ्गकृत् । / 10 / / विशिष्येति । विशिष्य कार्यहेतुत्वं च कार्यभेदे प्रामाणिके' सति भवेदपि, यथा विजातीये च विजातीयक्षणसन्तत्यपराभिधाने स्वातिरिक्तहेत्वपेक्षा प्रतिनियतकालीनस्वोत्पादादिव्यवस्थोपपत्तये निश्चयनयेन इष्यते तदा विवक्षिते कार्येऽपि जननीये तस्य पुरुषकाराद्यपेक्षा युक्ता एव । न चाऽधिकृतकुर्वद्रूपस्य स्वोत्पत्तौ स्वपरिणामे च नास्त्येव परापेक्षेति द्वितीयविकल्पोऽपि श्रेयान् यतः प्रत्यक्षप्रमाणसिद्धस्य कुर्वद्रूपोत्पत्तिपरिणामगतसमनन्तरपूर्ववर्तिस्वेतराऽपेक्षत्वस्य बाधनं न युक्तम् । 'सापेक्षमसमर्थमित्युक्तेः विकल्पद्वयकवलितत्वात् न युक्तं अनुभूयमानस्य सहकारिसमवधानेन दैवादिसन्निधानेन कार्योत्पादकत्वस्य पुरुषकारादिहेत्वन्तरनिष्ठस्य अन्यथाकरणं पुरुषकाराद्यसत्त्वाऽकारणत्वाद्याऽऽक्षेपकत्वव्यवस्थापनम् । अन्यथा तुल्यन्यायेन कुर्वद्रूप - स्याऽपि स्वोत्पत्त्यादौ परापेक्षत्वादकारणतयाऽसत्त्वमेव प्रसज्येतेति व्यवहारनयाऽभिप्रायः । / 17/9 / / निश्चयनयेन प्राक् (द्वा.द्वा.17/4 पृ. 1154) 'विशिष्य' इत्यादिना यद् उक्तं तद् व्यवहारनयोऽधुना दूषयति-'विशिष्ये ऽति । विशिष्य कार्यहेतुत्वं च = 'विशेषरूपेण कार्योत्पादं प्रति विशेषरूपेण कारणत्वमिति तो विवक्षित कारणमां प्रत्यक्ष प्रमाणथी अनुभवाय छे. तेनो अपलाप करवो व्याजबी नथी. (17/9) = = विशेषार्थ :- 'कार्यने उत्पन्न करवामां बीजानी अपेक्षा राखे ते असमर्थ कहेवाय, कार्यजनकसामर्थ्यशून्य कहेवाय'- आवी निश्चयनयनी वात व्याजबी नथी- एम व्यवहारनय कहे छे. आनुं कारण ए छे } निश्चयनयमान्य अरए = कुर्वव्रूप पण पोतानी उत्पत्तिमां अने पोताना विविध परिणामोमां विसभागसंततिमां - विजातीयसंतानमां विलक्षणक्षणप्रवाहमां बीजानी अपेक्षा राखे ज छे. अमुक समये ज कुर्वव्रूप उत्पन्न थाय छे तेमां निमित्त काळविशेष छे. तथा कापड वगेरे राखस्वरूपे परिणमे छे तेमां अग्नि वगेरे निमित्त कारणनी अपेक्षा निश्चयनय पण मान्य kare ja che. bAkI to game त्यारे अथवा सर्वदा ते उत्पन्न थये ज राखे. आम कुर्वद्रुप पण बीजानी अपेक्षा राखतुं होवाथी असमर्थ = ञडारण जनी 4शे. वणी, व्यवहारमां हेपाय छे - यहनी गेरहा4रीमा डुंभार, भाटी, दंड वगेरे घडाने उत्पन्न करी शकता नथी. चक्र आवे के तरत ते बधा भेगा थैने घडाने उत्पन्न करे छे. जो चक्र आववा छतां दंड, माटी, कुंभार खसी जाय तो पण घडो उत्पन्न थै शकतो नथी. आथी एकबीजानी अपेक्षा ते बधा राखे छे ज. आवुं होवा छतां पण ते बधा घटकारण बने ज छे. (17/9) थोथा सोऽमां निश्चयनये ऽविशिष्ट...' त्याहि थे उन्हेल तेनुं खंडन उरतां व्यवहार नय उहे छे. = = = * कार्यवैजात्य असिद्ध होय तो अन्य कारण अन्यथासिद्ध नथी गाथार्थ :- कार्यभेद सिद्ध थाय तो विशेषरूपे कार्यहेतुता होइ शके छे. कार्यभेद न होय ते छतां अन्यथासिद्ध कहेवामां आवे तो अन्यत्र अतिप्रसंग आवशे. (17/10) टीकार्थ :- कार्यगत विशेष गुणधर्म = वैजात्य के वैलक्षण्य जो प्रमाणसिद्ध होय तो विशेषरूपे 1. हस्तादर्शे 'इष्यते' पदं नास्ति । 2. हस्तादर्शे 'प्रामाणिक सति' इत्यशुद्धः पाठः । 3. मुद्रितप्रतौ 'तथा' इत्यशुद्धः पाठः ।
Page #271
--------------------------------------------------------------------------
________________ 1166 * कार्याभेदे सामग्रीभेदाऽयोगः * द्वात्रिंशिका-17/10 वह्नौ तृणादेर्विजातीये च तत्राऽरण्यादेरिति । . अन्यथा = कार्यभेदाऽभावे तु एकेन हेतुनाऽपरहेतोः अन्यथासिद्धिः उच्यमाना अन्यत्र प्रकृताऽतिरिक्तस्थले अतिप्रसङ्गकृत् । शक्यं ह्येवं वक्तुं घटेऽपि दण्डो हेतुर्न चक्रमिति । 'न शक्यं, स्वतन्त्राऽन्वयव्यतिरेकदर्शनाद्, एकेनाऽपराऽन्यथासिद्ध्यभावादिति च निश्चयनयाभिप्रेतं कार्यभेदे = कार्यविशेषे प्रामाणिके = प्रमाणसिद्धे सति भवेदपि = व्यवहारनयाऽङ्गीकृतं स्यादपि, यथा विजातीये = अरण्यादिजन्यवलिविजातीये वह्नौ तृणादेः विशिष्य हेतुत्वं विजातीये च = तृणादिजन्यवलिविजातीये च तत्र = वह्नौ अरण्यादेः विशिष्य हेतुत्वं इति । अरण्यादेरसत्त्वेऽपि तृणाद् वह्निः प्रजायत एव । तृण-सूर्यकान्तमण्यादिविरहेऽपि अरणितो वह्निर्जायत एवेति प्रत्यक्षतो दृष्टम् । ___ इत्थं तार्णत्वाऽऽरणेयत्व-माणेयत्व-पार्णत्वादेः वलिगतजातिविशेषस्य प्रमाणान्तरसिद्धत्वात् तार्णत्वावच्छिन्नं वह्नि प्रति तृणस्य, आरणेयत्वावच्छिन्नं प्रत्यरणेः, माणेयत्वावच्छिन्नं प्रति सूर्यकान्तमणेः, पार्णत्वाद्यवच्छिन्नं प्रति च पर्णादेहेतुत्वमित्येवं विशिष्य हेतुत्वकल्पनं व्यवहारनयस्याऽप्यभिप्रेतमेव । किन्तूत्कटदैवजन्ये कार्ये पुरुषकारस्याऽवर्जनीयसन्निधिकतयाऽन्यथासिद्धिर्योच्यते निश्चयनयेन सा नाऽङ्गीक्रियते व्यवहारनयेन, तत्र कार्ये वैजात्यस्य प्र्मान्नान्त्राऽसिद्ध्त्वात्। न हि कञ्चन-कामिनी-राज्यादावुत्कटपुरुषकारोपार्जिते प्रबलदैवोपार्जिते वा किञ्चिद् वैजात्यमुपलभ्यते । यादृशं हि कञ्चन-कामिन्यादिकमुत्कटदैवेन समुपलभ्यते taadRshmevotkttpurusskaarennaa'pi| ततश्च प्रकृतेऽनुत्कटपुरुषकारसहकृतदैवपरिपाकजन्ये कार्ये पुरुषकारस्याऽन्यथासिद्धिः निश्चयनयेनोच्यमाना na snggtimnggti| यतः कार्यभेदाभावे तु = कार्यवैजात्यविरहेऽपि एकेन हेतुना कुर्वद्रूपेण अपरहेतोः पुरुषकारादेः तं कार्य प्रति अन्यथासिद्धिः निश्चयनयेन उच्यमाना प्रकृताऽतिरिक्तस्थले दैव-पुरुषकाराऽतिरिक्तदण्ड-चक्रादिहेतुकस्थले अतिप्रसङ्गकृत् = अन्यथासिद्धत्वाऽतिव्याप्त्याक्षेपिका । शक्यं ह्येवं वक्तुं 'घटेऽपि दण्डो हेतुः, न चक्रमिति । दैवेन पुरुषकाराऽन्यथासिद्धिरिव दण्डेन चक्रादेरन्यथासिद्धिरपराकार्या सुरगुरुणाऽपीति व्यवहारनयाऽऽकृतम् । ननु 'घटे दण्डो हेतुर्न चक्रमिति वक्तुं न शक्यम्, घटत्वावच्छिन्ने दण्ड-चक्रयोः स्वतन्त्राऽन्वयव्यतिरेकदर्शनात् । दण्डसत्त्वेऽपि चक्रव्यतिरेके घटानुत्पादात् तत्सत्त्वे चोत्पादात् चक्रस्य घटं प्रत्यन्यथासिद्धिर्न सम्भवति । एवं चक्रसत्त्वेऽपि दण्डाऽसत्त्वे घटानुदयात् तदन्वये चोदयाद् दण्डस्यापि घटं प्रत्यन्यथासिद्धिर्न सम्भवति । एकेन दण्डेन अपराऽन्यथासिद्ध्यभावात् स्व्त्न्त्र्सिद्धान्व्य्-vytirekshaalikAryakSettA नककी थई शके छे. जेम के विजातीय अग्नि प्रत्ये तृणादि कारण अने अन्य विजातीय अग्नि प्रत्ये अरणि वगेरे कारण बनी शके छे. परंतु कार्यगत वैशिर्य असिद्ध कहेशे तो तेवी कहेवाती अन्यथासिद्धि प्रस्तुत सिवायना स्थळमां अनिष्ट आपत्तिने लावनारी थशे. कारण के "घडा प्रत्ये दंड कारण छे, चक्र वगेरे कारण नथी" आवुं कहेवुं पण शक्य छे. जो निश्चयनय एम कहे के "आवुं कहेवुं शक्य नथी. कारण के दंडनी जेम चक्र वगेरेना पण स्वतंत्र अन्वय-व्यतिरेक देखाय छे. माटे दंड द्वारा चक्रादिनी अन्यथासिद्धि थई न शके.' तो आ वात प्रस्तुतमां पण समान छे कारण के दरेक कार्य प्रत्ये नसीबनी जेम पुरुषार्थना पण अन्वय-व्यतिरेक देखाय ja che.
Page #272
--------------------------------------------------------------------------
________________ * तेव-पुरुषारोः स्वतंत्रीन्द्रथमिक्तम् * 1167 वे ? तुम मचत्र ? | चक्रस्याऽन्यथासिद्ध्यसम्भवात्, अन्यथा स्वतन्त्रसिद्धान्वयव्यतिरेकव्याकोपाऽऽपत्तेः इति निश्चयाऽभिप्रायः चेत् ? तुल्यमिदं समाधानं अन्यत्र दैव-पुरुषकारस्थलेऽपि । कार्यत्वावच्छिन्नं प्रति दैव-पुरुषकारयोः स्वतन्त्राऽन्वय-व्यतिरेकदर्शनात् उत्कटदैवेनाऽनुत्कटपुरुषार्थाऽन्यथासिद्ध्यसम्भवात्, अन्यथा स्वतन्त्रसिद्धान्वयव्यतिरेकव्याकोपापत्तेः । न हि सर्वथा दैवविरहे उत्कटयत्नेनाऽपि किञ्चिदपि कार्यं सिध्यति न वैकान्तेन पुरुषकाराभावे तादृशदैवेनाऽपीति तुल्यमुभयत्र कारणत्वम् । यथोक्तं कुमारिलभट्टेन श्लोकवार्तिके करवोमयोसमो रोष: परिदारस्तयोः समः । नैव: पर्वनुयोजीव्यतामार्थविवार ॥ 9 (फक्तो. वा.शून्यवा-212) रूति पूर्व वावत्रिशिछायां (A.ThA.8/9रू-मा I-2,पृ.174) तमेव na99/10 तेथी नसीब द्वारा पुरुषार्थने के पुरुषार्थ द्वारा नसीबने अन्यथासिद्ध कही न शकाय. (17/10) विशेषार्थ - चोथा श्लोकमां निश्चयनयवादीए जणावेल हतुं के "कार्यजन्म समये अवसूर्यसन्निधिरूपे हाजर रहेल अन्य पदार्थ अन्यथा सिद्ध बने छे. आ सिद्धान्त मुजब भाग्य हाजर होवा छतां पुरुषार्थनी गेरहाजरीना लीधे उत्पन्न न थतुं कार्य पुरुषार्थ थतां उत्पन्न थाय तो ते कार्य प्रत्ये भाग्य अन्यथासिद्ध = अकारण बने. परंतु आ बाबतमां व्यवहारनय एम कहे छे के ज्यां सुधी कार्यमां वैजात्य = वैलक्षण्य = वैशिस्त्र सिद्ध न थाय त्यां सुधी कारणभेदनी कल्पना व्याजबी न कहेवाय. कार्यगत वैजात्य प्रमाणसिद्ध होय तो ज विशेषरूपे भिन्न-भिन्न कारण दर्शावी शकाय. जेम के तृणजन्य अग्नि करतां अरणिजन्य, सूर्यकांत मणिजन्य अग्नि विजातीय - विलक्षण होवाना कारणे तार्ण अग्नि प्रत्ये तृण कारण, आरणेय अग्नि प्रत्ये अरणि कारण अने माणेय अग्नि प्रत्ये सूर्यकान्त मणि कारण-आम विशेषरूपे कार्य-कारणभाव स्वीकारी शकाय छे. परंतु निश्चयमान्य भाग्यजन्य कार्य के पुरुषार्थजन्य कार्यमां कोई विलक्षणता-वैजात्य ज प्रमाणसिद्ध नथी. धन नसीबथी मळे के पुरूषार्थथी मळे पण तेटला मात्रथी धनमां कोई फरक पडतो नथी. माटे अमुक कार्य प्रत्ये भाग्य कारण अने अमुक कार्य प्रत्ये पुरुषार्थ कारण- आम कही शकातुं नथी. जो कार्यमां वैजात्य न होय ते छतां एकने तेना प्रत्ये कारण मानी बीजा विद्यमान कारणोने अन्यथासिद्ध = अकारण ठराववामां आवे तो जेम शाहजहांने थयेल धनप्राप्ति, राज्यप्राप्ति वगेरे विवक्षित कार्य प्रत्ये निश्चयनय नसीबने कारण बतावीने पुरुषार्थने अन्यथासिद्ध बतावे छे बराबर ते ज रीते घट प्रत्ये दंडने कारण मानी चक्रादिने अन्यथासिद्ध = अकारण साबित करी शकाय छे. परंतु आवुं तो दुनियामां कोई मानतु नथी. निश्चयनयने पण आ वात मान्य नथी. माटे अमुक कार्य प्रत्ये नसीब कारण अने अमुक कार्य प्रत्ये पुरुषार्थ कारण - आवो निश्चयनयमान्य कार्यकारणभाव व्यवहारनयने मान्य नथी. "दंडनी जेम चक्रादि हाजर होय तो ज घडो उत्पन्न थाय छे. चक्रादि गेरहाजर होय तो घडो उत्पन्न थतो नथी. माटे चक्रादिने पण घडाना कारण मानवा जरूरी छे." आवुं जो निश्चयवादी बोले तो एनी सामे व्यवहारनयवादी कही शके छे के नसीबनी जेम पुरुषार्थ होय तो कार्य उत्पन्न थाय छे. पुरुषार्थ न होय तो कार्य उत्पन्न थतुं नथी. सूतेला सिंहना मोढामां कांई ससलुं सामे चालीने शिकार थवा जतुं नथी सिंह पुरुषार्थ kare to ja भाग्यमां होय ते मुजब शिकार तेने मळे छे. तथा नसीबमां न होय तो आखी रात फरवा छतां पण शिकार मळतो नथी. माटे नसीब पण कारण छे ज. आम अन्वय अने व्यतिरेक द्वारा प्रत्येक कार्य प्रत्ये भाग्य अने पुरुषार्थ बन्नेने कारणे मानवा जरूरी छे. आ व्यवहार नयनुं मंतव्य che. (17/10)
Page #273
--------------------------------------------------------------------------
________________ * अन्ततः प्राग्भवीययत्नस्य कारणता * द्वात्रिंशिका-17/11 ___ अथ देवोत्कर्षेण फलोत्कर्षदर्शनात्तदेव फलहेतुर्न यत्न इत्याशङ्कायामाहक्वचित्कर्मेव यत्नोऽपि व्यापारबहुलः क्वचित् । अन्ततः प्राग्भवीयोऽपि द्वावित्यन्योऽन्यसंश्रयौ । / 11 / / क्व्चिदिति। क्वचित् कार्ये कर्मेव 'यत्नोऽपि क्वचित् कार्ये व्यापारबहुलः । अन्ततः ऐहिकयत्नप्राचुर्याऽनुपलम्भे प्राग्भवीयोऽपि स व्यापारबहुल आवश्यकः, उत्कृष्टयत्तं vinotkRSTa'daivAnutpatteH, इति = एवं फलविशेषोत्कर्षप्रयोजकोत्कर्षवत्तयापि द्वौ दैवपुरुषकारौ अन्योऽन्यसंश्रयौ = फलजनने परस्पराऽपेक्षौ । यत उक्तं अथ पुरुषकाराऽल्पत्वेऽपि दैवोत्कर्षेण शान्तिनाथचक्रवर्त्यादेः फलोत्कर्षदर्शनात् = तथाविधषट्खण्डसाम्राज्यादिकार्यविशेषोपलब्धेः पुरुषकारप्राचुर्येऽपि दैवाऽपकर्षे राजगृहद्रमकादेः फलोत्कर्षाऽदर्शनाच्च तदेव = परिपक्वदैवमेव फलहेतुः, न तु यत्न इत्याशङ्कायां व्यवहारनय आह- क्वचिदिति । ननु मल्लीनाथप्रभृतीनां तीर्थकरत्वलाभे दैवमेव केवलं निबन्धनं, न तु पुरुषकारोऽपि । न च दीक्षाग्रहणादिलक्षणस्य पुरुषकारस्याऽप्युपलभ्यमानत्वेन तत्कारणत्वाऽप्रतिक्षेपादिति वाच्यम्, दीक्षोपादानादेः मोक्षं प्रति कारणत्वेऽपि तीर्थकरत्वलाभं प्रत्यकारणत्वात्, अनेकेषां दीक्षोपादानेऽपि तीर्थकरलाभविरहात् । तत्कथं पुरुषकारस्य तत्र कारणतोपपादनीयेति चेत् ? अत्रोच्यते, अन्ततो गत्वा ऐहिकयत्नप्राचुर्याऽनुपलम्भेऽपि = इहलौकिकपुरुषकारोदग्रताविरहेऽपि प्राग्भवीयोऽपि = पूर्वभवकालीनोऽपि स पुरुषकारः विंशतिस्थानकाऽऽराधनादिलक्षणो व्यापारबहुलः आवश्यकः = अवश्यकल्पनीय एव, उत्कृष्टयत्नं विना उत्कृष्टदैवाऽनुत्पत्तेः = तीर्थकरत्वादिलाभाऽऽक्षेपकनिरतिशयकर्मोत्पत्त्यसम्भवात् । एवं प्रकारेण तीर्थकरत्वाद्युत्कृष्टफलविशेषं प्रत्युत्कृष्टदैवं पारलौकिकोत्कृष्टपुरुषकारश्च कारणम् । मम्मणादीनामुत्कृष्टधनलाभादिलक्षणफलविशेष प्रति तूत्कृष्टेहलौकिकपुरुषकार उत्कृष्टदैवञ्च कारणम्, फलविशेषोत्कर्ष प्रति यदीयोत्कर्षस्य प्रयोजकता तत्र तस्य कारणत्वन्यायात् । एवं प्रकारेण फलविशेषोत्कर्षप्रयोजकोत्कर्षवत्तयाऽपि दैव-पुरुषकारौ फलजनने परस्पराऽपेक्षौ = मिथः सव्यपेक्षौ इति सिद्धम् । भाग्यना उत्कर्षथी फळमां उत्कर्ष देखाय छे. माटे फळ प्रत्ये भाग्य ज हेतु छे, पुरुषार्थ नहि." आवी शंकाना निराकरण माटे व्यवहारनय जणावे छे के - गाथार्थ - कोईक कार्यमां भाग्यनी जेम क्यांक पुरुषार्थ पण व्यापारबहुल थैने कारण बनी शके छे. छेवटे पूर्वभवनो पुरुषार्थ पण काम करशे. आम भाग्य अने पुरुषार्थ एकबीजाने सापेक्ष छे. (17/11) ह पूर्वभवीय पुरुषार्थ पण कारण बनी शके छे टीकार्थ :- कोईक कार्य प्रत्ये जेम भाग्य कारण बने छे तेम कोईक कार्य प्रत्ये व्यापारबल पुरुषार्थ पण कारण बने छे. आ भवनो प्रचुर प्रयास न देखातो होय तो छेवटे पूर्वभवसंबंधी व्यापारबहुल पुरुषार्थ कारणरूपे मानवो आवश्यक छे. कारण के उत्कृष्ट पुरुषार्थ विना उत्कृष्ट भाग्य उत्पन्न ज थई न शके. आम फळ विशेषना उत्कर्षनुं प्रयोजक भाग्यनी जेम पुरुषार्थ पण छे. माटे कार्य उत्पन्न करवामां भाग्य अने पुरुषार्थ बन्ने एकबीजाने सापेक्ष छे. 1. मुद्रितप्रतौ 'अन्यतः' इत्यशुद्धः पाठः । 2. हस्तादर्श 'द्वावप्य..' इति पाठान्तरम् । 3. हस्तादर्श 'यत्नेऽपि' इत्यशुद्धः पाठः ।
Page #274
--------------------------------------------------------------------------
________________ * दैवोद्यमयोः मिथः सापेक्षता * 1169 "व्यापारमात्रात् फलदं निष्फलं महतोऽपि च । अतो यत्कर्म तदैवं चित्रं ज्ञेयं हिताहितम् । / एवं पुरुषकारस्तु व्यापारबहुलस्तथा । फलहेतुर्नियोगेन ज्ञेयो जन्मान्तरेऽपि हि । / अन्योऽन्यसंश्रयावेवं द्वावप्येतौ विचक्षणैः । उक्तौ" / / (यो.बि.322-23-24) इति । / 11 / / अत्रैव योगबिन्दुसंवादमाह कारिकात्रितयेन- 'व्यापारेऽत्यादि । तद्व्याख्या चैवम्- व्यापारमात्रात्= तुच्छादपि व्यापारात् फलदं = स्वफलप्रदायि । निष्फलं = फलविकलं, क्वचित्तथाविधकाल-क्षेत्रादिबलवैकल्यात् महतोऽपि च अतः = पुरुषकारात् यत् कर्म तद् दैवं = दैवसंज्ञं चित्रं = नानारूपं ज्ञेयं हिताऽहितं = शुभाऽशुभरूपम् (यो.बि.322 वृत्ति) / एवं = कर्मवत् पुरुषकारस्तु = पुरुषकारोऽपि व्यापारबहुलः = 'व्यापारो बहुलः = भूयान् कर्मापेक्षया यत्र स तथा' / 'तथा' इति समुच्चये फलहेतुः = फलजनकः नियोगेन = निश्चयेन ज्ञेयो जन्मान्तरेऽपि हि न केवलमिह भव इत्यपिशब्दार्थः । यथा हि पुरुषकार इह तत्तच्चित्रफलः प्रत्यक्षत एवोपलभ्यते तथा जन्मान्तरेऽपि असौ तथाविधफलहेतुतया ज्ञातव्यः, तत्तद्व्यापारोपार्जितकर्मणः प्रेत्यफलमदत्वाऽपि निवृत्त्यभावादिति (यो.बि.323 वृत्ति)| उपसंहारमाह- अन्योऽन्यसंश्रयौ = परस्परोपष्टम्भौ एवं = उक्तक्रमेण द्वावप्येतौ दैव-पुरुषकारौ विचक्षणैः = विपश्चिद्भिः उक्तौ = भणितौ फलहेतुतयेति (यो.बि.324 वृत्ति) / तदुक्तं पार्श्वनाथचरित्रे - नीचैर्गोत्रावतारश्चरमजिनपतेर्मल्लिनाथेऽबलात्वं, दृग्नाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे । निर्वाणं नारदेऽपि प्रशमपरिणतिः साऽपि चिलातीपुत्रे, इत्थं कर्मात्मवीर्ये स्फुटमिह जयतां स्पर्धया तुल्यरूपे । / - (पा.च.2/पृ.47) इति। तदुक्तं निश्चय-व्यवहारनयाभिप्रायप्रदर्शने योगबिन्दुवृत्तौ अपि - निश्चयनयमतेन दैव-पुरुषकारौ स्वकार्यकाले स्वप्रधानावेव वर्तेते इत्येवमनयोः तुल्यतेति । व्यवहारनयमतेन त्वेतौ परस्पराश्रयौ पर्यायेण प्राप्तप्रधान-गुणभावौ बाध्यबाधकभावापन्नौ वर्तेते इति तुल्यत्वमनयोर्भावनीयम् - (यो.बि.वृत्ति.गा.338) इति । जैनतन्त्राऽवस्थितेन तूभौ नयौ स्वीकार्यो । तदुक्तं आवश्यकनियुक्तौ - दिट्ठीय दो णया खलु ववहारो निच्छओ चेव - (A.ni.815) / तदुक्तं विशेषावश्यकभाष्ये अपि - जै जिणमयं पवज्जह तो मा ववहारनयमयं मुयह । ववहारपरिच्चाए तित्थुच्छेओ जओऽवस्सं । / (vi.A.bhA.2382) इति । तीर्थोद्गालीप्रकीर्णकेऽपि - जै जिणमतं पवज्जह ता मा ववहारदसणं मुयह । ववहारनौच्छेदे तित्थुच्छेदो जओऽवस्सं । / - (तीर्थो.प्र.869) इत्युक्तम् । परेषामपि दैव-पुरुषकारयोः सापेक्षतयैवाऽर्थक्रियाकारित्वं सम्मतं परमार्थतः । तदुक्तं महाभारते - दैवे पुरुषकारे च लोकोऽयं सम्प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते । / 6 (म.भा.आदि.122/21) इति । एतेन - येन यत्र कृतं कर्म स तत्रैव प्रजायते । पितरौ चास्य दासत्वं कुरुतः तत्प्रचोदितौ । / 6 (शिवो.7/110) इति शिवोपनिषद्वचनमपि व्याख्यातम् । / 17/11 / / कारण के योगबिंदु ग्रंथमां जणावेल छे के के सामान्य प्रयासथी पण जे कर्म फळने आपे छे अने पुष्कळ प्रयास करवा छतां पण जे कर्म फळदायक बनतुं नथी ते कर्मने नसीब तरीके ओळखाववुं. शुभ अने अशुभ स्वरूप ते कर्म अनेकविध जाणवुं. आ ज रीते पुरुषार्थ पण निश्चयथी व्यापारबहुल फलहेतु जाणवो. जन्मान्तरनो पण पुरुषार्थ फळहेतु मानवो. आ रीते भाग्य अने पुरुषार्थ सापेक्ष छ. म वियक्ष पुरुषोभे रावेद . + (17/11) 1. 'वित्तं' इति मुद्रितप्रतावशुद्धः पाठः । /
Page #275
--------------------------------------------------------------------------
________________ 1170 * एकान्ततः कर्मकारणताविमर्शः * द्वात्रिंशिका - 17/12 कर्मैव ब्रुवते केचित् कालभेदात् फलप्रदम् । तन्नैहिकं यतो यत्नः कर्म तत्पौर्वदेहिकम् । / 12 / / कर्मैवेति । केचित् = साङ्ख्याः कर्मेव कर्म प्रधानाऽपरनामकं, एवकारेण पुरुषकारव्युदासः, कालभेदात् = तत्तत्कालसम्बन्धलक्षणविपाकात् फलप्रदं = तत्तत्कार्यकारि ब्रुवते । तदुक्तं- "अन्यैस्तु कर्मैव केवलं कालभेदतः " ( यो . बिं. 324 ) इति । तन्न, 'यत ऐहिकं कर्म वाणिज्यराजसेवादि यत्न उच्यते, पौर्वदेहिकं = पूर्वदेहजनितं तद् वासनात्मना तथाविधपुद्गलग्रहणसम्बन्धेन वाऽवस्थितं कर्मोच्यते । / 12 / प्रधान-प्रकृत्याद्यपराभिधानं तत्तत्काल सम्बन्धलक्षणविपाकात् अत्रैव मतान्तरमाह- 'कर्मैवे ऽति । कर्म प्रधानाऽपरनामकं तत्तत्प्रातिस्विकफललाभकालाभिसम्बन्धस्वरूपपरिपाकमाश्रित्य तत्तत्कार्यकारि तथाविधप्रातिस्विकफलोपधायकं ब्रुवते साङ्ख्याः । अत्र योगबिन्दुसंवादमाह - 'अन्यैरिति । भावितार्थमेवेदम् । अथैतत्प्रतिविधानाय योगबिन्दुदर्शितरीत्या ग्रन्थकृदाह- 'तन्नेऽति । यतः = यस्मात् कारणात् ऐहिकं कर्म वाणिज्य - राजसेवादि यत्नः = पुरुषकार उच्यते लोके शास्त्रे च । पूर्वदेहजनितं = पूर्वभवकालीनशरीरेन्द्रिय-चित्तादिसमुत्पादितं तत् सत्कार्यवादिसाङ्ख्यदर्शनाऽनुसारेण वासनात्मना अनभिव्यक्तस्वरूपेण अवस्थितं कर्मोच्यते, जैनदर्शनानुसारेण वा तथाविधपुद्गलग्रहणसम्बन्धेन कार्मणवर्गणापुद्गलजातोपादानविशेषसम्बन्धेन आत्मनि फलविपाककालपर्यन्तं अवस्थितं सत् कर्मोच्यते दैवेत्याद्यपराभिधानम् । = विशेषार्थ :- योगबिंदुवृत्ति मुजब 'व्यापारबहुल' शब्दनो अर्थ थाय छे भाग्यनी अपेक्षाए जेमां पुष्कळ प्रयास- प्रवृत्ति रहेल छे तेवो पुरुषार्थ. अकबरना पुत्र शाहजहांने राजगादी मळी तेमां आ भवनो विशिष्ट पुरुषार्थ देखातो नथी तो त्यां परभवनो पुष्कळ पुरुषार्थ मानवो जरूरी छे. कारण के भाग्यनो विधाता पुरुषार्थ ज छे. (17/11) * एअंत भाग्यवादनो प्रतिकार = - गाथार्थ :- केटलाक लोको काळभेदथी कर्मने ज फळदायक माने छे. ते बराबर नथी. कारण के आ भवनो पुरुषार्थ यत्न कहेवाय छे अने परभवनो पुरुषार्थ कर्म = नसीब कहेवाय छे. (17/12) टीकार्थ :- सांख्य लोको कर्मने ज फळदायक माने छे. कर्मने लोको नसीब कहे छे. ज्यारे सांख्य विद्वानो प्रधान नामथी ओळखावे छे. कर्म ज फळदायक छे - आवुं जकारवाळुं वचन पुरुषार्थनी बादबाकी करे छे. अर्थात् सांख्यमत मुजब पुरुषार्थ फळदायक नथी पण केवळ कर्म = प्रधान इनहाय छे. ते ते काळनी साथे संबंध करवा स्वरूप काळभेदथी = काळविपाकथी कर्म = प्रधान ते ते कार्यने करे छे. सांख्यमत दर्शावता श्री हरिभद्रसूरिजी महाराजे योगबिंदु ग्रंथमां जणावेल छे के - 'ऽअन्य = सांख्य लोको वडे काळभेदथी केवळ कर्म ज फळदायक कहेवायेल छे." ( परंतु आ सांख्यमत व्याजबी नथी. कारण के धंधो राजानी नोकरी, सेवा वगेरे इहलौकिक क्रियाओ ज पुरुषार्थ = प्रयत्न कहेवाय छे तथा पूर्वभवना देहथी उत्पन्न थयेल धंधो, नोकरी वगेरे क्रियाओ ज आ भवमां कर्म नसीब तरीके ओळखाय छे. ते क्रियाओ संस्काररूपे रहेल होय के तथाविध पुद्गलग्रहण संबंधथी रहेल होय ते वात अलग छे. (17/12) विशेषार्थ :- सत्कार्यवादी सांख्य दर्शन मुजब पूर्वभवनी क्रियाओ संस्काररूपे आ भवमां रहेली = = 1. हस्तादर्शे 'य ऐ' इत्यशुद्धः पाठः ।
Page #276
--------------------------------------------------------------------------
________________ * ऐहिकयत्नं विना कर्मणः कार्याऽजनकता * 1171 भवान्तरीयं तत्कार्यं कुरुते नैहिकं विना । द्वारत्वेन च गौणत्वमुभयत्र न दुर्वचम् । / 13 / / भवान्तरीयमिति । भवान्तरीयं पूर्वभवाऽर्जितं तत् = कर्म कार्यं धनप्राप्त्यादिकं ऐहिकं वाणिज्य - राजसेवादि कर्म विना न कुरुते । -- तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां = पुव्विं 'जमुवत्तं खलु कम्मं तं सगडमो जिणा बिंति । तं च विचित्तं आयासभोगफलभेदओ नेयं । / - ( धर्म. सं. 600 ) इति । तदुक्तं सुभाषितरत्नसन्दोहे अमितगतिना अपि यत् सौख्य- दुःखजनकं प्राणभृता सञ्चितं पुरा कर्म । स्मरति पुनरिदानीं तद् दैवं मुनिभिराख्यातम् । / (सु.रत्नसं . 345) इति । सम्मतञ्चेदं परेषामपि । तदुक्तं योगवाशिष्ठे - प्राक्तनं पौरुषं तद् वै दैवशब्देन कथ्यते - (यो. वा. मुमुक्षुप्रकरण-6 / 35) इति । / 17 / 12 / / ततः किम् ? इत्याह- 'भवान्तरीयमिति । पूर्वभवाऽर्जितं कर्म दैवं धनप्राप्त्यादिकं कार्यं ऐहिकं वाणिज्य - राजसेवादि कर्म पुरुषकारं विना न = नैव कुरुते, असहायत्वात् । एतेन कर्मणः फलदानसमर्थत्वे पुरुषकारस्य वैयर्थ्यं प्रसज्येतेति शङ्का निरस्ता, तादृशस्यापि कर्मणः पुरुषप्रयत्नेन विपच्यमानत्वादिति (त.सू. 9/19 वृ. पृष्ठ- 244) व्यक्तमुक्तं सिद्धसेनगणिभिः तत्त्वार्थवृत्तौ । इदमेवाऽभिप्रेत्य गोम्मटसारे आलसड्ढो णिरुच्छाहो फलं किंचि ण भुंजदे । थणक्खीरादिपाणं वा पऊरुसेण विणा ण हि । / - (गो. सा. कर्मकाण्ड - 890 ) इत्युक्तम् । ण हु वीरियपरिहीणों पवत्तते णाणमादिसु - (नि.भा.48) इति निशीथभाष्योक्तिरपि पुरुषकाराऽपेक्षामाविष्करोति । इष्यते च कर्मोदयोऽपि drvyaadishkaarikaarnntH| तदुक्तं पञ्चसग्रहे श्रीचन्द्रमहत्तराचार्येण दव्वं खेत्तं कालो भवो य भावा वो पंच । उसमासेणुदओ जायै सव्वाण पयडीणं । / - (पं.सं. 3 / 155) इति । फलदाने कर्मणः सर्वथा पुरुषकारानपेक्षायां दव्वं खित्तं कालं भावं च भवं तहा समासज्ज । तस्स समासुद्दिट्ठो उदओ कम्मस्स प्ण्च्विहो॥ - ( ) इत्यपि नैव सङ्गच्छेत । एतेन आस्ते भग आसीनस्य ऊर्ध्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य चराति चरतो भगः । / - (ऐ.ब्रा.33/3 ) ऐतरेयब्राह्मणवचनमपि व्याख्यातम् । युक्तञ्चैतत्, यतो बाह्यवस्त्वपेक्षो हि कर्मोदयो भवतीति सिद्धान्तः । तदुक्तं निशीथभाष्ये कामं कम्मणिमित्तं उदयो, णत्थि उदओ उ तव्वज्जो । तहवि य बाहिरवत्युं होति निमित्तं । / (नि.भा.525) इति । तदुक्तं कामसूत्रेऽपि वात्स्यायनेन अवश्यम्भाविनोऽप्यर्थस्योपायपूर्वकत्वादेव न निष्कर्मणो भद्रकमस्तीति वात्स्यायनः - (का. सू. 1 / 2 / 39) इति । लोकतत्त्वनिर्णये च ब्रह्मा होय छे. जैन दर्शन मुजब पूर्वभवनी क्रियाओ कार्मणवर्गणाद्रव्यने ग्रहण करवा स्वरूप संबंध द्वारा आ भवमां विद्यमान होय छे. अर्थात् क्रिया द्वारा कार्यणवर्गणा ग्रहण करवामां आवे छे अने ते ग्रहण करायेल कार्यणवर्गणा ज कर्म कहेवाय छे. आ जैनदर्शननी मान्यता छे. (17/12) * पुरुषार्थ विना भाग्य फळे नहि गाथार्थ :- पूर्वभवनुं कर्म आ लोकना प्रयत्न विना कार्य करी शकतुं नथी. द्वाररूपे कर्ममां गौणता कहेवामां आवे तो ते पुरुषार्थमां पण बताववी मुश्केल नथी. (17/13) टीकार्थ :- पूर्व भवमां उपार्जित करेलुं कर्म आ लोकमां धंधो, राजानी सेवा-चाकरी वगेरे क्रिया पुरुषार्थ विना धनप्राप्ति वगेरे फळने उत्पन्न करतुं नथी. = 1. 'यदुपात्तम्' इत्यर्थः । 2. 'स्वकृतमित्यर्थः । =
Page #277
--------------------------------------------------------------------------
________________ * काकमतोपदर्शनम् * द्वात्रिंशिका - 17/13 अतोऽन्वयव्यतिरेकाऽविशेषात् पौर्वदेहिकस्येवैहिकस्याऽपि कर्मणः कार्यहेतुत्वमिति द्वयोरन्योऽन्यापेक्षत्वमेव । तदुक्तम् लूनशिरा हरिर्दृशि सरुक् व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्नाथोऽपि विसंस्थलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि । - (लो.त.नि. 1/31) इत्युक्तिरपि पूर्वोक्ता (पृ.297) कर्मणः फलोत्पादे प्रयत्ननान्तरीयकत्वमेवाह । एतेन जं जारिसं पुव्वमकासि कम्मं तमेव आगच्छति संपराए - (सू.कृ. 1/5/2/23) इति सूत्रकृताङ्गसूत्रोक्तिरपि व्याख्याता द्रष्टव्या । प्रकृते यदि भाग्यं फलहेतुर्ननु विफलो हेतुनाऽप्यनुपदेशः । न्याय्या पाचयति नृणामीहा पुण्यं हि सापेक्षम् । / - ( तत्त्वार्थभाष्यवृत्तौ उद्धृता 9/ 19 / पृष्ठ - 243) इति कारिकाऽपि स्मर्तव्या । पूर्वजन्मकृतपुरुषार्थवद् इहभवकृतपुरुषार्थस्याऽपि सफलत्वमेव स्वविषये, पुरुषकारत्वाऽविशेषात् । एतेन 1172 पूर्वजन्मकृताऽभ्यासात् सत्वरं फलमश्नुते । एतदेव हि विज्ञेयं तत्काकमतमुच्यते । / नास्ति काकमतादन्यदभ्यासाख्यमतः परम् । तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् । / - ( यो. शिखो. 1/143-144) इति योगशिखोपनिषदि दर्शितः काकमतैकान्तः परास्तः, पूर्वजन्मकृतात् केवलादेव कर्मणः फलोत्पादे कुज्जा पुरिसकारियं - (द.वै. 5 / 2 / 6) इति दशवैकालिकवचनमप्यनतिप्रयोजनमेव स्यात् । प्रकृते पुरुषकारप्राधान्यपरे विक्लवो वीर्यहीनो यः स दैवमनुवर्तते । वीराः सम्भाविताऽऽत्मानो न दैवं पर्युपासते । / दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् । न दैवेन विपन्नाऽर्थः पुरुषः सोऽवसीदति । / - ( वा. रा. 23/1-2 ) इति वाल्मीकिरामायणकारिके अपि स्मर्तव्ये । - फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् - ( अध्या. 49 ) इति तन्त्रान्तरीयस्य अध्यात्मोपनिषद्ग्रन्थस्य वचनमपि न विस्मर्तव्यम् । यथोक्तं याज्ञवल्क्यस्मृतौ अपि यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति । / - ( या. स्मृ. आचारा. 16 / 351 ) इति । एवमिहलौकिकपुरुषकारोऽपि दैवं विना नैव धनप्राप्तिप्रभृतिकं कार्यमर्जयति । इत्थञ्च तयोः मिथः सापेक्षता । तदुक्तं महाभारते अपि कृतः पुरुषकारस्तु दैवमेवानुवर्तते । न दैवमकृते किञ्चित् कस्यचिद् दातुमर्हति । / - ( म. भा. अनुशा. 6 / 22 ) इति । यस्तु तयोरबलः स शाम्यति । तदुक्तं योगवाशिष्ठे अपि द्वौ हुडाविव युध्येते पुरुषार्थी समाष्समौ । प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राऽल्पवीर्यवान् । / - ( यो. वा. मुमुक्षुप्रकरण-5/7 ) इति । अतो दर्शितरीत्या अन्वय-व्यतिरेकाऽविशेषात् उभयत्राऽन्वयव्यतिरेकयोस्तुल्यत्वात् पौर्वदेहिकस्य प्रधान-प्रकृत्याद्यपराऽभिधानस्य कर्मण इव ऐहिकस्यापि पुरुषकार-यत्नाद्यपराऽभिधानस्य वाणिज्य - राजसेवादिरूपस्य कर्मणः कार्यहेतुत्वं धनप्राप्त्यादिफलकारणत्वं अनपलपनीयमेव इति हेतोः द्वयोः दैव-पुरुषकारयोः अन्योन्यापेक्षत्वमेव सिध्यति । तदुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिः च तस्यापि पूर्वकर्मणः पुरषकारस्य विषयो न विषयः क्वचित्, अप्राप्तप्राप्तविपरिणामाऽवस्थत्वात् परिणमनमपि = = आथी अन्वय-व्यतिरेकनी बन्नेमां तुल्यता होवाना लीधे पूर्वभवमां उपार्जित करेला कर्मनी जेम आ भवनो पण पुरुषार्थ कार्यजनक छे. माटे कर्म = भाग्य अने क्रिया = पुरुषार्थ एकबीजाना सापेक्ष ja che.
Page #278
--------------------------------------------------------------------------
________________ * दैवोद्यमव्याख्यानम् * "दैवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते य्दिहाऽप्र्म्॥ 'नैतदात्मक्रियाऽभावे यतः स्वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः । / " (यो . बिं. 325-26) इति । द्वारत्वेन व्यापारत्वेन च गौणत्वं उच्यमानं उभयत्र = यत्ने कर्मणि च न दुर्वचम् ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयकर्मणोऽपि प्राग्भवी ययत्नव्यापारत्वाऽविशेषादिति भावः । / 13 / / = पुष्पतुग्दृढफलवत् । एवञ्च क्रियासहायश्च स फलं प्रयच्छति, क्रियासहायस्य फलप्रदाने सापेक्षानपेक्षशक्तित्वात् भारोत्पाटवत् - ( द्वा. न. अर- 4 / पृ. 486 ) इति । = तदुक्तं योगबिन्दौ- 'दैवमिति 'नैतदिति च । तद्व्याख्या चैवम् दैवं आत्मकृतं मिथ्यात्वादिभिर्हेतुभिर्जीवेन विहितं विद्यात् = जानीयात् 'किम् ?' इत्याह कर्म यत् पौर्वदेहिकं = पूर्वदेहभवम् । स्मृतः अनुध्यातः पुरुषकारस्तु = पुरुषकारः पुनः क्रियते व्यवहारिभिः यदिह अपरं तथाविधे कर्मणि सत्यपि वाणिज्यराजसेवादि ( यो . बिं. 325 वृत्ति) / न = नैव इदं (? एतद्) कर्म आत्मक्रियाऽभावे जीवव्यापारविरहे यतः निजफलकारि = यस्मात् स्वफलसाधकं क्वचिदुपलभ्यते । अतः = अस्माद् हेतोः पूर्वोक्तमेव यत् परस्परोपष्टम्भवत् प्रागुपन्यस्तं इह प्रक्रमे लक्षणं स्वरूपं तात्त्विकं सद्भूतं तयोः दैव-पुरुषकारयोः - (यो . बिं. 326 वृत्ति) / ननु चक्रवर्त्यादेरैहिकपुरुषकारस्य पारलौकिकदैवव्यापारत्वात्फलस्य चक्रवर्तिप्रभृतिपदस्य दैवकार्यतैवोच्यमाना सङ्गतिमङ्गति, इहलौकिकपुरुषकारस्य दैवव्यापारत्वात्तत्र गौणत्वमेवेति चेत् ? मैवम्, एवं दैवजन्यत्वे सति दैवजन्यजनकत्वाद् व्यापारत्वेन पूर्वभवीयदैवव्यापारत्वेन च = पुनः इहलौकिक = पुरुषकारे गौणत्वं = उपसर्जनत्वं साङ्ख्यैः उच्यमानं यत्ने इव कर्मणि न = नैव दुर्वचम् । ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयदैव-प्रकृत्याद्यपराऽभिधानकर्मद्वारत्ववत् प्राग्भवीयकर्मणोऽपि = इहभवीय = यत्नद्वारकपूर्वभवीयदैवलक्षणकर्मणोऽपि प्राग्भवीययत्नव्यापारत्वाऽविशेषात् तत्कर्मपूर्वभवीयपुरुषकारद्वारत्वतुल्यत्वात् । यथा दैवं प्राग्भवीयमिहलौकिकपुरुषकारद्वारा स्वफलमुपदधाति तथा पूर्वभवीय योगबिंदु ग्रंथमां जणावेल छे के - 'पूर्वभवमां पोते करेल क्रियाने भाग्य जाणवुं. तथा आ लोकमां जे करवामां आवे छे तेने पुरुषार्थ जाणवो. जीव पुरुषार्थ = व्यापार क्रिया न करे तो भाग्य पोतानुं फळ आपवा समर्थ बनतुं नथी. माटे पूर्वे जणावेल परस्परसहायतारूप लक्षण ज ते जन्नेनुं तात्त्वि sva35 छे.' - = = = = = = = 1173 = = भाग्यने मुख्य कारण गणावी पुरुषार्थने भाग्यद्वार गणावीने जो गौण कहेता हो तो तेवुं व्यापारत्व - द्वारत्वस्वरूप गौणत्व तो पुरुषार्थनी जेम भाग्यमां पण बताववुं मुश्केल नथी. कारण के आ लोकमां थतो पुरुषार्थ जेम परलोकना नसीबनुं द्वार = व्यापार छे तेम पूर्व भवनुं नसीब पण तेना पूर्वभवना पुरुषार्थनुं द्वार छे. खा वात तो तुल्य 4 छे. (17/13) 1. योगबिन्दुप्रतौ अत्र 'नेदमात्म.' इति पाठो लभ्यत इत्यवधेयम् । 2. 'साधनमिति मुद्रितप्रतौ हस्तादर्शे च पाठः । किन्तु योगबिन्दौ तद्वृत्तौ च ' साधकमिति पाठः । अतोऽस्माभिः स पाठो गृहीतः । 3. हस्तादर्शे 'व्यापारत्वेन' इति पदं नास्ति । 4. हस्तादर्शे 'वीन' इत्यशुद्धः त्रुटितः पाठः ।
Page #279
--------------------------------------------------------------------------
________________ 1174 * ऊत्तवारिनिराश: * द्वात्रिंशिका-17/14 अपेक्ष्ये कालभेदे च हेत्वैक्यं परिशिष्यते । दृष्टहानिरदृष्टस्य कल्पनं चाऽतिबाधकम् । / 14 / / अपेक्ष्य इति । केवलेन कर्मणा चित्रफलजनने कालभेदे चाऽपेक्ष्ये = अपेक्षणीये हेत्वैक्यं = रवचं शिष्यते । पुरुषकारोऽपि दैवद्वारोत्तरत्र निजफलमुपनयति इति भावः । / 17/13 / / 'पुरुषकारशून्यं कर्म कालभेदात् फलप्रदमिति (द्वा.द्वा.17/12 पृ.1170) यत् पूर्वं साङ्ख्यैरुक्तं तन्निराकर्तुमुपक्रमते- 'अपेक्ष्य' इति। केवलेन = पुरुषकारनिरपेक्षेण कर्मणा = दैवेन चित्रफलजनने = तत्तत्क्षणविशिष्टकार्योत्पादने तु साङ्ख्यमताऽनुसारेण कालभेदे च = तत्तत्प्रातिस्विकफललाभकालाऽभिसम्बन्धे खलु अपेक्षणीये = आवश्यके कारणैक्यं परिशिष्यते, कालविशेषविशिष्टप्रधानस्य फलोत्पादकत्वकल्पनाऽपेक्षया लाघवादवश्यक्तृप्तेन कालविशेषेणैव फलोत्पादसम्भवे प्रधानाऽपराऽभिधानस्य कर्मणोऽप्यन्यथासिद्धेः । एवञ्च सत्येकान्तकालवादिमतप्रवेशप्रसङ्गः साङ्ख्यानां दुर्निवारः । एतद्दोषनिराकरणायैव श्रीबुद्धसागरसूरिभिः महावीरगीतायां - पुरुषार्थबलेनैव कालाद्याः सर्वहेतवः । सानुकूलाः प्रनाथने नीवानां सिद्ध । (महा..01/26) रूत्युम् । सांख्यमान्य पुरुषार्थगत र्मकारत्व स्वरूप गौणता अमान्य ज विशेषार्थ - - मुख्य कार्यनुं जे जनक होय अने मुख्य कारण द्वारा जे जन्य होय ते द्वार अथवा व्यापार कहेवाय. जेम के दान ए स्वर्गनुं कारण छे. पण दान पुण्य द्वारा स्वर्गने उत्पन्न करे छे. तेथी पुण्य ए दाननुं द्वार = व्यापार कहेवाय. स्वर्गजनक एवा दानथी पुण्य उत्पन्न थाय छे तथा पुण्य पण दानजन्य एवा स्वर्गनुं जनक बने छे. माटे दान स्वर्गनुं मुख्य कारण कहेवाय अने पुण्य स्वर्गनुं गौण कारण कहेवाय. ते ज रीते पूर्व भवनुं कर्म आ भवमां पुरुषार्थ कराववा द्वारा धनप्राप्ति वगेरे कार्यने करे छे. तेमां आ भवनो पुरुषार्थ गौण कारण छे अने पूर्व भवनुं कर्म मुख्य कारण छे. उद्यम गौण कारण एटला माटे छे के ते कर्मनो व्यापार = द्वार छे. पुरुषार्थ कर्मजन्य छे तथा कर्मजन्यफळनुं जनक छे. आम पुरुषार्थमां कर्मव्यापारत्व = कर्मद्यारत्व होवाथी गौण कारणता छे हुं आवुं जो पूर्वपक्षी कहे तो व्यवहार naya kahe che ke A vAta to tulya रीते कर्ममां पण लागु पडे छे. कारण के पूर्व भवनुं कर्म पण तेना पूर्व भवना पुरुषार्थथी उत्पन्न थयेल छे. तेथी कही शकाय के पूर्वतन भवनो पुरुषार्थ कर्म द्वारा कार्य उत्पन्न करे छे. कर्म पुरुषार्थजन्य छे. तथा पुरुषार्थजन्य फळनुं जनक छे. माटे कर्ममां पुरुषार्थव्यापारत्व = पुरुषार्थद्वार- संगत थाय छे. तेथी तुल्य युक्तिथी पुरूषार्थनी जेम भाग्य पण गौण कारण बनी जशे. माटे कर्मनो व्यापार होवाथी पुरुषार्थने गौण हेतु बताववो व्याजबी नथी. आम व्यवहार नय सांख्य विद्वानने जणावे छे. (17/13) कलभेदनी अपेक्षा अप्रामाणिक छे. गाथार्थ - कालभेदनी अपेक्षा राखवामां तो एक ज हेतु बाकी रहेशे. तथा दष्टहानि अने अदष्टकल्पना अतिबाधक थशे. (17/14) टीकार्य - केवळ भाग्यथी ज विविध फळनी उत्पत्ति करवा माटे कालभेदनी अपेक्षा राखवानी कल्पना करवामां आवे तो मात्र एक ज कारण कार्यजनक तरीके बाकी रहेशे. तक्षणथी विशिष्ट कार्यमात्र
Page #280
--------------------------------------------------------------------------
________________ * दृष्टहान्याद्यापत्तिः . 1175 ___तत्क्षणविशिष्टकार्यत्वाऽवच्छिन्ने तत्क्षणस्य हेतुत्वेनैवाऽनतिप्रसङ्गाद् देशनियमस्य च स्वभावत एवोपपत्तेः । किं च दृष्टहानिः = दृष्टानां कारणानां यत्नादीनां त्यागः, अदृष्टस्य च प्रधानस्य कल्पनं अतिबाधकं = अतिबाधाकारीति न किञ्चिदेतत् । / 14 / / ___ अथ कालस्य हेतुत्वे सर्वाण्येव कार्याणि युगपदुत्पद्येरन् न वा कदाचिदिति कालस्य हेतुतैव न स्वीक्रियते इति चेत् ? मैवम्, तत्क्षणविशिष्टकार्यत्वाऽवच्छिन्ने तत्क्षणस्य हेतुत्वेनैव अनतिप्रसङ्गात् = युगपत्सर्वकार्योत्पादलक्षणस्य सर्वदा कार्याऽनुत्पादलक्षणस्य वाऽतिप्रसङ्गस्य विरहात् । एतेन - कालेन सर्वं लभते मनुष्यः - (म.भा.शांति.25/5) इति महाभारतवचनमपि व्याख्यातम् । न च तत्क्षणत्वेन हेतुत्वेऽपि सर्वत्र कार्यमुत्पद्येत न वा कुत्रचिदपि यद्वाऽनियतदैशिकोत्पत्तिः प्रसज्येतेति शङ्कनीयम्, कार्योत्पत्तौ देशनियमस्य च = प्रतिनियतदैशिकत्वस्य च स्वभावतः = कार्यस्वभावत एवोपपत्तेः । पटस्याऽयमेव स्वभावो यदुत पटोत्पादकक्षणे सति तन्तुष्वेव स उत्पद्यते घटस्य चायमेव स्वभावो यद् घटोत्पादकक्षणे सति कपालयोरेव स उपजायत इति तत्क्षणस्य तत्क्षणविशिष्टकार्ये हेतुत्वोपगमे न देशनियमानुपपत्तिः । किञ्च 'कर्मैव कालभेदात्फलप्रदमि'(द्वा.द्वा.17/12 पृ.1170)त्यङ्गीकारे दृष्टानां = प्रत्यक्षप्रमाणसिद्धानां यत्नादीनां = यत्न-नियतिप्रभृतीनां त्यागः = कारणत्वेन परित्यागप्रसङ्गोऽपि साङ्ख्यानामनिवारित-प्रसरः । अदृष्टस्य = नित्यत्व-जगदुपादानत्वेश्वराधिष्ठितत्वादिरूपेण प्रमाणाऽसिद्धस्य प्रधानस्य कल्पनं साङ्ख्यानां अतिबाधाकारि । एतेन प्रधान-प्रकृत्याद्यपराऽभिधानस्य कर्मणो नित्यत्वात् प्राग्भवीययत्न-व्यापारत्वाऽसम्भवाद् द्वारत्वेनेहलौकिकयत्नस्य गौणत्वमेवेति निरस्तम्, प्रकृतेरेकान्तनित्यत्वे फलाऽनुपरम-प्रसङ्गात् यद्वाऽर्थक्रियाकारित्वाऽसम्भवेन फलोत्पादाऽसम्भवाच्चेति न किञ्चिदेतत् । / 17/14 / / प्रत्ये तक्षणने ज कारण मानवा द्वारा कोई पण अतिप्रसंग नहि आवे. तथा कार्यनुं देशनियमन तो स्वभावथी ज संगत थई जशे. वळी, केवळ कर्मने कारण मानवामां प्रत्यक्ष प्रमाणथी कारण तरीके सिद्ध थता पुरुषार्थ वगेरेनो कारणरूपे त्याग करवो पडशे. तथा प्रमाणथी असिद्ध एवा प्रधान तत्त्वनी कारण तरीके कल्पना करवी ए सांख्य माटे अत्यंत बाधाकारी छे. माटे सांख्य विद्वाननी वात व्याजबी नथी. (17/14) विशेषार्थ :- 12मी गाथामां सांख्य लोकोए "कालभेद द्वारा प्रधान = कर्म फळदायक बनशे - आवुं जणावेल. तेनुं निराकरण आ गाथामां करेल छे. ततक्षणविशिष्ट अलग अलग कार्य प्रत्ये ततक्षण विशिष्ट प्रधानने कारणे मानवा करतां तो तत् तत् क्षणने तत्तत्क्षणविशिष्ट कार्यमात्रनुं कारण मानवामां लाघव होवाथी प्रधान तत्त्वनो ज उच्छेद थई जशे. ज्यारे लौकिकदष्टिए विवक्षित कारण सामग्री हाजर हशे त्यारे ज ततक्षणस्वरूप कारण हाजर होवाना कारणे ते समये ज कार्य उत्पन्न थशे, ते पूर्वे नहि, माटे अतिप्रसंगने (अर्थात् दंड, चक्र, चीवर वगेरेनी गेरहाजरीमां घडानी उत्पत्ति थवानी समस्याने) कोई अवकाश नहि रहे. जो अहीं कोई शंका करे के - "कपालने घटकारण मानवामां आवे तो घडो कपालमां उत्पन्न थशे, तंतुने पटकारण मानवामां आवे तो पट तंतुमां उत्पन्न थशे. अन्यत्र नहि. घटनी कपालमां
Page #281
--------------------------------------------------------------------------
________________ 1176 * क्रियायाः स्वध्वंसद्वारा कार्यजनकता * द्वात्रिंशिका-17/15 दृष्टेनैवोपपत्तौ च नाऽदृष्टमिति केचन । फले विशेषात्तदसत्तुल्यसाधनयोर्द्वयोः । / 15 / / दृष्टेनैवेति । दृष्टेनैव कारणसमाजेन उपपत्तौ जगद्व्यवस्थानिर्वाहलक्षणायां सत्यां च नादृष्टं = कर्म कल्पनीयं इति केचन ' नास्तिकप्रायाः । ते हि वदन्ति 'विहित- निषिद्धाभ्यामपि कर्मभ्यामामुष्मिकफलजननं स्वध्वंसद्वारैवोपपत्स्यत इति किमन्तर्गडुनाऽदृष्टेन ? = = = न चादृष्टसत्त्वे चरमसुखदुःखादिभोगेन' तन्नाशात् फलविरामोपपत्तिरन्यथा तु तदनुपपत्तिअत्रैव पुरुषार्थैकान्तवादिनां नास्तिकप्रायाणां मतमपहस्तयितुमुपन्यस्यति - 'दृष्टेनैवे ऽति । दृष्टेनैव प्रत्यक्षप्रमाणप्रसिद्धेनैव कारणसमाजेन = हेतुकलापेन जगद्व्यवस्थानिर्वाहलक्षणायां उपपत्ती सत्यां न कर्म कल्पनीयं यथोक्तं कामसूत्रे पुरुषकारपूर्वकत्वात्सर्वप्रवृत्तीनामुपायः प्रत्ययः (का. सू. 1 / 2 / 38) - इति नास्तिकप्राया वदन्ति । ते नास्तिकाया हि वदन्ति ' विहित - निषिद्धाभ्यामपि दयादि - हिंसादिलक्षणाभ्यां कर्मभ्यां क्रियाभ्यां आमुष्मिकफलजननं पारलौकिककार्यनिष्पादनं स्वध्वंसद्वारैव उपपत्स्यते । तथाहि - दया स्वध्वंसद्वारा स्वर्गं जनयिष्यति हिंसा च स्वध्वंसद्वारा नरकमित्येवं जगद्व्यवस्थोपपत्तौ किं अन्तर्गडुना अजागलस्तनायमानेन अदृष्टेन ? न च अदृष्टसत्त्वे विहितनिषिद्धक्रियाजन्यदैवाऽभ्युपगम एव चरमसुख - दुःखादिभोगेन = तत्तद्दैवजन्यचरमसुख-दुःखसाक्षात्कारादिना तन्नाशात् तादृशसुखादिजनकदैवोच्छेदात् फलविरामोपपत्तिः सुखानुभवादिविश्रामसङ्गतिः स्यात्, का-रणविरहे कार्यानुदयस्य न्याय्यत्वात्, अन्यथा तु = विहित निषिद्धक्रियाजन्याऽदृष्टं कालान्तरभाविफलप्रदमनभ्युपगम्य विहित-निषिद्धक्रियाध्वंसेनैव पारलौकिकफलोदयोपपादने तु तदनुपपत्तिः फ्ल्विराउत्पत्ति, पटनी तंतुमां उत्पत्ति थवानो जे नियम छे ते कपाल, तंतु वगेरेने कारण मानवाथी संगत थाय. परंतु जो कपाल, तंतु वगेरेने कारण ज मानवामां न आवे तो उपरोक्त कार्योत्पत्तिसंबंधी दैशिक नियम संगत thai nahi zake.' c to A शंकाना जवाबमां कालवादी तरफथी कही शकाय छे के घट,पट वगेरे कार्यनो स्वभाव ज एवो छे के कपाल, तंतु वगेरेमां ज उत्पन्न थाय, अन्यत्र नहि. आम स्वभावथी ज कार्योत्पत्तिसंबंधी दैशिक नियम संगत थै जवाथी कोइ समस्या ऊभी नहि थाय. बाकीनी वात टीकार्थमां स्पष्ट छे. (17/14) गाथार्थ :- दृष्ट कारणथी ज कार्योत्पत्तिनी संगति थै जती होवाथी अदृष्ट एवुं कर्म कारण नथी - एम अमुक लोको बोले छे. पण ते बराबर नथी. कारण के बे व्यक्ति पासे बाह्य सामग्री तुल्य होवा छतां पण फळमां भेदभाव देखाय छे. (17/15) * क्रियाऊसथी फ्लोत्पादक्ल्पना श = = = = = = टीकार्थ :- 'प्रत्यक्षप्रमाणथी सिद्ध एवा कारणसमूहथी ज जगतनी व्यवस्थानो निर्वाह थै जतो होवाथी कर्मनी = नसीबनी कल्पना न करवी जोइए' एम नास्तिक जेवा केटलाक loko kahe che. teo ema kahe che ke - vihita ane निषिद्ध एवी क्रिया वडे पण परलोकमां फळनी उत्पत्ति पोताना ध्वंस द्वारा ज थै जशे. तेथी शा माटे वच्चे आडखीली रूपे कर्मनी कल्पना करवी ? जो के ऽकर्मने मानवामां आवे तो चरम सुख-दुःख वगेरेने भोगववा द्वारा कर्मनो नाश थवाथी सुखादि फळनी परंपरा अटकवानी वात संगत थै शके छे. कर्मने 1. हस्तादर्श 'केचि' इति पाठः । 2 हस्तादर्शे '... दिभेदेन' इति पाठः ।
Page #282
--------------------------------------------------------------------------
________________ * कालान्तरे फलविराममीमांसा * 1177 रिति वाच्यं, अदृष्टाभ्युपगमेऽपि कालान्तर एव फलप्राप्तेस्तदन्यकाले फलविरामोपपत्तेरिति । तदसत्, तुल्यसाधनयोः = 'सदृशदृष्टकारणयोर्द्वयोः 2 पुरुषयोः फले विशेषात् । तस्य चादृष्टभेदं विनाऽनुपपत्त्या तदसिद्धेः । माऽसङ्गतिः, तदाक्षेपकस्य तादृशध्वंसस्य कदाऽप्यनुच्छेदादिति वाच्यम्, अदृष्टाऽभ्युपगमेऽपि = विहितनिषिद्धक्रियाजन्यदैवा' ट्ष्ङ्गीकारेऽपि विहित निषिद्धक्रियोपरमाऽनन्तरक्षण एव फलाऽप्राप्तेः कालान्तर एव च फलप्राप्तेः अदृष्टाऽतिरिक्तस्य कालविशेषस्याऽपि नियामकत्वमभ्युपगन्तव्यमेव । तथा च विहित-निषिद्धक्रियाध्वंसस्याऽऽमुष्मिकफलनिर्वाहकत्वमतेऽपि तदन्यकाले = फलयोग-क्षेमकारककालभिन्नकाले फलविरामोपपत्तेः = तादृशध्वंसजन्यफलपर्यवसानोपपत्तेः । एतेन गौरवमपि परिहृतम्, तादृशकालस्याऽदृष्टवा. दिनाऽप्यवश्याऽभ्युपगतत्वात् । यथा कालविशेषसहकारेणाऽदृष्टेन नियतकाले फलोदयोपपत्तिः तथा कालविशेषसहकारेण विहित - निषिद्धक्रियाध्वंसेन नियतसमये फलविश्रामसङ्गतिरिति नास्तिकप्रायाणां तेषां मतम् । = ग्रन्थकारः तन्निराकरोति- तदसदिति । सदृशदृष्टकारणयोः समानदण्ड-चक्रादिघटसाधनयोः द्वयोः पुरुषयोः फले घटादिलक्षणे कार्ये विशेषात् = भेदोपलम्भात् । एकस्य सच्छिद्राऽल्पस्थितिको घटो जातः अपरस्य तु निश्छिद्र-दीर्घस्थितिक इति । यद्वाऽकुण्ठितशक्तिसदृशदृष्टसाधनयोः चैत्र-मैत्रयोः कृष्यादिसमारम्भे फले विशेषात् = धान्यसम्पत्त्यसम्पत्तिलक्षणभेदात् स्वल्प - बहुधान्यसम्पत्तिरूपवैचित्र्यात् । तस्य च = फलगतविशेषस्य च अदृष्टभेदं कॢप्तकारणाऽतिरिक्तदैवविशेषं विना अनुपपत्त्या = अघटमानतया तदसिद्धेः = फलभेदासिद्धेः । न चाद्यप्रवृत्ताववैषम्येऽप्युत्तरकालं सामग्रीवैषम्यादेव कार्यवैषम्यमिति चेत् ? न, सामग्रीवैषम्यस्याऽपि हेत्वन्तराधीनत्वादिति व्यक्तं स्याद्वादकल्पलतायाम् (स्या.क.स्त. मानवामां न आवे अने विहित-निषिद्धक्रियाध्वंसने ज सुख-दुःखादिनुं कारण मानवामां आवे तो ध्वंस अविनाशी होवाथी तेनो नाश न थवाथी तज्जन्य फळनी परंपरा कयारेय अटकशे नहि'- आवुं कर्मवादीओ कही शके छे. परंतु आ वात व्याजबी नथी. आनुं कारण ए छे के कर्मने मानवामां आवे तो पण फळनी प्राप्ति तो कालान्तरमां ज थाय. तेथी फळप्राप्तिना नियामकरूपे कर्म उपरांत काळनो स्वीकार करवो पडे ज छे. आ रीते विहित-क्रियाऊसने ज फलोत्पादक मानवामां पण कोइ वांधो नहि आवे. कारण के क्रियान्वंसकारणवादी एवा अमारा तरफथी एम कही शकाय छे के फळना योगक्षेमका2क काळथी भिन्न एवा काळ आवे त्यारे फळनो विराम थै शके छे. केम के तथाविध योग-क्षेमकारक काळ होय तो ज फळ मळी शके, टकी शके छे. ते सिवायना काळमां विहित-निषिद्धक्रियानो ध्वंस होवा छतां पण उपरोक्त फळपरंपरा अटकी जशे. 9 = = र्मनी सिद्धि क तदसत् । ग्रंथारश्री उहे छे } खा वात व्याभजी नथी. प्रेम हे प्रत्यक्षथी हेआता अरशी ठेनी पासे समान छे एवा बे माणसो प्रवृत्ति करे तो पण फळमां भेद देखाय छे. ते फळभेद कर्मने मान्य कर्या विना संगत थै शकतो नथी. समानजातीय, दुग्धपानथी ज एकने दुःख थाय छे अने बीजा कोइकने सुख थाय 1. हस्तादर्शे ऽसदृष्टसदृष्टका... ' इत्यशुद्धः पाठः । 2 हस्तादर्शे 'द्वयोः पुरुषयोः' इति नास्ति । हस्तादर्शविशेषे 'दियो' इत्यशुद्धः पाठः ।
Page #283
--------------------------------------------------------------------------
________________ 1178 * अदृष्टसिद्धिः . द्वात्रिंशिका-17/15 जायते ह्येकजातीयदुग्धपानादेव कस्यचिदुःखं कस्यचिच्च सुखमित्यत्र चाऽदृष्टभेद एव नियामक इति । न च कर्कट्यादिवढुग्धादेः क्वचित्पित्तादिरसोद्बोधादुपपत्तिः, सर्वत्र' तदापत्तेः । न च भेषजवत्तथोपपत्तिः, ततः साक्षात् सुखादितौल्याखातुवैषम्यादेरुत्तरकालत्वादिति । 1/92) / तदुक्तं शास्त्रवार्तासमुच्चयेऽपि - आत्मत्वेनाऽविशिष्टस्य वैचित्र्यं तस्य यद्वशात् । नराऽऽदिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम् । / तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम् । फलभेदः स युक्तो न युक्त्या हेत्वन्तरं विना । / तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः । तदेवाऽदृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः । / 6 (शा.वा.1/91-93) इति । प्रसिद्धलौकिकोदाहरणेन ग्रन्थकार एतदृढयति- जायत इति । अत्र च = समानदुग्धपाननिमित्तक-नानापुरुषीयाऽनुभवभेदे च अदृष्टभेद एव नियामक इत्यकामेनाऽप्यङ्गीकर्तव्यम्, दृष्टकारणाऽभेदेऽपि फलभेदस्याऽदृष्टकारणभेदाऽऽक्षेपकत्वात् । इत्थञ्च - पुण्यच्छेदेऽथवा सर्वं प्रयाति विपरीतताम् - (त्रि.श.पु.1/1/425) इति trissssttishlaakaapurusscritroktirpytraa'vyaahtprsraa'vgntvyaa'nythaanuppttivibhaavnpraiH| यथोक्तं निरुपक्रमकर्मापेक्षया उत्तराध्ययनसूत्रे अपि - कम्मसच्चा हु पाणिणो ( (उत्त. 7/20) इति । तदुक्तं विष्णुपुराणे अपि - धर्माऽधर्मो न सन्देहः सर्वकार्येषु कारणम् + (वि.पु.13/83) इति । न च कर्कट्यादिवद् दुग्धादेः सकाशात् कस्यचित् पुरुषस्य पित्तादिरसोद्बोधात् दुःखाऽनुभवस्य उपपत्तिः तदनुबोधाच्च सुखानुभवस्य उपपत्तिः = सङ्गतिरिति वक्तव्यम्, एवं सति समानजातीयदुग्धपानात् सर्वत्र सर्वेषु पुरुषेषु तदापत्तेः = पित्तादिरसोद्बोधाऽऽपत्तेः । एकस्य ततः पित्तादिरसोद्बोधः, अपरेषां तु नेत्यत्राऽप्यदृष्टविशेषस्यैव शरणीकरणीयत्वात् । न च यथैकस्य धातुसाम्यादिद्वारा समानजातीयौषधादोगोपशमोऽन्यस्य तु द्वाराऽसिद्धेनेति भेषजवत् तथोपपत्तिः = एकस्य दुग्धपानात्पित्तादिरसानुबोधात्सुखानुभवोऽन्येषान्तु तदुबोधाद् नेति फलतारतम्यसङ्गतिरिति शङ्कनीयम्, ततः समानजातीयौषधात् साक्षात् = अनन्तरं सुखादितौल्यात्, धातुवैषम्यादेः = वात-पित्ताद्यधिकन्यूनभावादेस्तु उत्त्र्काल्छे. आ बाबतमां कर्मभेद ज नियमक बनी शके छे. "काकडी खावाथी पित्तादि रसनो उद्दबोध = उछाळो थाय छे तेम दुग्धपानथी कोईकने पित्तादिनो प्रकोप थवाथी दुःखानुभवनी संगति थई जशे"--आम न कहेवुं. कारण के दूध पीवाथी पित्तनो प्रकोप थतो होय तो दूध पीनार बधाने पित्तनो प्रकोप थवानी समस्या सर्जाशे. (कार्यकारणभावने तो कोई व्यक्तिनो पक्षपात न ज होय. जेम के अग्नि दझाडे che to बधा ज माणसने दझाडे छे. एकने आग दझाडे अने बीजाने ठारे- एवुं तो न ज बनी शके. तेम जो दुग्धपानथी पित्तनो प्रकोप थई शकतो होय तो बधाने थाय. एकने थाय अने बीजा माणसने न थाय तेवुं न बने. परंतु दुग्धपानथी एकने सुख अने बीजाने दुःख थाय che e to निर्विवाद वात छे. माटे मानवुं पडे के वच्चे कर्म नामनुं कोईक तत्त्व गोठवायेल छे, जेना कारणे अनुभवमां फेरफार थई जाय छे.) > जेम दवा खावा छतां पण घणानो रोग नाश पामे छे अने अमुकनो रोग नाश नथी पामतो तेम दूध पीवाथी घणाने पित्तनो प्रकोप न थाय तथा कोइने थाय. आ रीते उपरोक्त घटनानी संगति थई zake che. to zA mATe vacce कर्मनी कल्पना करवी ? - आवी दलील करवी व्याजबी नथी. कारण के औधषथी तात्कालिक सुखादिनो अनुभव तो एक सरखो ज होय छे. वात-पित्त-कफ 1. हस्तादर्श 'सर्वत्र तदापत्तेः' इति पाठः नास्ति ।
Page #284
--------------------------------------------------------------------------
________________ * प्राचीनाऽर्वाचीनग्रन्थानुसारेणाऽदृष्टिसिद्धिः 1179 तदिदमुक्तं भाष्यकृता - "जो तुल्लसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम घडो व्व हेऊ अ से कम्मं । / " ( वि. A. भा. 1613) / / 15 / / त्वात् = उत्तरकालीनत्वात्, समानजातीयदुग्धपानात्त्वेकस्य साक्षात्सुखाऽनुभवोऽपरस्य तु साक्षाद्दुःखाऽनुभव इत्यत्राऽदृष्टभेदमृते नाऽन्यत्किञ्चिद्वक्तुं पार्यत इति अदृष्टसिद्धिः । न च शरीरविशेषादेव सुखादिविशेषसिद्धिरिति वाच्यम्, शरीरविशेषाऽदर्शनेऽपि सर्वतोऽनुकूलवेदनीयोदये भोगविशेषदर्शनादिति वादमालायां अदृष्टवादे (वा.मा.पृ. 135) स्पष्टमुक्तमेतद्ग्रन्थकृता । पित्तादिरसोद्बोध्यधातुवैषम्यादिविरहितदुग्धपानत्वादिना सुखादिहेतुत्वे गौरवात्, अदृष्टप्रयोज्यजातिव्याप्यजात्यवच्छिन्नं प्रत्येव दुग्धपानादेर्हेतुत्वौचित्याच्चेति व्यक्तं स्याद्वादकल्पलतायाम् (स्या. क. 1/92) / तन्दु लवैचारिक प्रकीर्णके अपि न वि जाई कुलं वा वि विज्जा वा वि सुसिक्खिया । तारेइ नरं व नारीं वा सव्वं पुण्णेहिं वड्ढई । / - (त. वै.62 ) इत्येवं दैवे सुखसामग्रीयोग- क्षेमवृद्ध्यादिकारित्वमुपदर्शितम् । तदिदमुक्तं भाष्यकृता = विशेषावश्यकभाष्यकारेण जिनभद्रगणिक्षमाश्रमणेन 'जो तुल्ले ऽति । अत्र च मलधारवृत्तिरेवं इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरनिष्टाऽर्थसाधनसंयुक्तयोश्च द्वयोर्बहूनां वा फले सुख-दुःखाऽनुभवनलक्षणे विशेषः तारतम्यरूपो दृश्यते नासौ अदृष्टं कमपि हेतुमन्तरेण उपपद्यते, कार्यत्वात् घटवत् । यश्च तत्र विशेषाऽऽधायकोऽदृष्टहेतुस्तद् गौतम ! कर्म इति प्रतिपद्यस्वेति - (वि. A.bhA. 1613 मल. वृत्ति) / इदमेवोपजीव्य श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां तुल्लफलसाधगाणं तुल्लारंभाण इट्ठविसयम्मि । दीसइ य फलविसेसो स कहं अदिट्ठभावम्मि । / - (धर्मसं. 142 ) इत्युक्तमित्यवधेयम् । यथोक्तं वैराग्यकल्पलतायां अपि यस्तुल्यसाधनानां फले विशेषोऽपहेतुको नासौ । इति सुख-दुःखनिदाने धर्माधर्मो दुरापौ । / - (वै.क. 2/117 ) इति । किञ्चाऽऽत्मनो ज्ञानादिस्वभावत्वेऽपि तद्व्याघातदर्शनेन तद्व्याघातकतयाऽपि कर्म सिध्यति । तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां नाणादिपरिणतिविघायणादिसामत्थसंयं कम्मं । तं पुण अट्ठपगारं पण्णत्तं वीयरागेहिं । / - ( धर्मसं. 606 ) इति । पुरुषकारैकान्तनिराकरणाऽवसरे द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिरपि यदि प्रवर्त्तयितृत्वात् पुरुषकारः कारणं, न कर्मापीति चेत् ? तत इदमनिष्टं ते प्राप्तम्, उत्कर्षार्थिपुरुषकारैकत्वात् प्रधान - मध्यमाऽधमभेदभिन्नाः पुरुषकारा न स्युः, ततश्च तत्फलभूताः सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युः अव्यतिरिक्तकारणत्वात्, तुल्यतन्तुपटवत् - (द्वा.न.अर-4/पृ.464 ) इत्युक्तमित्यवधेयम्ं । * धातुमां वैषम्य तो उत्तरकालीन होय छे. ज्यारे समानजातीय दुग्धपानथी एकने तत्काल सुखानुभव अने बीजाने तत्काल दु:खानुभव थाय छे. तेमां तो कर्म सिवाय बीजुं कशुंय नियामक बनी शकतुं नथी. तेथी विशेषावश्यकभाष्यमां जणावेल छे के - 'हे गौतम! तुल्यसाधनसामग्रीवाळा जीवोने जे फळभेद विभिन्न फळ देखाय छे ते हेतु विना होइ न शके. कारण के ते कार्य छे, घटनी जेम. खने के हेतु ते अर्भ भरावं. ' (17/15) =
Page #285
--------------------------------------------------------------------------
________________ 1180 * ध्वंसेनाऽदृष्टान्यथासिद्धिनिरासः * मिलिनिरासः . द्वात्रिंशिका-17/16 'न चाऽलं क्षणिकं कर्म फ्लायाऽदृस्स्त्त्म्न्त्रा। वैयर्थं च प्रसज्येत प्रायश्चित्तविधेरपि । / 16 / / न चेति । न च क्षणिकं = क्रियाकालमात्रोपरतं कर्म अदृष्टमन्तरा फलाय = फलं जनयितं अलं= समर्थं चिरध्वस्तस्य कालान्तरभाविफलजनकत्वस्य भावव्यापारकत्वव्याप्तत्वाऽवधारणात ____ तच्चादृष्टं - कत्तारमेव अणुजाइ कम्मं 6 (उत्त.13/23) इति उत्तराध्ययनसूत्रवचनात् कृतिसमानाधिकरणमेवेति न kRtnaashaa'kRtaa''bhyaagmaapttiH| किञ्च केवलादेव दानलक्षणात् पुरुषकारात्स्वध्वंसद्वाराऽऽमुष्मिकफलाऽभ्युपगमे एकस्य दानान्निम्नस्वर्गलाभोऽपरस्य चोच्चतमस्वर्गलाभ इत्यनुपपन्नं स्यात्, दानध्वंसे भेदाऽभावात् । प्रतियोगि-ध्वंसयोरेकत्राऽजनकत्वाद् उपजीव्यविहितनिषिद्धक्रियागतकारणत्वभङ्गापत्तेः, प्रत्युत कारणीभूताऽभावप्रतियोगित्वेन दानादेः प्रतिबन्धकत्वमपि परस्य दुर्निवारं स्यादिति दिक् । / 17/15 / / ____ अदृष्टाऽनङ्गीकारे दोषान्तरमाह- 'न चेति । न च क्रियाकालमात्रोपरतं = क्रियाकालाऽव्यवहितोत्तरक्षणवर्तिध्वंसप्रतियोगि कर्म = विहित-निषिद्धदया-हिंसादिकं अदृष्टं = स्वव्यापारीभूतं दैवं अन्तरा फलं जनयितुं समर्थं, चिरध्वस्तस्य = फलोत्पादचिरपूर्वकालनष्टस्य क्रियादेः कालान्तरभाविफलजनकत्वस्य = चिरतरोत्तरकालभाविकार्योत्पादकत्वस्य भावव्यापारकत्वव्याप्तत्वावधारणात् = अभावभिन्नभावात्मकद्वारकत्वव्याप्यत्वपरिच्छेदात् स्मृत्यादिस्थले तथैवाऽवधारणात् । तदुक्तं गङ्गेशेन तत्त्वचिन्तामणौ अपूर्ववादे - चिरध्वस्तस्य व्यापारसत्त्वे कारणत्वमिति निरुपाध्यन्वय-व्यतिरेकाभ्यां व्याप्त्यवधारणात् यागस्य चिरध्वस्तकारणत्वेन व्यापारकल्पनात् + (त.चिं.शब्दखण्ड-अपूर्ववाद-पृ.419) इति । ध्वंसस्य च = विशेषार्थ - विशेषावश्यकभाष्यकार श्री जिनभद्रगणिक्षमाश्रमण कर्मनी सिद्धि माटे एम कहेवा मागे छे के जो कर्म नामनी कोई चीज दुनियामां na ja hoya to be दुकानदार पासे मोकानी जग्या, श्रेष्ठ माल, सुंदर सेल्समेनशीप, बाहोश नोकर, शारीरिक आरोग्य वगेरे तमाम सामग्री सरखी होवा छतां पण एक वेपारीने पुष्कळ कमाणी थाय छे अने बीजा वेपारीने अत्यंत ओछी कमाणी थाय छे अथवा देवाळुं नीकळे छे. आवुं शा माटे बने ? जे कार्य होय तेमां भेदनी सिद्धि तो कारणसामग्रीमां भेद होय तो ज थई शके, अन्यथा नहि. कारणसामग्री समान होय तो कार्य पण एक सरखुं ज थवुं जोइए. उपरोक्त बे वेपारीने मळता विभिन्न फळने लीधे तेनी सामग्रीमां भेद मानवो जरूरी छे. जे फळभेदप्रयोजक तत्त्व छे ते ज कर्म समजवुं. आम कर्मनी सिद्धि मान्य करवामां आवे तो ज उपरोक्त बाबत संगत थै शके. माटे विहितनिषिद्ध क्रियाना ध्वंसने फलोत्पादक मानी न शकाय. बाकीनी विगत टीकार्यमां स्पष्ट ज छे. (17/15) ह एनंत क्षणिक क्रिया फुलोत्पादक न बने हम गाथार्थ - क्षणिक क्रिया पण पुण्य-पाप विना फळ आपवा माटे समर्थ नथी. तथा (कर्म मानवामां नावे तो) प्रायश्चित्तविधि 55 व्यर्थ 4. (17/16) टीकार्थ :- शुभ के अशुभ क्रिया पोताना अस्तित्वकाळमात्रमां अटकी जाय छे. तेथी विनष्ट थयेली क्षणभंगुर क्रिया कर्म विना फळने उत्पन्न करवा माटे समर्थ बनी न शके. कारण फळोत्पत्तिना बहु लांबा समय पूर्वे नष्ट थयेला कोई पण पदार्थ दीर्घकाळ पछी थनार फळनुं साक्षात् उत्पादक बनी न शके. परंतु 1. मुद्रितप्रतौ सर्वत्र 'न चापि' इति पाठः । 2. हस्तादर्श 'प्रसज्येत' इति नास्ति ।
Page #286
--------------------------------------------------------------------------
________________ 1181 = अदृष्टापलापे संस्कारोच्छेदापत्तिः * ध्वंसस्य च व्यापारत्वेऽनुभवेनाऽपि तद्द्वारैव स्मृतिजननोपपत्तौ संस्कारोऽप्युच्छिद्येत । तदुक्तमुदयनेनापि- "चिरध्वस्तं फलायाऽलं न कर्माऽतिशयं विना" ( न्यायकुसुमाञ्जलि - 1 / 9) इति । विहित-निषिद्धक्रियाप्रतियोगिकनाशस्य च व्यापारत्वे तादृशक्रियादिजन्यत्वे सति तज्जन्यजनकत्वाऽभ्युपगमे सति तथैव अनुभवेनापि तद्द्वारैव = स्वध्वंसद्वारेणैव स्मृतिजननोपपत्तौ = तत्तदुद्बोधकवशात्स्मरणोत्पादसङ्गतौ सत्यां अनुभवजन्यः स्मृतिजनकः चिरकालस्थायी अतिशय-वासनाद्यपराऽभिधानः संस्कारोऽपि उच्छिद्येत । संस्काराऽनभ्युपगमे कस्याश्चिदपि जगद्व्यवस्थाया अनुपपत्तिविरहात्, संस्कारव्यवस्थाप्यस्याऽनुभवध्वंसेनैव व्यवस्थापनात् । तदुक्तं न्यायकुसुमाञ्जली उदयनेनाऽपि 'चिरे 'ति । - फलस्य स्वर्गादेः कालान्तरभावितया न तत्राऽऽशुविनाशिनः साक्षात् साधनत्वमिति प्रतीतसाधनत्वाऽनुपपत्त्या तज्जन्याऽपूर्वकल्पनमित्यर्थः । अतिशयं विना चिरध्वस्तं कर्म न फलाय अलं समर्थमिति योजना । साक्षात्साधनत्वाऽभावेऽपि साधनत्वस्य फलसमयपर्यन्तस्थायिव्यापारव्याप्तत्वादिति - ( न्या. कु. 1/9 पृष्ठ94) न्यायकुसुमाञ्जलिप्रकाशे वर्धमानः । यथोक्तं न्यायमञ्जर्यां जयन्तभट्टेन - = अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित् । क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् । / तदेतद् दुर्घटं दृष्टात् कारणाद् व्यभिचारिणः । तेनाऽदृष्टमुपेतव्यमस्य किञ्चन कारणम् । / - (न्या.मं. प्रमेयप्रकरण-भाग-2/ आह्निक-7/पृ.262 ) इति । विश्वप्रवृत्त्यादितोऽपि अदृष्टसिद्धिरङ्गीकार्या, तदुक्तं न्यायकुसुमाञ्जली विफला विश्ववृत्तिर्नो, न दुःखैकफलाऽपि वा । दृष्टलाभफला नाऽपि विप्रलम्भोऽपि नेदृशः । / - ( न्या. कु. 1/8 ) इति । किञ्च भावात्मकाऽदृष्टाऽनभ्युपगमे ज्ञानाऽग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ! - (भ.गी.8/37) इति भगवद्गीतावचनं, चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् - (मैत्रा. 6/ 20, मैत्रे.1/4/6) इति मैत्रायण्युपनिषद् - मैत्रेय्युपनिषदोः वचनं तथैवाऽत्मनि कर्माणि तिष्ठन्ति भरतर्षभ ! - (इति.स. 2/67) इति इतिहाससमुच्चयवचनं शोधयन्ति बुधाः कर्म ज्ञान-ध्यानतपोबलैः - (म.पु.38/11 ) इति मत्स्यपुराणवचनं च नैव सङ्गच्छेरन् । न हि ध्वंसस्य ध्वंसशोधनादिकं सम्भवति । भावस्वरूप व्यापार = द्वार (पुण्य-पाप वगेरे) उत्पन्न करवा द्वारा फळोत्पत्ति काळ सुधी व्याप्त बने तो ज ते चिरविनष्ट क्रिया वगेरे फळोत्पादक बनी शके - आवो नियम अन्यत्र निश्चित थयेल छे. जेम के अनुभव स्मृतिने उत्पन्न करे छे. अनुभव बाद घणा समय पछी पण स्मृति उत्पन्न थती होवाथी वच्चे संस्कार स्वरूप भावात्मक व्यापार मान्य करवामां आवेल छे. अर्थात् अनुभव संस्कार द्वारा स्मृतिने उत्पन्न करे छे. जे अनुभव संस्कारने उत्पन्न न करे ते अनुभव कालांतरमां स्मृतिने उत्पन्न करी शकतो नथी. आम फळोत्पाद पूर्वे नष्ट थयेल कारणनो भावव्यापार मानवो जरूरी छे. जो विहित-निषिद्ध क्रियाना ध्वंसने ज तेनो व्यापार मानवामां आवे अर्थात् विहितादि क्रिया स्वध्वंस द्वारा फळने उत्पन्न करे छे - एवुं मानवामां आवे तो अनुभव पण स्वध्वंस द्वारा ज स्मृतिने उत्पन्न करी देशे अने तेवुं मानवामां तो संस्कारनो पण उच्छेद थै जशे. अनुभवध्वंसने ज अनुभवनुं द्वार मानवाथी पण स्मृतिनी उत्पत्ति संगत thai zake che to zA mATe संस्कारनी कल्पना करवी ? माटे तो उदयन आचार्यए पण न्यायकुसुमांजलि ग्रंथमां जणावेल छे के - 'भावात्मक अतिशय विना चिरध्वस्त क्रियादि फळोत्पत्ति करवा माटे समर्थ नथी.'
Page #287
--------------------------------------------------------------------------
________________ 1182 * कर्मविरहे प्रायश्चित्तविधिवैफल्यम् * द्वात्रिंशिका-17/16 अपि च प्रायश्चित्तविधेरपि अदृष्टमन्तरा वैयर्थं प्रसज्येत । अधर्मनाशेनैव तस्य फलवत्त्वात्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानामप्रसिद्ध्या तन्नाशस्य कर्तुमशक्यत्वात्, दुःखप्रागभावस्याप्यसाध्यत्वात् । ध्वंसस्य व्यापारत्वे दोषान्तरमाह- 'अपि चेति । अधर्मनाशेनैव = निषिद्धक्रियाजन्यदुरितध्वंसेनैव तस्य = प्रायश्चित्तविधेः फलवत्त्वात् = सफलत्वात् । न च तस्याऽधिकारसम्पत्तिरेव प्रयोजनम्, अधिकाराविरोधिन्यपि पातके तद्विधानात्, क्वचिच्च प्राणान्तिकस्यापि तस्य विधानाच्च । न च जन्मान्तरीयमपि पातकमधिकारं विरुणद्धि । न च प्रायश्चित्ताऽऽचरणदुःखमेव पातकफलं, नरकादेरिव तस्य तत्फलत्वाऽश्रवणात्, प्रायश्चित्तवैयर्थ्याच्च । तेन विनापि नरकादेरिव तस्यापि गलेपादिकया दुरितेनैव सम्पादनीयत्वात् । न खलु निवृत्तये कर्मजन्यमनिष्टं विधीयते । अपि तु कर्मणोऽनिष्टसाधनत्वं बोध्यते, विना प्रायश्चित्ताऽऽचरणदुःखं तत्तन्महारौरवादिदुःखोपभोगेनापि पापस्य विनाशप्रसङ्गाच्च (न्या.खं.खा. श्लो.61-पृ.625) इति व्यक्तमुक्तं न्यायखण्डखाद्ये एत्द्ग्र्न्थ्कृता। इत्थञ्च यदि ह्यधर्मो न स्यात् तदा प्रायश्चित्तादिना नाश्यत्वं कस्यापि न स्यादिति प्रायश्चित्तविधिर्युर्घटः स्यात् । यदि च निषिद्धक्रियाभिर्दुरितं न जन्यते स्वध्वंसद्वारैव च नरकादिः जन्यते तर्हि ध्वंसस्य ध्वंसाऽप्रतियोगित्वेन प्रायश्चित्तविधिश्चरिताऽर्थो न स्यात् । तथा च प्रायश्चित्तकरणेऽपि नरकगमनादिकमनिवारितप्रसरमेव प्रसज्येत । न हि तेन निषिद्धब्रह्महत्यादीनां नाशः प्रतिबन्धो वा विधातुं शक्यते, तेषां पूर्वमेव विनष्टत्वात् । न च प्रायश्चित्तकरणतो निषिद्धक्रियाजन्यनरकादिदुःखानामेवोच्छेदान्नायं दोष इति वाच्यम्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानां = प्रायश्चित्तविषयभूतनिषिद्धक्रियाजनितानां अप्रसिद्ध्या = प्रायश्चित्तकरणकालेऽनुत्पन्नतया तन्नाशस्य = तादृशनरकादिदुःखोच्छेदस्य कर्तुमशक्यत्वात्, प्रतियोगिनोऽपि स्वध्वंसं प्रति कारणत्वात् । न हि मुद्गरप्रहारेणाऽनुत्पन्नघटस्य ध्वंस उपजायते कदापि । ननु प्रायश्चित्तविधेः नरकादिदुःखप्रागभावसाधकत्वेन सफलताऽस्त्विति चेत् ? न, दुःखप्रागभाव ज प्रायश्चित्तनाश्यरूपे पण क्मसिद्धि छे. अपि च. मने वजी महत्पनी पात भेछ शास्त्रोत प्रायश्चित्तविधि 55 विना निष्ण जशे. (कारण के प्रायश्चित्त पापना नाश माटे करवानुं छे. जो कम के पापकर्म ज न होय तो प्रायश्चित्त शा माटे करवानुं ? निषिद्धक्रियान्वेसना नाश माटे कांई प्रायश्चित्त करवानुं नथी. कारण के ध्वसनो कदि ध्वंस थतो नथी.) पापनो नाश करवा द्वारा ज प्रायश्चित्त सफळ बनी शके छे. नरकादिना दुःखोनो प्रायश्चित्त द्वारा नाश थशे - आम कहेवुं पण व्याजबी नथी. कारण के जे निषिद्ध क्रिया बदल प्रायश्चित्त करवुं पडे तेवी क्रियाथी उत्पन्न थयेल नरकादि दुःख ज अप्रसिद्ध छे, = प्रायश्चित्त करवाना समये अनुत्पन्न छे. जे माणस परस्त्रीगमन, खून वगेरे शास्त्रनिषिद्ध क्रिया करीने प्रायश्चित्त करवा माटे शास्त्रज्ञ संत पासे हाजर थयेल छे ते समये तो नरकादिना दुःखो तेना जीवनमां - आत्मामां उत्पन्न ज नथी थया. तो तेनो नाश प्रायश्चित्तविधि कई रीते करी शके ? अनुत्पन्न दुःखनो नाश करवो शक्य ज नथी. केम के नाश प्रत्ये प्रतियोगी पण कारण che.
Page #288
--------------------------------------------------------------------------
________________ * अदृष्टस्वरूपनिवेदनम् . 1183 प्रागभावस्य प्रतियोगिजनकत्वनियमेन तज्जन्यदुःखोत्पत्त्यापत्तेश्चेत्यन्यत्र विस्तरः । / 16 / / विशेषश्चात्र बलवदेकमन्यन्निहन्ति यत । व्यभिचारश्च नाप्येवमपेक्ष्य प्रतियोगिनम । / 17 / / विशेषश्चेति । अत्र च = दैवपुरुषकारविचारणायां विशेषः अयं यद् अनयोर्मध्ये एकं स्यापि अनादिकालतो विद्यमानतया उत्पत्त्यप्रतियोगित्वेन असाध्यत्वात् = प्रायश्चित्त-विधिनाऽनुत्पाद्यत्वात् । न च मेऽनादिकालीनोऽपि नरकादिदुःखप्रागभावो mocchidyatAmi'tyabhiprAyeNa व्युत्पन्नैः प्रायश्चित्तकरणान्नरकादिदुःखप्रागभावानुच्छेदः प्रायश्चित्तविधिना साध्य इति वक्तव्यम्, प्रागभावस्य प्रतियोगिजनकत्वनियमन प्रायश्चित्तकरणेऽपि यदाकदाचित् तज्जन्यदुःखोत्पत्त्यापत्तेश्च = नरकादिदुःखप्रागभावजन्यतत्प्रतियोगिदुःखोत्पादाऽऽपाताच्च । एतेन योगक्षेमसाधारणजन्यतायाः प्रागभावेऽपि सत्त्वान्न प्रायश्चित्तविधेर्निष्फलतेति प्रत्युक्तम्, प्रायश्चित्तकरणतो नरकभवादिलक्षणसहकारिविरहेण दुःखानुत्पादे नरकादिदुःखप्रागभावस्योत्तरावधिविधुरत्वेनात्यन्ताऽभावत्वप्रसङ्गादिति (न्या.लो.प्रकाश-1 पृ. 14) व्यक्तं न्यायालोके। एतद्विस्तरस्तु अस्मत्कृतायां भानुमत्यां न्यायाऽऽलोकटीकायां बोध्य्ः। इहाप्यग्रे क्लेशहानोपायद्वात्रिंशिकायां (द्वा.द्वा.25/31-भाग-6, पृ.1766) वक्ष्यते । यथा चादृष्टं कालान्तरभाविफलानुकूलविहितनिषिद्धक्रियाजन्यभावव्यापाररूपं तथा बुभुत्सुभिः वादमालायां अदृष्टसिद्धिवादो विलोकनीयः । / 17/16 / / दैव-पुरुषकारविचारणायां विशेषमाह- 'विशेष' इति । अनयोः = दैव-पुरुषकारयोः मध्ये एक ज प्रागभाव प्रतियोगीजनक che. ja du:प्रा. | जो नास्तिक एम कहे के "प्रायश्चित्त द्वारा हत्यारा, परस्त्रीगामी वगेरे जीवोमां नरकादिदुःखोनो प्रागभाव उत्पन्न करवामां आवे छे. आम दुःखप्रागभावने उत्पन्न करवा द्वारा प्रायश्चित्तविधि सफळ थशे" तो आ वात पण व्याजबी नथी. आनुं कारण ए छे के दुःखनो प्रागभाव उत्पत्तिनो प्रतियोगी बनतो न होवाथी असाध्य = अजन्य = अनुत्पाद्य छे. जेनी उत्पत्ति क्यारेय थती ज न होय तेने प्रायश्चित्तविधि कई रीते उत्पन्न करी शके? वळी, बीजी महत्त्वनी वात to e che ke प्रागभाव अवश्य क्यारेक तो पोताना प्रतियोगीने उत्पन्न करे ज छे. तेथी जो प्रायश्चित्तविधि द्वारा दुःखप्रागभाव उत्पन्न करवामां आवे छे' एवुं एक वार "तुष्टतु..." न्यायथी स्वीकारी लेवामां आवे तो पण क्यारेक तो ते प्रायश्चित्त लेनारा जीवमां नरकादिना दुःखो उत्पन्न थवानी Apatti Avaze. A to peTa coLIne zULa ऊभुं करवा जेवुं थयुं. ऊलटुं प्रायश्चित्त करवाथी ज नरकादिना दुःखो अवश्य मळशे- एवुं निश्चित थशे. आवुं थवानुं होय तो कोण प्रायश्चित्त स्वीकारे ? आ बाबतनो अन्यत्र (न्यायालोक वगेरे ग्रंथोमां) विस्तार जोवानी ग्रंथकारश्री भलामण करे छे. (17-16) ज बळवान दुर्बळने खतम रे ज गाथार्थ :- प्रस्तुतमां विशेषता ए छे के बळवान नसीब के पुरुषार्थ नबळा एवा पुरुषार्थ के नसीबने हणे छे. आ रीते मानवामां प्रतियोगीनी अपेक्षाए व्यभिचार नथी. (1717) टीकार्थ :- भाग्य अने पुरुषार्थनी विचारणामां विशेषता एटली छे के तेमांथी जे बळवान होय ते बीजा नबळाने स्वफळनी उत्पत्ति करवामां खूलना पहोंचाडे छे. (अर्थात नबळुं भाग्य पोतानुं 2. हृस्तार "ज' फाति पाठ: |
Page #289
--------------------------------------------------------------------------
________________ 1184 * साध्या साध्यकर्ममीमांसा * द्वात्रिंशिका-17/17 बलवद् अन्यद् = निर्बलं निहन्ति = स्वफलमुपदधानं प्र्तिस्ख्ल्य्ति। ___नन्वत्रैवैकव्यभिचारादुभयोरन्योऽन्यापेक्षत्वक्षतिरित्यत्राहबलवद् अन्यद् दुर्बलं = तथाविधबलविकलं स्वफलं = निजकार्य उपदधानं = जनयत् प्रतिस्खलयति = अव्रुन्न्द्धि। तथाहि बलवता पुरुषकारेण बलापेतं = सोपक्रमं दैवमुपहन्यते, उपदेशपदप्रसिद्ध(उप.पद 330-339)ज्ञानगर्भमहामन्त्रिपुरुषकारेणेव स्वकुटुम्बवधाऽऽढौककं कर्म, निरुपक्रमेण च बलवता देवेन दुर्बलः पुरुषकारः, द्वारकावतीदाहप्रवृत्तौ वासुदेव-बलदेवपुरुषकार इव । दैवप्राबल्यावस्थामपेक्ष्यैव - दैवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत् । सरोऽम्भश्चातकेनाऽऽत्तं गलरन्ध्रेण गच्छति । / - ( ) इत्युक्तमित्यवधेयम् । सर्वदा सर्वत्र सर्वथैव द्वयोस्तुल्यबलतायामिदं नैवोपपद्यते । तदुक्तं योगबिन्दौ - दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते । दैवेन चैषोऽपीत्येतन्नान्यथा चोपपद्यते । / (यो.बि.327) इति । एतेन - द्वौ हुडाविव युध्येते पुरुषार्थों परस्परम् । य एव बलवांस्तत्र स एव जयति क्षणात् । / - (यो.वा.मुमुक्षुप्रकरण-6/10) इति योगवाशिष्ठवचनमपि व्याख्यातम्, पुरुषार्थपदेन इहलौकिक-पारलौकिककर्मणोर्ग्रहणात् । युक्तञ्चैतत् । अत एव द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिरपि - प्रवृत्तिप्रबन्धः फलपरिणामप्रबन्धः च प्राग्भवीयकर्माऽऽख्यपुरुषकारस्य साध्योऽसाध्यश्च, तीव्र-मन्दादिहेतूपसेवनसञ्चितत्वात् साध्याऽसाध्यव्याधिवत्, चलनीयोऽविचल्यश्च बद्धाऽबद्धमूलत्वात् वृक्ष-हट्टवत्, निकाचिताऽनिकाचिताऽवयवत्वात्, अयःशलाकाकलापवत् + (द्वा.न.अर-4/पृ.485) इत्युक्तम् । प्रकृते यत्नसाध्यं कर्माऽनुकूलं फलं प्रति यत्नसाफल्यमेव । पुरुषकाराऽसाध्यं बलवत्कुकर्मविपरीतं फलं प्रति तु पुरुषकारस्य वैफल्यमेवेत्येवं व्यवस्थाऽत्रावगन्तव्या । तदुक्तं निशीथभाष्ये बृहत्कल्पभाष्ये च - सज्झमसज्झं कज्जं, सज्झं साहिज्जए, न उ असज्झं । जो उ असझं साहै, किलिंस्सइ न तं चेव साहेइ । / 6 (नि.भा.4157 + बृ.क.भा.5279) इति । न चैवं स्वस्मिन्नुपक्रमणीयं कर्माऽनिश्चिन्वतो नाशार्थिनोः नाश्याऽविनिश्चये प्रवृत्त्यनुपपत्तिरिति शङ्कनीयम्, बलवतो नाश्यस्य संशयेऽपि सर्पादिदंशजन्यविषसंशये तन्नाशार्थं भेषजपानादाविव, विघ्नसंशयेऽपि तन्नाशार्थं मङ्गलकरणादाविव वा प्रवृत्त्यविरोधादिति व्यक्तमुक्तं उपदेशरहस्यवृत्तौ (उप.रह.46 वृत्ति) / ननु अत्रैव = दुर्बलदैवस्य पुरुषकारोपहतत्वे निर्बलपुरुषकारस्य च दैवोपहतत्वे एव एकैकव्यभिचारात् = फलजननं प्रति एकैकव्यतिरेकव्यभिचारात् क्रमश उभयोः = दैव-पुरुषकारयोः अन्योऽन्याऽपेक्स्स्फळ उत्पन्न करवा तैयार थाय त्यारे बळवान पुरुषार्थनी उत्पत्ति अटकावे छे. तथा ज्यारे नबळो पुरुषार्थ पोतानुं सुंदर कार्य करवा सज्ज थाय त्यारे बळवान खराब भाग्य पुरुषार्थजन्य फळनी उत्पत्ति थवा देवामां अलना ऊभी करे छे. आ रीते बळीयानो विजय थाय छे.) नन्वौ. / साधू मानवामा में समस्या मे उभी थायछ पूर्व (au.al.17/5 5.1155) 49||vel. तुं के "भाग्य अने पुरुषार्थ बन्ने एकबीजानी अपेक्षा राखीने कार्य करे छे. ते सिद्धांत अहीं भांगी पडशे. कारण के भाग्य नबळुं होय अने पुरुषार्थ बळवान होय त्यारे भाग्य विसंवादि= व्यभिचारी = अन्वयव्यभिचारग्रस्त बने छे. तथा पुरुषार्थ नबळो होय अने भाग्य मजबूत होय तो पुरुषार्थ अन्वयव्यभिचारग्रस्त बने छे. आम प्रत्येकमां विसंवाद आववाथी बन्नेने कार्य करवामां एक बीजानी अपेक्षा रहे छे - आ सिद्धांत भांगी पडशे.
Page #290
--------------------------------------------------------------------------
________________ * विपरीतफलसाधने भाग्योद्यमयोः कारणताविचारः * 1185 एवमपि च प्रतियोगिनमपेक्ष्य न व्यभिचारः एकेनाऽन्यप्रतिघातेऽप्यन्यस्य प्रतियोगितयाऽपेक्षणात् केवलं प्रतिहतत्वेनैव = प्रतिघातप्रतियोगित्वेन गौणत्वमात्रं स्यादिति बोध्यम् । / 17 / / त्वक्षतिः = परस्पराऽपेक्षत्वोक्तिव्याहतिः इति अत्र आशङ्कायां आह एवमपि च = परस्परोपघातेऽपि च प्रतिस्खलने प्रतियोगिनं अपेक्ष्य न व्यभिचारः = नैवैकैकव्यभिचारः । एकेन बलवता अन्यप्रतिघातेऽपि = दुर्बलोपघातेऽपि अन्यस्य = दुर्बलस्य प्रतियोगितया = प्रतिघातप्रतियोगिविधया अपेक्षणात् । न च तर्हि गौणत्वमन्यस्य कथं स्यादिति शङ्कनीयम्, यत एवं व्याख्याने केवलं प्रतिघातप्रतियोगित्वेन रूपेण गौणत्वमात्रं = अनुत्कटत्वमत्र दुर्बले स्यात् । यदि ह्यन्यत्स्वफलमुपदधानं नोपरमेत्तदैकेन स्वफलोपधानं कर्तुं न पार्यते इति एकेन स्वफलोपधानेऽन्यस्य प्रतिघातप्रतियोगित्वमपेक्षणीयमेव । तदेव च विवक्षितफलं प्रति तदीयं गौणं कारणत्वम् । यत्र स्थले दैवफलं पुरुषकारफलविलक्षणं तत्रैव प्रकृतबाध्य-बाधकभावलक्षणो गौण-मुख्यभाव उभयत्राऽनुसन्धयः । यत्र चोभयफलमविलक्षणमेव तत्र च प्रागुक्तानुत्कटत्वोत्कटत्वलक्षणो गौण-मुख्यभावो योज्यः । यद्वा परस्परोपग्रहात् समप्राधान्येनैककार्यकरणे तयोस्तुल्यबलत्वमवसेयम् । तदुक्तं उपदेशरहस्ये - एवं तुल्लबलत्तं उववण्णं दैव-पुरिसगाराणं । अण्णोण्णसमणुविद्धा जं दो वि फलं पसाहति । / 6 (उप.रह.47) इति । अत्र च दैवस्य स्वरूपयोग्यताघटकत्वमन्तरङ्गपुरुषकारस्य च सहकारियोग्यताघटकत्वमिति व्यक्तं तद्वत्तौ । एतेन - यत्नो हि सततं कार्यस्ततो दैवेन सिध्यति 6 (म.भा.शांति. 152/50) इति महाभारतवचनमपि व्याख्यातम् । / 17/17 / / एवमपि । परंतु मा समस्याना ni2|429 bhATe grNth|2shrii. 49||ve. cha- 'पणवान नजाने हणे आवुं मानवामां पण भाग्य अने पुरुषार्थ एकबीजानी अपेक्षा राखीने पोतानुं कार्य करे छे' आ सिद्धान्तमां विसंवाद उभो थतो नथी. कारण के उपरोक्त रीते जणाव्या मुजब बळवान पुरुषार्थने पोतानुं काम करवामां प्रतियोगी तरीके नबळा भाग्यनी अपेक्षा रहे छे तथा बळवान भाग्यने पोतानुं फळ देखाडवामां नबळा पुरुषार्थनी प्रतियोगी तरीके अपेक्षा रहे ज छे. जो प्रतियोगी नबळो न होय तो तेना कार्यनी उत्पत्तिमां अलना पहोंचाडीने बळवान भाग्य के पुरुषार्थ पोतानुं कार्य उत्पन्न करी न ज शके. फक्त फेर एटलो पडी जाय के जे बळवान द्वारा प्रतिहत थाय, अलित थाय तेमां प्रतिघातप्रतियोगीता होवाना लीधे मात्र गौणता आवे अने प्रतिघातकमां मुख्यता = मुख्य कारणता आवे. (एटले के जो पुरुषार्थ बळवान होय तो नबळुं नसीब तेना द्वारा प्रतिहत = प्रतिस्पलित थवाथी नसीबमां प्रतिहतत्व = प्रतिघातप्रतियोगीत्व आवी जवाना लीधे पुरुषार्थप्रेरित कार्य प्रत्ये नसीबमां गौण कारणता आवशे. तथा जो भाग्योदय बळवान होय तो तेना द्वारा नबळो पुरुषार्थ प्रतिहत थवाथी भाग्योदय प्रेरित फळलाभ प्रत्ये पुरुषार्थ गौण कारण बनशे. आटलो तफावत गौणभुध्य्त्व्35 124मा माशे. (17/17) द्विविध गौण-मुख्य कारणतानो खुलासो . विशेषार्थ:- ज्यां भाग्ये जुदुं फळ आपवा मांगे अने पुरुषार्थ तेना करतां विलक्षण फळ आपवा मागे तेवा स्थळे जे बळवान होय ते बीजाना कार्यने उत्पन्न थतुं अटकावीने पोतानुं फळ देखाडे. तेवा स्थळे उपरोक्त रीते गौण-मुख्यभावे बन्नेनी कारणता समजवी जरूरी बनी जाय छे. बळवान
Page #291
--------------------------------------------------------------------------
________________ 1186 * स्वस्य स्वेनोपघाताऽसम्भवः * द्वात्रिंशिका-17/18 कर्मणा 'कर्ममात्रस्य नोपघातादि तत्त्वतः । स्वव्यापारगतत्वे तु तस्यैतदपि युज्यते । / 18 / कर्मणेति । कर्मणा केवलेनैव कर्ममात्रस्य = केवलस्यैव कर्मणः न उपघातादि = उपघातानुग्रहौ तत्त्वतः = अनुपचारेण । न हि केवलं कर्म किञ्चिदुपहन्तुं निगृहीतुं वा क्षमं, असहायत्वात् । स्वव्यापारगतत्वे तु जीवक्रियाप्रतिबद्धत्वे पुनः तस्य कर्मणः 1 एतदपि परस्परोपघा - तादि युज्यते । / 18 / = = = बद्ध = एवं परस्परोपघात्योपघातकभावे सति यत्सिद्धं तद् योगबिन्दु (यो . बिं. 328 ) संवादेन granthakRdAha'karmaNe ऽति । योगबिन्दुवृत्त्यनुसारेण व्याख्यानयति कर्मणा केवलेनैव पुरुषकारादिशून्येनैव केवलस्यैव कर्मणः दैवाख्यस्य न = नैव उपघाताऽनुग्रहौ आत्मनि अनुपचारेण मुख्यवृत्त्या सम्भवतः । न हि केवलं = पुरुषकारादिशून्यं कर्म दैवं किञ्चिद् उपहन्तुं, निगृहीतुं, अनुगृहीतुं वा क्षमं समर्थं, असहायत्वात् = सहकारिविकलत्वात् । तर्हि कथमुपघातादि स्यात् ? इत्याशङ्कायामाह - जीवक्रियाप्रतिआत्मयत्नसंवलितत्वे पुनः कर्मणः दैवाख्यस्य सकाशात् परस्परोपघातादि युज्यते । वस्तुतः सद्भूतव्यवहारनयतो दैवेन दैवमात्ररूपोपघाताऽनुग्रहौ न तत्त्वतो युज्येते, स्वस्मिन् स्वेन तथासम्भवाऽभावात् । न हि पटुरपि नटबटुः स्वस्कन्धमारोढुं शक्तः । किन्तु तस्य = दैवस्य स्वाश्रययत्नसंवलितत्वे सति दैव-पुरुषकारयोरनुपदोक्तरीत्या ( द्वा. द्वा. 17/17 पृ.1183) एतदपि = मिथ उपघात्योपघातकत्वं भाग्य जे फळ उत्पन्न करवा सर्जायेल होय तेवा स्थळे विपरीत फळ देनार पुरुषार्थ नबळो होय तो ज भाग्य पोतानुं फळ दर्शावी शके अन्यथा नहि. आम निर्बळ पुरुषार्थनी =पुरुषार्थगत निर्बळतानी अपेक्षा अन्यफळोत्पादक बळवान भाग्य अवश्य राखे ज छे. अहीं भाग्य द्वारा पुरुषार्थ पोतानुं फळ उत्पन्न करतो अटकावाय छे. तेथी पुरुषार्थ भाग्यजन्य फळ प्रत्ये अहीं गौण कारण बने छे. बळवान भाग्योदयलभ्य फळने उत्पन्न करवामां पुरुषार्थ भले भाग्यने सहकार न आपे पण विरोध न करे तो पण घणुं. भाग्यलभ्य फळने उत्पन्न थतुं न अटकावे तो पण पुरुषार्थे बळवान भाग्यने साथ आप्यो कहेवाय. आम नबळा पुरुषार्थमां गौण कारणता मानवी जरूरी छे. आ रीते पुरुषार्थ सबळ होय त्यारे नबळा नसीबमां गौण कारणतानो विचार करी लेवो. परंतु ज्यां भाग्य अने पुरुषार्थ एक ज फळने आपवा तैयार होय त्यारे उपरोक्त रीते प्रतिघातक प्रतिघात्यभावरूपे गौणमुख्य कारणता स्वीकारवाना बदले पूर्वोक्त (द्वा.द्वा.17/6, पृ.1158) रीते अनुत्कटता उत्कटतारूपे गौण-मुख्य कारणता स्वीकारवी. आ बाबतने वाचकवर्गे ध्यानमां राखवी. (17/17) आ मात्र र्म कर्मनो उपघात न करे = = = गाथार्थ :- कर्म वडे केवळ कर्मनो उपघात वगेरे परमार्थथी शक्य नथी. जीवना पुरुषार्थ साथे कर्म संकळाय तो कर्ममां उपघात वगेरे पण युक्तिसंगत थै शके. (17/18) टीकार्थ :- मात्र कर्म वडे केवळ कर्मनो उपघात के अनुग्रह अनौपचारिक रीते तात्त्विक रीते संगत थै न शके. खरेखर एकलुं बिचारुं कर्म कोइने नुकशान पहोंचाडवा के अनुग्रह करवा समर्थ नथी. कारण के ते निःसहाय छे. जो कर्मने स्वाश्रय जीवना प्रयत्न = पुरुषार्थ - क्रिया जोडे संकळायेल मानवामां आवे तो कर्म अने पुरुषार्थमां परस्पर उपघात के अनुग्रह युक्तिथी संगत थै शके छे. (17/18) 1. हस्तादर्शे 'चर्म' इति पाठः । 2 हस्तादर्शे 'कर्म' इति त्रुटितोऽशुद्धश्च पाठः । -
Page #292
--------------------------------------------------------------------------
________________ * कालादिसापेक्षः बाध्यबाधकभावः 1187 उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया । ' बाध्यबाधकभावः स्यात्सम्यग् 'न्यायाऽविरोधतः । / 19 / उभयोरति । उभयोर्देव- पुरुषकारयोः तत्स्वभावत्वे = बाध्य बाधकस्वभावत्वे तेषां तेषां कालादीनां सहकारिकारणानामपेक्षया (= तत्तत्कालाद्यपेक्षया) बाध्यबाधकभावः = उपघात्योपघातकभावः स्यात्, सम्यग् न्यायस्य = सम्यग्युक्तेः अविरोधतः अविघटनात् (= सम्यग्न्यायाऽविरो धतः) / / 19 / / युज्यत इति व्याख्यानं पूर्वाऽपराऽनुसन्धानेन सम्यगाभाति । तत्त्वं तु बहुश्रुतेभ्योऽवसेयम् । / 17/18 / / ननु यत्र मिथोविलक्षणफलदानबद्धकक्षयोः दैव-पुरुषकारयोः प्रत्येकं परेण बाध्यस्वभावत्वं परबाधकस्वभावत्वं च वर्तेते तत्र का गतिः ? इत्याशङ्कामपाकर्तुं योगबिन्दु (यो.बिं.329)saMvAdenA''ha'ubhayo ऽरिति । दैव- पुरुषकारयोः परस्परं बाध्य - बाधकस्वभावत्वे उपघात्योपघातकस्वभावत्वे स्वीक्रियमाणे सति तेषां तेषां कालादीनां = काल-स्वभाव-नियति-लोकस्थिति-कायस्थित्यादीनां सहकारिकारणानां = त्रसकायावस्था-मनुष्यभवाऽऽर्यदेश-प्रथमसंहनन- सद्गुरु-कल्याणमित्रादियोग-मोक्षगमनकाल- चरमशरीर-क्षपकश्रेण्यारम्भादिकार्यजनने सहकारिणां अपेक्षया उपघात्योपघातकभावः = वध्य-घातकभावः दैव-पुरुषकारयोरित्यनुषज्यते, सम्यग्युक्तेः = समीचीनतर्कस्य अविघटनात् = अबाधात् = अबाधमाश्रित्य = बाधमकृत्वेति यावत् स्यात् । अयमाशयः यथा ऋणधारकं प्रति धनिकः कालक्षेपसहिष्णुः असहिष्णुश्चेति द्विधा भवति तथैव स्वविपाकं प्रति कर्माऽपि द्विधा । एवमुदीर्णस्यानुदीर्णस्य वा कर्मणः कस्यचित् धृति-संहनन-यत्नाद्युपेतेन = = विशेषार्थ :- दोरडा उपर नाचनार होशियार नट पण पोताना खभा उपर चढीने नाची शकतो नथी. कुशळ नटने पण नाचवा माटे दोरडा, वांस वगेरेनी अपेक्षा रहे छे. तेम गमे तेवुं बळवान कर्म पोतानी जाते कर्मनो अनुग्रह के उपघात करी न शके. पण पोताना आश्रयभूत जीवमां प्रयत्ननी अपेक्षा तेने रहे ज छे. जो जीव जराय अवळो पुरुषार्थ न करे तो गमे तेवा मजबूत क्लिष्ट कर्म जीवनुं कशुं बगाडी न शके- एवुं अहीं सूचित थाय छे. नंदीषेण मुनिए वेश्याने त्यां पोतानी धनवृष्टि करवानी शक्तिनो परचो देखाडवा कशोय पुरुषार्थ न कर्यो होत तो निकाचित पण कर्म त्यारे तेने संयम भ्रष्ट करी न शकत. आवी बाबत अहीं आडकतरी रीते सूचित थाय छे. ते ज रीते कर्म सारा होय, बळवान होय पण जीव जरा पण तेने अनुरूप पुरुषार्थ न करे, अवळो पुरुषार्थ करे तो कर्म पोतानुं सारुं पण फळ देखाडी न शके. जेम के सावघाचार्य द्वारा बंधायेल तीर्थंकर नाम कर्म. आ तो एक दिग्दर्शनमात्र छे. आ मुजब आगळ उपर घणुं ऊंडाणथी विचारी शकाय छे. (17/18) गाथार्थ ::- भाग्य अने पुरुषार्थ बन्नेनो बाध्य-बाधक स्वभाव होय तो ते - ते कालादिनी अपेक्षाए बाध्य-बाधकस्वभाव सम्यग्यक्तिनो विरोध न आवे ते रीते संगत थै शके. (17/19) टीकार्थ :- जो भाग्य अने पुरुषार्थ बन्नेनो एकबीजाथी बाध्य-बाधक स्वभाव होय तो ते ते काळ, भवितव्यता वगेरे अन्य सहकारी कारणोनी अपेक्षाए ते बन्ने वच्चे बाध्य-बाधकभाव साची युक्तिनो विरोध न आवे सत्तर्कनुं विघटन न थाय ते रीते संगत थै शके छे. (17/19) विशेषार्थ ::- भाग्य अने पुरुषार्थ समान फळने उत्पन्न करवा तैयार थया होय तो छठ्ठी गाथामां 1. हस्तादर्शे 'बाध्य' पदं नास्ति । 2. हस्तादर्शे 'नाया' इत्यशुद्धः पाठः । 3. 'तेषां' इति एकं पदं मुद्रितप्रतौ नास्ति ।
Page #293
--------------------------------------------------------------------------
________________ 1188 * काल-नियत्यादीनां दैवेऽन्तर्भावः * द्वात्रिंशिका-17/20 प्रतिमायोग्यतातुल्यं कर्मानियतभावकम् । बाध्यमाहुः प्रयत्नेन 'सेव प्रतिमयेत्यपि ॥ 20 ॥ __ प्रतिमेति । प्रतिमायोग्यतया तुल्यं = सदृशं (प्रतिमायोग्यतातुल्यं) कर्म फलजननं प्रति पुरुषेण कदाचित् क्षयो भवेत् न वा अन्य्था। यथोक्तं बृहत्कल्पभाष्ये - सहणोऽसहणो कालं जह धणिओ एवमेव कम्मं तु । उदियाऽणुदिए खवणा होज्ज सिया आउवज्जेसु । / - (बृ.क.भा.2692) इति । दैवस्योपक्रमणीयता विशेषावश्यकभाष्ये श्रावकप्रज्ञप्तौ च - उदयक्खय-खयोवसमोवसमा जं च कम्मणो भणिया । दव्वाइपंचयं पइ जुत्तमुवक्कामणमओ वि । / (vi.A.bhA.2050, श्रा.प्र.197) उदयक्खयखओवसमोवसमा जं च कम्मुणो भ्न्निया। दव्वं खेत्तं कालं भवं च भावं च संपप्प । / 6 (vi.A.bhA. 575) इत्येवमावेदिता । द्रव्य-क्षेत्र-कालाद्यपेक्षया दैव-पुरुषकारयोर्बाध्यबाधकस्वभावविरहे तु मुद्गशैलपक्तिवत् फललाभो न स्यात् । तदुक्तं योगबिन्दौ - तथा च तत्स्वभावत्वनियमात् कर्तृ-कर्मणोः । फलभावोऽन्यथा तु स्यान्न काङ्कटुकपक्तिवत् । / - (यो.बिं.330) इति । प्रकृते - कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्याः । संयोग एषां, न त्वात्मभावादात्माऽप्यनीशः सुखदुःखहेतोः - (श्वे.1/2) इति श्वेताधतरोपनिषद्वचनमपि यथातन्त्रमनुयोज्यं प्रमाणविशारदैः । केचित्तु अदृश्यतया पुरुषकारान्यतया वा काल-स्वभाव-नियत्यादीन् दैवे एवान्तर्भावयन्ति, - भवितव्यता विधाता कालो नियतिः पुराकृतं कर्म । वेधा विधिस्वभावो भाग्यं दैवस्य नामानि । / 6 (सु. 344) इति अमितगतिविरचित-सुभाषितरत्नसन्दोहवचनात् । / 17/19 / / ____ अथानयोरेव प्रकारान्तरेण बाध्यबाधकभावमधिकृत्याऽऽह- 'प्रतिमेऽति दार्वादेः प्रतिमायोग्यतया = दैवादिप्रतिकृतियोग्यतया सदृशं कर्म = दैवं फलजननं = स्वसाध्यफलोपधानं प्रति अनियतभावकं = जणाव्या मुजब ते बन्नेमां गौण-मुख्य कारणता थई शके छे. तेम ज ते बन्ने विरोधी के विलक्षण फळने आपवा तैयार थया होय तो 17मी गाथामां बताव्या मुजब बाध्य-बाधकभाव मानीने ते बन्नेमां गौण-मुख्य कारणता स्वीकारी शकाय छे. आ वात आपणे विचारी गया. परंतु जे स्थळमां भाग्य के पुरुषार्थ बेमांथी एक पण तीव्रपणे बळवान न होय अने परस्पर विलक्षण फळ आपवा तैयार थया होय तेवा स्थळमां तो भाग्य पुरुषार्थथी बाध्यस्वभाववाळुं अने पुरुषार्थना बाधकस्वभाववाळुं बने छे तथा पुरुषार्थ पण नसीबनी अपेक्षाए बाध्यस्वभाववाळो अने नसीबना बालकस्वभाववाळो बनी जाय che. to तेवा स्थळमां कई रीते नसीब अने पुरुषार्थ वच्चे बाध्य-बाधकस्वभाव मानीने ते बन्नेमां गौण-मुख्य कारणता स्वीकारी शकाय ? आवी जिज्ञासानुं शमन प्रस्तुत गाथामां ग्रंथकारश्रीए जणावेल छे. टीकार्थने आ दृष्टिकोणथी फरीथी वांचवाथी पदार्थ जुदी ज रीते स्पष्ट थशे. (17/19) छे प्रतिमा उदाहरण मीमांसा ज गाथार्थ :- प्रतिमायोग्यतातुल्य कर्म अनियत स्वभाववाळुं छे.ते प्रयत्न द्वारा दूर करी शकाय छे. प्रतिमायोग्यता जेम प्रतिमा द्वारा दूर थाय छे तेम आ वात समजवी आम पण जाणकारो कहे छे. (1420) टीकार्य - प्रतिमायोग्यता समान कर्म फळोत्पत्ति प्रत्ये अनियत स्वभाववाळुं छे. कारण के फळोत्पत्ति अवश्य करे तेवुं कर्म तो बाध्य बनी शकतुं नथी. 1. मुद्रितप्रतौ 'सैव' इत्यशुद्धः पाठः ।
Page #294
--------------------------------------------------------------------------
________________ * भाग्यपरिज्ञानोपायाः . 1189 अनियतभावं(वकं), फलजनननियतिमतोऽबाध्यत्वात् । प्रयत्नेन बाध्यं = निवर्तनीयं 'सेव = प्रतिमायोग्यतेवर प्रतिमयेत्यप्याहुः आचार्याः । अव्यवस्थितपरिणामकम् । अत एव तस्य बाध्यत्वमुपपद्यते, फलजनननियतिमतः = स्वसाध्यफलोपधानाऽवश्यम्भावशालिनः कर्मणः केनाऽपि कदापि कुत्रापि अबाध्यत्वात् = अनिवर्तनीयत्वात् । अवश्यफलोपधायकसामर्थ्यवतः कर्मणः फलमसम्पाद्याऽनुपरमेण बलवतोऽपि पुरुषार्थादितोऽबाध्यत्वमिति भावः । प्रत्यक्षाऽनुमानादिना दिव्यदृशा व्यवहारदृशा च फलयोग्यतानिश्चयात् कर्मणो दारुगतप्रतिमायोग्यतातुल्यत्वोक्तियाऽय्या । पुरुषकारश्च प्रतिमानिष्पादनक्रियासदृशः । एतदभिप्रायेण उपदेशरहस्ये 'दारुसमं खलु दैवं पडिमातुल्लो अ पुरिसगारोत्ति' (उप.रह.48) इत्युक्तम् । ___ ननु कर्मणः प्रतिमायोग्यतातुल्यत्वे कदापि बाध्यत्वं न स्यात् । न हि दार्वादेः प्रतिमायोग्यता कदापि निवर्तत इत्याशङ्कायामाह प्रयत्नेन = स्वाश्रयनिष्ठव्यापारविशेषेण इदमनियतभावकं कर्म निवर्तनीयं = फलजनने प्रतिस्खलनीयं, प्रतिमायोग्यतेव = यथा दार्वादेः देवादिप्रतिकृतिस्वरूपयोग्यता प्रतिमया = निष्पन्नदेवादिप्रतिकृत्या निवर्तते तद्वदिदं ज्ञेयं इत्यपि आचार्याः श्रीहरिभद्रसूरयः प्रचक्षते । _युक्तं हि कार्येण प्रागभावस्येवापवर्गेणाऽऽत्मगतभव्यत्वपरिणामस्येवाभिनवप्रतिमयोपल-दादिगतप्रतिमायोग्यत्वस्येवात्मनिष्ठपरिपक्वयत्नेनाऽनियतभावकदैवस्योपघात्यत्वमित्याशयः । यथोक्तं उपदेशपदे - दारुयमाईणमिणं पडिमाइसु जोग्गयासमाणत्तं । पच्चक्खादिपसिद्धं विहावियव्वं बुहजणेण । / (उप.पद. 342) इति। तद्व्याख्या एवम् - दारुकादीनां = काष्ठोपलाम्रादीनां इदं = दैवं प्रतिमादिषु = प्रतिमा-देवकुल-पाकादिषु चित्ररूपेषु साध्यवस्तुषु योग्यतासमानं = योग्यभावतुल्यमिति । कीदृशं सदित्याहप्रत्यक्षादिप्रसिद्धं = प्रत्यक्षाऽनुमानोपमानादिप्रमाणप्रतिष्ठितं विभावयितव्यं बुधजनेन = विपश्चिता लोकेन । तथा हि - यथा दार्वादीनां सूत्रधारादयः प्रत्यक्षत एव विवक्षितं प्रतिमादिफलं प्रति योग्यतां निश्चिन्वन्ति, कृषीवलादयस्तु मुद्गादिषु सामान्येन विवक्षितकार्यं प्रति योग्यतया रूढेषु कुतोऽपि निमित्तात्सम्पन्नसंदेहा अंकुरोद्गमादिभिस्तैस्तैरुपायैः कार्ययोग्यतां समवधारयन्ति, एवं दिव्यदृशः साक्षादेव कर्म भाविफलयोग्यं निश्चिन्वन्ति । शेषास्तु तैस्तैः शकुनाद्युपायैरिति इत्युक्तं दैवलक्षणम् 6 (उप.पद 342 व्या.) इति । स्वकृतिसाध्यतया निश्चित्यापि सम्यक्प्रयत्नाऽकरणे विपरीतोपायकरणादौ वा न तादृशफललाभसम्भवः । यथोक्तं निशीथभाष्ये बृहत्कल्पभाष्ये च - सुहसाहगं पि कज्जं करणविहूणमणुवायसंजुत्तं । annAya'desa-काले विवत्तिमुवजाति । / 6 (नि.भा.4803, बृ.क.भा.944) इति । यथोक्तं चाणक्यसूत्रे अपि - उपायपूर्वं न दुष्करं स्यात् (चा.सू.94), अनुपायपूर्वं कार्यं कृतमपि नश्यति 6 (चा.सू.95) इति । - कालेण कालं विहरेज्ज रट्टे बलाऽबलं जाणिय अप्पणो उ (उत्त. 21/14) इति उत्तराध्ययनसूत्रोक्तिरपि प्रकृतार्थानुपातिनी द्रष्टव्या । - काले चरंतस्स उज्जमो सफलो भवति - (आचा.चू.1/2/5) इति पूर्वोक्तं(पृ.117) आचाराङ्गचूर्णिवचनमपि सम्यक्पुरुषकारसाफल्यमावेदयति । एतेन - जेहिं काले परक्कंतं न पच्छा परितप्पए 6 (सू.कृ.1।3।4।15) इति पूर्वोक्ता(पृ.854) अनियत स्वभाववाळुं कर्म पुरुषार्थ द्वारा दूर करी शकाय छे. जेम प्रतिमा द्वारा प्रतिमायोग्यता दूर कराय छे तेम. आवुं श्री हरिभद्रसूरिजी कहे छे. 1. मुद्रितप्रतौ 'सैव' इत्यशुद्धः पात्थ्ः। 2. मुद्रितप्रतौ '..ग्यतैव' इत्यशुद्धः पाठः । 3. हस्तादर्श' प्रतिमे .' इत्यशद्धः पाठः । Jain Education Interational www.jans
Page #295
--------------------------------------------------------------------------
________________ 1190 * पुरुषकारप्राधान्यप्रकाशनम् . द्वात्रिंशिका-17/20 अपिः कर्मणो बाधने पुरुषकारस्य तत्फलजनननियत्यभावनियतां नियतिं सहकारिणी समुच्चिनोति । तदिदमुक्तं- "कर्माऽनियतभावं तु यत् स्याच्चित्रं 'फलं प्रति । तद्बाध्यमत्र दादिप्रतिमायोग्यतासमम् (यो.बि.331)" / / 20 / / सूत्रकृताङ्गोक्तिरपि व्याख्याता। तदुक्तं कुवलयमालायां अपि - जाव य ण देन्ति हिययं पुरिसा कज्जाइं ताव विहणंति । अह दिण्णं चिय हिययं, गुरुं पि कज्जं परिसमत्तं । / - (कु.मा. अनुच्छेद33) इति। एतेन - स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - (bh.गी.18|45) इति भगवद्गीतावचनमपि व्याख्यातम् । - निपानमिव मण्डूकाः सरः पूर्णमिवाऽण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः । / उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः । / (हितो.1173,175) इति हितोपदेशश्लोकौ अपि सम्यक्पुरुषार्थप्राधान्यपरौ ज्ञ्येयौ। नन्वेवं सति - आकाशमुत्पततु गच्छतु वा दिगन्तम्, अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मान्तराऽर्जितशुभाऽशुभकृन्नराणां, छायेव न त्यजति कर्मफलानुबन्धः । / ( ( ) इत्यस्य कथं सङ्गतिः ? इत्याशड्कायामाह- अपि कर्मणः = दैवस्य बाधने = बाध्यत्वे बाधकत्वेनाभिमतस्य पुरुषकारस्य तत्फलजनननियत्यभावनियतां = तथाविधकर्मसाध्यफलोपधानाऽनयत्यव्याप्तां नियतिं सहकारिणी = दैवसम्पादितप्रतिस्खलनसहकारिकारणभूतां समुच्चिनोति । तादृशनियतिसहकारेण पुरुषकारः स्वसाध्यफलोपढौकनप्रवृत्तं तथाविधं दैवमुपहन्ति, गौतमप्रव्राजिततापसयत्नवत् । कर्मसाध्यफलोपधाननैयत्यव्याप्तां नियतिमपेक्ष्य तु पुरुषकारः न दैवमुपहन्ति, कुलवालकयत्नवत्, तथानियत्यन्यथाऽनुपपत्तेः । ततश्च सुष्ठुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिः - नियतिवशादेव किञ्चित् सद् असाध्यं, असद् असाध्यं, असत् साध्यं, सत् साध्यञ्च प्रतिपद्यते 8 (द्वा.न.च.भाग-1/पृ.240) इति । तदिदमुक्तं योगबिन्दौऽकर्मेति । तद्व्याख्या चैवम् - कर्म अनियतभावं तु = अनियतपरिणाममेव यत्स्यात् चित्रं = नानारूपं फलं = सुख-दुःखादिसमर्पणरूपं प्रति = समाश्रित्य तद् बाध्यं = निवर्तनीयं पुरुषकारेण अत्र = बाध्य-बाधकभावचिन्तायां, 'कीदृशम् ?' इत्याह- दार्वादेः = दलविशेषस्य या प्रतिमायोग्यता तत्समम् + (यो.बि.331 वृत्ति) इति । / 17/20 / / भूणायामां 'अपि' शनी अर्थ समुय्यय = संग्रड छे. भने पुरुषार्थ पावित 42 छ तेमा कर्मजन्यफळने उत्पन्न करवानी नियतिना अभावने व्याप्त = व्याप्य = अविनाभावी एवी नियतिनो स री तरी संप 42वा भाटे भूण ॥थामा 'अपि' 206 15रायेद छे. योगबिंदुमां जणावेल छे के "जे कर्म अनियतस्वभाववाळुं होय तेना विविध स्वरूप होय. फळनी अपेक्षाए ते पुरुषार्थ द्वारा बाध्य छे. लाकडा वगेरेमां रहेली प्रतिमायोग्यतातुल्य ते कर्म समजवुं." (17/20) विशेषार्थ:- जे कर्म पोतानुं फळ अवश्य आपवानो स्वभाव धरावे ते नियत स्वभाववाळुं कर्म कहेवाय तथा तेवो स्वभाव न धरावे ते अनियतस्वभाववाळुं कहेवाय.जे कर्म नियत स्वभाववाळुं होय तेनो पुरुषार्थ द्वारा बाध थई न शके. "बाध" शब्दनो अर्थ छे तेनी फळजननशक्तिने अलित करवी. पुरुषार्थ द्वारा कर्मनो बाध करवो होय तो अवश्य फळने जन्मावे तेवी नियतिनो अभाव अवश्य होय तेवी नियतिनी सहकारी कारण तरीके अपेक्षा पुरुषार्थने रहे छे. मतलब के जे कर्मनी नियति अवश्यफळोत्पादक नियतिना अभावनी व्याप्य होय ते कर्मनी फलजननशक्तिने पुरुषार्थ अलित करी शके छे. (1720) 1. हस्तादर्श 'चित्रं प्रति फलं' इति पाठः । छन्दभङ्गात्, मुद्रितयोगबिन्दुपुस्तके चानुपलब्धेः सोऽत्र न गृहीतः । /
Page #296
--------------------------------------------------------------------------
________________ * उद्यमाद्दैवशक्तिविघटनम् * अत्र दृष्टान्त-दान्तिकयोर्बाधकतैक्यं शब्दसाम्यादेव विकार - नाशसाधारणरूपान्तरपरिणत्यैव 'वेत्यभिप्रायवानाहप्रतिमायोग्यतानाशः प्रतिमोत्पत्तितो भवेत् । कर्मणो विक्रिया यत्नाद् बाध्यबाधकतेत्यसौ । / 21 / / प्रतिमेति । प्रतिमोत्पत्तितः प्रतिमायोग्यताया नाश ( = प्रतिमायोग्यतानाशः ) एव बाधो भवेत् । कर्मणो यत्नाद् विक्रिया = अधिकृतफलजननशक्तिभङ्गलक्षणा बाध इत्यसौ बाध्यबाधकता' / एतेन प्रतिमया तद्धेतुयत्नेन वा तद्योग्यताबाधे तदुत्पत्तिवत् कर्मयोग्यताबाधेऽपि तत्फलोत्पत्तिअत्र दृष्टान्त-दाष्टन्तिकयोः प्रतिमा-यत्नयोः बाधकतैक्यं शब्दसाम्यादेव केवलशब्दतौल्यात्, न त्वर्थैक्यात् । ननु शब्दसाम्यमात्रेण किं इत्याशङ्कायां कल्पान्तरमाह - विकारनाशसाधारणरूपान्तरपरिणत्यैव विक्रिया-ध्वंसोभयाऽनुगताऽतिरिक्तपरिणामत एव वा बाधकतैक्यं ज्ञेयं इत्यभिप्रायवान् देवादिप्रतिकृत्युत्पादात् प्रतिमायोग्यतायाः दार्वादिगताया बाधपदार्थो भवेत् । प्रतिमानिष्ठबाधकतानिरूपितबाध्यता प्रतिस्वसमानाधिकरणपुरुषकारात् कर्मणः दैवा ग्रन्थकृद् आह- 'प्रतिमे ऽति । प्रतिमोत्पत्तितः नाश: उच्छेद एव प्रकृते बाधः = मायोग्यताप्रतियोगिकनाश्यतालक्षणाऽवगन्तव्या । यत्नात् भिधानस्य अधिकृतफलजननशक्तिभङ्गलक्षणा = विवक्षितकार्यजनकसामर्थ्यविघटनात्मिका विक्रिया बाधः बाधपदार्थो भवेत् । स्वसमानाधिकरणयत्ननिष्ठबाधकतानिरूपितबाध्यता कर्मगता विकार्यताऽऽत्मिका विज्ञेया इति हेतोः असौ बाध्य बाधकता = उपघात्योपाघातकभावः । = एतेन प्रतिमायोग्यतानाश-कर्मविक्रियालक्षणद्विविधबाधनिरूपणेन, अस्य 'निरस्तमित्यनेनान्वयः । व्यवहारनयतः प्रतिमया अभिनवोत्पन्नप्रतिमया 'क्रियमाणं कृतमिति निश्चयनयतः तद्धेतुयत्नेन वा प्रतिमाजनकप्रयत्नेन वा तद्योग्यताबाधे दार्वादिगतप्रतिमायोग्यतोपघाते तदुत्पत्तिवत् त्पत्तिवत् पुरुषकारेण कर्मयोग्यताबाधेऽपि दैवगतफलजननयोग्यतोपघातेऽपि तत्फलोत्पत्तिप्रसङ्गः प्रतिमो प्रस्तुतमां दृष्टान्तस्वरूप प्रतिमामां तथा दान्तिकस्वरूप पुरुषार्थमां बाधकताऐक्य अभिन्न बाधकता बतावेली छे ते शब्दनी सरखामणीनी अपेक्षाए ज समजवुं. अर्थाभेदनी अपेक्षाए नहि. अथवा तो विकार अने नाशमां अनुगत = साधारण एवा धर्मविशेषनी = रूपान्तरपरिणतिनी अपेक्षाए ज समजवुं. आवा आशयथी ग्रंथकारश्री जणावे छे के = = = = = = = - = = = = = 1191 = आ बाधवैविध्य निरूपण आ गाथार्थ :- प्रतिमानी उत्पत्तिथी प्रतिमायोग्यतानो नाश थाय छे. ज्यारे प्रयत्नथी कर्ममां विक्रिया विकार थाय छे. आ प्रमाणे बाध्य-बाधकभाव अहीं समजवो. (17/21) टीकार्थ :- लाकडा वगेरेमां प्रतिमानी उत्पत्ति थवाथी लाकडा वगेरेमां रहेली प्रतिमायोग्यतानो नाश ज थाय छे. अर्थात् योग्यतानाशस्वरूप बाध प्रतिमा द्वारा थाय छे. ज्यारे प्रयत्न द्वारा कर्ममां विवक्षितफळजनन शक्तिनो भंग थवा स्वरूप बाध थाय छे. आवो बाध्य-बाधकभाव प्रस्तुतमां छे. शंका :- जेम प्रतिमा द्वारा अथवा तो प्रतिमाजन्य प्रयत्न द्वारा लाकडामां रहेली प्रतिमायोग्यतानो 1. हस्तादर्शे ऽवैत्य...' इत्यशुद्धः पाठः । 2 हस्तादर्शे 'प्रतिमेति' इति नास्ति । 3. हस्तादर्शे ' ..बाधक' इति त्रुटितः पाठः । 4. हस्तादर्शे '... योग्यताबाधेऽपि तत्फल - बाधेऽपि तत्फलो...' इत्यधिकः पाठः । स चाऽशुद्धः 1
Page #297
--------------------------------------------------------------------------
________________ 1192 * नाशद्वैविध्यनिरूपणम् . द्वात्रिंशिका-17/21 प्रसङ्ग इति निरस्तम् । उपादानस्यैव स्वनाशाऽभिन्नफलोत्पत्तिनियतत्वात् । कर्मयोग्यतायास्तु सुख-दुःखादिनिमित्तत्वाद् दण्डनाशे घटस्येव तन्नाशे फलस्यासम्भवात् इति द्रष्टव्यम् । / 21 / / कर्मसाध्यफलोत्पादापत्तिः, युक्तेरुभयत्राऽविशेषात् इति निरस्तम् । प्रकृतनिरासमेव विशदयति - उपादानस्यैव = दादिगतप्रतिमायोग्यत्वस्योपादानकारणात्मकतया तस्यैव स्वनाशाऽभिन्नफलोत्पत्तिनियतत्वात् स्वपदेन प्रतिमायोग्यत्वग्रहणतः तत्प्रतियोगिकध्वंसाऽभिन्नप्रतिमालक्षणकार्योत्पादव्याप्यत्वात् । कर्मयोग्यतायास्तु = दैवगतफलजननयोग्यतायास्तु सुखदुःखादिनिमित्तत्गत् = सुखदुःखादिनिमित्तकारणत्वादेव दण्डनाशे घटस्येव तन्नाशे = कर्मगतफलजननयोग्यतानाशे फलस्य सुखदुःखादेः असम्भवात् । यथा दण्डस्य घटनिमित्तकारणतया तन्नाशे न घटोत्पादः सम्भवति, घटस्य तन्नाशभिन्नत्वात् तथैव कर्मगतयोग्यतायाः सुखादिनिमित्तकारणतया तन्नाशे न सुखाद्युत्पादः सम्भवति, सुखादेः तन्नाशभिन्नत्वात् । प्रतिमायोग्यत्वस्य दादिगतस्य प्रतिमोपादानकारणतया तन्नाशेऽवश्यं प्रतिमाऽवस्थानम्, तस्याः प्रतिमायोग्यत्वनाशाऽभिन्नत्वात् । न च ध्वंसस्याऽभावात्मकतया प्रतिमायोग्यताध्वंसस्य प्रतिमालक्षणफलाऽभिन्नत्वाऽसम्भवात्कुड्यं विना चित्रकर्मतुल्यमेतदिति शङ्कनीयम्, 'धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायेनाऽतिरिक्ताऽभावात्मकधर्मिकल्पनाऽपेक्षया प्रतिमायामेव प्रतिमायोग्यताध्वंसत्वधर्मकल्पनाया न्याय्यत्वात्, सदंशाऽनुविद्धस्यैवाऽसदंशस्यानुभवाच्च । तदुक्तं वादिदेवसूरिभिः प्रमाणनयतत्त्वालोकालङ्कारसूत्रे ऽयदुत्पत्तौ कार्यस्याऽवश्यं विपत्तिः सोऽस्य प्रध्वंसाभाव इति, यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकमिति' (प्र.न.त.3/61-62) इति । अवश्यं बाध थतां प्रतिमानी उत्पत्ति थाय छे तेम पुरुषार्थ द्वारा कर्मगत योग्यतानो नाश थतां कर्मसाध्य फळ उत्पन्न थवानी समस्या सर्जाशे. कारण के युक्ति तो बन्ने पक्षमां समान ज छे. समाधान :- उपरोक्त समस्याने अहीं अवकाश न होवानुं कारण ए छे के पूर्वे जणावी गया ते मुजब बन्ने स्थळे बाध एक सरखो मानवामां नथी आवेलो पण जुदा जुदा प्रकारनो बाध मानवामां आवेल छे. प्रतिमाजन्य प्रयत्न द्वारा तो लाकडामां योग्यतानो नाश ज थाय छे. ज्यारे पुरुषार्थ द्वारा कर्ममां फळोत्पादकशक्तिनुं विघटन करवामां आवे छे. माटे प्रतिमाजनक प्रयत्न द्वारा काष्ठादिगत प्रतिमायोग्यतानो नाश थवा छतां लाकडामां प्रतिमा उत्पन्न थई शके छे परंतु पुरुषार्थ द्वारा कर्मनो बाध थवा छतां पण कर्मसाध्य फळ उत्पन्न थवानी कोई शक्यता नथी रहेती. आ विगतने पूर्वे जणावी ज गया छीए. तेम छतां आ बाबतनी स्पष्टता करवा ग्रंथकारश्री जणावे छे के उपादाने कारण अने उपादानकारणमां रहेली फळजननयोग्यतानो अभेद होवाथी योग्यतानो नाश ज फळस्वरूप छे. उपादानयोग्यता पोताना नाशथी अभिन्न एवा फळनी उत्पत्तिनी व्याप्य छे. आवुं होवाथी प्रतिमाजनक योग्यतानो नाश थतां तेनाथी अभिन्न फळनी उत्पत्ति त्यां थई शके छे. ज्यारे कर्ममां रहेली योग्यता तो सुख-दुःखादिना निमित्तस्वरूप छे. तेथी तेनो नाश थतां फळ उत्पन्न न थई शके. जेम दंड घडानुं निमित्त कारण होवाथी दिंडनो नाश थतां घडो उत्पन्न न थई शके. तेम कर्मगत फळजननयोग्यतानो नाश थतां कर्मसाध्य फळ उत्पन्न थवानी संभावन = शस्यता रहेता नथी. मा पात सही ज्यालम 25वी. (17/21) ब्रर्योर,
Page #298
--------------------------------------------------------------------------
________________ * नय - प्रमाणाभ्यां ध्वंसस्वरूपप्रज्ञापनम् * ननु येन कर्मणा फलं न जन्यते, तत्र न तद्योग्यतैव, किं यत्नस्य तद्बाधकत्वेनेत्याशङ्कायामाहप्रतिमाया अनियमेऽप्यक्षता योग्यता यथा । फलस्यानियमेऽप्येवमक्षता कर्मयोग्यता । / 22 / / प्रतिमाया इति । प्रतिमाया अनियमेऽपि = ' अनैकान्त्येऽपि दार्वादिदले यथा योग्यता प्रतिमाया अक्षता तथालोकव्यवहारात् । यदुत्पत्तिप्रयोज्या यदनुपलब्धिः स तत्प्रध्वंस इति तात्पर्यम् । अवश्यं प्रतिमोत्पत्तिप्रयोज्या प्रतिमायोग्यतानुपलब्धिरिति प्रतिमैव प्रतिमायोग्यताध्वंस इति स्वध्वंसाऽभिन्नफलोत्पत्तिव्याप्यत्वमुपादानस्याऽनाविलमेव । तत्र ऋजुसूनये प्रतिमाक्षण एव प्रतिमोपादानक्षणध्वंसः । न च द्वितीयादिक्षणेष्वेवं ध्वंसस्याभावेन दार्वादेः पुनरुन्मज्जनाऽऽपत्तिरिति शङ्कनीयम्, ध्वंससन्तानाऽभावस्यैव तदापादकत्वात् । व्यवहारनये तु दार्वाद्युत्तरकालवर्त्ति प्रतिमादिस्वद्रव्यं प्रतिमायोग्यताध्वंसः । प्रमाणाऽर्पणात्तु प्रतिमादिरूपं दार्वादिद्रव्यं प्रतिमायोग्यताध्वंसः । तदित्थं नयाऽर्पणात् प्रमाणाऽर्पणाच्च भावस्वभाव एव ध्वंसोऽपि प्रसिद्धिसौधमधितिष्ठति । तुच्छस्वभावत्वे तु प्रध्वंसस्य दार्वादौ शिल्प्यादिव्यापारवैयर्थ्यं स्यात् । प्रमाण- नयार्पणया विस्तरतो ध्वंसस्वरूपं बुभुत्सुभिरस्मत्कृता जयलता विलोकनीया (स्याद्वादरहस्यव्याख्या -मध्यम-खण्ड -1 पृ.14-22) / / 17/21 / / ननु येन कर्मणा फलं सुख-दुःखादिलक्षणं न जन्यते = नैवोपधीयते तत्र कर्मणि न तद्योग्यतैव सुखादिजननयोग्यतैव, कार्याऽनुपहितयोग्यतायां मानाऽभावात् किं यत्नस्य = पुरुषकारस्य तद्बाधकत्वेन कर्मगतफलजननशक्तिविघटनेनाऽजागलस्तनायमानेन ? अन्यथैकस्मिन्नपि कर्मणि सकलफलजननयोग्यताऽङ्गीकर्तव्या स्याद् इत्याशङ्कायामाह - 'प्रतिमाया' इति । दार्वादितः प्रतिमाया उत्पादस्य अनैका - न्त्येऽपि = भजनाविषयत्वेऽपि दार्वादिदले प्रतिमादलभूतकाष्ठादौ प्रतिमाया योग्यता यथा अक्षता = अव्याहता, तथालोकव्यवहारात् = 'इदं दार्वादिकं प्रतिमायोग्यमित्यादिरूपेण shissttlokvyvhRtidrshnaat| कुतोऽपि हेतोः प्रतिमानुत्पत्तावपि दार्वादिदले तथाविधशब्द- ज्ञानरूपस्य योग्यताव्यवहारस्याऽयोग्यत्वव्यवहारविलक्षणस्याऽऽगोपालाऽङ्गनाप्रसिद्धत्वेन पराकर्तुमशक्यत्वादिति व्यक्तं उपदेशरहस्यवृत्ती (u. = = = 1193 र.वृ.गा. 48 ) / 66 जे कर्म द्वारा फळ उत्पन्न थतुं नथी ते कर्ममां फळजननयोग्यता ज नथी रहेती. आम मानी लो ने ! पुरुषार्थने कर्मगत योग्यतानो बाधक मानवानी जरूर शी छे ? व्यर्थ गौरव शा माटे करवुं?" आवी कोइने शंका थाय तो तेना निराकरण माटे ग्रंथकारश्री जणावे छे के * स्वरूप योग्यता पण स्वीकार्य गाथार्थ :- जेम दरेक लाकडामांथी प्रतिमा उत्पन्न थाय ज आवो कोइ नियम न होवा छतां तेमां प्रतिमायोग्यता अव्याहत ज छे. ते ज रीते दरेक कर्म द्वारा फळ उत्पन्न थाय ज' तेवो कोइ नियम न होवा छतां पण कर्ममां फळजनन योग्यता अव्याहत रीते रहेली ज छे. (17/22) टीकार्थ :- 'दरेक लाकडामांथी प्रतिमा अवश्य उत्पन्न थाय' तेवो नियम न होवा छतां जेम लाकडा वगेरेमां प्रतिमाने उत्पन्न करवानी योग्यता अव्याहत छे, कारण के लोकोमां तेवा प्रकारनो व्यवहार देखाय छे. 1. हस्तादर्शे ऽआने.' इति पाठः ।
Page #299
--------------------------------------------------------------------------
________________ 1194 * फलानुत्पादेऽपि कर्मणः फलजननशक्तिमत्त्वम् * द्वात्रिंशिका-17/22 फलस्य = सुख-दुःखादिरूपस्य पुरुषकारबाध्यत्वेन अनियमेऽपि एवं कर्मयोग्यताऽक्षता, अध्यवसायविशेषप्रयुक्तरसस्थितिविशेषघटितत्वात्तस्याः, प्रामाणिकलोकप्रसिद्धत्वाच्च फलाऽभावेऽपि बाध्यकर्मयोग्यताव्यवहारस्येति भावः । तदुक्तं- "नियमात्प्रतिमा नात्र न चाऽतोऽयोग्यतैव हि। तल्लक्षणवियोगेन प्रतिमेवाऽस्य बाधकः" (यो.बिं. 332) इति । / 22 / / __एवं प्रकारेण सुख-दुःखादिरूपस्य फलस्य = कर्मसाध्यफलस्य दशाविशेषे पुरुषकारबाध्यत्वेन = विभिन्नफलोपधायकबलवद्यत्नोपघात्यत्वेन अनियमेऽपि = अनैकान्त्येऽपि कर्मयोग्यता = दैवनिष्ठ फलजननयोग्यता अक्षता, तस्याः = कर्मगतयोग्यतायाः अध्यवसायविशेषप्रयुक्तरस-स्थितिविशेषघटितत्वात् = मिथ्यात्वाऽविरति-कषाय-लेश्यादिसहकृताऽन्तःकरणपरिणामविशेषप्रयुक्तेन फलप्राचुर्याधुपपादकाऽनुभागाऽवस्थानविशेषेण गुम्फितत्वात्, फलाऽभावेऽपि = पुरुषकारबाध्यकर्मसाध्यसुखादिकार्याऽनुपधानेऽपि बाध्यकर्मयोग्यताव्यवहारस्य = अनुपधेयफलककर्मगतफलजननयोग्यताव्यवहृतेः प्रामाणिकलोकप्रसिद्धत्वाच्च = प्रमाणानुसारिशिष्टलोकेषु स्वरसतः प्रसिद्धत्वाच्च । तदुक्तं योगबिन्दौ नियमादिति । तवृत्तिस्त्वेवम् - नियमात् = अवश्यन्तया प्रतिमा = दैवतादिप्रतिबिम्बरूपा न = नैव अत्र = दादौ योग्यतायां सत्यामपि । न च अतः = प्रतिमाया अभवनाद् अयोग्यतैव हि । कथम् ? इत्याह- तल्लक्षणवियोगेन' = अयोग्यतालक्षणाऽभावेन तथालोकरूढेः । ततः प्रतिमेव = प्रतिबिम्बनिष्पत्तिरिव दार्वादेः योग्यतायाः अस्य = कर्मणः बाधकः पुरुषकारः । यथा हि दार्वादीनां योग्यता तावदेव व्यपदिश्यते यावत्प्रतिमालक्षणं कार्यं न 2 निष्पद्यते कार्यनिष्पत्तौ सर्वत्र कारणस्याऽकारणीभूततया रूढत्वात् । एवं कर्माऽपि यावत्पुरुषकारेण विक्रियां अन्यथापरिणतिलक्षणां नाऽऽनीयते तावत्तदबाधितरूपमेवाऽऽस्ते । पुरुषकारप्रवृत्तौ तु तयोर्बाध्यबाधक भावः सम्पद्यत इति (यो.बि.332) / न चैवमेकस्मिन्नेव कर्मणि सकलफलजननयोग्यताऽऽपत्तिरपरिहार्या स्यादिति शङकनीयम्, काययोगाद्यधीनप्रकृत्यादिबन्धाऽनुसारेणैव तत्तत्फलजननयोग्यतायाः तत्तत्कर्मणि स्वीकारादिति दिक । / 17/22 / / तेम सुख-दुःखादि स्वरूप कर्मफळ पुरुषार्थ द्वारा बाध्य होवाथी अवश्य उत्पन्न थाय तेवो नियम न होवा छतां पण कर्ममां योग्यता अव्याहत ज छे. कारण के कर्मगत फळजननयोग्यता तो विशिष्ट प्रकारना अध्यवसायथी प्रयुक्त एवा रसविशेष अने स्थिति विशेषथी घटित छे. तथा फळोत्पादकतानो नियम न होवाथी पुरुषार्थबाध्य कर्मनुं फळ न थवा छतां पण पुरुषार्थबाध्य एवा कर्ममां फळजननयोग्यतानो व्यवहार प्रामाणिक लोकोमां प्रसिद्ध छे. योगबिंदु ग्रंथमां जणावेल छे के - "लाकडा वगेरेमांथी अवश्य प्रतिमा उत्पन्न थाय तेवो नियम नथी अने तेटला मात्रथी तेमां अयोग्यता ज छे - एवुं पण नथी सिद्ध थतुं. कारण के प्रतिमा उत्पन्न थवानी अयोग्यताना लक्षण (धूमाडामां रहेला छे तेम) तेमां रहेला नथी. तेथी प्रतिमानी उत्पत्ति जेम लाकडामां रहेली प्रतिमायोग्यतानी बाधक बने छे तेम पुरुषार्थ भनी = र्भात इसननयोग्यतानो पाप बने .' 6 (17/22) 1. योगबिन्दुवृत्तौ मुद्रितायां प्रकृते '... नियोगेन' इति पाठः । स च प्रस्तुतद्वात्रिंशिकावृत्तिगतपाठाऽपेक्षयाऽर्थविवरणविवक्षया चाऽशुद्धः प्रतिभाति । 2. मुद्रितायां योगबिन्दुवृत्तौ 'न' इति पदं नास्ति । परं अस्माभिरावश्यकत्वात्तद् गृहीतम् ।
Page #300
--------------------------------------------------------------------------
________________ * जोतिर्यंत पधानमीमांसा * 1195 ननु योग्यतैव प्रतिमामाक्षेप्यति किं तद्बाधकेन पुरुषकारेण ? इत्याशङ्क्याहदादेः प्रतिमाऽऽक्षेपे' तद्भावः सर्वतो ध्रुव्ः। योग्य स्याऽयोग्यता वेति न चैषा लोक्सिद्धित्ः॥23॥ दादेरिति । दार्वादेः = दलस्य स्वयोग्यतयैव (प्रतिमाऽऽक्षेपे) प्रतिमानिष्पत्त्या तद्भावः ननु योग्यतैव = दार्वादिगतप्रतिमाजननयोग्यतैव प्रतिमां आक्षेप्स्यति किं तद्बाधकेन = दार्वाविसात-योतोपलातना पुरुषारेख ? फत्यार थोविन्संवादुं (चो.विं.रूरू3) साद- "वा । विशेषार्थ:- होशियार विद्यार्थी भणवानी महेनत न करवाना लीधे अथवा सिनेमा, कलब वगेरेमां रखडपट्टी करवा स्वरूप अवळो पुरुषार्थ करवाना लीधे परीक्षामां नापास थाय अने ते एम कहे के मारा नसीबमां पास थवानुं न हतुं तो आ जवाब शुं योग्य छे ? दीक्षा लेवा माटे गुरुनो परिचय करवो, वैराग्यवर्धक धर्मदेशना वगेरेनुं श्रवण करवुं, जप-तप-त्याग करवो, विशिष्ट अभिग्रहो धारण करवा.... आवुं कशुं पण कर्या विना स्वेच्छाथी लग्न करनार माणस "मारा नसीबमां दीक्षा नथी' आवुं बोले तो शुं ते योग्य छे? आरोग्यना कोई पण नियम न पाळीने व्यसनी मांदो पडे अने "मारा नसीबमां आरोग्य नथी" आवुं बोले तो तेनो जवाब कोई माणस शुं साचा जवाब तरीके स्वीकारशे? सिंह जंगलमां शिकार करवा गुफानी बहार ज न नीकळे अने भूख्यो मरवा पडे त्यारे "A सिंहना नसीबमां शिकार - खोराक नथी" आवी वातने शुं कोई साची मानवा तैयार थाय ? आ बधा प्रश्नोनो उत्तर "ना" छे. साची दिशामां व्यवस्थित पुरुषार्थ खरा दिलथी करे अने तेम छतां परिणाम न मळे तो तेनो जवाब साचो मानवा कोई तैयार थाय. माटे अवळा पुरुषार्थना कारणे सम्यफ फळ न मळे त्यां कर्ममां = नसीबमां फळजननयोग्यता = फळोत्पादकशक्ति सर्व शिष्ट पुरुषोने निर्विवादरूपे मान्य ज बने छे. बाकी तो जे आरसमांथी प्रतिमा बनवाना बदले बीजी ज कोईक चीज बनी गई होय तो "ते आरसमां प्रतिमा थवानी योग्यता न हती' आवुं मानवुं पडशे के जे कोई व्यवहारवर्ती जीवने मान्य नथी. माटे जे कर्म द्वारा फळ उत्पन्न थयेल नथी त्यां पण फळजननयोग्यता मानवी जरूरी छे. हा, पण प्रत्येक कर्ममां तमाम फळने आपवानी योग्यता मानी न शकाय. जे प्रकारनी कर्मनी प्रकृति होय ते मुजबना ज फळने आपवानी तेमां योग्यता होय एवुं कर्मवेत्ताओने मान्य छे. आ वातने ध्यानमां राखवी जरूरी छे. कर्मनी 120, 122, 148 के 158 प्रकृतिओनो अभ्यास करवाथी आ विगत स्पष्ट थई जाय तेम छे. (17/22) "लाकडा, आरस वगेरेमां रहेली प्रतिमाजनन योग्यता ज प्रतिमाने उत्पन्न करशे. योग्यताबाधक पुरुषार्थनी कल्पना करवाथी स" आवी शंकानुं निराकरण करवा ग्रंथकारश्री जणावे छे के क योग्यता फळोपधायक नथी ह. गाथार्थ :- लाकडा वगेरेनी योग्यता) द्वारा ज प्रतिमानी उत्पत्ति मानवामां आवे तो तमाम लाकडा वगेरेमांथी अवश्य प्रतिमा उत्पन्न थई जाय अथवा तो योग्यतावाळा लाकडा वगेरेमां अयोग्यता मानवी पडशे. परतुं आवी अयोग्यता तो मानी न शकाय. कारण के ते लोकसिद्ध छे. (17/23) टीकार्थ - "लाकडा वगेरे उपादान कारणनी स्वयोग्यता द्वारा ज प्रतिमानी निष्पत्ति थई जाय." तेवुं 2. दस्ताव 'त्ति ' त्यशुद्ध: पढ: I 2. "ध्रुव ति सर्वत्र प्रतो व: | चाल्यानुसारेन धुव:' ति : सामाति 3. "योग्यतायचता' त्यशु: पाटो मुकितप्रतो ।
Page #301
--------------------------------------------------------------------------
________________ 1196 * स्वरूपयोग्यताकारणस्य फलोपधायकत्वव्याप्त्यभावः * द्वात्रिंशिका-17/23 = प्रतिमाभावः सर्वतः = सर्वस्माद् ध्रुवो = निश्चितः प्रसज्येत । योग्यस्य दादिरेव अयोग्यता प्रतिमाऽनाक्षेपे वा इति = एतत्प्रसज्येत । न च = न पुनः एषा = अयोग्यता, लोक(प्र)सिद्धितः । न हि दादीनि प्रतिमानिष्पत्त्यभावेऽपि अयोग्यानीति प्रसिद्धिरस्ति, तदापि योग्यतयैव तेषां रूढत्वादिति । / 23 / / / दलस्य = प्रतिमोपादानकारणस्य स्वयोग्यतयैव = स्वकीयप्रतिमाजननयोग्यतयैव प्रतिमाऽऽक्षेपे = प्रतिमानिष्पत्त्या फलोपधाने स्वीक्रियमाणे हि सर्वस्मात् दार्वादेः सकाशात् प्रतिमाभावो निश्चितः प्रसज्येत । न चैवं भवति, किन्तु तक्षण-दल-वेधादिव्यापारैरेवाऽवहितप्रयुक्तैः योग्यात् काष्ठात् प्रतिमा निष्पद्यते । यथोक्तं बृहत्कल्पभाष्ये - जं पि य दारु जोग्गं जस्स उ वत्थुस्स तं पि हु न सक्का । जोएउमणिम्मविउं तच्छण-दल-वेह-कुस्सेहिं । / - (बृ.क.भा.217) इति । युक्तञ्चैतत् । न हि समुचितसाधनव्यतिरेकेणोपादानमात्रात्कार्यसिद्धिः सम्भवति । तदुक्तं व्यवहारसूत्रभाष्ये - उवकरणेहिं विहूणो जह वा पुरिसो न साहए कज्जं - (व्य.सू.भा.10/540) इति । ___ कल्पान्तरमाह- योग्यस्य = प्रतिमाजननयोग्यस्य एव दार्वादेः प्रतिमाऽनाक्षेपे = प्रतिमानुपधाने अयोग्यता वा = अथवा इति = एतत् प्रसज्येत । न चास्त्वयोग्यतैव तादृशदार्वादेः, फलानुपहितयोग्यतायां मानाभावादिति वक्तव्यम्, फलाऽभावेऽपि तत्र योग्यताव्यवहारस्य लोकसिद्धितः = प्रामाणिकलोकप्रसिद्धितः न पुनः प्रतिमाया अयोग्यता फलाऽनुपधायकदादौ वक्तुं शक्यते । तदापि = प्रतिमानुपधानदशायामपि योग्यतयैव = प्रतिमाजननसामर्थ्यवत्तयैव तेषां दादीनां रूढत्वात् = स्वरसतः प्रसिद्धत्वात तदुक्तं उपदेशपदेऽपि - न हि जोग्गे नियमेणं जायै पडिमादि ण य अजोग्त्त्ण्। तल्लक्खणविरहाओ पडिमातुल्लो पुरिसगारो त्ति । / 6 (उप.पद.343) तद्व्याख्यैवम् - न = नैव हि = यस्माद् योग्ये = दलभावापन्ने दादौ नियमेन = अवश्यन्तया जायते प्रतिमादि, किन्तु कस्मिंश्चिदेव पुरुस्स्कारोप्गृहीते। न च वक्तव्यं "शक्तयः सर्वभावानां कार्याऽर्थापत्तिगोचराः(?साधनाः)" (तत्त्वसङ्ग्रह1588, 2839) इति वचनात् कार्यानुदये कथं योग्यता समस्तीति ज्ञातुं शक्यत इत्याशक्याह- न च = नैवायोग्यत्वं योग्यतया सम्भावितानां स्म्स्ति। कुत इत्याह- तल्लक्षणविरहाद् = अयोग्यतालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्यामानवामां आवे तो तमाम लाकडा वगेरेमांथी चोक्कस प्रतिमानी उत्पत्ति थई जशे. अथवा लाकडामांथी प्रतिमा उत्पन्न न थाय तो योग्य एवा लाकडा वगेरेमां ज अयोग्यता आवी जशे अर्थात जे लाकडुं प्रतिमाने उत्पन्न न करे, जे लाकडा वगेरेमां प्रतिमा उत्पन्न न थई होय ते लाकडामां प्रतिमाजननयोग्यतानो अभाव मानवो पडशे. परंतु आवुं तो नथी. जे लाकडामां प्रतिमा प्रगट थई न होय तेमां अयोग्यता मनाती नथी. कारण के ते लाकडामां योग्यता लोकोमां प्रसिद्ध छे. प्रतिमानी निष्पत्ति न थयेली होय तो पण "A लाकडा वगेरे प्रतिमा माटे अयोग्य छे' आ वात लोकोमां प्रसिद्ध नथी. प्रतिमा उत्पन्न न थई होय तेवी अवस्थामां पण ते लाकडा वगेरे प्रतिमाजननयोग्य तरीके ज लोकमां प्रसिद्ध = रूढ छे. (1723). हस्तादर्श .........' चिह्नद्वयमध्यवर्ती पाठो नास्ति ।
Page #302
--------------------------------------------------------------------------
________________ * उद्यमसापेक्षं दैवं फलोपधायकम् * 1197 इदमेव प्रकृते योजयनन्नाह कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । फलभेदः कथं नु स्यात्तथाशास्त्रादिसङ्गतः । / 24 / 'योग्ययोः रूढत्वात् । यद्येवं शुभाऽशुभकार्याऽनुकूलतया स्थिते दैवे किंरूपस्तत्र पुरुषकारः प्रवर्त्तते इत्याशंक्याह- प्रतिमातुल्यः = प्रतिमानिष्पादनक्रियासदृशः पुरुषकारः । यथा हि योग्यमपि दारु न स्वयमेव प्रतिमात्वेन परिणमति, किंतु पुरुषकारादेव एवं पुरुषकाराऽपेक्षं दैवमपि स्वफलकारणमिति (उप.प.वृ.343) अत्रैव प्रतिपक्षे बाधामाह - जै दारुं चिय पडिमं अक्खिवै तओ य हंत णियमेण । 1. पावै सव्वत्थ इमा अहवा जोग्गं अजोग्गंति - (उप.प. 344 ) व्याख्या यदि दार्वेव प्रतिमामाक्षिपति साध्यकोटीमानयति, ततश्च = तस्मादेव प्रतिमाक्षेपात् 'हंतेति' पूर्ववत्, नियमेन प्राप्नोति आपद्यते सर्वत्र दारुणि इयं प्रतिमा । प्रतिज्ञान्तरमाह- अथवा प्रतिमाऽनाक्षेपे योग्यमपि दारु अयोग्यं स्यादिति - (उप.प.गा. 344 वृत्ति) / = नन्वेवमप्यस्तु को दोष इत्याशंक्याह- न य एवं लोगणीई जम्हा जोग्गम्मि जोग्गववहारो । पडिमाणुप्पत्तीयवि अविगाणेणं ठिओ एत्थ । / 345 / / व्याख्या- न च = नैवैवं योग्यस्याप्ययोग्यतया लोकनीतिः = शिष्टव्यवहारो दृश्यते, यस्माद्योग्ये योग्यव्यवहारो ऽयोग्यमिदमिति शब्दज्ञानप्रवृत्तिरूपः प्रतिमानुत्पत्तावपि कुतोऽपि हेतोः पुरुषकारवैगुण्येन प्रतिमायामनुत्पन्नायामप्यविगानेन बालाऽबलादिजनाऽविप्रतिपत्त्या स्थितोऽत्र दारुणि ( उप.प. वृत्ति. 345) / किञ्चात्र पुरुषकारमनपेक्ष्य दैवेन फलाऽऽक्षेपेऽनवाप्तजिनाज्ञेऽपि मोक्षफलमुपधीयेतेति व्यक्तं उपदेशरहस्ये - दैवेण फलक्खेवे ऐप्पसंगो हवे पयडो - ( उप. रह. 48) इत्यत्र । ततश्च दैवफलस्य बाधने साधने वा पुरुषकारस्याऽपेक्षाऽनाविव । तदुक्तं सोमदेवसूरिणा अपि नीतिवाक्यामृते - कस्य नामैकदैव सम्पद्यते पुण्यराशिः ? - (नी. वा. 1/31), अनाचरतो मनोरथाः स्वप्नराज्यसमाः - ( नी. वा. 1 / 32 ) इति । / 17 / 23 / / इदमेव तत्त्वं प्रकृते = दैव- पुरुषकारस्थले योगबिन्दुसंवादेन (यो . बि . 334 ) योजयन्नाह - 'कर्मण' इति । दैवसंज्ञितस्य कर्मणोऽपि फलहेतुपुरुषकाराऽऽक्षेपे = दैवसाध्यफलोपधानसहकारिकारणीभूतयत्नो विशेषार्थ :- 'जो आ आरसनो टुकडो शिल्पीना हाथमां आव्यो होय तो आमांथी सरस मजानी प्रतिमा तैयार थै होत. पण कडीयाना हाथमां आवी जवाना लीधे सीडीना पगथिया रूपे ते बनी गयो छे' आ प्रमाणे लोकोने मान्य छे. आनो अर्थ ए थयो के जे आरस, लाकडा, पत्थर वगेरेमांथी प्रतिमानुं निर्माण नथी थयुं तेमां पण प्रतिमा थवानी योग्यता रहेली ज छे. शिल्पी वगेरेनो सहकार मळे तो तेमांथी योग्यताना प्रभावे प्रतिमा प्रगट थाय. माटे मात्र योग्यता द्वारा ज फळ उत्पन्न थै नथी जतुं. बाकी तो तमाम लाकडा, आरस, पत्थर वगेरेमां प्रतिमा रूपे थवानी योग्यता होवाथी ते तमाममांथी प्रतिमा उत्पन्न थै ज जाय. बाकीनी वात टीकार्थमां स्पष्ट छे. (17/23) आ ज वस्तुने प्रस्तुतमां संगत करतां ग्रंथकारश्री कहे छे के गाथार्थ :- कर्मथी पण प्रयत्ननी उत्पत्ति थई ज जती होय तो दान वगेरेमां भाव बदलाई जवाथी शास्त्रादिप्रसिद्ध फळभेद कई रीते संगत थै शके ? (17/24)
Page #303
--------------------------------------------------------------------------
________________ 1198 * द्रव्य-भावक्रियाफलभेदोदाहरणानि * द्वात्रिंशिका-17/24 कर्मणोऽपीति । कर्मणोऽपि दैवसंज्ञितस्य एतदाक्षेपे = फलहेतुपुरुषकाराऽऽक्षेपे दानादौ सुकृतविशेषे विधीयमाने भावभेदतः = परिणामविशेषतस्तत्तारतम्यलक्षणात् फलस्य भेदः (=फलभेदः) प्रकर्षाऽपकर्षरूपः कथं नु स्यात् ? न कथञ्चिदित्यर्थः, तथा तथा तेन तेन प्रकारेण शास्त्रादिसङ्गतः = शास्त्रलोकसिद्धः । तथाविधपुरुषकारविकलात् कर्मणः फलाऽभ्युपगमे न कथञ्चित्तच्चित्रता युज्यते । फलहेतोः 'कर्मणः पुरुषकारमन्तरेणैकाऽऽकारत्वाऽऽपत्तेरिति परापेक्षमेतद् द्वितयं प्रतिपत्तव्यमिति । / 24 / / पधायकत्वे, न केवलं दादियोग्यतायाः प्रतिमाऽऽक्षेपे सर्वत्र तद्भाव इत्यपिशब्दार्थः, दानादौ सुकृतविशेषे विधीयमाने परिणामविशेषतः = अध्यवसायवैचित्र्यात् तत्तारतम्यलक्षणात् = भावन्यूनाऽऽधिक्यरूपात् फलस्य प्रकर्षाऽपकर्षरूपो विपाककालतारतम्यलक्षणश्च भेदः न कथञ्चिदपि स्यात् । न च सुकृतैक्ये परिणामविशेषात् फलोत्कर्षाऽपकर्षावसिद्धावेवेति शङ्कनीयम्, तादृशफलभेदस्तु तेन तेन प्रकारेण शास्त्रलोकसिद्धः = सच्छास्त्र-शिष्टलोकयोः प्रसिद्ध एव । शालिभद्रजीवसङ्गम-कपिलादासीकृतेन सुपात्रदानोदाहरणेन, वीरकशालापति-कृष्णकृतेन पालक-शाम्बकृतेन वा श्रीनेमिनाथवन्दनेन शीतलाचार्यकृतद्रव्यभाववन्दनेन च फलभेदः शास्त्रप्रसिद्ध एव । सद्भाव-विष्टिकृतराजसेवादितश्च फलभेदो लोकसिद्धोऽनपलपनीय एव । फलकालभेदश्च श्रावकप्रज्ञप्तौ उमास्वातिवाचकैः - भिन्नो जहेह कालो तुल्ले वि पहंमि गइविसेसाओ । सत्थे व गहणकालो महमेहाभेयओ भिन्नो । / तह तुल्लम्मि वि कम्मे परिणामाइकिरियाविसेसाओ । भिन्नो अणुहवकालो जिट्ठो मज्झो जहन्नो य । / - (श्रा.प्र.201/202) इत्येवमावेदितः । तथाविधपुरुषकारविकलात् = प्रशस्ताऽप्रशस्तपरिणाम-मन्दाऽमन्दाऽऽदरादिलक्षणाऽभ्यन्तरयत्नाऽसहकृतात् कर्मणः = दानादिक्रियाजन्यदैवात् सकाशात् फलाऽभ्युपगमे तु न कथञ्चित् = केनाऽपि प्रकारेण तच्चित्रता = दानादिकर्मसाध्यफलवैचित्र्यं युज्यते । फलहेतोः = स्वर्गादिफलसाधनस्य कर्मणः दानादिसुकृतलक्षणस्य दैवाऽऽख्यस्य वा पुरुषकारं शस्ताऽशस्ताध्यवसायादिलक्षणं अन्तरेण एकाऽऽकारत्वाऽऽपत्तेः = समानफलजनकत्वप्रसङ्गाद् इति हेतोः पराऽपेक्षं = परस्पराऽपेक्षं एतद् द्वितयं कर्म-पुरुषकारलक्षणं प्रतिपत्तव्यमिति । एतेन - पुरुषकारेण विना दैवं न सिध्यति + (म.भा.अनुशासन.6/7) इति महाभारतवचनमपि व्याख्यातम् । तदुक्तं उपदेशपदेऽपि - एवं जै कम्मं चिय चित्तं अक्खिवै पुरिसगारं तु । णो दाणाइसु पुण्णाइभेय मोऽज्झप्पभेएण । / (उप.पद.346) इति । तद्व्याख्या चैवम् - एवं परोपन्यस्ताऽप्रतिमा टीकार्य - भाग्य जेनुं बीजुं नाम छे एवा कर्मथी पण जो फळोत्पादक एवो उद्यम थई ज जतो होय तो दान वगेरे विशिष्ट सुकृत करती वखते अंतरना परिणाममां तरतमतास्वरूप भेदभाव थई जवाना कारणे फळमां प्रकर्ष अने अपकर्ष स्वरूपे जे भेद पडी जाय छे ते कई रीते संगत थई शके ? अर्थात् कोई पण रीते संगत थई न शके. उपरोक्त फळभेद काल्पनिक नथी पण ते ते रीते शास्त्रमां अने लोकमां प्रसिद्ध छे. तथाविध उद्यम विना ज केवळ कर्म थकी फळनो स्वीकार करवामां आवे तो समान क्रियाथी फळमां वैविध्य = भेदभाव जरा पण संगत थई न शके. कारण के फळनुं कारण एवुं कर्म तो उद्यम विना एकसरखुं ज बनी जाय. माटे भाग्य अने पुरुषार्थ- बन्ने एकबीजानी अपेक्षा राखे छे - एम स्वीकारवुं ज पडे. (17/24) 1. हस्तादर्श 'कर्मपुरुष...' इत्यशुद्धः पाठः ।
Page #304
--------------------------------------------------------------------------
________________ * परिणामवशात् कर्मसामर्थ्यनिष्पत्तिः * 1199 = = शुभात्ततस्त्वसौ भावो ऽहन्ताऽयं त्त्स्व्भाव्भाक्। एवं किमत्र सिद्धं स्यादत एवाऽस्त्वतो ह्यदः । / 25 / / शुभादिति । शुभात् ततस्तु तत एव कर्मणः प्राग् नानानिमित्तोपार्जिताद् असौ मिव यदि चेत् कर्मैव दैवसंज्ञितं चित्रं नानारूपमाक्षिपति स्वोपग्रहकारितया सन्निहितं करोति गलगृहीततथाविधकिकरवत् पुरुषकारमुक्तरूपं पुनः । तदा नो दानादिषु परलोकफलेषु क्रियाविशेषेषु शुभाऽशुभरूपेषु पुण्यादिभेदः पुण्यपापनानात्वं स्यात् । मो पूर्ववत् । अध्यात्मभेदतः अध्यवसायभेदात् । यदि हि दैवाऽऽयत्त एव पुरुषकारः क्रियासु शुभाशुभरूपासु व्याप्रियते ऽप्रकृतिरेव करोतीति साङ्ख्यमतमास्थितानां, तदा योऽयं दानादिक्रियासु शुभाऽशुभरूपकर्ममात्रहेतुकास्वध्यात्मभेदात् पुण्यपापयोरुत्कर्षाऽपकर्षकृतो भेदः सर्वास्तिकसम्मतः स कथं सङ्गच्छते इति । तथा च पठ्यते- "अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि । / ( योगदृष्टिसमुच्चय-गा. 118) इति - ( उप . पद. 346 वृत्ति) / एतेन कर्मणः फलजनकत्वे तदस्तित्वमात्रात्फलोपधानाऽऽपत्तिरपि निरस्ता, आत्मपरिणामविशेषाऽऽहितविचित्रशक्तियोगेन कर्मणः तत्तद्द्रव्य-क्षेत्र - काल - भाव-भवसापेक्षतया नियताऽनियतजननाऽभ्युपगमात् । तदुक्तं धर्मसङ्ग्रहण्यां श्रीहरिभद्रसूरिभिः परिणामविसेसेणं करेइ कम्मम्मि वीरियं चित्तं । जं सो ण उ तं सत्तामेत्तेणं होइ फलदं ति । / सव्वेसिं फलभावाऽणिययसहावा ण सव्वफलदत्तं । निययसहावत्तं चिय तग्गयपरिणामसावेक्खं । / - (धर्म.सं.577-578) इति । योगमार्गे पुरुषकारस्तु परिशुद्धाज्ञायोगरूपोऽवसेय इति व्यक्तं उपदेशपदे (गा. 328 ) / / 17 / 24 / / नन्विदमपि कथं सिध्यति यथा दानादौ भावभेदस्ततोऽपि च फलभेदः ? इत्याशङ्कायां योगबिन्दु(यो . बिं. 335) संवादेनाह- शुभादिति । योगबिन्दुवृत्त्यनुसारेण व्याख्यानयति- शुभात् तत एव कर्मणः = विशेषार्थ :- 'मात्र भाग्यथी ज उद्यम थाय छे' तेम मानवामां आवे तो समान दान करनारनुं भाग्य तो समान ज होवाथी सरखा प्रमाणमां पैसा वगेरेनुं दान करवानो भाग्यवश उद्यम करनारने ते दानथी एकसरखुं ज फळ मळवुं जोईए. कारण के बाह्य पुरुषार्थ तो समान ज छे. परंतु तेवुं बनतुं नथी. व्यवहारथी एकसरखुं दान करवा छतां अंतःकरणना भावनी तरतमताना लीधे दानना फळमां पण तरतमता पडी जाय छे. जो कर्मने पुरुषार्थनी जरा पण अपेक्षा na hoya to vyaktine सरखा प्रमाणमां दान करावनार कर्मना स्वरूपमां कोइ फेर न होई शके. तथा दान करती वखते दाताना मनमां भाव पण सरखा ज थवा जोईए. अथवा समानदानजनक कर्म समान होवाथी दातारना भाव अलग अलग प्रकारना होवा छतां पण तेना फळमां कोइ फरक पडवो न जोइए. आ समस्याना निराकरण माटे 'पुण्यपाप कर्म उद्यमसापेक्ष रहीने फळ आपे छे' आम मान्या विना छूटको नथी. (17/24) * भाग्य अने उधम परस्पर सापेक्ष गाथार्थ :- शुभ कर्म होवाना कारणे आ भेदभाववाळो भाव थाय छे. तथा तेवा स्वभाववाळो फळभेद थाय छे. आनाथी अहीं शुं सिद्ध थयुं ? आ प्रश्ननो जवाब ए छे के कर्मथी भाव थाय छे अने भावथी कर्म थाय छे. (17/25) टीकार्थ :- पूर्वे अनेक निमित्तोथी उपार्जित थयेला शुभ कर्मथी ज दानादि करवाना अवसरे 1. हस्तादर्शे 'हेतोयं' इत्यशुद्धः पाठः ।
Page #305
--------------------------------------------------------------------------
________________ 1200 * प्रवाहतः कर्म-पुरुषकारयोः सापेक्षता * द्वात्रिंशिका-17/25 दानादिकाले भिन्नरूपतया प्रवृत्तो भावो हन्त अयं च फलभेदः तत्स्वभावभाक् = भावभेदाऽपेक्षोत्पत्तिकविचित्रस्वभाववानिति । परः पृच्छति - एवं किमत्र विचारे सिद्धं स्यात् ? तत्राऽऽह- अत एव कर्मणः अस्तु भावः तथा अतो हि = अत एव भावाद् अदः = कर्माऽस्तु । तथा च प्रवाहेणाऽपि परस्पराऽपेक्षत्वमनयोः सिद्धमिति भावः । / 25 / / = दैवसंज्ञितात् प्राग् = पूर्वं नानानिमित्तोपार्जितात् = चित्रनिमित्तकारणसम्पादितात् दानादिकाले = सुकृताऽवसरे भिन्नरूपतया = विलक्षणरूपेण प्रवृत्तो भावः = पुरुषार्थत्वेनाऽभिमतः परिणामः हन्त अयं च फलभेदः = फलगतोत्कर्षाऽपकर्षः भावभेदाऽपेक्षोत्पत्तिकविचित्रस्वभाववान् = daanaadikaaliinprinnaamvishessaa''yttotpaadshaalisvruupvishessaa''shryH| परमार्थतः तथाविधाऽन्तरङ्गयत्न-परिणामाऽध्यवसायलेश्यादि-बहिरङ्गसदसच्चेष्टादिलक्षणपुरुषकारोऽपि तथाविधाऽदृष्टाधीन एव । इदमेवाभिप्रेत्य तन्दुलवैचारिकप्रकरणे - पुण्णेहिं हायमाणेहिं पुरिसगारो वि हायई । पुण्णेहिं वड्ढमाणेहिं पुरिसगारो वि व्द्द्द्धी॥ - (तं.वै.63) इत्युक्तम् । ततः पूर्वकर्मप्रयुक्तो दानादिकालीनपरिणामभेदः परिणामभेदप्रयुक्तश्च फलभेद इति भावः । / ___ अथ परः पृच्छति - एवं निरुक्तप्रकारे सति किं अत्र विचारे = दैव-पुरुषकारबलाऽबलमीमांसायां सिद्धं = निष्पन्नं स्यात् ? तत्राऽऽह - अत एव कर्मणः शुभाऽशुभरूपात् सकाशाद् अस्तु भावः = दानादिकालीनपरिणामविशेषः । तथा = तेनैव प्रकारेण अत एव भावात् = तत्तदनुष्ठानकालीनाऽध्यवसायात् कर्म तत्तदन्तरङ्ग-बहिरङ्गफलसाधनं अस्तु। पुनश्च तथाविधकर्मणः सकाशात् पुरुषकारस्तस्माच्च क्र्म्। तथा च प्रवाहेणाऽपि परस्पराऽपेक्षत्वं = मिथःसापेक्षत्वं अनयोः दैव-पुरुषकारयोः सिद्धमिति भावः । / 17/25 / / विभिन्न स्वरूपे अंतःकरणना प्रशस्त परिणाम प्रवर्ते छे. तथा जुदा जुदा स्वरूपवाळा सुंदर भावोनी अपेक्षाए उत्पत्ति थवानो जेनो विलक्षण स्वभाव छे तेवो फळभेद पण सिद्ध थाय छे. अहीं अन्य व्यक्ति प्रश्न करे छे के "आवुं कहेवाथी प्रस्तुत भाग्य-पुरुषार्थनी विचारणामां शुं सिद्ध थाय छे ?" तेनो जवाब आपता ग्रंथकारश्री कहे छे के आवुं जणाववाथी नक्की थाय छे के कर्मथी ज भाव तथा भावथी ज कर्म उत्पन्न थाय छे. आवुं होवाथी काळप्रवाहनी अपेक्षाए भाग्य अने पुरुषार्थ एकबीजाने सापेक्ष छे - आवुं सिद्ध थाय छे. आवुं जणाववानो अहीं आशय छे. (17/25) विशेषार्थ :- सुपात्रदान विशे शालिभद्रनो जीव संगम गोवाळ अने श्रेणिक महाराजनी कपिला दासीनुं उदाहरण प्रसिद्ध छे. शालिभद्रना जीवे संगमना भवमां उत्कृष्ट भावथी दान करीने निर्मळ पुण्य बांध्युं हतुं तथा तेनुं विशिष्ट फळ मेळव्युं. ज्यारे अभव्य कपिलादासीए "हुं नहि पण आ श्रेणिक महाराजनो चमचो दान करे छे आवा परिणामना लीधे तेवुं पुण्य पण न बांध्युं तथा विशिष्ट फळ पण न मेळव्युं. आ शास्त्र प्रसिद्ध ऐतिहासिक घटनानी विचारणा करीए तो जणाशे के शालिभद्रना जीवने तेवा प्रकारना पूर्वोपार्जित पुण्यना लीधे दान वखते अत्यंत शुभ भाव जाग्या हता. ज्यारे कपिला दासीने तेना करतां ऊलटुं हतुं. अहीं दान वखते भावभेद थवानुं कारण पूर्वनुं पुण्य-पाप
Page #306
--------------------------------------------------------------------------
________________ * कृतनाशाऽकृताभ्यागमदोषमीमांसा * 1201 इत्थं परस्परापेक्षावपि द्वौ बाध्यबाधकौ । 'प्रायोऽत्र चरमावर्ते दैवं यत्नेन बाध्यते । / 26 / / - इत्थमिति । इत्थं प्रवाहतः परस्पराऽपेक्षावपि द्वौ दैव-पुरुषकारौ स्वप्राधान्यापेक्षया बाध्य्बाध्को। अथोपसंहर्तुमाह- 'itthami'ti । इत्थं दैवपुरुषकारयोर्बाध्यबाधकभावे सिद्धे सति प्रवाहतः दैवपुरुषकारौ समप्राधान्येन परस्परं मिलितौ = परस्पराऽपेक्षौ = अन्योऽन्यमुपगृहीतौ हेतुफलजनको अपि सन्तौ स्वप्राधान्याऽपेक्षया = निजसामर्थ्याऽनुपसर्जनपरिणामेन बाध्य-बाधको विज्ञेयौ । कदाचित् पुरुषकारस्य प्राधान्येन दैवबाधकत्वम्, क्वचिच्च दैवस्य प्राधान्येन पुरुषकारबाधकत्वम्, तत्स्वभावादिति भावः । तदुक्तं योगबिन्दौ - तत्त्वं पुनर्रयस्याऽपि तत्स्वभावत्वसंस्थितौ । भवत्येवमिदं न्यायात् तत्प्राधान्याद्यपेक्षया । / तुल्यत्वमेवमनयोर्व्यवहाराद्यपेक्षया । सूक्ष्मबुद्ध्याऽवगन्तव्यं न्यायशास्त्राऽविरोधतः । / 6 (यो.बि.336,338) इति । अत एव धर्मसङग्रहण्यां - जिणइ य बलवंतं पि हु कम्मं आहच्च वीरिएणेव । असइ य जियपुव्वोऽवि हु मल्लो मल्लं जहा र्ण्गे॥ एत्तोच्चिय निद्दिट्ठा तुल्लबला दिव्यपुरिसगारा वि । समयन्नूहिं अन्नह पावै दिडेर्3हबाहा उ । / 6 (धर्म.सं.783-4) इत्युक्तं श्रीहरिभद्रसूरिभिः । तदुक्तं साक्षेप-परिहारं योगशतकवृत्तौ अपि - आह पुरुषकारेण तर्युपक्रम्यते, एवं च कृतनाशाऽकृताऽभ्यागमप्रसङ्गः, अन्यथा वेदनीयस्वभावस्याऽन्यथावेदनात्, तथावेदनीयस्वभावत्वे त्वस्य पुरुषकारवैयर्थ्य तस्यैव तथास्वभावत्वेनाऽस्य तेनैवाऽऽक्षेपादिति । उच्यते यत्किञ्चिदेतत्, अभिप्रायाऽपरिज्ञानात् । अनियतस्वभावं हि कर्म सोपक्रमम्, तदेव च पुरुषकारविषय इत्युक्त्दोस्साऽभाव्ः। एतच्च दादौ प्रतिमादियोग्यताकल्पम्, तथाप्रमाणोपपत्तेः । न हि योग्यान्नियमेन प्रतिमादि, न च तदभावे सति अयोग्यमेतत्, तल्लक्षणविलक्षणत्वात्, तथाप्रतीतेः सकललोकप्रसिद्धत्वात् । प्रतिमादिकल्पश्च पुरुषकार इति भाव्कर्म मानवुं जरूरी छे. तथा ते भावना फेरफारना लीधे ते बन्नेने जे फळ मळे छे तेमां पण घणो तफावत पडी जाय छे. मतलब के फळमां जे फेरफार छे तेनो स्वभाव एवो छे के तेवा प्रकारना फळनी उत्पत्ति माटे तथाविध भावना फेरफारनी अपेक्षा ते राखे छे. आम कर्मथी भावनी उत्पत्ति अने भावथी कर्मनी उत्पत्ति. आम परंपरा चाल्या ज करे छे. आथी प्रवाहनी अपेक्षाए भाग्य अने उद्यम एकबीजानी अपेक्षा धरावे छे. आवुं उपरोक्त विचारणा द्वारा फलित थाय छे. (17/35) चरमावर्तमां पुरुषार्थ बळवान ह गाथार्थ - आ रीते बाध्य अने बाधक एवा भाग्य अने पुरुषार्थ बन्ने परस्पर सापेक्ष होवा छतां पण प्रायः चरमावर्तमां ते बन्नेमांथी कर्म प्रयत्न द्वारा बाधित थाय छे, कुंठित थाय छे. (17ra6) टीकार्च - आ रीते प्रवाहनी अपेक्षाए परस्पर सापेक्ष एवा भाग्य अने उद्यम पोतपोताना प्राधान्यनी अपेक्षाए बाध्य-बाधक बने छे. 1. 'प्राये' इति मुद्रितप्रतावशुद्धः पाठः ।
Page #307
--------------------------------------------------------------------------
________________ 1202 देश-कालाद्यनुसारेण दैव - पुरुषकारयोः बलाबलत्वम् * द्वात्रिंशिका - 17/26 प्रायो = बाहुल्येन अत्र = अनयोर्मध्ये चरमावर्ते = अन्त्यपुद्गलपरावर्ते यत्नेन दैवं बाध्यते । तथाविधसङ्क्लेशावस्थायां नन्दिषेणादीनामिव कदाचिद्व्यत्ययोऽपि स्यादिति प्रायोग्रहणम् । / 26 / / नीयम् । न च दार्वेव प्रतिमाऽऽक्षेपकमिति न्याय्यम्, सर्वत्र तत्प्राप्तेः, योग्यस्यापि वाऽयोग्यत्वप्रसङ्गात्, तभेदस्य च नैश्चयिकस्याऽलौकिकत्वात् । लौकिकत्वेऽपि तथाविधयोग्यताभेदात्, तथाविधयोग्यतातुल्यं च कर्मणोऽनियतस्वभावत्वम् । किञ्च - कर्मापि पुरुषकाराऽऽक्षेपकं तत्स्वभावतयैव, एवमेव पुरुषस्य तदुपक्रामणस्वभावतायां को दोषः ? पारम्पर्यतस्तथाभावस्योभयत्र तुल्यत्वात् । अत इह उभयतथाभावो न्याय्यः, कर्तृ-कर्मणोरुभयतथाभावतायां सर्वत्रेष्टफलसिद्धेः, अन्यथाऽयोगादतिप्रसङ्गादिति । एवमुभयजेऽपि तत्त्वे तदुदग्रतादिरूपतत्प्राधान्यादिनिबन्धना कर्म - पुरुषकारव्यवस्थेति सूक्ष्मधियाऽऽलोचनीयम्, - (यो.श.49 वृत्ति) इति । एतेन पुरुषकारमनुवर्तते दैवम् (चा. सू. 98 ) दैवं विनाऽतिप्रयत्नं करोति यत् तद् विफलम् - (चा. सू. 99 ) इति चाणक्यसूत्रवचने अपि व्याख्याते । = स्व कदा कस्य बलवत्त्वं तदाह - बाहुल्येन अनयोः दैव - पुरुषकारयोः मध्ये अन्त्यपुद्गलपरावर्ते मोक्षास्स् सन्नभावतो यत्नेन समानाधिकरणाऽन्तरङ्गशुद्धपुरुषार्थेन दैवं = मोहनीयादिकर्म बाध्य फलजनने प्रतिस्खल्यते । देश - कालाद्यनुकूलोपायाऽनुपायाभ्यां दैवबाधाऽबाधौ द्रष्टव्यावत्र । यथोक्तं बृहत्कल्पभाष्ये निशीथभाष्ये च संपत्ती य विपत्ती य होज्ज कज्जेसु कारगं पप्प । अणुवायतो विवत्ती संपत्ती कालुवाएहिं । / - (बृ. क. भा. 949 नि.भा.4808) इति । एतेन पसुबन्धा सव्ववेया ट्ठे च पावकम्णा । न तं तायन्ति दुस्सीलं, कम्माणि बलवन्ति हि । / - ( उत्त. 25/30 ) इति उत्तराध्ययनसूत्रोक्तिरपि व्याख्याता द्रष्टव्या । अत एव चरमावर्त्ते धर्मोद्यमोपदेशस्य साफल्यं समाम्नातम् । एतेन उत्तिट्ठे, न पमज्जेय्य, धम्मं सुचरितं चरे - (ध.प. 13/2) इति धम्मपदवचनमपि व्याख्यातम् । भास्करपतनस्थानीयायां तथाविधसङ्क्लेशाऽवस्थायां नन्दिषेणादीनामिव कदाचिद् व्यत्ययोऽपि पूर्वोक्तविधिविपर्यासोऽपि स्यादिति प्रायोग्रहणं मूलकारिकायाम् । अत एव - तमः पतनकाले हि प्रभवत्यपि भास्वतः - (ह. वं. पु. 14/40) इति हरिवंशपुराणोक्तिरप्यत्र लब्धप्रसरा । अयमेवार्थः योगबिन्दौ - एवञ्च चरमावर्ते परमार्थेन बाध्यते । दैवं पुरुषकारेण प्रायशो व्यत्ययोऽन्यदा । / - (यो.बि. 337) इत्येवमुक्तः । अचरमावर्ते तु कर्मप्राबल्यमवसेयम् । तदुक्तं ज्ञानसारे असावचरमावर्ते धर्मं हरति पश्यतः । चरमावर्ति - साधोस्तु छलमन्विष्य हृष्यति । / - (ज्ञा.सा. 21 / 7) इति । इदञ्च कालप्राधान्यमपेक्ष्योक्तम् । भावप्राधान्यविवक्षायान्तु प्रबलधृत्यादिसद्भावे दैवं पुरुषकाराऽधीनम्, अन्यथा तु दैवं बलवदिति ज्ञेयम् । तदुक्तं कम्मवसा खलु जीवा जीववसाई कहिंचि कम्माई - (बृ.क.भा.2690) इति बृहत्कल्पभाष्यस्य वृत्तौ कर्मवशाः खलु प्रायेणाऽमी संसारिणो जीवाः । परं कुत्रचित् प्रबलधृति = * = तेम छतां भाग्य अने उद्यमनी वच्चे चरम पुद्गलपरावर्त काळमां प्रायः प्रयत्न द्वारा कर्म बाधित थाय छे. तेवा प्रकारना अत्यंत संकलेशनी दशामां नंदिषण वगेरेनी जेम चरमावर्तकाळमां कर्म द्वारा पुरुषार्थ बाधित थाय तेवुं पण संभवी शके. आवुं जणाववा माटे 'प्रायः' शब्द ग्रहण karela che. (17/26)
Page #308
--------------------------------------------------------------------------
________________ * चरमावर्तेऽपि कदाचिदात्मदौर्बल्यम् * 1203 बलादिसद्भावे कर्माण्यपि जीववशानि - (बृ.क.भा.2690 वृत्ति) इति। एतेन चरमावर्तकाले जीवस्य बलीयस्त्वे कथं न सर्वेषामेव चरमावर्तवर्तिनामात्मनामेकदैवाऽत्युत्कटवीर्योल्लासप्रादुर्भावः ? इति निरस्तम्, कालानयापेक्षया चरमावर्तवर्तिनां जीवानां कर्मतो बलीयस्त्वेऽपि भावनयाऽपेक्षया कदाचिद् दुर्बलताया अपि सम्भवात् । एतेन - कत्थइ जीवो बलिओ कत्थइ कम्माइं होंति बलियाई । एएण कारणेणं सव्वेसि न वीरिउक्करिसो । / - (धर्म.सं.780) इति धर्मसङ्ग्रहण्या वचनमपि व्याख्यातम् । फलबलसिद्धमिदम् । अत एव श्रावकप्रज्ञप्तौ उमास्वातिवाचकैः - कत्थइ जीवो बलिओ कत्थइ कम्माइ हुंति बलियाइं । जम्हा जंता सिद्धा चिटुंति भवंमि वि अणंता । / - (श्रा.प्र.101) इति कथितम् । प्रकृते च - न दैववादाद् भव दीनचेताः विस्फोरयोत्साहितयाऽऽत्मवीर्यम् । आश्चर्यभूतं प्रतिपत्स्यसे त्वं साफल्यमुच्छिद्य समग्रविघ्नान् । / (a.tattvA.8/46) इति अध्यात्मतत्त्वालोके न्यायविजयस्य सदुक्तिरपि भाव्स्याद्वाद्प्राधान्य्प्र्त्याऽव्सेया। एतेन - तं तु न विज्जइ सझं जं धीमंतो न साहेइ - (बृ.क.भा. 1357) इति बृहत्कल्पभाष्यवचनमपि व्याख्यातम् । - परमं पौरुषं यत्नमास्थायाऽऽदाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन् को न सिद्धिभाक् । / - (महो.5/88) इति महोपनिषद्वचनमप्यत्र संवदति । प्रकृते - शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि । / अशुभेषु समाविष्टं शुभेष्वेवाऽवतारयेत् । अशुभात् चालितं याति शुभं तस्मादपीतरत् । / - (यो.वा.मुमुक्षुप्रक.9/ 30-31,रा.गी.6/31-32, मु.2/5-6,) इति योगवाशिष्ठस्य, रामगीतायाः, शुक्लयजुर्वेदीयाया मुक्तिकोपनिषदश्च वचनं यथातन्त्रमनुयोज्यम् । वस्तुतोऽन्तरङ्गभावबहिरङ्गयत्नलक्षणपुरुषकार-शुभाऽशुभदैव-साधकबाधककालाद्यनुसार्येव फलमिति ध्येयम् । अत्र च - दैवं पुरुषकारश्च कालश्च पुरुषोत्तम ! / त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलाऽऽवहम् । / - (म.पु.211/8) इति मत्स्यपुराणवचनमप्यवधेयम् । एवमेव क्वचिदुभयोरेव दैवपुरुषकारयोर्दुर्बलत्वेऽपि कार्योदयाऽवश्यम्भावे नियत्या बलवत्त्वमभ्युपगन्तव्यम् । तदुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिः - अथोपसर्जनौ एव भावाऽभावौ ततः तयोः प्रधानेनाऽन्येनाऽवश्यं भवितव्यम्, तदभावे प्रवृत्त्यभावात् । दृष्टा हि प्रवृत्तिरबलयोर्बलवदाश्रया 8 (द्वा.न.च.पृ-741) इति । 'भावाभावौ = दैव-पुरुषकारो, अन्येन = नियतिलक्षणेनेऽत्यर्थः । विशेषार्थ :- जो पुरुषार्थ बळवान होय तो पुरुषार्थ बाधक बने तथा कर्म बाध्य बने. तेम ज जो कर्म बळवान होय तो कर्म बाधक बने तथा उद्यम बाध्य बने. आ वात सामान्य रीते करी. परंतु चरमावर्त काळमां तो पुरुषार्थ ज बळवान होवाथी मोटा भागे ते कर्मने अटकाववानुं, क्लिष्ट कर्मनी फळजननशक्तिने कुंठित करवानुं काम करे छे. प्रायः शब्दना प्रयोजनरूपे "चरमावर्तमां कर्म निकाचित होय तो कर्म बळवान बने एवुं जणाववाना बदले "अत्यंत तीव्र संकलेशनी अवस्थामां चरमावत काळ दरम्यान क्यारेक कर्म बळवान बने छे. आवुं जणावेल che.A खूब अगत्यनी वात छे. कर्म निकाचित होय के न होय, आपणा पक्षे जवाबदारी छे तीव्र संकलेशमां नहि तणावानी. जो तीव्र संकलेश करीने अवळो पुरुषार्थ न करीए, सवळो पुरुषार्थ तीव्र करीए तो निकाचित कर्म पण आत्माने भयं42 नुसान पाया30 sht। नथी. आ पात ध्यानमा रामवी. (17/26)
Page #309
--------------------------------------------------------------------------
________________ * नियतिप्राधान्योपदर्शनम् * द्वात्रिंशिका-17/26 स नियामकत्वञ्चात्र तत्त्वतो नियतेरेव विज्ञेयम् । यथोक्तं पार्श्वनाथचरित्रे उदयवीरगणिभिः न प्रकारः कोऽप्यस्ति येन सा भवितव्यता । छायेव निजदेहस्य लंघ्यते हन्त जन्तुभिः । / - (पार्श्व.च.द्वि.सर्ग. पृ.45) इति । यथोक्तं पञ्चतन्त्रे अपि प्राप्तव्यो नियतिबलाऽऽश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति naashH॥ - (पं.तं.2/152 ) इति । वैराग्यकल्पलतायां अपि बुद्धिरुत्पद्यते ताद्ग् व्यवसायश्च तादृशः । सहायास्तादृशाः ज्ञेया यादृशी भवितव्यता । / - (वै.क.ल. 3/185) इत्युक्तम् । इत्थमेव दैव- पुरुषकाराऽविरोधः परमार्थतः सङ्गच्छते । तदुक्तं विंशिकायां 1204 एवं जेणेव जहा होयव्वं तं तहेव होइ त्ति । न य दिव्व-पुरिसगारा वि हंदि एवं विरुज्झति । / जो दिव्वेणक्खित्तो तहा तहा हंत पुरिसगारो त्ति । तत्तो फलमुभयजमवि भण्णइ खलु पुरिसगाराओ । / एएण मीसपरिणामिए उ जं तम्मि तं च दुगजण्णं । दिव्वाउ नवरि भण्णइ, निच्छयओ उभयजं सव्वं । / इराणक्खित्तो सो होइ त्ति अहेउओ निओएणं । इत्तो तदपरिणामो किंचि तम्मत्तज्जं न तया । / इय समयनीइजोगा इयरेयरसंगया उ जुज्जंति इहं दिव्व - पुरिसगारा पहाण- गुणभावओ दो वि । / - (विं. 5/10-13,15) इति । 'निच्छयओ' परमार्थत इत्यर्थः, न तु निश्चयनयतः, तन्मतस्य पूर्वं (पृ. 1152) उक्तत्वात् । 1 / / = यद्यपि औत्पत्तिक्यादिबुद्धिनिबन्धनबुद्धिमद्भक्त्यादिहेतुभूतकल्याणमित्रयोगसम्पादककुशलानुबन्धिकर्मोपधायकस्य तथाभव्यत्वस्य चरमावर्त्तवशप्रादुर्भूताऽऽत्मवीर्योल्लासात्मकपुरुषकाराऽधीनत्वमेव - भत्ती बुद्धिमंताण तह य बहुमाणओ य एएसिं । अपओस-पसंसाओ एयाण वि कारणं जाण । / कल्लाणमित्तजोगो एयाणमिमस्स कम्मपरिणामो । अणहो तहभव्वत्तं तस्सवि तहपुरिसकारजुयं । / - (उप.प.162,163) इति उपदेशपदवचनात् । न हि सर्वेषां भव्यानां विद्यमानं तथाभव्यत्वं तथाविधपुरुषकारविकलं सत् प्रकृतकर्मपरिणामहेतुतया सम्पद्यते तथापि अनिवर्तनीयनियतेः प्राधान्यं सुनयाऽर्पितं न शक्यते पराकर्तुम् । न खलु शक्यतेऽवश्यम्भाविनां भवितव्यता- कालपरिणत्यादीनां कार्यविशेषाणां वा निराकरणं कर्तुम् । न चैवं सर्वथा पादप्रसारिकैवात्र श्रेयस्करी, व्यवहारतः विमृश्यकारिप्रयासस्योचितत्वात्, यतः पुरुषेण हि सर्वत्र पुरुषाऽपराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः । तदर्थं हि तत्प्रवृत्तिः, यतो नाऽऽकलयत्यसौ तदा भाविकार्यपरिणामं, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं स्माच्र्त्येव्। किं च, चिन्तितं चानेन यदुताहं न प्रवर्ते तथाप्यसावप्रवर्तमानो नाऽऽसितुं लभते, यतः कर्मपरिणामादिकारणसामग्र्या वेतालाविष्ट इव हठात्प्रवर्तते एव । न चाकिञ्चित्करः पुरुषः, किं तर्हि ? स एव प्रधानः, तदुपकरणत्वात्कर्मपरिणामादीनां न च पादप्रसारिका श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेर्हिताऽहितनिर्वर्तनाऽपवर्तनक्षमत्वात्, निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चात्प्रयोजने न विधेयौ हर्ष-विषादौ, समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमिति भावनया विधेयो मध्यस्थभावः । न चैतच्चिन्तनीयं यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यम्भाविनः कार्यस्य कुतोऽन्यथाकरणं ? नियता हि निश्चयाऽऽकूतेन नियतकारणसामग्रीजन्या च सकलकालं तथैवाऽनन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गाऽन्तरङ्गकार्यपर्यायमाला । सा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनीया
Page #310
--------------------------------------------------------------------------
________________ * दैव-पुरुषकारे दिगम्बरमतसमीक्षा * 1205 तयैव परिपाट्या तान्येव च कारणान्यासाद्याऽऽविर्भवति, कुतस्तस्यामन्यथाभावः ? (उप.भ. प्र.4/पृ.429) इति व्यक्तमुक्तं सिद्धर्षिगणिवरैः उपमितिभवप्रपञ्चायां कथायां चतुर्थे प्रस्तावे इति विभावनीयमाकलिताऽऽगमिककारणकलापैः । एतेन - यद्यपि यद् भवितव्यं तदेव भवति तथापि शुभाशयफलत्वात् शोभनार्थेषु आशंसा विधेया - (प्र.सारो.1598 वृ.) इति तत्त्वज्ञानविकाशिन्यां प्रवचनसारोद्धारवृत्ती श्रीसिद्धसेनसूरिवचनमपि व्याख्यातम्, नियत्यादेरज्ञातत्वेनाऽस्माभिः सदाशयात् सत्प्रयत्नस्यैव कर्तव्यत्वात् । प्रतिकूलनियति-कालादिज्ञानेऽपि दशाविशेषे नन्दिषेणादिवत् सदाशयात् सत्प्रयत्नस्य कर्तव्यताऽपि तीर्थकृत्सम्मता । प्रकृते - यद्यप्यमुष्मान्न परोऽस्ति दैवात् कुर्यात् तथापीह नरो नृकारम् । उद्दीपयेत् कर्मकरो नकाराद्दीपितं कर्म करोति लक्ष्मीः । / 6 (बृ.परा.12/77) इति बृहत्पराशरस्मृतिवचनं, - पुरुषार्थबलेनैव कालाद्याः सर्वहेतवः । सानुकूलाः प्रजायन्ते जीवानां कर्मसिद्धये । / - (म.गी.15/ 95) इति च महावीरगीतावचनमपि पूर्वोक्तं(पृ.1174) यथातन्त्रमनुयोज्यम् । ___दिगम्बरास्तु अतर्कितोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतम्, बुद्धिपूर्वापेक्षाऽपायात् । तद्विपरीतं पौरुषाऽऽपादितं बुद्धिपूर्वव्यपेक्षाऽनपायादित्याहुः । तदुक्तं आप्तमीमांसायां समन्तभद्राचार्येण - अबुद्धिपूर्वापेक्षायामिष्टाऽनिष्टं स्व्दइव्त्ः। बुद्धिपूर्वव्यपेक्षायामिष्टाऽनिष्टं स्वपौरुषात् । / - (A.mI. 91) इति । अत्र अबुद्धिपूर्वापेक्षायामित्यादिव्यवस्थापनेऽपि पाक्षिकदैवपुरुषकारैकान्तप्रसङ्गादनेकान्तव्याप्तिभङ्गः, बुद्धिपूर्वके कृष्यादौ दैवजन्यत्वस्याऽबुद्धिपूर्वके वाऽभ्रविकारादौ यत्नजन्यत्वस्य व्यभिचारात् । पूर्वं गौणप्रधानभावेन सर्वत्रोभयजन्यत्वं साधयित्वा पश्चादयमेकतरहेतुप्राधान्यापेक्षया पाक्षिको विभाग इति चेत्, तर्हि स्यात् सर्वं दैवकृतमित्यादौ स्र्व्प्दोपादानानुप्प्त्तिः। सामान्यहेतुत्वाऽपेक्षया ते भङ्गा इति चेत्, तर्हि तेषु बुद्धिपूर्वाऽपेक्षादिहेत्वभिधानाऽनुपपत्तिः, अव्यापकत्वात्, सर्वत्र यथाकथञ्चिदेवपुरुषकारोभयकृतत्वस्य प्रामाणिकत्वे च घटे दण्डचक्रोभयजन्यत्ववदेक एव भङ्गः स्यात्, युगपदुभयजन्यत्वादेरेकवाक्यतया वक्तुं शक्यत्वात्, न्यूनाऽधिकव्यापारवत्त्वस्याऽपि साधारण्येनोभयत्राऽविशेषात्, विविक्तस्य च तस्य पाक्षिकभङ्गसाक्षित्वात् । ____ तस्मात् 'पुवकयं कम्मं चिय, चित्तविवागमिह भन्नई दिव्यं । कालाइएहिं तप्पायणं तु तह पुरिसगारुत्ति । / " (विंशिका 5/14) इति श्रीहरिभद्राचार्योक्तरीत्या कालादिकृतकर्मविपाकपरिणामस्वरूपस्य पुरुषकारस्य तत्त्वतो दैवव्यापारत्वसिद्धेआपारेण व्यापारिणोऽन्यथासिद्धत्वाऽनन्यथासिद्धत्वयोर्व्यवहारनिश्चयाऽधीनत्वात्तद्विवक्षाकृताः 'स्यात् सर्वं daivakRtami'tyAdayaH सप्त भङ्गा द्रष्टव्याः । मोक्षे ज्ञानजन्यत्व-क्रियाजन्यत्वसप्तभङ्गीकरणेऽस्या एवोपायत्वात् । अत एव परमार्थतः सर्वत्र नियताऽनियतेऽपि वस्तुन्याजीविकसमयप्रसिद्धं नियतिजन्यत्वमुपमृद्य पुरुषकारजन्यत्वं भगवद्वचोऽनुसारिभिर्व्यवस्थाप्यते, मतान्तरहेतोर्नयस्य नयान्तरेण खण्डनस्याऽपि शास्त्राऽर्थत्वात् । नियताऽनियतसप्तभङ्गीप्रवृत्तौ तु नियतिजन्यताग्राहकोऽपि नय आश्रीयते एव, दाहकोऽपि वह्निरिव पाकादाविति तत्र तत्र व्यवस्थितम् । अथवा दैवशब्देन कालादिचतुष्टयं गृह्यते, पौरुषशब्देन चाऽऽत्मप्रयत्नः, तत्कृतत्वं च तदव्यवहितोत्तरक्षणोत्पत्तिकत्वं तच्छब्दार्थश्च सामग्रीप्रविष्टो वाच्य इति तत्त्वाऽविनिर्गमात् 'स्यादेवकृतं srvmi'tyaadisptbhnggiiprvRttirviruddhaa| ईदृशविवक्षामहिम्ना 'स्याद्दण्डजन्यो घटः, स्याच्चक्रजन्य' इत्यादिसप्तभङ्गीप्रवृत्तेरपि सम्भ
Page #311
--------------------------------------------------------------------------
________________ 1206 * प्रबलयत्नवशादेव ग्रन्थिभेदः * द्वात्रिंशिका-17/27 एवं च ग्रन्थिभेदोऽपि यत्नेनैव बलीयसा । औचित्येन प्रवृत्तिः स्यादूर्ध्वं तस्यैव चोदनात् । / 27 / / एवं चेति । एवं च = चरमावर्ते यत्नस्य बलीयस्त्वे च ग्रन्थिभेदोऽपि, किं पुनर्दैवबाधेत्यपिशब्दार्थः, यत्नेनैव बलीयसा = अतिशयवता । वादेकस्वभावेनोभयजन्यत्वविवक्षायामवक्तव्यत्व-तद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः 6 (a.sa.परिच्छेद-8/गा.91, पृ.327) इति व्यक्तमुक्तं ग्रन्थकृता अष्टसहस्रीतात्पर्यविवरणे । / 17/26 / / ___ अथ प्रस्तुते योजयति- एवमिति । चरमावर्ते = पश्चिमपुद्गलपरावर्ते - नो निन्हवेज्ज वीरियं - (आचा.1/5/3) इति आचाराङ्गसूत्रतात्पर्यार्थपरिणमनतः निकटतममुक्तिगामिनां भव्यानां प्रायशो यत्नस्य = अन्तरङ्गपुरुषार्थस्य बलीयस्त्वे = बलाऽऽधिक्ये सिद्धे सति ग्रन्थिभेदोऽपि = निबिडगूढाऽतितीव्ररागादिपरिणामलक्षणग्रन्थिभेदोऽपि, किं पुनः सामान्येन दैवबाधा ? इत्यपिशब्दार्थः । ग्रन्थिभेदोत्तरकालं तु पुरुषकार एव प्रायः समुच्छलति । तदुक्तं योगबिन्दौ - एवं पुरुषकारेण ग्रन्थिभेदोऽपि सङ्गतः । तदूर्ध्वं बाध्यते दैवं प्रायोऽयं तु विजृम्भते । / (यो.बि.339) इति । एतेन - वीरिएणं तु जीवस्स समुच्छलिएणं गोयमा ! / जम्मंतरकए पावे पा(?NA)NI मुहुत्तेण निद्दहे । / - (ग.प्र. 6) गच्छाचारप्रकीर्णकवचनमपि व्याख्यातम् । प्रकृते - जह डहै वायसहिओ अग्गी हरिए वि रुक्खसंघाए । तह पुरिसकारसहिओ नाणी कम्मं खयं नेइ । / - (म.वि.291) इति मरणविभक्तिप्रकीर्णकवचनं, - जह डहै वाउसहिओ अग्गी रुक्खे वि हरियवणसंडे । तह पुरिसकारसहिओ नाणी कम्मं खयं णेई । / - (म.प्र.प्र.100) इति च महाप्रत्याख्यानप्रकीर्णकवचनं स्मर्तव्यम् । ___ अनादित्वेऽपि ग्रन्थेः प्रागभावस्येव सदुपायनाश्यत्वं सम्भवत्येव । एतेन इहैव लब्धाधिकारे - तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा । नश्यति क्रियया विप्र ! पुरुषस्य तथा मलम् । / जीवस्य तण्डुलस्येव मलं सहजमप्यलम् । नश्यत्येव न सन्देहस्तस्मादुद्यमवान् भवेत् । / 6 (महो.5/185-6) इति महोपनिषत्कारिके अपि व्याख्याते द्रष्टव्ये । प्रकृते - विरियारम्भो, भिक्खवे !, महतो अत्थाय संवत्तति - (अंगु.1/10/4) इति अंगुत्तरनिकायवचनं, - यो च वस्ससतं जीवे, कुसीतो हीनविरियो । एकाहं जीवितं सेय्यो वीरियमारभतो दल्हं । / - (ध.प.8/13) इति च धम्मपदवचनमपि यथातन्त्रमनुयोज्यम् । 'कुसीतो = अलसः', शिष्टं स्पष्टम् । पूर्वोक्तं(पृ.1190) - स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - (भ.गी. 18/45) इति भगवद्गीतावचनमपि ग्रन्थिभेदसिद्धिपरतया व्याख्येयं य्थात्न्त्र्म्व्स्र्ज्ञ्यैः। - पौरुषेणैव यत्नेन सहसाऽम्भोरुहास्पदम् । कश्चिदेव चिदुल्लासो ब्रह्मतामधिगच्छति । / (यो.वा.मुमुक्षुप्रकरण-4/14) इति योगवाशिष्ठवचनमपि आध्यात्मिकपुरुषकार छे अति बळवान पुरुषार्थ द्वारा ग्रंथिभेद ज गाथार्थ :- अने आ रीते बळवान पुरुषार्थ द्वारा ज ग्रन्थिभेद पण थाय छे. ग्रंथिभेद पछी औचित्यपूर्वक ज प्रवृत्ति थाय छे. कारण के त्यारे सत्पुरुषार्थनी प्रेरणा स्वतः थाय छे. (1727) टीकार्थ - चरमावर्त काळमां पुरुषार्थ अति बळवान होवाना लीधे अत्यंत बळवान प्रयत्न द्वारा मात्र कर्मने अलित करवानुं नहि ग्रंथिभेद पण तेना द्वारा ज थाय छे. ग्रंथिभेद थया पछी धर्म
Page #312
--------------------------------------------------------------------------
________________ * गुणस्थानकपरिणामे सति विपरीतवृत्त्ययोगः * 1207 औचित्येन = धर्मार्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन प्रवृत्तिः स्यात् ऊर्ध्वं = ग्रन्थिभेदोत्तरं तस्यैव बलीयसो ऽयत्नस्यैव चोदनात् = प्रेरणात् । / 27 / / ____ननु यद्येवं ग्रन्थिभेदादूचं स्वपरिणामादेवोचितप्रवृत्तिसिद्धिस्तदोपदेशवैयर्थ्यं स्यादित्यत आहप्राधान्यपरम् । एतेन - योगप्राप्त्यै महाबाहो ! हेतुः कर्मैव मे मतम् । सिद्धियोगस्य संसिद्ध्यै हेतू शम-दमौ मतौ । / - (ग.गी.5/2) इति गणेशगीतावचनमपि व्याख्यातम्, चरमयथाप्रवृत्तकरणलक्षणयोगप्राप्तये स्वभूमिकोचितसदाशयप्रयुक्त-विधिविशुद्ध-सदनुष्ठानसन्तानस्य प्राक्कृतकर्मणो वा, अपूर्वकरणलक्षणसिद्धियोगसिद्धये च शमादेः कारणत्वप्रतिपादनपरतया तदुपपत्तेः । अन्यथा वा सुधिया तद्व्याख्येयम् । भिन्नग्रन्थेस्तु - बलं थामं च पेहाए सद्धामारुग्गमप्पणो । खेत्तं कालं च विन्नाय तहप्पाणं निजुंजए । / 6 (द.वै.8/35) इति दशवैकालिकसूत्रोक्तितात्पर्यपरिणमनतो धर्माऽर्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन न्याय्या प्रवृत्तिः निवृत्तिश्च स्यात्, न त्वन्याय्या, ग्रन्थिभेदोत्तरं उपदेशं विनाऽपि स्वतः बलीयसः विशुद्धस्य च यत्नस्यैव प्रेरणात् = अन्तःस्फुरणात् । तदुक्तं सम्यग्दृष्टिमुद्दिश्य योगबिन्दौ - अस्यौचित्याऽनुसारित्वं प्रवृत्तिर्नाऽसती भवेत् । सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः । / औचित्यं भावतो यत्र तत्राऽयं सम्प्रवर्तते । उपदेशं विनाऽप्युच्चैरन्तस्तेनैव चोदितः । / - (यो.बि.340,44) इति । सम्यग्दर्शनादिपरिणतिविशेष सत्युपदेशमृतेऽपि नैव स्वयमेव स्वगतगुणस्थानपरिणतिव्याघाते स्वरसतः जीवो व्याप्रियते, प्रस्तुतगुणस्थानकात्यन्ताराधनावशेन तद्बाधकसङ्क्लेशानां हानिभावादिति । तदुक्तं उपदेशपदे - गुंणठाणगपरिणामे संते उवेस्म्न्त्रेन्नावि। नो तव्वाघायपरो नियमेणं होति जीवो । / 6 (उप.पद.503) इति । ततश्च सम्यग्दृष्टेः स्वतः पुरुषार्थप्रेरणादुचितप्रवृत्तेर्जायमानस्य वैराग्यादिभावस्यैव शुभभावान्तरप्रवर्तकत्वं विज्ञेयम् । तदुक्तं योगबिन्दौ - अतस्तु भावो भावस्य तत्त्वतः सम्प्रवर्तकः । शिराकूपे पय इव प्योवृद्धेर्नियोग्त्ः॥ - (यो.बि.345) इति प्राग्प्युक्त्म्(पृ.720)| न चैवं क्षायिकसम्यग्दर्शनवतां सत्यक्यादीनां परदारागमनाद्यनुपपत्तिरिति शङ्कनीयम्, यतः निकाचितकर्मपारवश्येनैव कदाचिदेव कुत्रचिदेव केषाञ्चिदेवाविरतसम्यग्दृशामल्पीयस्यन्याय्यप्रवृत्तिस्सम्भवतीति नात्र सा विवक्षिता । परं तादृशप्रवृत्तावपि 'आत्मन्येव तात्त्विकमनौपाधिकं sukhamastI'ti तात्त्विकाऽऽस्तिक्यादिलक्षणपञ्चकगोचरसत्प्रणिधानादिभावस्तु नैव प्रतिपतति । इदमेवाभिप्रेत्य श्रावकप्रज्ञप्त्यादौ - एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि झामलं होइ । / 6 (श्रा.प्र.54) इत्युक्तमिति प्रागुक्तं (द्वा.द्वा.15/11 पृ.1021) प्रकृते स्मर्तव्यम् । यथा चैतत् तथा सदृष्टिद्वात्रिंशिकायां (द्वा.24/11-15 भाग-6, पृ.1647-1659) स्पष्टीभविष्यति । / 17/27 / / अर्थ वगेरे संबंधी न्यायसंगत प्रवृत्ति प्रधान बने ते रीते ज जीव वर्ते छे. कारण के ग्रंथिभेद पछी पणवान प्रयत्न 42वानी 4 अंतरम स्वत: 29 ॥ यती डोय छे. (17/27) "जो आ रीते ग्रंथिभेद पछी पोताना परिणामथी उचित प्रवृत्ति करे एवुं सिद्ध थतुं होय तो समकित मळी जाय पछी उपदेश सांभळवानुं व्यर्थ थई जशे."- आवी शंकानुं निराकरण करवा ग्रंथकारश्री 1. हस्तादर्श 'यत्नस्येव...' इत्यशुद्धः पाठः । 2. हस्तादर्श 'वैयर्थ्यं स्यादित्यत आह' इति पाठो नास्ति ।
Page #313
--------------------------------------------------------------------------
________________ 1208 * कुशलानां तत्त्वोपलम्भे निमित्तमात्रमुपदेशः * द्वात्रिंशिका-17/28 उपदेशस्त्वनेकान्तो हेतुरत्रोपयुज्यते । गुणमारभमाणस्य पततो वा स्थितस्य न ॥ 28 ॥ उपदेशस्त्विति । उपदेशस्त्वत्र = भिन्नग्रन्थेरुचितप्रवृत्तौ (हेतुः) 'अनेकान्तो जलोत्पत्तौ भूमिसरसभावनिबन्धनायां पवन-खननादिरिवाऽनियतहेतुभावः सन् उपयुज्यते । अनियतत्वेऽपि विशेषे नैयत्यमभिधित्सुराह गुणं = उपरितनगुणस्थानं आरभमाणस्य पततो वा उपरितनगुणस्थानादधस्तनमाग___भिन्नग्रन्थेः उचितप्रवृत्ती स्वतः शुभपरिणामनिबन्धनायां उपदेशः = गुरु-शास्त्राद्युपदेशः अनियतहेतुभावः सन्नुपयुज्यते । जलोत्पत्तौ इति । अयमत्राशयः खननादिकं विनैव पद्मसरोवरोष्णजलकुण्डगङ्गोत्र्यादौ भूमिगतपवनेन जलमुच्छलति अन्यत्र च भूमिखननादिना जलमुत्पद्यते पवनं विनैव । अतः पवन-खननादिः नाऽवश्यकॢप्तहेतुरूपेण जलोद्गमं प्रत्युपयुज्यते । वस्तुतस्तु नैव जलोत्पत्तिः पवन-खननादिनिबन्धना किन्तु भूमिसरसभावनिबन्धना । पवनादयस्तु भूमौ सत एव जलस्याभिव्यक्तिहेतवः । एवं समुचितप्रवृत्त्यादिलक्षणः शुभभावोऽन्तरङ्गशुद्धपुरुषकारबलनिबन्धन एव, उपदेशस्त्वन्तःसत एव shubhbhaavsyaabhivyktihetuH| अनैकान्तिकभावश्च पवन-खननादेरुपदेशस्य च, क्वचिद् भावेऽप्यभावात् क्वचिच्चाभावेऽपि भावाज्जल-शुभभावयोरिति । इदमेवाऽभिप्रेत्योक्तं योगबिन्दौ - निमित्तमुपदेशस्तु पवनादिसमो मतः । अनैकान्तिकभावेन सतामत्रैव वस्तुनि । / 6 (यो.बि.346) इति । यथोक्तं श्रीहरिभद्रसूरिभिः एव समरादित्यकथायां - निमित्तमेत्तं चेव देसणा तत्तोवलम्भे कुसलाणं - (स.क. भव. 8/पृ. 841) इति । सम्यग्दर्शनप्राप्तावपि नोपदेशस्याऽवश्यम्भावः किम्पुनः तदुत्तरमुचितप्रवृत्तौ? एतेन - उवएसमंतरेणावि पडिमाइ दट्टणं सामाइयाऽऽवरणिज्जाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पज्जइ - (A.ni.1027 भाष्यगा.175-चू.पृ.468) इति आवश्यकनियुक्तिचूर्णिवचनं व्याख्यातम् । __उपदेशस्य भिन्नग्रन्थेरुचितप्रवृत्तौ अनियतत्वेऽपि = अवश्यम्भावनियमविरहेऽपि विशेषे = विशेषावस्थायां गुरु-शास्त्र-कल्याणमित्राद्युपदेशस्य नैयत्यं = आवश्यकत्वं अभिधित्सुराह- उपरितनगुणस्थानं = अग्रेतनगुणस्थानं आरभमाणस्य यद् वा उपरितनगुणस्थानादधस्तनं स्थानं आगच्छतः उपदेशोऽपि अत्रोप्जणावे छे के समक्तिईने उपदेशनी जरूरत क्यारे ? ज गाथार्थ :- समकितीने उचित प्रवृत्तिमां उपदेश तो अनियत हेतुरूपे उपयोगी बने छे. नवा गुणस्थानकने पामता के नीचे पडता समकितीने उपदेश उपयोगी छे. स्थिरभाववाळा समकितीने उपदेशनी 432 नथी. (17/28) टीकार्य :- जेम जमीनमांथी पाणीनी उत्पत्तिनुं मुख्य कारण भूमिनी रसाळता छे. तेथी पवनखनन वगेरे अनियतरूप हेतु तरीके उपयोगी थाय छे. तेम समकितीनी उचित प्रवृत्तिमां धर्मोपदेश अनियत कारणरूपे उपयोगी थाय छे. आम उपदेशनुं अनैयत्य (=अनियतपणुं) होवा छतां पण अवस्था विशेषमां उपदेशनी आवश्यकताने जणाववानी इच्छावाळा ग्रंथकारश्री कहे छे के उपरना गुणस्थानक उपर चढता समकितीने अथवा उपरना गुणस्थानकेथी नीचे पडता समकितीने धर्मोपदेशनी आवश्यकता छे. परंतु एक सरखा परिणाममां 1. हस्तादर्श 'अनैका...' इति पाठः ।
Page #314
--------------------------------------------------------------------------
________________ * स्थितपरिणाम प्रति देशनावैफल्यम् * 1209 च्छतो, न पुनः स्थितस्य = तद्भावमात्रविश्रान्तस्य । / 28 / / आधिक्य-स्थैर्यसिद्ध्यर्थं चक्रभ्रामकदण्डवत् । असौ व्यञ्जकताप्यस्य त्द्ब्लोप्न्तिक्रिया॥29॥ आधिक्येति । आधिक्यं = सजातीयपरिणामप्राचुर्य, स्थैर्यं च = पतनप्रतिबन्धः तत्सिद्ध्यर्थं (= आधिक्य-स्थैर्यसिद्ध्यर्थ) चक्रभ्रामकदण्डवद् असौ = उपदेश उपयुज्यते । यथा हि दण्डो भ्रमतश्चक्रस्य दृढभ्रम्यर्थं भग्नभ्रमेर्वा भ्रम्याधानार्थमुपयुज्यते, न तूचितभ्रमवत्येव तत्र । तथोपयुज्यते, न पुनः tdbhaavmaatrvishraantsy| न हि लवसत्तमसुरादीनां धर्मोपदेशाऽपेक्षा भवति । / 17/28 / / ____ उपदेशसाफल्यमुपपादयति- आधिक्येति । यथा हि अनारब्धभ्रमणं चक्रं दण्डेन भ्राम्यते । भ्रमतश्चक्रस्य मन्दीभूतस्य दृढभ्रम्यर्थं = भ्रमणतीव्रताकृते भग्नभ्रमेर्वा चक्रस्य भ्रम्याधानार्थं दण्ड उपयुज्यते, न तूचितभ्रमवत्येव तत्र = चक्रे । सर्वात्मना घटनिष्पत्तिं यावत् मन्दतापरिहारेण सम्प्रवृत्ते चक्रे घटोत्पादप्रयोजकभ्रमणयोगक्षेमादिविकलो दण्डो निष्फल इति भावः । तदुक्तं उपदेशपदे - सहकारिकारणं खलु एसो दंडोव्व चक्कभमणस्स । तम्मि तह संपयट्टे निरत्थगो सो जह तहेसो । / 6 (उप. विश्रान्त थयेला समकितीने उपदेशनी आवश्यकता नथी. (17/28) विशेषार्थ :- तुलसीश्यामना गरम पाणीना कुंड, गंगोत्री वगेरे स्थळमां भूमिगत पवनना लीधे पाणी जाते ज जमीनमांथी बहार Ave che. to क्यांक खोदकाम करवाथी जमीनमांथी पाणी प्रगट थाय che. to क्यांक नळमांथी पाणी आवे छे. आम पवन, खनन वगेरे पाणीनी उत्पत्तिमां अनियत हेतुरूपे उपयोगी थाय छे. परंतु जमीनमांथी पाणी नीकळवानुं मुख्य कारण जमीननी रसाळता छे. ते ज रीते समकितीना जीवनमां जे कांई उचित प्रवृत्ति देखाय छे तेनुं मुख्य कारण तेना चोखा परिणाम छे. उपदेश तो अनियत रूपे कारण बने छे. तेम छतां जेम पाणीने उपरना माळ उपर चढाववा माटे वोटर पंपनी आवश्यकता रहे छे तेम समकितीने उपला गुणठाणे चढवा माटे सद्गुरु के शास्त्र वगेरेना उपदेशनी आवश्यकता रहे छे. संक्लिष्ट परिणामथी पडता जीवने उपला गुणठाणाथी नीचे पडता अटकाववा माटे कल्याणमित्र वगेरेना उपदेशनी जरूर रहे छे. परंतु अनुत्तरवासी देव वगेरे जेवा अवस्थित परिणामवाळा समकिती जीवोने सदुपदेशनी आवश्यकता रहेती नथी. (17/28) - भावनी रक्षा अने वृद्धि माटे उपदेश उपयोगी छे गाथार्थ - अधिकता अने स्थिरतानी सिद्धि माटे चक्रभ्रामक दंडनी जेम उपदेश समकितीने उपयोगी बने छे. उपदेशमां रहेली व्यंजकता पण परिणामना बळथी सन्निधान थवा रूप छे. (1729) टीकार्थ :- समानपरिणामनी प्रचुरता अधिकता कहेवाय. तथा पडता अटकी जवुं ए स्थिरता कहेवाय. समकितीना भावनी अधिकता अने स्थिरतानी सिद्धि माटे उपदेश उपयोगी थाय छे. चक्र घुमावनार दंडनी जेम आ वात समजवी. जेम कुंभारनुं चक्र घूमतुं होय तो तेने वधु झडपथी दढपणे फेरववा माटे तथा ते चक्रनुं भ्रमण मंद थई गयुं होय तो भ्रमण क्रिया कराववा माटे दंड उपयोगी थाय छे. परंतु कुंभारनुं चक्र घडो बनाववा माटे जरूरी वेगसहित भमी रहेलुं होय तो तेवी अवस्थामां चकरडाने दंडनी उपयोगीता रहेती नथी. ते ज रीते गुरु वगेरेनो उपदेश पण समकितीने नवा उपला गुणस्थानक मेळववा माटे अथवा प्राप्त थयेल गुणस्थानकथी पडता होय तो ते पतनथी अटकवा माटे
Page #315
--------------------------------------------------------------------------
________________ 1210 * उपदेशनिष्ठव्यञ्जकताविमर्शः . द्वात्रिंशिका-17/29 देशोऽपि गुणप्रारम्भाय तत्पातप्रतिबन्धाय वोपयुज्यते, न तु स्थितपरिणामं प्रतीति । तदुक्तं उपदेशपदे- "उवएसो वि हु सफलो गुणठाणारंभगाण जीवाण । परिवडमाणाण तहा पायं न उ तट्ठिआणं पि । / " (उप.पद.499) व्यञ्जकताऽपि अस्य = उपदेशस्य । तबलेन = परिणामबलेन उपनतिक्रिया = सन्निधानलक्षणा (= तबलोपनतिक्रिया) / पद. 500) उपदेशोऽपि = तीर्थकर-गणधरादिप्रज्ञापनाऽपि गुणप्रारम्भाय = अनवाप्तगुणस्थानकप्राप्तये प्राप्तगुणस्थानपरिणामप्राचुर्याय तत्पातप्रतिबन्धाय = अवाप्तगुणस्थानपरिणामपतनप्रतिबन्धाय वोपयुज्यते, न तु स्थितपरिणामं = जिनकल्पिकादिकमिव प्रारब्धस्वगुणस्थानसमुचितक्रियाभावोभयं प्रति । उपदेशपदसंवादमाह- "उवएसो वि' इत्यादि । साम्प्रतं उपदेशपदमुद्रितप्रतौ 'सफलो एसुवएसो गुणठाणाऽऽरंभगाण भव्वाणं' (उप.प.499) इत्येवं पूर्वार्धमुपलभ्यते इत्यवधेयम् । श्रीमुनिचन्द्रसूरिकृता तद्वृत्तिस्त्वेवं - सफलः = सप्रयोजन एष सक्लेशपरिहाररूप उपदेशो गुणस्थानाऽऽरम्भकाणां = सम्यग्दृष्ट्यादिगुणस्थानकस्यात्मनि प्रवर्तकानां भव्यानां विवक्षितगुणस्थानकं प्रति सम्पन्नाऽविकलयोग्यभावानां परिपततां जीवानां = तथाविधक्लिष्टकर्मोदयाद् विवक्षितं गुणस्थानकसौधशिखरादधःप्रारब्धपातानां तथा इति समुच्चये प्रायः = बाहुल्येन । एवमुक्तं भवति ये निकाचितकर्मोदयात् प्रारब्धपातास्तेषामफल एव 6 (u.pa.वृ.499) इति । अत्र च - अर्थे ह्यशक्ये खलु यः प्रयासं करोत्यसौ यास्यति हास्यभावम् + (वै.क.ल.4/48) इति वैराग्यकल्पलतावचनमनुसन्धेयम् । - ये तु सोपक्रमकर्माणस्तेषु स्यादेव फलवानुपदेश इति । व्यवच्छेद्यमाह- न तु = न पुनः तत्स्थितानामपि = सर्वात्मना समधिष्ठितगुणस्थानकानामपीति 6 (उप.पद. 499 वृत्ति-पृष्ठ-251) / ____ उपदेशरहस्येऽपि - एसुवएसो फलवं गुन्न्त्थान्नार्ण्भ्तिव्व्याजोगे। न ठिएसु जहा दंडो चक्कम्मि सयं भमंतंमि । / 6 (उप.रह. 78) इत्युक्तम् । उपदेशस्य च स्वजन्यद्रव्याऽऽज्ञा-क्रियापूर्वकगुणस्थानारम्भस्थैर्यान्यतरव्यापारसम्बन्धेनैव सम्यग्दर्शनादिहेतुत्वादिति तवृत्तौ (उप.रह.78 वृत्ति-पृष्ठ-156) / उपदेशस्य व्यञ्जकताऽपि = प्रशस्तादिपरिणामाऽभिव्यञ्जकतापि परिणामबलेन = अनभिव्यक्तसमुत्पत्तुकामपरिणामसामर्थ्येन सन्निधानलक्षणा = उपधानात्मिका । सम्यग्दृष्ट्यादावन्तःस्थित एवाभिव्यक्तुकामः प्रशस्त-शुद्धाऽन्यतरज्ञानादिपरिणामः सानुबन्धमिथ्यात्वमोहादिक्षयोपशमात् स्वाभिव्यक्तिकृते सदुपदेशादिकमुपनयतीति भावः । अभिव्यक्तिकाम आसन्नमुक्तिगामिजीवपरिणामो बलादेवोपदेशमाढौकयति स्वप्राकट्यार्थमिति यावत्तात्पर्यम् । इत्थमेवाऽश्वावबोधार्थं रात्रावपि श्रीमुनिसुव्रतस्वामिविहाराद्युपपत्तेः । इदञ्चोपदेशनियताऽभिव्यक्तिकपरिणाममाश्रित्य विज्ञेयम् । ततश्चोपदेशमृतेऽपि स्वयमेवाभिव्यक्तिकामस्योपदेशाऽनियतस्य सम्यग्दृष्ट्यादिपरिणामस्याऽभिव्यक्तावपि न काचित्क्षतिः । न च ज्ञ्यानादिप्रिन्नाम्स्येच्छाउपयोगी बने छे. परंतु स्थिर परिणामवाळा जीवो माटे उपदेशनी आवश्यकता रहेती नथी. तेथी तो उपदेशपदमां जणावेल छे के "उपदेश पण नवा उपला गुणस्थानक उपर चढता जीवोने तथा नीचे पडता जीवोने माटे सफळ थाय छे. परंतु ते ज परिणाममां रहेला जीवोने माटे प्रायः उपदेश सफळ थतो नथी." 9 तथा उपदेशमां रहेली प्रशस्तपरिणामनी व्यंजकता पण परिणामना बळथी
Page #316
--------------------------------------------------------------------------
________________ * ज्ञानादेरुत्पादकामतोपपत्तिः * 1211 अन्यथा घटादौ दण्डादेरपि व्यञ्जकत्वापत्तेरिति भावः । / 29 / / 'औचित्येन प्रवृत्त्या च सुदृष्टियनतोऽधिकात् । पल्योपमपृथक्त्वस्य चारित्रं लभते व्ययात् । / 30 ॥ __ औचित्येनेति । औचित्येन = न्यायप्रधानत्वेन प्रवृत्त्या च सुदृष्टिः = सम्यग्दृष्टि:2 अधिकाद विरहात्कथं समुत्पत्तुकामताऽभिव्यक्तुकामता वा सङ्गच्छते ? इति शङ्कनीयम्, तदुत्पादादेरासन्नकालत्वे तथाप्रयोगस्याऽऽप्ताभिप्रेतत्वात् । इत्थमेव - चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाण-दंसणे समुप्पज्जिउकामे समुप्पज्जेज्जा (स्था.4/2/284) इत्यादि स्थानाङ्गसूत्रोपपत्तेः । ___विपक्षबाधमाह- अन्यथा = निरुक्ताऽभिव्यञ्जकत्वाऽनभ्युपगमे घटादौ = घटादिकं प्रति दण्डादेरपि व्यञ्जकत्वाऽऽपत्तेः, तस्याऽपि घटादावनियतभावात्, क्वचिद् दण्डं विनैव हस्तादिना चक्रभ्रम्याधाने घटोत्पाददर्शनात् । न चैवं दण्डादेर्हेतुताक्षतिः, द्वारस्याऽन्यत एव सिद्धेः, स्वप्रयोज्यद्वारसम्बन्धेनैव च हेतुत्वादिति व्यक्तं गुरुतत्त्वविनिश्चयवृत्तौ (गु.त.वि.1/58) / यथा चैतत्तत्त्वं तथा विस्तरतो विभावितं - ण य एवं वभियारो कज्जविसेसा जहेव दंडस्स । दारघडियरूवेणं अहवाऽहिगयत्थहेतुता । / 6 (उप.रह.79) इति उपदेशरहस्यगाथायाम् । प्रकृते च दण्डादेर्न घटादिबलेनोपनतिः केषाञ्चिदपि विपश्चितामभिमतेति निरुक्ताऽभिव्यञ्जकत्वोपगमे दण्डादेर्न तत्र व्यजकत्वाऽऽपत्तिः, अन्यथा तु साऽव्याहतप्रसरैव स्यादित्याशयः प्रतिभाति । / 17/29 / / वर्धमानपरिणामं दृढपरिणामं वा सम्यग्दृष्टिमधिकृत्याह- 'औचित्येनेऽति । - भावाऽऽणा पुण एसा सम्मद्दिहिस्स होति नियमेण । पसमादिहेउभावा णिव्वाणपसाहणी चेव । / एयाए आलोचइ हियाऽहियाइमतिनिउणनीतीए । किच्चे य संपयट्टति पायं कज्जं च साहेति । / सान्निध्य थवा स्वरूप जाणवी. बाकी तो घट वगेरे प्रत्ये दंड वगेरे पण व्यंजक बनवानी समस्या सय- वो अंथ.12 श्रीनो ही आशय छे. (17/24) ज उपदेशमां रहेली व्यंजक्तानी विचारणा ह. विशेषार्थ - जिनकल्पी वगेरे अवस्थित परिणामवाळा जीवोने उपदेशनी जरूर नथी. जेम तुलशीश्यामना गरम पाणीना कुंड वगेरेमां रहेल पाणीनुं व्यंजक भूमिगत पवन बने छे तेम समकिती जीवना हृदयमां रहेला प्रशस्त परिणामनुं व्यंजक उपदेश बने छे. निर्मळ समकिती जीवना अंतःकरणमां रहेला अने प्रगट थवा थनगनता प्रशस्त परिणामो मिथ्यात्वमोहनीय कर्मना सानुबंध क्षयोपशम वगेरेना प्रभावथी जाते ज धर्मोपदेश वगेरेने खेंची लावे छे. आ ज उच्चतम दशा उपर आरूढ थयेला समकिती जीवना प्रशस्त परिणामो प्रत्ये उपदेशनी अभिव्यंजकता कहेवाय छे. माटे ज तेवा जीवोना विरक्त परिणामो प्रत्ये. उपहेश. तो निमित्तमात्र 4 पाय छे. (17/28) गाथार्थ :- अत्यंत उद्यमथी उचित रीते प्रवृत्ति द्वारा पल्योपम पृथफत्व प्रमाण कर्म स्थितिनो व्यय थवाथी शियारित्र प्रा. 43 छ. (17/30) छे समकितीने पुरुषार्थथी चारित्रप्राप्ति छे टीकार्थ:- बळवान पुरुषार्थथी न्यायप्रधानतया प्रवृत्ति करवा द्वारा समकिती जीव र थी 9 पल्योपम जेटली 1. हस्तादर्श 'उचितेन' इति पाठः । 2. हस्तादर्श 'सम्यग्दृष्टिः' पदं द्विरुक्तम् ।
Page #317
--------------------------------------------------------------------------
________________ * प्रयत्नविशेषादेवोपरितनगुणस्थानकलाभसम्भवः * द्वात्रिंशिका -17/31 अतिशयितात् (यत्नतः=) यत्नात् = पुरुषकारात् पल्योपमपृथक्त्वस्य चारित्रमोहस्थितिसम्बन्धिनो व्ययात् चारित्रं लभते देशविरत्याख्यम् । सर्वविरत्याख्यं तु सङ्ख्यातेषु सागरोपमेषु निवृत्तेष्विति द्रष्टव्यम् । / 30 / / 1212 = मार्गानुसारिता श्रखा प्राज्ञप्रज्ञापनारतिः । गुणरागश्च लिङ्गानि शक्यारम्भोऽपि चाऽस्य हि । / 31 / / - (उप.पद. 259/260) इति उपदेशपदवचनप्रामाण्यतो भावाऽऽज्ञायोगपरिणामप्रसूतसानुबन्धसत्क्षयोपशमात् न्यायप्रधानत्वेन धर्मार्थादिविषयिण्या प्रवृत्त्या च सम्यग्दृष्टिः अतिशयितात् पुरुषकारात् = जिनवचनजनितं प्रबलधर्मादिपुरुषार्थमवलम्ब्य ग्रन्थिभेदात् सकाशात् चारित्रमोहस्थितिसम्बन्धिनः पल्योपमपृथक्त्वस्य व्ययात् देशविरत्याख्यं चारित्रं भावतो लभते । द्विप्रभृतिरानवभ्यः पृथक्त्वमिति जैनी परिभाषा । ततश्च चारित्रमोहस्थितिसम्बन्धिनः सागरोपमेषु सङ्ख्यातेषु निवृत्तेषु सर्वविरत्याख्यं चारित्रं लभते । ततोऽपि सङ्ख्यातेषु तेषु पुनरपगतेषूपशमश्रेणीं प्रतिपद्यते । ततोऽपि पुनः सङ्ख्यातेषु तेषु व्यावृत्तेषु क्षपकश्रेणीमवाप्नोति इति द्रष्टव्यम् । तदुक्तं विशेषावश्यकभाष्ये बृहत्कल्पभाष्ये प्रवचनसारोद्धारे श्रावकप्रज्ञप्ती पञ्चवस्तुके च सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावओ होज्जा । चरणोवसमखयाणं सागर संखंतरा होंति । / - (वि. A. भा. 1222 + बृ.क.भा 106 + प्र. सा. 1384 + श्रा.प्र.390 + पं.व. 919) इति । उपलक्षणात् सर्वकर्मप्रक्षयोऽपि सातिशययत्नादेवाऽवसेयः । तदुक्तं श्रावकप्रज्ञप्तौ - अच्वंतदारुणाई कम्माई खवित्तु जीवविरिएणं । सिद्धिमणंता सत्ता पत्ता जिणवयणजणिएणं । / - (श्रा.प्र.102 ) इति । प्रकृते व्यवहारतश्चारित्रं सावद्याऽन्ययोगनिवृत्ति - प्रवृत्तिरूपम् । निश्चयतस्तु सम्यग्दर्शनवत् चारित्रमप्यात्मपरिणामरूपं तथाविधव्यवहारव्यङ्ग्यमभिप्रेतम् । अत एव श्रीमलयगिरिसूरिभिः धर्मसङ्ग्रहणिवृत्तौ सिद्धसेनसूरिभिश्च प्रवचनसारोद्धारवृत्ती चारित्रं सावद्येतरयोगनिवृत्ति-प्रवृत्तिलिङ्गं आत्मपरिणामरूपम् - (ध.सं.वृ. 612 + प्र.सारो. 1556वृ. पृ. 414) इत्येवं निश्चयनयाभिप्रायेणोक्तमित्यादिकं यथागममूहनीयम् । / 17/30 / / चारित्रमोहनीय कर्मनी स्थिति खलास थतां देशविरति नामनुं चारित्र प्राप्त करे छे. तथा संख्यात सागरोपम जेटली चारित्रमोहनीय कर्मनी स्थिति रवाना थतां सर्वविरति नामनुं चारित्र समकिती जीव प्राप्त करेछे.(17/30) विशेषार्थ H- सम्यग्दर्शन पामती वखते मोहनीय कर्मनी स्थिति अन्तःकोटाकोटी सागरोपमनी (=एक कोटाकोटी सागरोपममां पल्योपमनो असंख्यातमो भाग न्यून) होय छे. ते स्थितिमांथी 2 थी 9 पल्योपम जेटली स्थिति ओछी थाय त्यारे आत्मा भावथी देशविरति चारित्र पामे. ते स्थितिमांथी संख्याता सागरोपमनी स्थिति ओछी थाय त्यारे आत्मा सर्वविरति चारित्र पामे. त्यार बाद फरी संख्याता सागरोपमनी स्थिति ओछी थाय त्यारे आत्मा उपशमश्रेणि पामे. त्यार बाद संख्याता सागरोपमनी स्थिति पसार थया बाद आत्मा क्षपकश्रेणि पामे. मोहनीय कर्मनी आ स्थितिनो घटाडो सम्यक् अंतरंग प्रबळ पुरुषार्थ द्वारा ज थई शके. वधुमां वधु 66 साधिक सागरोपम काळ सुधी क्षायोपशमिक समकित टकी शके. ते पहेला उपरोक्त कार्य आत्मा अप्रमत्त पुरुषार्थथी kare to ja आत्मानो मोक्ष थाय. बाकी समकितथी पण भ्रष्ट थाय. माटे समकिती अंतरंग प्रबळ मोक्षपुरुषार्थने करे छे. नसीबना भरोसे मोक्षने छोडी न देवाय. (17/30) ज * चास्त्रिना पांच लक्षणो ज गाथार्थ :- भार्गानुसारिता, श्रद्धा, प्राज्ञना उपदेशमां रति, गुराग भने राज्यप्रवृत्ति - भयारित्रना लक्षण che. (17/31 )
Page #318
--------------------------------------------------------------------------
________________ मार्गानुसारितास्वरूपविद्योतनम् 1213 6 मार्गेति । (1) मार्गानुसारिता = अनाभोगेऽपि सदन्धन्यायेन मार्गानुसरणशीलता । यदुक्तं" असातोदयशून्योऽन्धः कान्तारपतितो यथा । गर्तादिपरिहारेण सम्यक् तत्राऽभिगच्छति । / तथाऽयं भवकान्तारे पापाऽऽदिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः । / अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्याऽपि वैकल्यं विचित्रत्वेन कर्मणाम् । / " (यो. बिं. 354-55-56) इति । * = = चारित्रलिङ्गान्याह- 'मार्गेऽति । मार्गं = तत्त्वत्पथं अनुसरति = अनुयाति इत्येवंशीलः = मार्गानुसारी निसर्गतः तत्त्वाऽनुकूलप्रवृत्तिः, चारित्रमोहनीयकर्मक्षयोपशमात् । एतच्च तत्त्वाऽवाप्तिं प्रति अवन्ध्यं कारणं, कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्ताऽन्धस्येव इति उपदेशपदवृत्तिकारः ( उप पद.199) / तस्य भावः = मार्गानुसारिता = अनाभोगेऽपि = तथाविधश्रुतोपयोगवैकल्येऽपि सदन्धन्यायेन वक्ष्यमाणेन मार्गाऽनुसरणशीलता । अन्धस्य शोभनत्वञ्च सज्जाऽक्षसहायनरवचनाऽनुवर्तकत्वात् । यथा हि सदन्धः सहायाऽनुवर्तनेनेप्सितस्वस्थानप्राप्तिरूपे हिते प्रवर्तते तथैवाऽगीतार्थचारित्र्यपि तथाज्ञानान्मार्गाऽनुसारित्वेन गीतार्थाऽऽज्ञाकरणादौ हिते प्रवर्तत इति पञ्चाशकवृत्तिकारः ( पञ्चा. 11/10 ) / = = ग्रन्थकारोऽत्र कारिकात्रितयेन योगबिन्दुसंवादमाह यदुक्तं- 'असातोदयेऽति, 'तथाऽयमिति, 'अनीदृशस्येति c। तद्व्याख्या चैवम् - असातोदयशून्यः = असद्वेदनीयविपाकरहितः अन्धः प्रतीतरूपः कान्तारपतितः गर्तादण्डारण्यादिमहाटवीमध्यमग्नः यथा इति दृष्टान्तार्थः गर्तादिपरिहारेण दरीप्रभृतिविषममार्गत्यागेन सम्यग् = यथा विवक्षितस्थानाऽवाप्तिः स्यात् तथा तन्त्र कान्तारे अभिगच्छति गन्तुं प्रवर्तते ( यो. बिं. 354) / तथाऽयं चारित्री भवकान्तारे संसाराऽटव्यां पापादिपरिहारतः पापकरण-पापफलपरित्यागेन श्रुतमेव सद्भूताऽर्थाऽवलोकहेतुत्वात् चक्षुः तेन विहीनोऽपि = माषतुषादिवद् विरहितः किं पुनः तदन्यरूप इत्यपिशब्दार्थः, सन् = अतिदृढतया यः सुन्दरः सातोदयः तेन संयुतः (यो . बिं. 355 ) / अत्रैव व्यतिरेकमाह- अनीदृशस्य तु पुनः चारित्रं देशतः सर्वतो वा शब्दमात्रकं शब्दरूपमेव, न त्वर्थतोऽपि । ननु सम्यग्दृष्टेरविरतस्यापि मार्गानुसारित्वमस्ति कथं न चारित्रम् ? इत्याशङ्क्याह - ईदृशस्यापि = मार्गाऽनुसारित्वादिलिङ्गविकलस्य पुनः मार्गानुसारिणोऽपि कस्यचित् वैकल्यं चारित्रस्य, कथम् ? इत्याह- विचित्रत्वेन निकाचितादिरूपतया कर्मणां = चारित्रमोहादीनाम् । तथा चोक्तम्- 'कम्माइ नूणं घणचिक्कणाई गरुयाइं वज्जसाराई । नाणड्ढयं पि पुरिसं पहाओ उप्पहं न्ति' / / ( ) इति - (यो . बिं. 356 वृत्ति) | = * = = = = = टीकार्थ :- (1) अजाणतां पण सदंधन्यायथी मार्गानुसारिता चारित्रनुं प्रथम लिंग छे. योगबिंदु ग्रंथमां जणावेल छे - 'जेम असाताना उदय वगरनो जन्मांध माणस जंगलमां रहेलो होवा छतां खाडा-टेकरा वगेरेनो परिहार करीने सारी रीते जंगलमांथी पसार थई जाय छे. तेम श्रुतचक्षुशून्य होवा छतां पण सारा सातावेदनीयना उदयवाळा चारित्रधर साधक पापादिनो त्याग करीने भवाटवीमांथी पसार थई जाय छे. जो आ रीते मोक्षमार्गने साधक अनुसरे नहि तो तेनुं चारित्र नाममात्रस्वरूप बने छे. तथा मार्गानुसारी एवा पण समकिती जीवनें चारित्रविकलता कर्मनी विचित्रताना कारणे समजवी.' <
Page #319
--------------------------------------------------------------------------
________________ 1214 * उपदेशपदविरोधपरिहारः * द्वात्रिंशिका-17/31 (2) श्रद्धा = शुद्धानुष्ठानगता तीव्ररुचिः । (3) प्राज्ञस्य = पण्डितस्य प्रज्ञापना = अर्थविशेषदेशना', __ प्रकृते - सदन्धसङ्गतिसमं गीतं चास्येदमावि(?खि)लम् । सद्भावनेत्राऽभावे तथा मार्गाऽनुसारिणः । / - (ब्र.सि.53) इति ब्रह्मसिद्धान्तसमुच्चयवचनमपि स्मर्तव्यम् । ननु ग्रन्थिभेदात्सम्यग्दृष्टेरपि सदा सज्जाक्षत्वं उपदेशपदे - जच्चंधो इह णेओ अभिण्णगंठी, तहंधलयतुल्लो । मिच्छद्दिट्ठी, सज्जक्खओ य सइ सम्मदिट्ठी ओ । / एसो मुणेइ आणं विसयं च जहट्ठियं णिओगेणं । एईए करणंमि उ पडिबंधगभावओ भयणा । / 6 (उप.पद.477-478) इत्यादिनोक्तं, इह तु चारित्रिणोऽप्यन्धत्वमुच्यते भवद्भिरिति कथं न विरोधः इति चेत्? अत्रोच्यते, कृष्ण-श्रेणिकादीनां सम्यग्दृष्टीनां करतलकलितमुक्ताफलन्यायेन निश्चिताऽऽज्ञायथावस्थितोत्सर्गाऽपवादादिरूपत्वेन सदा प्रगुणलोचनत्वसम्भवेऽपि निबिडज्ञानावरणाद्युदयेन चारित्रिणामपि केषाञ्चिन्माषतुषादिवत् यथावस्थितश्रुतोपयोगराहित्याऽगीतार्थत्वादिसम्भवेनान्धत्वोक्तिविरोधाऽभावादिति समाधेयम् । यथोक्तमेतदभिप्रायेण पञ्चाशके - चारित्तओ च्चिय दढं मग्गणुसारी इमो हवै पायं । एत्तो हिते पवत्तति तह णाणातो सदंधो व्व । / अंधोऽणंधो व्व सदा तस्साऽऽणाए तहेव लंघेइ । भीमं पि हु कंतारं भवकंतारं इय अगीतो । / (पञ्चा.11/10-11) -- इति प्रागप्युक्तं (पृ.164) स्मर्तव्यमत्र । तदुक्तं उपदेशरहस्येऽपि - अन्धो असायरहिओ पुराऽणुसारी जहा सयं होइ । एवं मग्गणुसारी मुणी अणाभोगपत्तोऽवि । / 6 (उप.रह. 86) इति भाव्नीय्माग्म्प्रिक्र्मित्म्तिभिः। धर्मरत्नप्रकरणे तु चारित्रिलिङ्गभूतमार्गानुसारिक्रियानिरूपणे - मग्गो आगमनीई अहवा संविग्गबहुजणाऽऽइण्णं । उभयाऽणुसारिणी जा सा मग्गणुसारिणी किरिया । / - (ध.रत्न.80) इति यदुक्तं तदप्यत्राऽनुसन्धेयम् । प्रथमं चारित्रलिङ्गमभिधाय द्वितीयं तदाह- श्रद्धा = शुद्धाऽनुष्ठानगता तीव्ररुचिः kaantaarottiirnnbraahmnnhviHpuurnngocrrucytishaayinii| चारित्रिणो द्वितीयलिङ्गनिरूपणे पञ्चाशकवृत्तौ उपदेशपदवृत्तौ च - श्राद्धः = तत्त्वं प्रति श्रद्धावान्, तत्प्रत्यनीकक्लेशहासातिशयाद्, अवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् । विहिताऽनुष्ठानकारिरुचिर्वा (पञ्चा.3/6 वृत्ति/उप.पद.199 वृत्ति) इति । प्रकृते चारित्रिलिङ्गभूता श्रद्धा तु (1) विधिसेवा, (2) ज्ञान-चारित्र-वैयावृत्त्य-तपःप्रभृतिगोचराऽतृप्तिः, (3) शुद्धदेशना, (4) आलोचनया स्खलितपरिशुद्धिरित्येवं चतुर्विधा ज्ञेया । तदुक्तं धर्मरत्नप्रकरणे - सद्धा तिव्वभिलासो धम्मे पवरत्तणं इमं तीसे । विहिसेव (1) अतित्ती (2) सुद्धदेसणा (3) खलियपरिसुद्धी (4) / / (ध.रत्न.90) इति । द्रव्य-क्षेत्रादिवैषम्येन कदाचित्सत्क्रियावैकल्येऽप्येतद्गुणादेव तत्पक्षपातोऽनाविलः । तदुक्तं उपदेशरहस्ये - मालैगुणण्णुणो महुअरस्स तप्पक्खवायहीणत्तं । पडिबंधेऽवि ण कइआ एमेव मुणिस्स सुहजोगे । / (उप.रह.89) इति । तृतीयं तल्लिङ्गं व्याख्यानयति-पण्डितस्य अर्थविशेषदेशना, तत्र = अर्थविशेषप्रज्ञापनायां श्रवण शुद्ध अनुष्ठान विशे तीव्र रुचि श्रद्धा कहेवाय छे. आ चारित्रनुं बीजुं लक्षण छे. तथा पंडित पोताने विशिष्ट शास्त्रार्थसंबंधी उपदेश आपे तेने सांभळवानी अने ते विषयने अमलमां मूकवा mATenI
Page #320
--------------------------------------------------------------------------
________________ * प्रज्ञापनाप्रियत्वोपवर्णनम् * 1215 तत्र रतिः = श्रवणतदर्थपालनाऽऽसक्तिः (=प्राज्ञप्रज्ञापनारतिः) (4) गुणरागश्च = गुन्न्भुमान्ः। (5) शक्याऽऽरम्भः स्वकृतिसाध्यधर्मादिप्रवृत्तिः अपि चाऽस्य हि = चारित्रस्य हि लिङ्गानि लक्षणानि प्रवदन्ति पूर्वसूरयः । / 31 / / / तदर्थपालनाऽऽसक्तिः, पूर्वोक्तलिङ्गद्वयलक्षणात् कार्न्नात्। तदुक्तं पञ्चाशकवृत्तौ उपदेशपदवृत्तौ च - अत एव कारणद्वयात् प्रज्ञापनीयः, कथञ्चिदनाभोगादन्यथाप्रवृत्तावपि तथाविधगीतार्थेन सम्बोधयितुं शक्यः, तथाविधकर्मक्षयोपशमाद् अविद्यमानाऽसदभिनिवेशः प्राप्तव्यमहानिधि-तद्ग्रहणान्यथाप्रवृत्त-सुकरसम्बोधननरवत् + (पञ्चा.3/6 वृत्ति/उप.पद.199 वृत्ति) इति । योगशतकवृत्तौ अपि - प्रज्ञापनीयः = अत एव कारणद्वयात् सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृ-तद्गतविधिश्राद्धाऽऽप्तप्रज्ञापकवत्, सच्छ्रद्धाफलोपदर्शनार्थमेतद् + (यो.श.15 वृत्ति) इत्युक्तम् । तदुक्तं धर्मरत्नप्रकरणेऽपि - एसा पवरा सद्धा अणुबद्धा होइ भावसाहुस्स । एईए सब्भावे पन्नवणिज्जो हवै एसो । / - (ध.रत्न.105) इति । ___ ऋजुभावश्चात्र प्र्धान्हेतुः। तदुक्तं धर्मरत्नप्रकरणे - पण्णवणिज्जत्तमुजुभावा 6(ध.रत्न.78) इति । - प्रज्ञापनाप्रियः = गुणवत्पुरुषप्रज्ञापनाप्रीतिमान्, सन्निधिलाभयोग्यजीव इव तद्गतक्रियां प्रति -- (यो.बि.353 वृत्ति) इति योगबिन्दुवृत्तिकृत् । - प्रज्ञापनीयः = कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यत्वात् तथाविधकर्मक्षयोपशमादविद्यमानाऽसदभिनिवेशः, प्राप्तव्यमहानिधिग्रहणाऽन्यथाप्रवृत्तसुकरसम्बोधननरवदिति (उप.रह.10 वृ.) उपदेशरहस्यवृत्ती व्यक्तमुक्तम् । लिङ्गं मार्गानुसार्येष श्राद्धः प्रज्ञापनाप्रियः । गुणरागी महासत्त्वः सच्छक्त्यारम्भसङ्गतः । / (यो.बि.353) इति योगबिन्दुग्रन्थमनुसृत्य चतुर्थं चारित्रलिङ्गमाह-गुणरागः = गुणबहुमानः, विशुद्धाऽऽशयत्वादिति (यो.श.15 वृत्ति) योगशतकवृत्तिकृत् । तदुक्तं पञ्चाशकवृत्तौ उपदेशपदवृत्तौ च - विशुद्धाऽध्यवसायतया स्वगतेषु वा परगतेषु वा गुणेषु ज्ञानादिषु रागः = प्रमोदो यस्याऽस्त्यसौ गुणरागी = निर्मत्सर इत्यर्थः - (पञ्चा.3/6 वृत्ति/उप.पद.199 वृत्ति) / - गुणरागी = मत्सरविरोधिपरिणामवानित्यर्थः । इदं हि गुणलाभाऽनुबन्धेऽवन्ध्यं बीजं, प्रतिबन्धकस्य मत्सरस्याऽपगमादिति - (उप.रह. गा.10 वृ.) उपदेशरहस्यवृत्तौ । अत एव गुणमालिन्यजनकदोषपरिहारोऽप्युपपद्यतेऽस्य । तदुक्तं धर्मरत्नप्रकरणे - जायै गुणेसु रागो सुद्धचरित्तस्स नियमओ पवरो । परिहरै तओ दोसे गुणगणमालिन्नसंजणए । / गुणलेसं पि पसंसइ गुरुगुणबुद्धीइ परगयं एसो । दोसलवेण वि निययं गुणनिवहं निग्गुणं ग्न्नि॥ 6 (ध.रत्न.120-121) इति । चारित्रस्य पञ्चमं लिङ्गं व्याख्यानयति- शक्याऽऽरम्भः = सुन्दरपरिणामेन स्वकृतिसाध्यधर्मादिप्रवृत्तिः = निजयत्नसाध्य-गुरु-ग्लान-बालादिविषयवैयावृत्त्याद्यनुष्ठानारम्भः । कुतः इति चेत् ? उच्यते व्न्ध्याऽऽर्म्भासक्ति होवी ते चारित्रनुं त्रीजुं लक्षण छे. चोथुं लक्षण छे गुणो प्रत्येनो बहुमान भाव. तथा पोताना प्रयत्नथी साधी शकाय तेवी धर्म वगेरे संबंधी प्रवृत्ति करवी ते चारित्रनुं पांचमुं दक्ष छे. माम पूर्वाधार्या 38 छ. (17/31)
Page #321
--------------------------------------------------------------------------
________________ 1216 शक्यारम्भस्वरूपविवरणम् * द्वात्रिंशिका - 17/31 भावनिवृत्तेरिति (यो.श.15 वृत्ति) योगशतकवृत्तिकृत् । न शक्ये प्रमाद्यति न चाऽशक्यमारभत इति पञ्चाशकवृत्तिकार उपदेशपदवृत्तिकारश्च । शक्यमेव ह्यनुष्ठानं विधीयते, नाऽशक्यम् - (vi.A.bhA. 2685 मल.वृ.) इति विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरयः । अशक्याऽऽरम्भस्योत्तरकालमावश्यकपरिहाणि-शरीरग्लान्यादिजनकत्वेनोत्तरशुभाऽनुबन्धाऽनुवृत्त्यनुपपत्तेरिति (उप. रह. गा. 10 वृत्ति) उपदेशरहस्वृत्तौ । पूर्वोक्तं (पृ.1013) पुरिसंतस्सुवयारं अवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं, आणं काउं निरासंसो । / - उप पद.237) इति उपदेशपदवचनमप्यत्राऽविसंवादितया स्मर्तव्यम् । ततश्चाऽशक्याऽनारम्भोऽत्र कुत्सिताऽनारम्भलक्षणः शुभाऽनुबन्धव्याघातकाऽनारम्भात्मको वा ज्ञेयः । इत्थमेव सो हु तवो कायव्वो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति । / - (पं.व.214, म.नि. चू. 24) इति पूर्वोक्तं (पृ.512) पञ्चवस्तुकवचनं महानिशीथचूर्णिवचनं च सङ्गच्छते । धर्मरत्नप्रकरणे अपि बहुलाभमप्पछेयं सुसारविसारओ सुई । / संघयणादणुरूवं आरंभइ सव्वमेवणुट्ठाणं । जह तं बहु साहै निवडै अस्संजमे दढं न जओ । जणिउज्जमं बहूणं विसेसकिरियं तहाऽऽढवै । / - (ध. रत्न. 115-116 ) इति गदितं श्रीशान्तिसूरिभिः । अपिशब्देन क्रियापरतादिग्रहः । तदुक्तं चारित्रिलिङ्गोपदर्शने योगशतके पञ्चाशके चमग्गसारी सद्धो पण्णवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ तह य चारिती । / - (यो.श.15 / पञ्चा.3/6) इति । उपदेशपदेऽपि मग्गणुसारी सद्धो पन्नवणिज्जो कियावरो चेव । गुणरागी सक्कारंभसंगओ जो तमाहु मुणिं । / - ( उप पद. 199) इति । क्रियापरत्वञ्च चारित्रमोहनीयकर्मक्षयोपशमाद् मुक्तिसाधनाऽनुष्ठानकरणपरायणत्वं, तथाविधनिधिग्राहकवत् । प्रयोगश्चात्रैवम्, चारित्रं क्रियापरमेव, सत्क्रियारूपत्वादिति । सत्क्रियास्वप्रमादपरत्वे एव चारित्रं सम्भवतीत्याशयः । तदुक्तं धर्मरत्नप्रकरणे - सुगैनिमित्तं चरणं तं पुण छक्कायसंजमो एव । सो पालिउं न तीरै विगहाइपमायजुत्तेहिं । पव्वज्जं विज्जं पिव साहंतो होइ जो पमाइल्लो । तस्स न सिज्झइ एसा करेइ गरुयं च अवयारं । / पडिलेहणाइचिट्ठा छक्कायविघाइणी पमत्तस्स । भणिया सुयंमि तम्हा अपमाई सुविहिओ हुज्जा । / रक्ख वसु खलियं उवउत्तो होइ समीगुत्तीसु । वज्जइ अवज्जहेउं पमायचरियं सुथिरचित्तो ॥ कालंमि अणूणहियं किरियंतरविरहिओ जहासुत्तं । आयरै सव्वकिरियं अपमाई जो इह चरित्ती । / - (ध. रत्न. 110-114) इति । इत्थञ्च पञ्चाशक- योगशतकोपदेशपदानुसारेण चारित्रस्य षड्विधानि लिन्ग्गान्य्व्सेयानि। एतानि चाऽवक्रगामिलक्षणरूपेणापि विज्ञेयानि मग्गणुसारी सड्ढो पन्नवणिज्जो कियावरो चेव । गुणरागी जो सक्कं आरभै अवंकगामी सो । / - ( उप रह. 10) इति उपदेशरहस्यवचनात् । तथा गुर्वाज्ञाराधनमपि चारित्रलक्षणमवसेयम् । तदुक्तं धर्मरत्नप्रकरणे एयस्स उ लिंगाइं सयला मग्गाणुसारिणी किरिया । सद्धा पवरा धम्मे पण्णवणिज्जत्तमुजुभावा । / किरियासु अपमाओ, आरंभो sakkaNijja'NuTThANe / गुरुओ गुणानुराओ गुरुआणाऽऽराहणं परमं । / - (ध. रत्न. 78-79) इति । गुर्वाज्ञाराधनस्वरूपन्तु धर्मरत्नप्रकरणे गुरुपयसेवानिरओ गुरु
Page #322
--------------------------------------------------------------------------
________________ yogabindu-zataka-धर्मरत्नप्रकरणादिग्रन्थविरोधशमनम् * 1217 योगप्रवृत्तिरत्र स्यात्परमानन्दसङ्गता । 'देशसर्वविभेदेन चित्रे' सर्वज्ञभाषिते । / 32 / / आणाऽऽराहणम्मि तल्लिच्छो । चरणभरधरणसत्तो होइ जई नन्नहा नियमा । / - ( ध रत्न. 126) इत्येवमावेदितम् । ननु योगबिन्दुप्रभृतौ चारित्रस्य पञ्च लिङ्गान्युक्तानि, योगशतकोपदेशपदादी षट्, धर्मरत्नप्रकरणे च सप्तेति कथं नाऽत्र विसंवादः ? इति चेत् ? अत्रोच्यते, मार्गानुसारित्व-शक्याऽऽरम्भाभ्यामेव सत्क्रियापरत्वाऽऽक्षेपादेव न तस्य स्वातन्त्र्येणोक्तिः योगबिन्दुप्रमुखे । चारित्रिणो नियमेन गुर्वाज्ञाराधनं तु योगशतकयोगबिन्दुप्रमुखप्रकरणप्रासादसूत्रधारैः श्रीहरिभद्रसूरिभिरेव उपदेशपदे एयं च अत्थि लक्खणमिमस्स नीसेसमेव धन्नस्स । तह गुरुआणासंपाडणं च गमगं इह लिंगं । / ( उप पद. 200) इत्येवं पञ्चाशके च * आणारुइणो चरणं आणाए च्चिय इमं ति वयणाओ । एत्तोऽणाभोगम्मि वि पण्णवणिज्झो इमो होइ । / एसा य परा ANA पयडा जं गुरुकुलं ण मोत्तव्वं । आचारपढमसुत्ते एत्तो च्चिय दंसियं एयं । / -(पञ्चा.11/12-13) इत्येवं व्यावर्णितमिति न कश्चिद् विरोधः । मूलभूततत्त्वाऽभेदेऽपि विवक्षाभेदेन लिङ्गादिभेदप्रतिपादनमपि सङ्गच्छत एव श्रोतॄणां रुचिवैचित्र्यात् । चरण-करणाऽनुयोगाभिप्रायेण तु मूलोत्तरगुणानामेव चारित्रलिङ्गत्वमित्यप्यवधेयम् । चारित्तं परिणामो जीवस्स सुहो उ होइ विष्णेओ । लिंगं इमस्स भणियं मूलगुणा उत्तरगुणा य । / - ( धर्म. सं. 856 ) इत्येवं धर्मसङ्ग्रहण्यां श्रीहरिभद्राचार्योक्तिरप्यत्र साक्षिणी वर्तते । विवक्षाभेदेनेव प्रयोजनभेदेनाऽपि लिङ्गादिप्रज्ञापनाभेदोऽभिप्रेत एव अतिव्याप्त्यादिदोषविरहे सति । अत एवैकस्याऽपि ग्रन्थकृतो नानाग्रन्थेषु विभिन्नसङ्ख्याकलक्षणादिप्रज्ञापनाऽपि दृश्यते विलक्षणलक्षणादिप्ररूपणाऽपि चोपलभ्यते । प्रकृते च गुरुविनयः स्वाध्याये योगाऽभ्यासः परार्थकरणञ्च । इति कर्तव्यतया सह विज्ञेया साधुसच्चेष्टा । / - ( षोड. 13/1) इति षोडशकोक्तिरपि स्मर्तव्या । - सद्धा विरियसाधनं चारित्तं - (वि.म.1/26 ) इति विसुद्धिमग्गवचनमपि यथातन्त्रमत्राऽनुयोज्यम् । अपुनर्बन्धक-सम्यगदृष्टिलक्षणाऽवस्थाद्वयाऽभ्यासोत्तरकालमेव धीमता प्रवज्याग्रहणान्नोपसर्गादिप्रसङ्गे ग्लानाद्यवस्थायां वा कायपातभावेऽपि चित्तपातसम्भवः । इदमेवाभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये भावस्तु नियमादेव भिद्यते नैव केनचित् । कायपातादिभावेऽपि शुभाऽऽलम्बनयोगतः । / चिन्तारत्नाऽनुगं चित्तं न स्वतोऽन्यत्र वर्तते । तद्गुणज्ञस्य दौर्गत्यादुद्विग्नस्य तथा ह्ययम् । / द्वयाऽभ्यासात् पुनर्धीमान् यतश्चारित्रभाग् भवेत् । अक्षेपेण ततश्चैवमुपन्यासोऽपि युक्तिमान् । / - (ब्र.सि. 171-173) इत्युक्तमिति भावनीयम् । / 17/31 / / : गाथार्थ H- देश-सर्वभेदथी विभिन्न एवा सर्वज्ञोक्त चारित्रने विशे योगनी प्रवृत्ति परमानंदथी संगत थाय छे. (17/32) 1. हस्तादर्शे 'दिस' इत्यशुद्धः पाठः । 2 हस्तादर्शे 'चित्र' इत्यशुद्धः पाठः । 3. हस्तादर्शे ' भाषितं' इत्यशुद्धः पाठः ।
Page #323
--------------------------------------------------------------------------
________________ 1218 * कर्मबलश्रवणेऽपि क्लैब्यपरिहारोपदेशः * द्वात्रिंशिका-17/32 ___योगेति । अत्र देशसर्वविभेदेन चित्रे = नानारूपे चारित्रे सर्वज्ञभाषिते = तीर्थकराभिहिते योगस्य प्रागुक्तलक्षणस्य प्रवृत्तिः (= योगप्रवृत्तिः) स्यात्, परमेण = उत्कृष्टेन आनन्देन सङ्गता व्याप्ता (=प्र्मान्न्द्स्न्ग्ग्ता)॥32॥ / / इति दैव-पुरुषकारद्वात्रिंशिका । / 17 / / निरुक्तलिङ्गचारित्रे सति योगप्रवृत्तिमाह- 'योगेऽति । देश-सर्वविभेदेन = देश-सर्वविशेषेण नानारूपे तीर्थकराऽभिहिते = तीर्थकर-गणधरादिप्रतिपादिते चारित्रे सति प्रागुक्तलक्षणस्य = योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.10/1 पृ.683) मोक्षयोजकमुख्यहेतुभूताऽऽत्मव्यापारलक्षणत्वेनोक्तस्य योगस्य वक्ष्यमाणाध्यात्मादिप्रकारस्य प्रवृत्तिः = स्वरूपोपलब्धिः शरीरेन्द्रियमनोवेदनीयसुखापेक्षया उत्कृष्टेनाऽऽनन्देन जात्यसुखेन व्याप्ता स्यात् । तदुक्तं योगबिन्दौ - देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः । अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते । / - (यो.बि.357) इति । इदञ्चाऽत्राऽवधेयम्- सत्त्वहीनतया प्रमादमवलम्ब्य नन्दिषेणाधुदाहरणानि पुरस्कृत्य 'मां प्राक्तनं दुर्दैवं balAtkAreNa'satkAryeSu संप्रेरयति, पूर्वाभ्यस्ता मलिना चित्तवासना मां बाधते, किमहं करवाणि ?' इत्यालोच्य नैवाऽऽत्मा दैवाधीनः कार्य्ः। तदुक्तं महाभारते - अकृत्वा मानुषं कर्म यो दैवमनुवर्तते । वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना । / (म.भा.अनुशा.6/20) इति । परं सर्वत्र यथाशास्त्रं विवेकगर्भः पुरुषकारः श्रयितव्यः सोत्साहतया । अत्र चार्थे - परं पौरुषमाश्रित्य दन्तैर्दन्तान् विचूर्णयन् । शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् । / प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः । बलादधस्पदीकार्या प्रत्यक्षादधिका न सा । / तावत् तावत् प्रयत्नेन यतितव्यं सुपौरुषम् । प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् । / दोषः शाम्यत्यसन्देहं प्राक्तनोऽद्यतनैर्गुणैः । दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याऽद्यगुणैः क्षयः । / असद् दैवमधः कृत्वा नित्यमुद्रिक्तया धिया । संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि । / न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः । उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये । / संसारकुहरादस्मानिर्गन्तव्यं स्वयं बलात् । पौरुषं यत्नमाश्रित्य हरिणेवाऽरिपञ्जरात् । / प्रत्यहं प्रत्यवेक्षेत देहं नश्वरमात्मनः । संत्यजेत् पशुभिस्तुल्यं श्रयेत् पुरुषोचितम् । / - (यो.वा.मुमुक्षुप्रकरण-5/9-16) इति योगवाशिष्ठकारिकासन्दर्भो भावनीय इति शम् । / 17/32 / / स्वभूमिकोचितत्वेन सदाशयाद्धि सर्वदा । दैवं पुरुषकारं वा प्राधान्यमर्पयन् श्रयेत् । / 1 / / सत्कर्तृत्वमसङ्गत्वं विवेकज्ञानतः श्रयन् । जिनाऽऽज्ञामनुसृत्यैवं मोक्षञ्च लभते क्रमात् । / 2 / / इति मुनियशोविजयविरचितायां नयलतायां दैव-पुरुषकारद्वात्रिंशिकाविवरणम् । / 17 / / टीकार्य - देशविरति अने सर्वविरति - आम बे भेदथी विविध प्रकारनुं चारित्र सर्वज्ञ तीर्थंकर भगवंतोए बतावेल छे. पूर्वे 10मी बत्रीसीमां जेनुं लक्षण बतावेल छे ते योगनी प्रवृत्ति चारित्रने विशे उत्कृष्ट आनंदथी व्याप्त थवी जोईए. (1732) विशेषार्थ :- 31मी गाथामां देशविरति चारित्र अने सर्वविरति चारित्रना लक्षण बतावेला छे. ते चारित्रमां योगनी प्रवृत्ति परमानंदथी फेलायेली होवी जोईए तो भाग्य अने पुरुषार्थ बन्ने भेगा घन पोतान कार्य साधी 2 (0.0/201.. PONPrivate &Personal use Only
Page #324
--------------------------------------------------------------------------
________________ * एक्स-रेनी दृष्टि केळवीए * 1219 ह 1- दैवपुरुषार बत्रीसीनो स्वाध्याय छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. निश्चयनय नसीब अने पुरुषार्थने निरपेक्ष मानवामां कई युक्ति देखाडे छे ? 2. निश्चयनय व्यवहारनयने अन्यथासिद्धिनो कई रीते दोष आपे छे ? 3. व्यवहारनयथी भाग्य अने पुरुषार्थ कई रीते कारण बने छे ? 4. निश्चयनयवादीना "सापेक्ष होय ते असमर्थ ते सिद्धान्तनुं व्यवहार केम खंडन करे छे ? 5. निश्चयनयवादीए चोथा श्लोकमां कहेली वातनुं व्यवहारनयवादी कई रीते खंडन करे छे ? 6. फळ प्रत्ये भाग्ये ज हेतु छे, पुरुषार्थ नहि- आवी शंकानुं निराकरण व्यवहारनय कई रीते करे छे? 7. "एकांते कर्म ज फळदायक छे' तेनो प्रतिकार कई रीते थई शके ? 8. "पुरुषार्थ विना भाग्य फळे नहि ते माटेनी समजूती आपो. 9. एकांत क्षणिक क्रिया कई रीते फळने उत्पन्न करनार न बने ? (बी) नीचे योग्य जोडाण करो. 1. पुरुषकार कायदो 2. दैव व्यापार 3. न्याय प्रतिघातप्रतियोगित 4. अन्यथासिद्ध फळोत्पादकशक्ति 5. द्वार विसंवादी व्यभिचारी उद्यम 7. प्रतिहतत्व नसीब 8. समुच्चय अकारण 9. फळजनयोग्यता संग्रह (सी) खाली जग्या पूरो. 1. प्रतिमानी उत्पत्तिथी प्रतिमानी ....... नो नाश थाय छे. (योग्यता, अयोग्यता, उभय) 2. आचरण विना मनोरथो .... तुल्य छे. (स्वमराज्य, गजस्नान, सफळता) 3. ......... ए करेल द्रव्य-भाववंदनथी फळभेद शास्त्रप्रसिद्ध छे. (शीतलाचार्य, कपिला, वीरक) 4. परमार्थथी भाग्य अने उद्यम परस्पर ......... छे. (निरपेक्ष, सापेक्ष, अतुल्य) 5. देशविरतिधर ........ प्रमाण मोहनीयकर्मनी स्थिति ओछी थाय त्यारे सर्वविरति पामे. (2 थी 9 पल्योयम, संख्याता सागरोपम, थी 9 सागरोपम) 6. चारित्रना ......... लक्षणो छे. (5, 6, 7) 7. चारित्रनुं बीजुं लक्षण ......... छे. (गुणराग, लक्ष्यप्रवृत्ति, तीव्रश्रद्धा) 8.. चारित्रनुं पांचमुं लक्षण ........ छे. (मार्गानुसारिता, गुणराग, शक्य प्रवृत्ति) 9. क्षायोपथमिक समकित ......... सागरोपम टकी शके छे. (66, 132, संख्याता)
Page #325
--------------------------------------------------------------------------
________________ 1220 * विचार-विमर्श * 7 17- नयलतानी अनपेक्षा छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. निश्चयनय पुरुषकार अने नसीब माटे शुं माने छे ? 2. निश्चयनय कुर्वरूप तरीके कारणने स्वीकारे छे ते व्याजबी नथी. ए कई रीते ? 3. प्रत्येकजन्यताना व्यवहारना नियामक कोण छे अने कई रीते ? 4. ग्रंथकारश्री नसीब अने पुरुषार्थथी करायेल कार्यने क्या रूपे जणावे छे ? प. पूर्वभवीय पुरुषार्थ पण कई रीते कारण बनी शके छे ? 6. व्यापार कोने कहेवाय ? ते स्वर्गजनक दानमां समजावो. 7. 12मी गाथामां सांख्य लोकोए "कर्म फळदायक बनशे" एम कह्युं तेनुं निराकरण करो. 8. कर्मनी सिद्धि करो. (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. गौणत्व अने मुख्यत्वनी व्याख्या करो. 2. शाहजहांने थयेल धनप्राप्तिमां निश्चयनय कोने कारणे माने छे कोने? अन्यथासिद्ध माने छे ? 3. व्यापारबहुल शब्दनो अर्थ जणावो. 4. नास्तिको नसीबने नथी मानता- तेमां तेमनुं शुं कहेवुं छे ? 5. पापना नाश प्रत्ये प्रायश्चित्त शा माटे कारण छे ? 6. एकलु कर्म अनुग्रह के उपघात शा माटे करी शकतुं नथी ? 7. चरमावर्तमां शुं बळवान बने छे ? 8. ग्रंथिभेदमां कारण कोण ? पुरुषार्थ के नसीब ? 9. समकितीने उपदेशनी जरूर क्यारे पडे ? 10. क्या समकितीने उपदेशनी जरूर नथी ? (सी) खाली जग्या पूरो. 1. अकबर ........मा वर्षे दिल्हीनो बादशाह बन्यो. (14, 23, 34) 2. सांख्य लोको ...... फळदायी माने छे. (कर्मने, पुरुषार्थने, उभयने). 3. कर्मथी ..... नी उत्पत्ति अने भावथी .......नी उत्पत्ति थाय छे. (भाव, कर्म, क्रिया) 4. कपिलादीसीनो जीव ...... छे. (भव्य, दूरभव्य, अभव्य) 5. पुरुषार्थ तीव्र करीए तो....कर्म आत्माने भयंकर नुकशान पहोंचाडता नथी. (अनिकाचित, निकाचित) 6. ........ ने स्वतः सम्यफ फुरणा थाय छे. (समकिती, अपुनबंधक, मार्गपतित) 7. ..... नी रक्षा अने वृद्धि माटे उपदेश जरूरी छे. (भाव, क्रिया, भाग्य) 8. समकितीने पुरुषार्थथी ..... नी प्राप्ति थाय छे. (चारित्र, स्वर्ग, मोक्ष) 9. समकिती ..... प्रमाण कर्मस्थिति ओछी थाय एटले देशविरती पामे. (संख्याता सागरोपम, 2 थी 9 पल्योपम, 1 पल्योपम)
Page #326
--------------------------------------------------------------------------
________________ 18- योगभेद द्वात्रिंशिका अढारमी बत्रीसीनी प्रसादी मैत्र्यादीनां विशुद्धस्वभावानामेवाध्यात्मोपयोगः । / 18 / 7 / / (पृ. 1228) विशुद्ध स्वभाववाळी बनेली ज मैत्री वगेरे भावनाओ अध्यात्ममां उपयोगी छे. शीलं = चित्तसमाधि: / / 18 / 8 / / (पृ. 1232) चित्तनी समाधि ए शील छे. अनादरेण योगक्रियाया योगिकुलजन्मबाधकत्वनियमात् । / 18 / 14 / / (पृ. 1241) वेठतुल्य योगप्रवृत्ति भवांतरमां श्रीमंत अने श्रद्धासंपन्न आराधकोना कुळमां मळता janmano pratirodha kare che.
Page #327
--------------------------------------------------------------------------
________________ संस्काररहितयोगस्य तादृशयोग एव हेतुत्वात् । / 18 / 15 / / (पृ. 1242) संस्कार वगरनी योगसाधनानी प्रवृत्ति संस्कारहीन योगसाधनानो ज हेतु बने छे. बासवपि तत्त्वतोड मेवानुष्ठानम् ॥18/18 / / (पृ.1246) आसंगथी पण थती योगसाधना परमार्थथी निष्फळ ज छे. समिति-गुप्तीनां यथापर्यायं विस्तारो योग उच्यते । / 18 / 30 / / (पृ. 1261) समिति अने गुप्तिना पर्यायने यथायोग्य रीते विस्तारवा ए योग कहेवाय che.
Page #328
--------------------------------------------------------------------------
________________ * पञ्चधा योगविभजनम् * 1221 ॥ अथ योगभेदद्वात्रिंशिका ॥ 18 ॥ अनन्तरं पुरुषकारप्राधान्येन चारित्रप्राप्तौ योगप्रवृत्तिरुक्तेति तद्भेदानेवाऽत्राऽऽहाध्यात्म 'भावना ध्यानं समता वृत्तिसङ्क्षयः । योगः पञ्चविधः प्रोक्तो yogmaargvishaardaiH||1|| अध्यात्ममिति । व्यक्तः । / 1 / / औचित्याद् वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्मं तद्विदो विदुः॥2॥ ____ औचित्यादिति । औचित्याद् = उचितप्रवृत्तिलक्षणाद् वृत्तयुक्तस्य = अणुव्रत-महाव्रतसमन्वितस्य वचनात् = जिनाऽऽगमात् तत्त्वचिन्तनं = जीवादिपदार्थसार्थपर्यालोचनं मैत्र्यादिभावैर्मैत्री नयलता योगप्रवृत्तिवैविध्यमन्तःपुरुषकारतः । कर्मयोगेन सञ्जातं, वीरं नत्वा निरूप्यते । / 1 / / __ अनन्तरं दैव-पुरुषकारद्वात्रिंशिकायां पुरुषकारप्राधान्येन = अन्तरङ्गशुद्धपुरुषार्थाऽनुपसर्जनभावे चारित्रप्राप्ती सत्यां योगप्रवृत्तिः द्वात्रिंशत्तमश्लोके उक्ता इति हेतोः तद्भेदानेव = योगप्रकारानेव अत्र अष्टादशद्वात्रिंशिकायां ग्रन्थकार आह- 'अध्यात्ममिति । - अध्यात्म भावना ध्यानं समता वृत्तिसङ्क्षयः । मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम् । / - (यो.बि.31) इति योगबिन्दुकारिकाऽप्यत्राऽनुसन्धेया । तदुक्तं न्यायविजयेनाऽपि अध्यात्मतत्त्वालोके - अध्यात्म भावना ध्यानं समता वृत्तिसङ्क्षयः । इत्येवमनूचाना ऊचाना योगपद्धतिम् । / - (a.ta.7/4) इति । / 18/1 / / ___ 'यथोद्देशं निर्देश' इति न्यायेन तावदध्यात्मं योगबिन्दुग्रन्थाऽनुसारेण निरूपयति- 'aucityAdi'ti । मैत्री-करुणा-मुदितोपेक्षालक्षणैः सत्त्व-क्लिश्यमान-गुणाधिकाऽविनेयेषु यथाक्रमं सहितम् । तदुक्तं योगशतके - सत्तेसु ताव मेत्तिं तहा पमोयं गुणाहिएसु ति । करुणा-मज्झत्थत्ते किलिस्समाणाऽविणेएसु । / ह योगभेदद्वात्रिशिक्ष प्राश हा 17मी बत्रीसीमां पुरुषार्थनी प्रधानताथी चारित्रनी प्राप्ति थतां योगनी प्रवृत्ति थाय - आम जणाव्युं. तेथी योगना भेदोने ज आ बत्रीसीमां ग्रंथकारश्री जणावे छे. थार्थ :- अध्यात्म, भावना, ध्यान, समता भने वृत्तिसंक्षय - म पांय prA2नो योग योगविशा26. 43 उपायेद. छे. (18/1) विशेषार्थ:- गाथार्थ स्पष्ट होवाथी ग्रंथकारश्रीए तेनी संस्कृत व्याख्या करेल नथी. योगबिंदु ग्रंथना आधारे तेम ज षोडषक ग्रंथना आधारे उपरोक्त पंचविध योगनुं निरूपण ग्रंथकारश्री करशे.(18/1) अध्यात्मनी व्याख्या करता ग्रंथकारश्री जणावे छे के गाथार्थ:- औचित्यथी युक्त जीवनुं जिनवचनानुसारे थतुं तत्त्वचिंतन के जे मैत्री वगेरे भावोथी संयुक्त होय तेने अध्यात्मवेत्ताओ अध्यात्म तरीके जाणे छे. (18)2). ह अध्यात्मनुं स्वरूप छे. टीकार्थ - उचित प्रवृत्तिथी अणुव्रत के महाव्रतथी युक्त जीवनुं जिनागमने अवलंबीने थतुं जीवादि पदार्थोना समूहनुं चिंतन ए ज अध्यात्म छे के जे मैत्री, प्रमोद, करुणा अने माध्यस्थ भावनाथी 1. हस्तादर्श 'भाववना' इत्यशुद्धः पाठः । 2. हस्तादर्श 'वचनं' इत्यशुद्धः पाठः । For Private Personal use only
Page #329
--------------------------------------------------------------------------
________________ 1222 * विविधानि अध्यात्मलक्षणानि * द्वात्रिंशिका - 18/3 करुणा- - मुदितोपेक्षालक्षणैः समन्वितं ( ? संयुक्तं ) = सहितं ( = मैत्र्यादिभावसंयुक्तं ) अध्यात्मं तद्विदो = अध्यात्म-ज्ञातारो विदुः जानते ॥2॥ = = सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारि - स्वकीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया । / 3 / / सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण विषयभेदेन चतुर्विधा । स्वोपकारकर्ता, स्वकीयः अनुपकर्ताऽपि नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाऽऽश्रितः - (यो.श. 79) इति । यथोक्तं हरिवंशपुराणे अपि मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यं च यथाक्रमम् । सत्त्वे गुणाधिके क्लिष्टे ह्यविनेये च भाष्यते । / - ( ह.पु.58 / 125 ) इति । अध्यात्मलक्षणं योगबिन्दौ अपि - औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तविदो विदुः । / - (यो.बिं.358) इत्येवमुक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेन तु शुद्धाऽऽत्मतत्त्वं प्रविधाय लक्ष्यममूढदृष्ट्या क्रियते यदेव । अध्यात्ममाहुर्मुनिपुङ्गवास्तत् चिनं प्रबुद्धात्मन एतदस्ति । / - (a. त.1/17) इत्येवं तल्लक्षणमुक्तम् । अध्यात्मोपनिषदि च आत्मानमधिकृत्य स्याद् यः पञ्चाचारचारिमा । शब्द-योगार्थनिपुणास्तदध्यात्मं प्रचक्षते । / - ( a. उप. 1/2) इति तल्लक्षणमेतद्ग्रन्थकृतोक्तम् । अध्यात्मसारे च - गतमोहाऽधिकाराणामात्मानमधिकृत्य या । प्रवर्तते क्रिया शुद्धा तदध्यात्मं जगुर्जिनाः । / - (a.sA.2/2) इति तल्लक्षणमुक्तम् । अध्यात्मबिन्दुवृत्तौ तु आत्मानमधिकृत्य प्रवर्तमानः कर्तृत्वभोक्तृत्वादिधर्मनिरासपुरस्सरः कश्चन विचारविशेषः शुद्धाऽऽत्मस्वरूप श्रवण-मनन-निदिध्यासनरूपोऽपि लक्षणयाऽध्यात्मम् - (a. बिं. 1/1 वृत्ति) इत्येवं हर्षवर्धनोपाध्यायैरुक्तम् । नयमतभेदेनाऽत्रत्यं तत्त्वमस्माभिर्व्यावर्णितं अध्यात्मवैशारद्यामिति नयरसिकैः साऽध्यात्मोपनिषट्टीकाऽवलोकनीया । / 18 / 2 / / मैत्रीं निरूपयति- 'सुखे ऽति । सुखेच्छा मैत्री मता । निशीथचूर्णिकारमते मित्तभावो मैत्री - (नि.भा.2734-चू.भाग - 3) / परहितचिन्ता मैत्री - ( षोड. 4/15 ) इति षोडशके । स्याद्वादकल्पलतायां मैत्री = प्रत्युपकारनिरपेक्षा प्रीतिः - (स्या. क. 1 / 6 ) इत्युक्तम् । अन्यविधा मैत्रीव्याख्या मत्कृतकल्याणकन्दलीतः ( षोड. 4/15 वृत्ति) अवसेया । मैत्रीचतुर्विधत्वमाह - 'उपकारी 'त्यादि । ननु स्वोपकारकर्तेत्यनेनैव स्वकीयपदोपादानमनतिप्रयोजनमित्याशङ्कायामाह - स्वकीयः अनु = = युक्त होय - खावु अध्यात्मवेहीखो भये छे. (18/2) विशेषार्थ :- अणुव्रत, महाव्रत वगेरेनो स्वीकार औचित्यगर्भित होवो जोइए. अध्यात्मना अधिकारी जीवनुं आ विशेषण छे. जीवादि नवतत्त्वनुं चिंतन जिनवचनानुसार थवुं जोइए, स्वकल्पनाथी नहि. तथा तत्त्वनुं चिंतन शुष्क रीते नहि पण मैत्री वगेरे भावोथी गर्भित रीते थवुं जोइए. (18/2) गाथार्थ :- श्रीभना सुजनी छा से मैत्री मनायेस छे. ते यार प्रहारनी छे. (1) उपहारी, (2) sva4न, (3) स्वाश्रित जने (4) सर्व कवीने विशे मैत्री भावी. (18/3) 1. हस्तादर्शे ऽमुदितसमन्वितं ' इति त्रुटितः पाठः । = टीकार्थ :- बीजा जीवोना सुखनी इच्छा मैत्री मनायेली छे. ते विषयना भेदथी क्रमसर चार प्रकारनी छे. (1) पोताना उपर उपकार करनारना विशे, (2) पोताना उपर उपकार न करनार होवा छतां पण
Page #330
--------------------------------------------------------------------------
________________ * नालप्रतिबद्धनिरूपणम् * 1223 स्वाऽऽश्रितो वा, अखिलाश्च = प्रतिपन्नत्वसम्बन्धनिरपेक्षाः सर्व एव तदाश्रया = तद्विषया (उपकारिस्व-कीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया) / तदुक्तं- "उपकारि-स्वजनेतर-सामान्यगता चतुर्विधा मैत्री" (षो. 13/9) इति । / 3 / / पकर्ताऽपि नालप्रतिबद्धादिः = वल्लीप्रतिबद्धादिः । वल्ली च द्विधा, निरन्तरा सान्तरा च । निरन्तरा इमे षड् जनाः - माता, पिता, भ्राता, भगिनी, पुत्रो दुहिता c। तदुक्तं व्यवहारभाष्ये - वल्ली संतरणंतर अणंतरा छज्जणा इमे हुंति । 1 माया 2 पिया य 3 भाया, 4 भगिणी 5 पुत्तो य 6 धूया य । / 6 (व्य.भा.4/432) इति । सान्तरा पुनः(a)मातुः 1 माता 2 पिता 3 भ्राता 4 भगिनी c। (ब) पितुः 1 माता 2 पिता 3 भ्राता 4 भगिनी च । (क) भ्रातुः अपत्यं = भ्रात्रीयो भ्रात्रीया वा । (ड) भगिन्या वा अपत्यं 1 भागिनेयो 2 भागिनेया वा । दौहित्रो दौहित्री पौत्रः पौत्री च । तदुक्तं पञ्चकल्पभाष्ये - माउं माया य पिया भाया भगिणी य, एवं पिउणो वि । भाउं भगिणीए वच्चा धूया-पुत्ताण वि तहेव परंपरावल्ली एसा । / - (पं.क.भा.2407) इति । तदुक्तं व्यवहारसूत्रभाष्ये अपि - माउम्माय पिया भाया, भगिणी एव पिउणो वि चत्तारि । पुत्तो धूया य तधा, भाउगमादी चउण्हं पि॥ - (व्य.भा.10/3966) इति॥ स्वपूर्वपुरुषाऽऽश्रितः = स्वपितृ-पितामह-कुलवृद्धादिपूर्वपुरुषप्रतिपन्नः स्वाश्रितो वा उक्त्निमित्त्द्व्याऽन्पेक्स्स्ः। प्रतिपन्नत्वसम्बन्धनिरपेक्षाः = उक्तनिमित्तत्रयाऽनपेक्षाः सर्व एव परिचिताऽपरिचितसाधारणाः प्राणिनः तद्विषयाः । चतुर्थ्या उदाहरणन्तु उमास्वातिवाचकैः तत्त्वार्थभाष्ये - मैत्री सर्वसत्त्वेषु 'क्षमेऽहं सर्वसत्त्वानां, क्षमयेऽहं सर्वसत्त्वान्, मैत्री मे सर्वसत्त्वेषु, वैरं मम न केनचित्' - (त.सू. 7/6 भा.) इत्येवं, तदनुसारेण उद्योतनसूरिभिः कुवलयमालायां - खामेमि सव्वसत्ते सव्वे सत्ता खमन्तु मे । मेत्ती मे सव्वभूएसु वेरं मझं न केणै । / - (कुव.मा.पृ.218) इत्येवं, कालीदासेन च विक्रमोर्वशीये - सर्वस्तरतु दुर्गाणि, सर्वे भद्राणि पश्यन्तु । सर्वः कामानवाप्नोतु, सर्वः सर्वत्र नन्दतु । / - (विक्रमो. 5/25) इत्येवं, खुद्दकपाठे - सब्बे व भूता सुमना भवन्तु (खु.पा.6/1) इत्येवं, पटिसम्भिदामग्गे च - सब्बे सत्ता अवेरिनो होन्तु, मा वेरिनो । सुखिनो होन्तु, मा दुक्खिनो - (प.सं.म.2/4/2/6) इत्येवमावेदितम् । अत्र षोडशकसंवादमाह- 'upakArI'tyAdi / भावितार्थमेवेदम् । / 18/3 ॥ नालप्रतिबद्ध एवा माता,पिता, काका, मामा वगेरे स्वजनो विशे मैत्री, (3) पोताना पूर्वजोने आश्रयीने रहेली व्यक्ति के पोताने आश्रित थयेली व्यक्तिने विशे मैत्री तथा (4) पोताना पूर्वजोने के पोताने आश्रित होवाना संबंधनी पण जेमां अपेक्षा नथी तेवा सर्वजीवोने विशे मैत्री. षोडशक ग्रंथमां श्री हरिभद्रसूरिजीए जणावेल छ । "3451री, 14न, अन्य अने सर्वमान्य पोने विशे 230ई मैत्री या prA2नी छ'.(18/3) विशेषार्थ :- पेटनी डुंटीमां मातानी जे नाळ होय छे ते जेनी समान होय अर्थात् एक ज मातानी कुक्षिए जन्मेल एवा काका, फई, मामा, मासी तथा तेनो जे व्यक्ति साथे परंपरा संबंध छे ते भत्रीजाभत्रीजी, भाणिया-भाणेजी वगेरे. ए ज रीते पौत्र-पौत्री, दोहित्र-दौहित्री वगेरे. आ बधा नालप्रतिबद्ध
Page #331
--------------------------------------------------------------------------
________________ * करुणाव्युत्पत्तिप्रदर्शनम् * द्वात्रिंशिका - 18/4 1224 करुणा दुःखहानेच्छा 'मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ॥ 4 ॥ क्रुन्नेति। दुःखहानस्य = दुःखपरिहारस्य इच्छा (= दुःखहानेच्छा) करुणा । सा च मोहाद् = अज्ञ्यानादेका। यथा ग्लानयाचिताऽपथ्यवस्तुप्रदानाऽभिलाषलक्षणा । अन्या च दुःखितस्य दीनादेर्दर्शनात् (=दुःखितदर्शनात् ) तस्य लोकप्रसिद्धाऽऽहार-वस्त्र-शयनाऽऽसनादिप्रदानेन । संवेगाद् अवसरसङ्गत्यायातां करुणामाह- 'करुणे ऽति । दुःखपरिहारस्य = परपीडाप्रभञ्जनस्य इच्छा = करुणा । प्रकृते च (1) किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो । अथवा (2) किणातीति करुणा, परदुक्खे सति कारुणिकं हिंस विबाधतीति अत्थो । ( 3 ) परदुक्खे सति साधूनं कम्पनं हृदयखेदं करोतीति वा करुणा । अथवा (4) कमिति सुखं तं रुन्धतीति करुणा । एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति = विबन्धतीति अत्थो - ( अङ्गुत्तरनि. TI. 1/1/1-पृ.6 ) इति अगुत्तरनिकाये एककनिपातटीकावचनमप्यनुसन्धेयम् । अत्र परदुक्खे सति साधूनं हृदयकम्पनं करोतीति करुणा । किणाति वा परदुक्खं हिंसति विनासेतीति करुणा । / - (वि.म. 9 / 92 ) इति विसुद्धिमग्गवचनमपि स्मर्तव्यम् । करुणाया अन्यविधानि लक्षणानि नानातन्त्रानुसारेणाऽस्माभिः कल्याणकन्दल्यां (षोड. टीका.4/15- पृ.108) दर्शितानि जिज्ञासुभिस्ततोऽवसेयानि । अस्याश्चतुर्विधत्वं भावयति - सा च करुणा अज्ञानाद् एका = प्रथमा, ज्ञेयेति शेषः । यथा ग्लाने ऽति स्पष्टम् । अहिकुण्डलन्यायेन सर्वेष्वेव स्वभावात् प्रवर्तमानेति । - अहेः सर्पस्य यथा कुण्डलाऽऽकृतिवेष्टनं स्वाभाविकं तथा यस्य स्वाभाविकधर्मो व्यपदिश्यते तत्राऽस्य प्रवृत्तिः - ( वाच. ) इति तारानाथकृत- वाचस्पत्यं संवदत्यत्र । चतुर्थी करुणा हि सर्वतीर्थकरगुणनिबन्धना । = = = = कहेवाय. आमना विशे जे मैत्रीभाव ते बीजा नंबरनी मैत्री छे. मैत्रीना स्वरूपमां जो के कोइ फरक पडतो नथी. परंतु ते मैत्रीना विषयभूत जीवोने चार विभागमां उपरोक्त रीते गोठवी शकाता होवाथी मैत्रीना चार भेद पडे छे. आ रीते आगळ पण यथायोग्य रीते समजी लेवुं.(18/3) * रुलाना यार प्रहार 1. हस्तादर्शे 'महा' इत्यशुद्धः पाठः । 2. हस्तादर्शे 'क सा' इत्यशुद्धः त्रुटितश्च पाठः । गाथार्थ :- श्रीभना हु:जने दूर डरवानी ईच्छा ते अरुणा उडेवाय. (1) मोहथी, (2) हु:श्री जीवोने जोवाथी, (3) सुखी जीवो u52 पण संवेगथी तथा (4) बीजा बधा जीवो उपर स्वभावथी रुला प्रवर्ते छे. (18/4) टीकार्थ :- बीजाना दुःखना परिहारनी इच्छा करुणा कहेवाय. तेना चार प्रकार छे. (1) मोहथी प्रवर्तती करुणा प्रथम जाणवी. जेम के रोगी व्यक्तिए मागेल अपथ्य वस्तुना दाननी इच्छा. (2) भावना दीन-हीन-गरीब वगेरेने जोवाथी थाय ते बीजी करुणा छे. लोकोमां प्रसिद्ध एवा आहार, वस्त्र, शयन=पथारी, Asana vagere du:खीने आपवाथी ते करुणा भावना व्यक्त थाय छे. (3) सुखी एवा पण प्रीतियुक्त छद्मस्थ जीवोने मोक्षे पहोंचाडवानी झंखनाथी सांसारिक दुःखोथी बचाववानी-छोडाववानी
Page #332
--------------------------------------------------------------------------
________________ * बुद्धकरुणाया मोहगर्भत्वद्योतनम् * 1225 = मोक्षाऽभिलाषात् च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु' सांसारिकदुःखपरित्राणेच्छा छद्मस्थानां अपरा । अपरा पुनः अपरेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वाऽनुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं- "मोहाऽसुखसंवेगाऽन्यहितयुता चैव करुणेति (षो.13/9) / / 4 / / आपातरम्ये सखेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥ 5 ॥ आपातेति । मुदिता नाम सन्तुष्टिः । सा चाऽऽद्या = आपातरम्ये = अपथ्याऽऽहारतृप्तिजनितप यत्तु अगुत्तरनिकायटीकायां - करुणानिदाना हि सब्बेपि बुद्धगुणा + (अङ्गु. TI.1/1/1पृ.6) इत्युक्तं तत्तु स्वयंसम्बुद्धेष्वर्हत्स्वेव तीथड्करलक्षणेषु सङ्गतिमङ्गति । / वस्तुतः - 'मय्येव निपतत्वेतज्जगद्दश्चरितं तथा । मत्सुचरितयोगाच्च मुक्तिः स्यात् सर्वदेहिनाम् । / - (अष्टक-29/4) इति शाक्यपुत्रभावनाऽपि प्रथमकरुणायामेवान्तर्भावनीया, मोहोपेतत्वादिति दिक् । षोडशकसंवादेनाऽस्याश्चातुर्विध्यं दृढयति- 'मोहेऽति । अस्याश्च विस्तृता व्याख्याऽस्मत्कृतकल्याणकन्दलीतोऽवसेया । इह ये चत्वारो भेदाः करुणाया दर्शिताः तन्मध्याद् द्वितीय-तृतीयभेदाऽनुवेधेन करुणा भावना तत्त्वार्थसूत्रभाष्ये उमास्वातिवाचकैः - कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह इत्यनान्तरम् । तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विविधदुःखार्दितेषु दीन-कृपणाऽनाथबाल-मोमुह-वृद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदेशादिभिस्ताननुगृह्णाति - (त.सू. 7/ 6 भा.) इत्येवमावेदितेत्यवधेयम् । 'मोमुहाः = खलाः' (त.भा.7/6 वृ.) इति त्वृत्तौ। एतदनुसारेण कुवलयमालायां उद्योतनसूरिभिः - संसार-दुक्ख-तविए दीणाऽणाहे किलिस्समाणम्मि । हा हा धम्मविहीणा कह जीवा सिज्जिरे क्रुन्ना॥ - (कुव.मा.पृ.218) इत्युक्तमिति भावनीयम् । / 18/4 / / ___ अवसराऽऽयातां मुदितामाह- 'आपातेऽति । सन्तुष्टिः = प्रितोस्स्ः। अवशिष्टा टीका स्पष्टार्था । इच्छा करुणा भावनानो त्रीजो प्रकार जाणवो. (4) प्रीतिनो संबंध जेनी साथे न होय तेवा पण बधा जीवो उपर स्वभावथी प्रवर्तती करुणा भावना चोथा प्रकारनी जाणवी. केवलज्ञानीनी जेम महामुनि भगवंतोने सर्व जीवो उपर अनुग्रह करवामां तत्परता होवाथी तेमने करुणा भावनानो चोथो प्रकार अउओ माम 429 ॥ yA2 12नी छे. षोडश अंथम वेद छ ? - 'भोट, हुम, संवेग मने सर्वजीवहितथी युक्त एवी करुणा भावना चार प्रकारनी जाणवी.' 9 (18/4) छे मुदिता भावनाना चार भेद छे थार्थ :- मुहिता भेटले. संतुष्टि. (1) आपातरभ्य सुषमा, (2) सत्तु युत सुषमा, (3) सानुगंध सुखमां अने (4) सर्व जीवोना प्रकृष्ट सुखमां जे प्रमोद-संतुष्टि एटले मुदिता भावना जाण वी.(18/5) टार्थ :- मुहिता भेटले संतुष्टि-परितोष-मानंह. भ. भावना यार मेछ. (1) a5थ्य मार करवाथी थयेली तृप्तिथी उत्पन्न थयेल सुखनुं परिणाम खराब होय छे. ते सुख तत्काल मात्र सारुं देखाय छे. वैषयिक सुख आवुं होय छे. पोताना के बीजाना, परिणामे दारुण अने प्रारंभे मनोहर लागता एवा वैषयिक सुखमां जे आनंद थवो ते प्रथम प्रकारनी कनिष्ठ मुदिता भावना जाणवी. 1. हस्तादर्श 'प्रीतिमत्तसु' इत्यशुद्धः पाठः ।
Page #333
--------------------------------------------------------------------------
________________ प्रमोदभावनोपवर्णनम् द्वात्रिंशिका - 18/6 रिणामाऽसुन्दरसुखकल्पे तत्कालमात्ररमणीये स्व-परगते वैषयिके सुखे । द्वितीया तु सखेती शोभनकारणे ऐहिकसुखविशेष एव प्रिदृस्स्त्त्-हित्-मिताऽऽहार्प्रिभोग्ज्ञित्स्वादुर्साऽऽस्वाद्सुख्क्ल्पे। तृतीया च अनुबन्धयुते = अव्यवच्छिन्नसुखपरम्परया देव- मनुजजन्मसु कल्याणप्राप्तिलक्ष इह-परभवाऽनुगते । चतुर्थी तु परे = प्रकृष्टे मोहक्षयादिसम्भवे अव्याबाधे च सर्वेषां प्राणिनां सुखे इत्येवं चतुर्विधा । तदुक्तं- "सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु" (षो. 13/10) 11411 1226 * * = करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहितेऽकाले सुखेऽसारे च सर्वतः । / 6 / / षोडशसंवावमाह- 'मुलमात्र' कृति । यत्तु प्रमोदो नाम विनयप्रयोगः । वन्दन - स्तुति-वर्णवाद- वैयावृत्त्यकरणादिभिः सम्यक्त्व-ज्ञानचारित्र- तपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाऽभिव्यक्तो हर्षविशेषः - (त.सू. 7/ 6 भा.) इति तत्त्वार्थभाष्ये उक्तं तदिह चतुर्थभेदेऽनुयोज्यम् । एतदनुसारेण कुवलयमालायां उद्योतनसूरिभिः सम्मत्त - नाण- दंसणजुत्ते साधुम्मि होइ जो रिसो। विज्ञ-वंत-विळयावी रेड् सो होहिफ पमोओ ॥ - (छु.मा.पृ. 218) ड्युत्तमित्ववधेयमत्र ॥18/॥ = साम्प्रतमवसरसङ्गतिप्राप्तामुपेक्षामाह - 'करुणात' इति । (2) बीजा प्रकारनी मुदिता भावना एटले जेनुं कारण सारुं छे तेवा आ लोकना ज विशिष्ट प्रकारना सुखमां आनंदनी लागणी. प्रसिद्ध एवा हितकारी, अने परिमित एवा आहारना वपराशथी उत्पन्न थयेला स्वादिष्ट रसना आस्वादना सुख समान एवा सुखने विशे जे आनंदनी लागणी थाय ते मुदिता भावनानो बीजो प्रकार समजवो. (3) अविच्छिन्न अतूट सुखनी परंपराथी देव अने मनुष्यना जन्ममां आ भव अने परभव संबंधी कल्याणनी प्राप्तिस्वरूप सानुबंध सुखने विशे जे आनंदनी लागणी ते मुदिता भावनानो त्रीजो प्रकार. तथा (4) मोहनीय कर्मना क्षय वगेरेथी उत्पन्न थयेल सर्वजीवसंबंधी अव्याबाध सुखने विशे परितोष ते मुदिता भावनानो चोथो प्रकार समजवो. आम चार प्रकारनी मुदिता भावना जाणवी. षोडशक ग्रंथमां जणावेल छे के ऽसुखमात्रामां, सद्भुतुवाळा सुखमां, सानुबंध सुखमां, प्रकृष्ट सुखने विशे जे परितोष ते मुदिता भावना जाणवी.' (18/5) : विशेषार्थ H- बीजाना उत्कर्ष, अभ्युदय, पुण्योदय, गुणवैभव, उज्जवळ भविष्य, साधनासौंदर्य vagerene joine राजी थवुं ए प्रमोद भावना-मुदिता कहेवाय. उपरोक्त चारेय प्रकार उत्तरोत्तर चढियाती मुदिता भावनाना सूचक छे. बाकीनी विगत टीकार्थमां स्पष्ट छे. (18/5) * माध्यस्थ्य भावनाना चार प्रकार गाथार्थ :- करुणाथी, अनुबंधथी, निर्वेदथी अने तत्त्वचिंतनथी क्रमशः अहितमां, अनवसरे, असार -- सुखमां अने सर्वत्र उपेक्षा करवी ते माध्यस्थ भावना जाणवी. (18/6)
Page #334
--------------------------------------------------------------------------
________________ * अनुबन्धमाध्यस्थ्योपवर्णनम् * 1227 करुणात इति । (1) उपेक्षा हि माध्यस्थ्यलक्षणा' करुणातोऽहिते विषये भवत्येका, यथाऽऽतुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य करुणया तन्निवारणमवधीर्योपेक्षा क्रियते । (2) अपरा च अनुबन्धाद् = आयत्यालोचनेन कार्यविषयप्रवाहपरिणामाद् अकाले = अनवसरे, यथा कश्चिदालस्यादेरा(व?)र्जनादिषु न प्रवर्तते, तं चाप्रवर्तमानं कदाचित्तद्धितार्थी प्रवर्तयति, कदाचित्तु परिणामसुन्दरं कार्यसन्तानम वेक्षमाणो माध्यस्थ्यमवलम्बत इति । (3) अन्या च निर्वेदाद् = भवसुखवैराग्याद् असारे = बहुतरदुःखाऽनुविद्धत्वेन दुःखाऽनतिविशिष्टे सुखे, यथा सर्वेन्द्रियोत्सवकरं संसारिसुखमनुपश्यतोऽपि योगिनः । (4) इतरा च तत्त्वचिन्तनाद अपरा = द्वितीया आयत्यालोचनेन = अनागतकालीनपरिस्थितिमीमांसनेन कार्यविषयप्रवाहपरिणामात् = उपेक्ष्यजीवगत-कृतिसाध्यफलगोचरं फलसिद्ध्यन्तं तत्तत्कालाद्यपेक्षनिम्नाधिकधारान्तःपातिपरिणामविशेषमाश्रित्य अनवसरे = फलोत्पादाऽननुगुणे समये उपेक्षा । अन्या च तृतीया भवसुखवैराग्यात् = वैषयिकादिसुखगोचरविरक्तभावमवलम्ब्य बहुतरदुःखानुविद्धत्वेन व्यवहारनयतो नानाविधप्रचुरबलवद्दःखपरम्परावहत्वेन दुःखाऽनतिविशिष्टे = दुःखतुल्ये निश्चयनयतश्च कर्मजनितत्वेन दुःखाऽनतिविशिष्टे = दुःखात्मके सुखे कादाचित्के उपेक्षा । / ___ इतरा च चतुर्थी - तानेवार्थान् द्विषतः तानेवाऽर्थान् प्रलीयमानस्य । निश्चयतोऽस्याऽनिष्टं न विद्यते किञ्चिदिष्टं वा । / 6 (प्र.रति.52) इति प्रशमरतिवचनात् मनोज्ञाऽमनोज्ञानां = व्यवहारतः टीकार्य :- उपेक्षा भावना माध्यच्य स्वरूप छे. (1) अहितने विशे जे उपेक्षा करुणाथी थाय ते प्रथम उपेक्षा भावना समजवी. जेम के रोगी माणस स्वतन्न होवाना कारणे अपथ्यनुं सेवन करतो होय तो तेने अटकाववाना बदले तेना प्रत्ये उदास थैने करुणाथी उपेक्षा करे तो ते प्रथम प्रकारनी माध्यच्य भावना तरीके समजवी. (2) भविष्यनी विचारणा करवा द्वारा कार्यविषयक प्रवाहना परिणामनी = अनुबंधनी अपेक्षाए अनवसरे थती उपेक्षा ते बीजा प्रकारनी उपेक्षा भावना जाणवी. जेम के कोईक आळसना लीधे धनोपार्जन वगेरे कार्यमां प्रवर्ततो न होय तो प्रवृत्ति न करता एवा तेने जोइने क्यारेक तेनो हितेच्छु तेने धनोपार्जन आदि काम करवानी प्रेरणा करे तथा क्यारेक वर्तमानकाळना बदले भविष्यमां वधु सुंदर परिणाम जोनार एवो कोइ हितेच्छु तेने वर्तमानमां धनोपार्जननी प्रेरणा करवाना बदले मध्यस्थता राखे तो ते बीजा प्रकारनी उपेक्षा भावना जाणवी. (3) अनेक दुःखथी घेरायेल होवाथी दुःख करतां जेनामां बीजो कोई तफावत नथी तेवा असार सांसारिक सुखने विशे निर्वेद = वैराग्य आववाना लीधे उपेक्षा आवे ते उपेक्षा भावनाने प्रस्तुतमां त्रीजो प्रकार समजवो. जेम के तमाम इन्द्रियोने मोजमजा-उजाणी करावनार एवा सांसारिक सुखने जोवा छतां पण योगीने तेनी उपेक्षा थाय छे. (4) "सारी के नरसी तमाम वस्तुओ परमार्थथी राग-द्वेषने उत्पन्न करनार नथी पण मोहनीय वगेरे कर्मनी विकृतिथी उत्पन्न थयेल पोतानो संकिलष्ट परिणाम ए ज पोतानो अपराध छे' - आवी 1. हस्तादर्श '...लणा' इत्यशुद्धः पाठः । 2. हस्तादर्शे 'परा' इति पाठः । 3. हस्तादर्श 'परिमाण' इत्यशुद्धः पाठः । 4. 'नमनवे' इति सर्वत्र प्रतौ पाठोऽशुद्धः । षोडशकवृत्त्यनुसारेणाऽस्माभिः शुद्धः पाठो गृहीतः ।
Page #335
--------------------------------------------------------------------------
________________ विशुद्धानामेव मैत्र्यादीनामध्यात्मोपयोगिता * द्वात्रिंशिका - 18/6 मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वस्य स्वापराधस्यैव च मोहादिकर्मविकारसमुत्थस्य भावनात्' सर्वतः सर्वत्रैव स्वव्यतिरिक्तस्य कस्याऽपि सुख-दुःखहेतुत्वाऽनाश्रयणात् । तदुक्तं-" करुणाऽनुबन्ध-निर्वेद - तत्त्वसारा ह्युपेक्षेति" ( षो. 13 / 10 ) ॥6 // = उक्तभेदानामेतासां मैत्र्यादीनां यथाक्रमं परिणममानानां विशुद्धस्वभावानामेवाऽध्यात्मोपयोग प्रशस्ताऽप्रशस्तानां वस्तूनां सर्वेषां परमार्थतः निश्चयतो राग-द्वेषानुत्पादकत्वस्य वैषयिकपदार्थेषु सुखं दुःखं न वस्तुतः । तत्र मिथ्यात्वबोधेन मोही भवति मानवः । / - ( a.gI. 24 ) इति अध्यात्मगीतावचनात् सकल्पवशगो मूढो वस्त्विष्टाऽनिष्टतां नयेत् । राग-द्वेषौ ततस्ताभ्यां बन्धं दुर्मोचमश्नुते । / - ( A. पु. 21/24) इति आदिपुराणवचनाच्च मोहादिविकारसमुत्थस्य स्वाऽपराधस्यैव भावनात् सर्वत्रैव सर्वदैव सर्वथैव उपेक्षा, स्वव्यतिरिक्तस्य कस्याऽपि जीवादेः वस्तुनः सुख-दुःखहेतुत्वाऽनाश्रयणात् सुख-दुःखनिबन्धनत्वाऽनभ्युपगमात् । अस्याश्चतुर्विधत्वे षोडशकसंवादमाह - 'करुणे ऽति । भावितार्थमेवैतत् । / 18 /6 / / उक्तभेदानां प्रतिस्वं चतुर्विधानां एतासां मैत्र्यादीनां भावनानां यथाक्रमं आनुपूर्व्या यथाविषयं, अन्यथोक्तक्रमबाधायामस्थाननियोगो मिथ्याभावनात्मकः प्रत्यवायायेति योगशतके (यो.श.गा.80) दर्शितम् । परिणममानानां = आत्मसाद्भवन्तीनां यथोत्तरं विशुद्धस्वभावानामेव अध्यात्मोपयोगः निरुक्ताध्यात्मस्वरूपलाभसहकारित्वं इति तत्त्वं फलद्वारा = विशुद्ध-परिणतमैत्र्यादिकार्यद्वारेण दर्शयन् ग्रन्थकार विचारणा-भावना करीने तमाम संयोगोमां पोताना सिवाय कोइ पण पदार्थमां सुखकारणता दु:खकारणता मानवी नहि, तमाम पदार्थ प्रत्ये उदासीनता धारण करवी ते उपेक्षा भावनानो चोथो प्रकार समजवो. षोडशक ग्रंथमां श्रीहरिभद्रसूरिजी महाराजे जणावेल छे के - 'करुणाप्रधान, अनुबंधप्रधान, निर्वेदप्रधान अने तत्त्वप्रधान- आम चार प्रकारनी उपेक्षा भावना जाणवी.' 9 (18/6) विशेषार्थ :- 'रोगीने अपथ्य खाता अटकावीश तो तेने दुःख थशे' - आवुं विचारीने तेना प्रत्ये आंख-मींचामणां करीने तेनी उपेक्षा करवी ते प्रथम प्रकारनी उपेक्षा भावना कहेवाय. धंधो भविष्यमां तेजीमां थवानो होय अने हाल धंधामां मंदी ज होय तो तेवी अवस्थाने जाणनार बुद्धिमान माणस धंधामां वर्तमानकाळे आळस करनार पोताना मित्रनी उपेक्षा करे तो अनुबंधप्रधान उपेक्षा भावना थई. वर्तमानमां तपसाधनामां आळस करनार शिष्य 4/5 दिवस पछी ओळी-श्रेणितप वगेरे करवानो छे - एम जाणीने गुरु वर्तमान काळे शिष्यने नित्य एकासणुं करवानी प्रेरणा न करे ते बीजा प्रकारनी उपेक्षा भावना समजवी. पांच मिनिट पछी व्याख्यान-वाचना-अध्ययन-अध्यापनमां जे साधक जोडावानो होय अने वर्तमानमां ते कोइनी जोडे गप्पा मारतो होय तो तेनी ते वखते गुरु उपेक्षा करे तो ते पण बीजा प्रकारनी उपेक्षा भावना जाणवी. टूंकमां भविष्यमां सानुबंध लाभ थवानो होय त्यारे जे व्यक्ति प्रवृत्ति करनार होय अथवा वर्तमानमां प्रवृत्ति करवाथी विशेष लाभ जणातो न होय त्यारे अधिकारी व्यक्ति अनुबंधने लक्षमां राखीने क्यारेक उपेक्षा करे तो ते उपेक्षा भावनानो बीजा प्रकारमां समावेश थै शके. (18/6) उपरोक्त चार-चार प्रकारवाळी मैत्री वगेरे चारेय भावनाओ परिणाम पामती होय तो ते उत्तरोत्तर यथाक्रम विशुद्ध-विशुद्धतर स्वभाववाळी बने छे. विशुद्ध स्वभाववाळी बनेली ज मैत्री वगेरे भावनाओनो 1. हस्तादर्शे 'भावात्' इति पाठः । 1228 = = * = = =
Page #336
--------------------------------------------------------------------------
________________ * निष्पन्नयोगलक्षणानि =3 1229 इति फलद्वारा दर्शयन्नाह सुखीय दुःखितोपेक्षां पुण्ये द्वेषमधर्मिषु । राग-द्वेषौ त्यजन्नेता लब्ध्वाध्यात्मं समाश्रयेत् ॥ 7 ॥ = सुखीति । सुखिवीर्यां (= सुखीय), न तु 'साध्वेषां सुखित्वमिति 'मैत्रीं ; दुःखितानामुपेक्षां (= दुःखितोपेक्षां ), न तु 'कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपां; पुण्ये प्राणिनां सुकृते द्वेषं न तु तदनुमोदनेन हर्ष; अधर्मिषु राग-द्वेषौ न तूपेक्षां त्यजन् = परिहरन् परिणतिशुद्धा मैत्राद्या लब्ध्वा अध्यात्मं समाश्रयेत् । 1 7 7 एताः निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्बोधमेव स्वभावतः परार्थसारं चित्तम् । योगाऽऽरम्भकाणां त्वभ्यासादेव सुखीर्ष्यादित्यागेन मैत्र्यादिविशुद्धिरिति । आह- 'sukhI'ti । सुखिषु जीवेषु इर्ष्या त्यजन्, न तु 'साध्वेषां सुखित्वमिति मैत्रीं त्यजन् । इत्थं सर्वत्र योज्यम् । = = - दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भरा धीः निष्पन्नयोगस्य तु चिह्नमेतत् । / - ( योगदृष्टिसमु. 161 वृत्तौ उद्धृतः ) इति लक्षणसमेतानां निष्पन्नयोगानां हि निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् मैत्र्यादिरहितं सद्बोधमात्रमेव निर्मलज्ञानमात्रमेव सत् परमार्थाऽभ्यासात् स्वभावतः परार्थसारं परोपकारैकशीलमेव चित्तम् । तदुक्तं षोडशके एतद्रहितं तु तथा तत्त्वाऽभ्यासात् परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् । / - ( षोड. 13/ 12) इति । अन्नपूर्णोपनिषदि तु मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् । भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः । / - (अन्न. 4 /17) इत्युक्तम् । अत्रत्यं तत्त्वमस्मत्कृतकल्याणकन्दलीतो विज्ञेयम् । अध्यात्ममां उपयोग छे. एवुं फळ द्वारा देखाडता ग्रंथकारश्री कहे छे के * मैत्री वगेरे भावनाना फळनी विचारणा गाथार्थ :- सुखीनी ईर्ष्या, दु:खीनी उपेक्षा, पुण्य उपर द्वेष अने पापी उपर रागद्वेषने छोडतो साधक मैत्री वगेरे भावनाओने मेळवीने अध्यात्मनो आश्रय करे. (18/7) टीकार्थ :- (1) 'आ लोकोनुं सुखीपणुं सारुं छे' आवी मैत्रीने छोड्या वगर सुखी जीवोने विशे 'एमनुं आ सुख जाय तो सारुं' एवी इर्ष्यानो त्याग करतो साधक, परिणतिथी विशुद्ध थयेली मैत्री भावनाने मेळवीने अध्यात्मने भजे. ते ज रीते (2) 'कै रीते आ दुःखी जीवोनो दुःखमांथी छूटकारो थाय ?' एवी करुणा भावनाने छोड्या वगर दुःखी जीवोनी उपेक्षानो त्याग करतो साधक परिणामे विशुद्ध थयेली करुणा भावनाने मेळवीने अध्यात्मनो स्वीकार करे. (3) जीवोना सुकृतनी अनुमोदना करवा द्वारा, हर्षने छोड्या विना, प्राणीओना पवित्र सुकृतने विशे द्वेषने छोडतो साधक परिणतिशुद्ध मुदिता भावनाने प्राप्त करीने अध्यात्मने मेळवे. (4) पापी जीवो उपर मध्यस्थता छोड्या विना राग-द्वेषने छोडता साधके परिणतिथी शुद्ध थयेली उपेक्षा भावना मेळवीने अध्यात्मनो सारी रीते आश्रय करवो जोइए. निष्पन्नयोगीओनुं चित्त मैत्री वगेरे भावनाओथी रहित सोधमात्र स्वरूप होय छे. तेवुं चित्त स्वभावथी ज परोपकारप्रधान होय छे. योगारंभक जीवोने तो अभ्यास करवाथी ज सुखी जीवोनी 1. 'मैत्री' इति मुद्रितप्रतावशुद्धः पाठः । 2. हस्तादर्शे 'सकृते' इति पाठोऽशुद्धः त्रुटितश्च । 3. हस्तादर्शे 'मैत्र्यादे' इति पाठः । .... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति ।
Page #337
--------------------------------------------------------------------------
________________ * मैत्र्यादितः क्षिप्रं समाध्यादिलाभः द्वात्रिंशिका - 18/7 तदुक्तं- "एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । 'सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः3 / / " (षो. 13/11) / ततश्च निरपायोऽध्यात्मलाभ इति स्थितम् । pataJjalirapyAha"maitrIkaruNAmuditopekSANAM सुख-दुःख- पुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमिति" (यो.सू.133) / / 7 / / 1230 - अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्र- पुरीषयोश्च । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् । / - (स्क. पु. माहेश्वर खं. - कुमारिका खं. 55/138) इति स्कन्दपुराणदर्शितलक्षणलक्षितानां योगाऽऽरम्भकाणां तु अभ्यासादेव = पुनः पुनरनुशीलनादेव सुखीर्ष्यादित्यागेन यथाक्रमं मैत्र्यादिविशुद्धिरिति । तदुक्तं षोडशके 'एता' इति । अस्य योगदीपिकाव्याख्या एवम् - एताः प्रागुक्ताः खलु पुनः अभ्यासात् पुनः पुनरावृत्तेः क्रमेण आनुपूर्व्या वचनानुसारिणां आगमपुरस्कारिणां पुंसां = पुरुषाणां सद्वृत्तानां = सच्चरित्राणां सततं युक्तानां परिणमन्ति आत्मसाद् भवन्ति उच्चैः अत्यर्थम् - ( षोड. 13/11 यो. दी.) इति । ततश्च = मैत्र्यादिविशुद्धेश्च निरपायः निर्विघ्नः मोह-मद-मदन- मत्सर- मान-माया - मूढता-मताग्रहमहत्त्वाकाङ्क्षाद्यपायशून्यो वा शीघ्रमेव अध्यात्मलाभः । आगमपरिभाषाऽपेक्षयाऽपि कोहं च माणं च तहेव मायं लोभं चउत्थं अज्झत्थदोसा - (सू. कृ. 1 / 6 / 26 ) इति सूत्रकृताङ्गसूत्रोक्तानां क्रोधमानादीनामध्यात्मप्रतिबन्धकानां मैत्री - प्रमोदादितो विलयेनाऽध्यात्मलाभोऽनाविल एव । अनवरतं श्राद्धानां = श्रद्धा एतच्च बौद्धानामपि सम्मतम् । तदुक्तं विसुद्धिमग्गे मेत्ताविहारिनो खिप्पमेव चित्तं समाधीयति - (वि. म. 9/73) / मज्झिमनिकाये तुमेत्तं, राहुल ! भावनं भावेहि । मेत्तहि ते, राहुल! भावनं भावयतो यो ब्यापादो सो पहीयिस्सति । करुणं, राहुल ! भावणं भावेहि । करुणहि ते, राहुल ! भावनं भावयतो या विहेसा सा पहीयिस्सति । मुदितं, राहुल ! भावनं भावेहि । मुदितञ्हि ते राहुल ! भावनं भावयतो या अरति सा पहीयिस्सति । उपेक्खं, राहुल ! भावनं भावे । उपेक्खहि ते, राहुल ! भावनं भावयतो यो पटिघो सो पहीयिस्सति - (म.नि. 2 2 2 121, पृ.95 ) इत्येवं मैत्र्यादिभावनाफलमुक्तमित्यवधेयम् । 'व्यापादः = परपीडाचिन्तनं, विहेसा हिंसा, पटिघो = = = = = = - = = विरोधभावः', शिष्टं स्पष्टम् । प्रकृते योगसूत्रकारसंवादमभ्युच्चिनोति- पतञ्जलिरप्याह 'maitrI'ti । सुखितेषु 'साधु एषां इर्ष्या वगेरेना परिहारथी मैत्री वगेरे भावनानी विशुद्धि थाय छे. तेथी षोडशक ग्रंथमां जणावेल छे 3 'खा मैत्री वगेरे भावनाओ उभृश: सल्यास = परिशीलन करवाथी आगमने अनुसरनारा, सुंदर चारित्रवाळा अने सतत श्रद्धावाळा पुरुषोने अत्यंत परिणमे छे.' c तेनाथी निर्विघ्न अध्यात्मलाभ थाय छे. महर्षि पतंजलिए पण योगसूत्रमां जणावेल छे के - 'सुख,दुःख, पुण्य अने पाप विषयक मैत्री, पुरुषा, भुहिता भने उपेक्षानुं परिशीसन अरवाथी वित्तनी शुद्धि थाय छे' - (18/7) 1. हस्तादर्शे ऽसवृ..' इति त्रुटितः पाठः । 2. 'शुद्धानां ' इति मुद्रितप्रतावशुद्धः पाठः । 3. मुद्रितप्रतौ '..त्युच्चेः' इत्यशुद्धः पाठः । =
Page #338
--------------------------------------------------------------------------
________________ * राजसादिधर्मक्षये शुक्लधर्मोत्पादोपवर्णनम् * 1231 'अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिखममृतं ह्यद एव नु॥8॥ अत इति । अतः = अध्यात्मात् पापक्षयो = ज्ञानाऽऽवरणादिक्लिष्टकर्मप्रलयः, सत्त्वं = सुखित्वमिति मैत्री कुर्यात्, न तु ईर्ष्याम् । दुःखितेषु 'कथं नु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यात्, न ताटस्थ्यम् । पुण्यवत्सु पुण्याऽनुमोदनेन हर्षमेव कुर्यात्, न तु 'किमेते पुण्यवन्तः?' इति विद्वेषम् । अपुण्यवत्सु चौदासीन्यमेव भावयेत्, नाऽनुमोदनं न वा द्वेषम् - (यो.सू.1/33 र..पृ.31) रूति रानमार्तिव्याध्यात्वेश: ॥ _प्रकृतसूत्रं भावयता वाचस्पतिमिश्रेण तु तत्त्ववैशारद्यां - सुखितेषु मैत्री = सौहार्दै भावयतः ईर्ष्याकालुष्यं निवर्तते चित्तस्य । दुःखितेषु च करुणां = आत्मनीव परस्मिन् दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसो निवर्तते । पुण्यशीलेषु प्राणिषु मुदितां = हर्षं भावयतोऽसूयाकालुष्यं चेतसो निवर्तते । अपुण्यशीलेषु चोपेक्षां = माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसो निवर्तते । ततश्चास्य रास-तामःधर्मनिवृत्ती गुव7o धर्म उपनायते 9 (यो.फू./रूरू त.4.कृ.28) न्युम् T18/7/ अथाऽध्यात्मफलं योगबिन्दुकारिका(गा.359)द्वारैवोपदर्शयति- अत इति । योगबिन्दुटीकानुसारेण व्याध्याति- मतः = 3थ्यात्मिवित्यवि । > मात्मानुं प्रतिति शयति वा पाप 9 (उत्त.कृ.पृ.2 विशेषार्थ:- टीकामां मैत्री वगेरे चारेय विशुद्ध परिणामवाळी भावना मेळवीने अध्यात्मनो आश्रय साधके करवो जोईए, आवो अर्थ करेल छे. परंतु वाक्यरचनामां तथा वाचकवर्गने समजवामां अनुकूळता रहे ते माटे अमे टीकार्यमां दरेक भावनानो स्वतंत्र-अलग स्वरूपे उल्लेख करीने प्रत्येक भावनाने मेळवी अध्यात्मनो साधक आश्रय करे-आम जणावेल छे. जेनी वाचकवर्गे नोंध लेवी. निष्पन्न योगीना लक्षणो आ प्रमाणे जाणवा. - (1) दोषरहितता, (2) विशुद्ध मनोवृत्ति, (3) औचित्यलाभ, (4) प्रकृष्ट समता, (5) सान्निध्यमात्रथी वैरादिनो नाश, (6) ऋतंभरा प्रज्ञा. 9 योगारंभक जीवोना लक्षण आ प्रमाणे जाणवा = (1) रस लंपटतानो अभाव, (2) आरोग्य, (3) निष्फरतानो अभाव, (4) सुगंध, (5) मळमूत्रनी अल्पता, (6) कांति-तेज, (7) प्रसन्नता अने (8) सौम्यस्वर वगेरे. 9 "विशुद्ध मैत्री वगेरे भावनाना अभ्यासथी अध्यात्मनो लाभ निर्विने थाय छे' आवुं कहेवानी पाछळनो आशय एवो जणाय छे के विशुद्ध परिणामवाळी मैत्री वगेरे भावनाओना परिशीलनथी अध्यात्मनी प्राप्तिमां आवता विघ्नो दूर थवाथी झडपथी अध्यात्मलाभ थाय छे. बीजो एक अर्थ ए छे के विशुद्ध परिणामवाळी मैत्री वगेरे भावनाओना परिपाकथी थनारो अध्यात्मलाभ आडासररहित होय छे. तेवा अध्यात्मनी प्राप्ति पछी महत्त्वाकांक्षा, मान-मताग्रह वगेरे विकृतिओ पाछळथी उछाळा मारती नथी. साधक पतनमार्ग स्वरसथी दोडतो नथी. बाकीनी विगत टीकार्यमां स्पष्ट छे.(18/7) अध्यात्मनुं फळ छे गाथार्थ :- अध्यात्मथी पापनो क्षय, सत्त्व, शील अने शाश्वत ज्ञान प्राप्त थाय छे. तथा अनुभवथी प्रसिद्ध एवुं अमृत अध्यात्मथी ज छे. (188). टीकार्थ :- आ अध्यात्म ज्ञानावरणीय वगेरे क्लिष्ट कर्मनो नाश थाय छे. तथा सत्त्वमां उछाळो आवे छे. ते चित्तनी समाधिस्वरूप शीलने आपे छे. वस्तुना बोधस्वरूप शाश्वत ज्ञानने आपे छे. 2. दस्ताव 'गर' शुद्ध पाठ. | 2. हस्ताव "क्ष' फुट्यशुद्ध: पाट: |
Page #339
--------------------------------------------------------------------------
________________ 1232 * अध्यात्मघटकप्रयोजनविमर्शः . द्वात्रिंशिका-18/9 वीर्योत्कर्षः, शीलं = चित्तसमाधिः, ज्ञानं च वस्त्ववबोधरूपं शाश्वतं = अप्रतिघं, तथा इति वक्तव्याऽन्तरसमुच्चये, अनुभवसंसिद्धं = स्वसंवेदनप्रत्यक्षं अमृतं = पीयूषं हि = स्फुटं अद एव = अध्यात्म एव नु, अतिदारुणमोहविषविकारनिराकारकत्वादस्येति । / 8 / / अभ्यासो वृद्धिमानस्य भावना buddhisnggtH। निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् । / 9 / / ____ अभ्यास इति । (प्रत्यहं = प्रतिदिवस) वृद्धिमान् = उत्कर्षमनुभवन् बुद्धिसङ्गतो = ज्ञानाऽनुगतः अस्य = अध्यात्मस्य अभ्यासः = अनुवर्तनं भावना उच्यते । + आचा. 1 / 2 / 2) इत्येवं पापनिरुक्तिः उत्तराध्ययनचूर्णी आचाराङ्गवृत्तौ च दर्शिता । प्रकृते चरमावतकाललभ्यस्याऽध्यात्मघटकस्याऽपुनर्बन्धकाद्यवस्थागतौचित्यापेक्षाधिकबलवतोऽध्यात्मघटकस्य चारित्रकालीनौचित्यस्य ज्ञानावरणादिक्लिष्टकर्मक्षयप्रयोजकत्वम् । अणुव्रत-महाव्रतान्वितत्वस्य वीर्योत्कर्षप्रयोजकत्वम् । मैत्र्यादिभावनानां चित्तसमाधिलक्षणशीलप्रयोजकत्वम् । जिनवचनानुसारितत्त्वचिन्तनस्याऽप्रतिपातिज्ञानप्रयोजकत्वमिति भेदनयार्पणया ज्ञेयम् । अभेदनयार्पणया त्वखण्डस्यैवास्याऽध्यात्मस्य पापक्षय-सत्त्वादिहेतुताऽवसेया । अन्यथा वा सुधियाऽत्र हेतु-हेतुमद्भावो योज्यः । कपिल-देवहूतिसंवादे - यदैवाऽध्यात्मरतः कालेन भुज्ञ्म्ना। सर्वत्र जातवैराग्य आब्र्ह्म्भुव्नान्मुनिः॥ - (क.दे.सं.3/27) इत्येवं वैराग्यमध्यात्मफलतयोपदर्शितमिह यथातन्त्रमनुसन्धेयम् । यच्च कठोपनिषदि - अध्यात्मयोगाऽधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति -- (कठो.2/12) इत्येवमध्यात्मफलमुक्तं तदपीहाऽनुयोज्यं यथातन्त्रम् । / 18/8 / / अवसरसङ्गतिप्राप्तां भावनामाह- 'अभ्यास' इति । ज्ञानाऽनुगतः = आत्मज्ञानसमाध्याद्यनुविद्धः प्रतिदिवसं उत्कर्ष = वर्धमानतां अनुभवन् अध्यात्मस्य अनुवर्तनं = पुनः पुनः आवर्तो भावना उच्यते । तदुक्तं योगबिन्दौ - अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसङ्गतः । मनःसमाधिसंयुक्तः पौनःपुन्येन भावना । / - (यो.बि.360) इति । इदमेवोपजीव्य योगविंशिकावृत्तौ प्रकृतग्रन्थकृता - भावना = अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः - (यो.विं.वृ.3-पृ.5) इत्युक्त्म्। तदुक्तं हरिभद्रसूरिभिरपि आवश्यकवृत्ती - भाव्यते इति भावना ध्यानाऽभ्यासक्रियेत्यर्थः - (A.vR.भाग-2/पृ.62) इति । श्रीहेमचन्द्रसूरिभिस्तु मूळ गाथामां तथा" शब्द छे ते कहेवा लायक बीजी वस्तुनो संग्रह करवा माटे छे. ते कहेवा योग्य वात ए छे के आ अध्यात्म ए ज स्वानुभवथी प्रत्यक्षसिद्ध थयेलुं स्पष्ट अमृत छे. कारण के अतिभयंकर मेवा भो 35ई. 2नी वितिनी ते नाश 422 छे. (18/8) अध्यात्मना स्वरूप, फळनी विचारणा बाद अवसरोचित क्रमप्राप्त भावनाना स्वरूप अने फळ ग्रंथकारश्री बतावे छे. ह भावनानुं स्वरूप अने फळ छे गाथार्थ :- अध्यात्मनो बुद्धिसंगत एवो वृद्धिमानुं अभ्यास भावना कहेवाय छे. तेनुं फळ अशुभ अभ्यासथी निवृत्ति अने भाववृद्धि छे. (189) टीकार्य :- रोज प्रकर्षने पामे ते प्रकारनो तथा ज्ञानसंगत एवो अध्यात्मविषयक अभ्यास-परिशीलन ए ज भावना कहेवाय che.
Page #340
--------------------------------------------------------------------------
________________ * लौकिक-लोकोत्तरभावनामार्गफलविचारः 1233 = काम-क्रोधादिपरिचयात् निवृत्तिः उपरतिः भाववृद्धिश्च 'शुद्धसत्त्वस भावनाफलम् । / 9 / / अशुभाऽभ्यासात् मुत्कर्षरूपा तत्फलं विशेषावश्यकभाष्यवृत्ती भावना पौनःपुन्येनाऽनित्यत्वादिप्रकारतो भवनैर्गुण्यपरिभावनरूपा - (vi.A.bhA.2404) इत्येवं ध्यानोपयोगिनी भावना दर्शिता । तत्रैव भावना = पुनः पुनः तत्क्रियाभ्यासवृत्तिः - (वि. A.bhA. 2904 वृ.) इति तु कोट्याचार्यैः, शान्तिसूरिभिस्तु उत्तराध्ययनबृहद्वृत्तौ भाव्यते आत्मसान्नीयतेऽनयाऽऽत्मेति भावना - ( उत्त. वृ. पृष्ठ 710 ) इत्येवं सामान्यरूपेण भावनास्वरूपमावेदितमित्यवधेयम् । = = = = प्रकृतमुच्यते- अयमभ्यासोऽपि प्रायशः कुलयोग्यादीनान्तु बहुतरभवाऽनुवृत्तः शुद्धो भवति । तदुक्तं षोडशके अभ्यासोऽपि प्रायः प्रभूतजन्माऽनुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाऽऽधानयुक्तानाम् । / - ( षो. 13/13 ) इति । आज्ञाभङ्गभीतिपरिणामवतां तथाविधोत्साहवतां चारित्रिणात्वेकेनाऽपि भवेनाभ्यासः प्रायः सिध्यति । तदुक्तं षोडशके अविराधनया यतते यस्तस्याऽयमिह सिद्धिमुपयाति - (षो. 13/14) इति । 'अयं = अभ्यासः' 1 = अभ्यासस्य फलमाह - काम-क्रोधादिपरिचयात् = विभावदशाध्यासात् उपरतिः, शुद्धसत्त्वसमुत्कर्षरूपा विशुद्धचित्तवर्धमानतालक्षणा भाववृद्धिः = शुभाऽभ्यासाऽनुकूलता च भावनाफलम् । तदुक्तं योगबिन्दो - निवृत्तिरशुभाऽभ्यासाच्छुभाऽभ्यासाऽनुकूलता । तथा सुचित्तवृद्धिश्च भावनायाः फलं मतम् । / - (यो.बिं.361) इति। ततश्च जन्मादिसङ्क्षयः सम्पद्यते । तदुक्तं शीलप्राभृते जे पुण विसयविरत्ता णाणं णाऊण भावणामहिदो । छिंदंति चादुरगदिं तवगुणजुत्ता ण संदेहो । / - ( शी. प्रा. 8) इति भावनीयम् । बौद्धदर्शने भावनाया द्वैविध्यम् । तदुक्तं अभिधर्मकोशभाष्ये वसुबन्धुना द्विविधो भावनामार्गःलौकिकः लोकोत्तरश्च - ( a. ध. को. 6 / 1 ) इति । बौद्धदर्शने भावनाफलं अंगुत्तरनिकाये "कतमञ्च, भिक्खवे, भावनाबलं । तत्र, भिक्खवे, यमिदं भावनाबलं सेखानमेतं बलं । सेखहि सो, भिक्खवे, बलं आगम्म रागं पजहति, दोसं पजहति, मोहं पजहति । रागं पहाय, दोसं पहाय, मोहं पहाय यं अकुसलं न तं करोति, यं पापं न तं सेवति । इदं वच्चति, भिक्खवे भावनाबलं । कतमञ्च, भिक्खवे, भावनाबलं ? इध भिक्खवे, भिक्खु सतिसम्बोज्झ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोसग्गपरिणामिं धम्मविचयसम्बोज्झङ्गं भावेति.. वीरिय सम्बोज्झङ्गं भावेति... पीतिसस्बोज्झङ्गं भावेति... पस्सद्धिसम्बोज्झङ्गं भावेति... समाधिसम्बोज्झङ्गं भावेति उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोसग्गपरिणामिं । इदं वुच्चति, भिक्खवे, भावनाबलं । - (अंगु.भाग-1, स्कन्ध1 / पृष्ठ-70-1 2 / 12 ) इत्येवमुपवर्णितं तदपि यथागममत्र योज्यं, भूमिकाभेदेन भावनायोगस्य सार्वतन्त्रिकत्वात् । / 18/9 / / भावनानुं फळ छे काम-क्रोधादि अशुभ तत्त्वोना पिरचयथी पाछा फरवुं अने शुद्ध सत्त्वनो सारी रीते उत्कर्ष साधवा स्वरूप शुभभाववृद्धि. (18/9) विशेषार्थ :- तत्त्वज्ञानगर्भित होय तेवो अने वर्धमान होय एवो अध्यात्मविषयक अभ्यास भावना1. हस्तादर्शे 'मुद्ध' इत्यशुद्धः पाठः ।
Page #341
--------------------------------------------------------------------------
________________ 1234 * नानाविधभावनास्वरूपविवेचनम् * द्वात्रिंशिका-18/10 ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः । इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् । / 10 / / ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेन (ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः) आवश्यकभाष्यादिप्रसिद्धा पञ्चधेष्यते । / भावनाभेदमाह- 'ज्ञानेऽति । यद्यपि वक्ष्यमाणध्यानसिद्धये ध्यानशतके - पुव्वकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाण-दंसण-चरित्त-वेरग्गजणियाओ । / णाणे णिच्चब्भासो कुणै मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्च्ल्मीओ॥ संकाइदोसरहिओ पसमज्जाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि । / नवकम्माऽणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ । / सुविदियजगस्सहावो निस्संगो निभओ निरासो y। वेरग्गभावियमणो झाणमि सुनिच्चलो होइ । / - (ध्या.श.30,31,32,33,34) इत्येवं चतस्रो भावनाः प्रोक्ताः, अध्यात्मसारे ग्रन्थकृताऽपि - ज्ञात्वा धर्म्यं ततो ध्यायेच्चतस्रस्तत्र भावनाः । ज्ञान-दर्शन-चारित्र-वैराग्याख्याः प्रकीर्तिताः । / ( (a.sA. 16/19) इत्येवं चतस्रो भावना दर्शितास्तथापि - तवप्पहाणं चरियं च उत्तमं 6 (उत्त. 19/98) इति उत्तराध्ययनसूत्रोक्त्या चारित्रोत्कर्षकत्वेन तपसोऽप्याऽऽसेव्यमानस्य ध्यानाऽनुकूलत्वाद् भावनात्वं न व्याहन्यत इति ध्येयम् । ___ सद्ध्यानाऽनुकूलतया उपलक्षणात् आवश्यकसमहणिगाथा(prati.a.paNavIsAe भावणाहिं)प्रवचनसारोद्धार (प्र.सारो.636-640) योगशास्त्रादौ (यो.शा. 1/26-32) प्रसिद्धा महाव्रतगोचराः पञ्चविंशतिः भावनाः, एवं - तवेण सत्तेण सुत्तेण एगत्तेण बलेण य - (बृ.क.भा.1328) इति बृहत्कल्पभाष्यदर्शिताः तपःसत्त्वादिभावना अपि यथागमं यथाधिकारञ्चाऽत्र योज्याः भावनायोगविशारदैः । __ यद्वा - धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ । तं जहा- (1) एगाणुप्पेहा, (2) अणिच्चाणुप्पेहा, (3) असरणाणुप्पेहा, (4) संसाराणुप्पेहा । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ । तं जहा- (1) अणंतवत्तियाणुप्पेहा, (2) विप्परिणामाणुप्पेहा, (3) असुभाणुप्पेहा, (4) अवायाणुप्पेहा - (स्था.4/1/247 + भग.श.25/7 + औपपा.सू.43) इति स्थानाङ्गसूत्रे, भगवतीसूत्रे औपपातिकसूत्रे च या धर्मध्यानाद्यनुप्रेक्षा दर्शिताः तासामत्र भावनारूपेण यथागमं योजना कार्या । योगस्वरूप बने छे. अभ्यास पण प्रतिदिन थवो जोईए. आवुं बने तो अध्यात्म भावनायोगरूपे परिणमे. गतानुगतिक अभ्यासथी के पडता परिणामे अध्यात्मनुं परिशीलन करवाथी ke jace to क्यारेक अभ्यास करे अने क्यारेक न करे तो अध्यात्माभ्यास भावनायोगमां परिणमन पामी न शके.(189). ज भावनाना पांच प्रक्षर छे गाथार्थ :- ज्ञान, दर्शन, चारित्र, तप अने वैराग्य- आ भेदथी भावना पांच प्रकारे मान्य छे. ते दृढ sN27|2र्नु ॥ 29 ॥ . (18/10) टीकार्थ - भाव्यमान = भावनाविषयभूत ज्ञानादिना पांच प्रकार होवाथी भावनाना पांच प्रकार विशेषावश्यकभाष्य वगेरेमां प्रसिद्ध छे. आम भावना पंचविधरूपे मान्य che.
Page #342
--------------------------------------------------------------------------
________________ * आत्मभावनाप्रकाशनम् * 1235 झटित्युपस्थितिहेतोः संस्कारस्य कारणं (= दृढसंस्कारकारणम्), भावनाया एव दृढस्य पटुतरभावनाजनकत्वनियमात् । / 10 / / = यद्वा - आदा खु मज्झ णाणे, आदा मे दंसणे चरिते य । आदा पच्चक्खाणे आदा मे संवरे जोगे । / एगो मे सस्सदो अप्पा णाण - दंसणलक्खणो । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा । / भावेह भावसुद्धं अप्पाणं सुविसुद्धणिम्मलं चेव । लहु चउगइ चइऊणं जै इच्छसि सासयं सुक्खं । / - (भा.प्रा.58,59,60) इति भावप्राभृते दर्शिता आत्मभावनाऽपि भूमिकाभेदेनाऽत्र योज्या द्रव्यार्थिकनयप्राधान्याऽवलम्बिभिः । आतुरप्रत्याख्यानप्रकीर्णके महाप्रत्याख्यानप्रकीर्णके अपि च एकोहं नत्थि मे कोइ, न याहमवि कस्सई । एवं अदीणमणसो अत्ताणमणुसासए । / (A.pra.28, म. 13) एगो मे सासओ अप्पा नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा । / (A.pra. 29, म.प्र. 16, आराधनाप्रकरण67) - इत्येवमात्मभावना दर्शितेत्यवधेयम् । प्रायः सर्वा अपि इमा भावना बौद्धपरिभाषाऽनुसारेण ( अभिधर्मकोशभाष्य - 7/27) द्वेधा ( 1 ) विभावनभावना (2) संवरभावना चेति । ज्ञपरिज्ञास्थानीया प्रथमा, प्रत्याख्यानपरिज्ञोपमा च द्वितीयेति यथागममनुयोज्यं स्वपरतन्त्रपरमार्थविभावननिपुणैः । इयं च स्वभ्यस्ता भावना भवान्तरेऽपि झटित्युपस्थितिहेतोः संस्कारस्य दिवसाभ्यस्ताध्ययनादिकं तथाविधस्वप्नदर्शनस्येव कारणं भवति । तदुक्तं वीरभद्रसूरिभिः आराधनापताकायां जह खलु divasa'bbhatthaM रयणीए सुमिणयम्मि पिच्छंति । तह इह जम्म भत्थं सेवंति भवंतरे जीवा । / - (A.patA.981) इति । योगशास्त्रेऽपि जन्मान्तरसंस्कारात् स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवन्निरुपदेशमपि । / - (यो . शा. 12/13 ) इति । प्रकृतेऽवधारणमाह- भावनाया एव स्वभ्यस्तायाः पटुतरभावनाजनकत्वनियमात् = उदग्रतरज्ञानादिभावनाहेतुत्वनियमात् । तदुक्तं योगकुण्डल्युपनिषदि यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि । / - (यो.कुं. 3/14-15) इति पूर्वोक्तं (पृ.755) अनुसन्धेयमत्र । एतेन जं अब्भसेइ जीवो गुणं च दोसं च इत्थ जम्मम्मि । तं परलोए पावई अब्भासेणं पुणो तेणं । / - (गुणानु.8) इति गुणानुरागकुलके जिनहर्षगणिवचनमपि व्याख्यातम् । पूर्वोक्तं (पृ.1172) - पूर्वजन्मकृताऽभ्यासात् सत्वरं फलमश्नुते - (यो . शिखो. 1/143) इति yogazikhopaniSadvacanamapya'trAnusandheyamanekAntavAdamavalambya / भावनायोगस्तु भवार्णवनिस्तारकत्वाद् यानपात्रमुच्यते । तदुक्तं सूत्रकृताङ्गे - भावणाजोगसुद्धा जले णावा व आहिया - (सू. 1 / 15 / 5 ) इति । ज्ञानभावनाफलं सारसमुच्चये ज्ञानभावनया झडपथी स्मृति थवानुं कारण बने तेवा संस्कार दृढ कहेवाय छे. आवा दृढ संस्कारनुं कारण भावना छे. कारण के भावना ज अत्यंत बळवान - स्फुर्तिमंत एवी भावनानी janaka che. Avo niyama che. (18 / 10)
Page #343
--------------------------------------------------------------------------
________________ 1236 * श्रुतादिभावनाफलविवरणम् द्वात्रिंशिका - 18/11 उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक्' / शुभैकप्रत्ययो ध्यानं सूक्ष्माऽऽभोगसमन्वितम् । / 11 / / = उपयोग इति । उपयोगे = स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने ( विजातीयप्रत्ययाऽव्यवधानभाक् =) विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाऽपि अव्यवधानभाग् अनन्तरितः शुभैकप्रत्ययः = प्रशस्तैकाऽर्थबोधो ध्यानं उच्यते । (सूक्ष्माभोगसमन्वितं = ) सूक्ष्माऽऽभोगेन जीवो लभते हितमात्मनः । विनयाचारसम्पन्नो विषयेषु पराङ्मुखः । / - (सा.स. 4) इत्येवमुपवर्णितं कुलभद्रसूरिभिः । यच्च श्रुतभावनाफलं बृहत्कल्पभाष्ये - एगग्गया सुमह निज्जरा य नेव मिणणम्मि पलिमंथो । न पराहीणं नाणं काले जह मंसचक्खूणं । / सुयभावणाए नाणं दंसण-तव-संजमं च परिणमै । तो उवओगपरिण्णो सुयमव्वहितो र समाणेइ । / - (बृ.क.भा.1343-1344) इत्येवमुपवर्णितं तच्च यथासम्भवं यथागमञ्चाऽत्राऽनुसन्धेयम् । त्रिलोकप्रज्ञप्ती अपि दणाणभावणाए णाणमत्तंडकिरणउज्जोओ । आदं चंदुज्जलं चरित्तं चित्तं हवेदि भव्वाणं । / - (त्रि.प्र. महाधि. 1/50) इत्युक्तम् । एवं जह जह दढप्पइण्णो समणो वेरग्गभावणं कुइ । तह तह असुभं आयवहयं व सीयं खयमुवेइ । / - ( म. वि. 637) इति मरणविभक्तिप्रकीर्णकवचनमप्यनुसन्धेयम् । एवं भावेहि अणुवेक्खाओ अवरे पणवीस भावणा भावि । भावरहिएण किं पुण बाहिरलिंगेण कायव्वं । / - (भा.प्रा. 96 ) इति, जाव ण भावै तच्चं, जाव ण चिंतेइ चिंतणीयाई । ताव ण पावै जीवो जर मरणविवज्जियं ठाणं । / - (भा.प्रा. 115) इति च भावप्राभृतवचनमप्यवधेयम् । / 18/10 / / = क्रमाऽऽयातं ध्यानमुपव्याख्यानयति- 'उपयोग' इति । स्थिरप्रदीपसदृशे = निवातगृहोदरज्वलत्प्रदीपप्रतिभे धारालग्ने अविच्छिन्नप्रवाहाऽऽपन्ने ज्ञाने विशुद्धे तद्विच्छेदकारिणा = एकाकारोपयोगव्यवधाननिमित्तेन विषयान्तरसञ्चारेण = विषयान्तरगोचरवृत्त्यन्तरगमनेन अलक्ष्यकालेनाऽपि = सामान्यतः छद्मस्थजीवाऽनवसेयेन स्वल्पक्षणेनाऽपि अनन्तरितः अव्यवहितः प्रशस्तैकार्थबोध: विषयतासम्बन्धेन शस्तैकालम्बनस्थः परिच्छेदस्तु ध्यानमुच्यते । एतच्च वक्ष्यमाणाऽसम्प्रज्ञातसमाधिपूर्वकालीनत्वात् उत्पातादिविषयसूक्ष्मा'' लोचनेन उत्पाद-व्यय-ध्रौव्य-व्यञ्जनपर्यायाऽर्थपर्यायादिगोचराऽतिसूक्ष्मविमर्शेन सहितं = = * = = विशेषार्थ ::- भावना संस्कार द्वारा अन्य भावनानुं कारण बने छे. जो भावना द्वारा उत्पन्न थयेला संस्कार दृढ न होय, जल्दीथी स्मृतिनुं कारण न बने तो ते नवी भावनाने उत्पन्न करी न शके. माटे भावना देढ संस्कारनुं कारण छे- एम निश्चित थाय छे. बाकीनी विगत टीकार्थमां स्पष्ट छे. (18/10) ध्याननुं स्वरूप आ # गाथार्थ :- उपयोगमां विजातीय प्रत्ययनुं व्यवधान न पडे तेवो प्रशस्त एकविषयक बोध ध्यान कहेवाय छे. ते सूक्ष्म उपयोगयुक्त होय छे. (18/11) टीकार्थ :- स्थिर दीवा जेवा धारावाही ज्ञानोपयोगमां भंगाण पाडनार तथा अन्यविषयक प्रवृत्ति करनार एवा प्रत्ययना लीधे सूक्ष्म काळथी पण आंतरु न पडे तेवो प्रशस्त अने एकविषयक बोध ध्यान कहेवाय छे. आ ध्यान उत्पाद, व्यय वगेरे सूक्ष्म विचारणाथी युक्त होय छे. 1. हस्तादर्शे '...धानयुक्' इति पाठः । स चार्थतः शुद्धोऽपि व्याख्यानुसारेणाऽशुद्धः । 2. 'अव्वहितो = (18/11) अव्यथितः '
Page #344
--------------------------------------------------------------------------
________________ = * = ध्यानानुशास्तिः उत्पातादिविषयसूक्ष्माऽऽलोचनेन समन्वितं सहितम् । / 11 / / वर्तते । तदुक्तं योगबिन्दी - शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माऽऽभोगसमन्वितम् । / - (यो.बिं.362 ) इति । यथोक्तं आवश्यकनिर्युक्तौ अपि चित्तस्सेग गया हवै झाणं - ( A.ni. 1459) इति । ध्यानं एकालम्बने मनःस्थैर्यम् - (vi.A.bhA.2404वृ.) इति, - प्रशस्तध्यानं प्रशस्तं मनः - (वि. A. भा. 1255 वृ.) इति च विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरयः । - ध्यानं = आलम्बनस्थैर्यम् - (वि. A. भा. 2904वृ.) इति विशेषावश्यकभाष्यवृत्ती कोट्याचार्याः । स्व-परतन्त्रानुसारेण नानाविधा ध्यानव्याख्या चास्मत्कृतकल्याणकन्दलीतोऽवसेया ( षोड. 12/14) / प्रकृते च ओयं चित्तं समादाय झाणं समुपज्जइ - (द.श्रु. 5 / 1) इति दशाश्रुतस्कन्धवचनं, उत्साहपरतया निद्राद्यपनयनप्रतिपादकं निद्दं तन्दिं विजम्भितं अरतिं भत्तसम्मदं । वीरियेन नं पणामेत्वा अरियमग्गो विसुज्झति । / - ( सं . नि. 1 / 1 / 16 ) इति संयुत्तनिकायवचनं, - जं किंचिवि चिंतंतो गिरीहवित्ती हवे जदा साहू । लद्धूण य एयत्तं तहादु तं तस्स णिच्छयं झाणं । / - (बृ. प्र. सं. 55 ) इति च बृहद्रव्यसङ्ग्रहवचनमप्यवधातव्यम् । एवमेव - मा मुज्झह मा रज्जह मा दूसह iTTha'TThi अट्ठेसु । थिरमिच्छहि जै चित्तं विचित्तज्झाणप्पसिद्धीए । / - (बृ.प्र.सं.48) इति बृहद्द्रव्यसङ्ग्रहानुशास्तिरपि ध्यानार्थिनाऽङ्गीकर्तव्या, यतो भावनायां मृदु अव्यक्तं अनवस्थितं वा वर्तमानं चित्तं ध्यानं न भवति । यथोक्तं आवश्यकनिर्युक्तौ गाढा'' लंबणलग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मूअमवत्तं भमंतं वा । / - ( A.ni. 1483) इति । बृहत्कल्पभाष्ये अपि अज्झवसाओ उ दढो झाणं - (बृ. क. भा. 1640) इत्युक्तम् । राजवार्तिके अपि - अनित्यादिविषयचिन्तनं यदा ज्ञानं तदा अनुप्रेक्षाव्यपदेशो भवति । यदा तत्रैकाग्रचिन्तानिरोधः तदा धर्मध्यानम् - (तत्त्वार्थ. 9 / 31 रा.वा.) इत्युक्तम् । बौद्धानां तु सच्चित्तैकाग्र्यं समाधित्वेनाऽभिप्रेतम् । तदुक्तं विसुद्धिमग्गे कुसलचित्तेकग्गता समाधि - (वि.म.3/2) इत्यवधेयम् । पारमार्थिकध्यानाधिकारित्वन्तु यथावस्थितसूत्राद्यभ्यासोत्तरकालमेव, कालेण य अहिज्जिज्जा, तओ झाइज्ज एगगो - (उत्त. 1/10 ) इति उत्तराध्ययनसूत्रप्रामाण्यादिति । तदुक्तं रत्नसारे अपि णाणेण झाणसिद्धी - (र. सा. 157 ) इति । ध्यानक्रमस्तु - जह व णिरुद्धं असुहं सुहेण, सुहमवि तहेव सुद्धेण । तम्हा एएण कमेण य जोइ झाएउ णियआदं । / - ( न च . 348) इत्येवं नयचक्रदर्शितरीत्याऽवसेयः । ध्यानाऽऽरम्भेऽपि = 1237 = विशेषार्थ :- विषयान्तरनी प्रवृत्ति करनार, अन्य अप्रस्तुत पदार्थमां प्रवृत्त थनार प्रत्यय = बोध वास्तवमां धारावाही स्थिर उपयोगमां भंगाण पाडे छे. ख्यालमां न आवे एटला सूक्ष्म समयनुं पण आंतरुं न पडे ते रीते प्रशस्त आलंबनमां सतत उपयोग-बोध टकी रहेवो जोइए. आवो शुभ एकाग्र उपयोग प्रस्तुतमां ध्यान कहेवाय छे. आ ध्यानमां चित्तनी मूढता नथी होती पण सूक्ष्म उपयोगनी जाग्रतता होय छे. उत्पादव्यय-ध्रौव्य वगेरे विषयोनी सूक्ष्मतम उपयोगधारा ध्यानमां अविरतपणे चालु hoya che.(18/11)
Page #345
--------------------------------------------------------------------------
________________ निरपेक्षप्रवृत्तौ मानसातिचारस्य भङ्गरूपता * द्वात्रिंशिका - 18/12 खेदोद्वेगभ्रमोत्थानक्षेपाऽऽसङ्गाऽन्यमुदुजाम् । त्यागादष्टपृथक्वित्तदोषाणामनुबन्ध्यदः । / 12 / / खेदेति । खेदादीनां वक्ष्यमाणलक्षणानां अष्टानां पृथक्चित्तदोषाणां = 2अयोगिमनोदोषाणां (=अष्टपृथक्वित्तदोषाणां) त्यागात् = परिहारात् अदो ध्यानं अनुबन्धि = उत्तरोत्तरवृद्धिमद्भवति । यद्यप्यन्यत्र 1238 * "खेदोद्वेग-क्षेपोत्थान-भ्रान्त्यन्यमुद्रुगाऽऽसङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो व्र्ज्येन्म्तिमान्"॥ (षो.14/3) इत्येवं क्रमोऽभिहितस्तथाप्यत्र बन्धाऽऽनुलोम्याद्व्यत्ययेनाऽभिधानमिति द्रष्टव्यम् । / 12 / / ज्ञानबलेनाऽऽत्माऽनवभासे तात्त्विकशुद्धध्यानाऽभाव एव ज्ञेयः, तदुक्तं त्रिलोकप्रज्ञप्ती ज्झाणे जदि णिय-आदा णाणादो णाऽवभासदे जस्स । ज्झाणं होदि ण, तं पुण जाण पमादो हु मोह मुच्छा वा । / - ( त्रि. प्र. 9 / 40 ) इति । देवसेनाचार्येणापि तत्त्वसारे झाणट्ठिओ हु जोई जै णो संवेइ णियय- अप्पाणं । तो ण लहै तं सुद्धं भग्गविहीणो जहा रयणं । / - (त.सा. 5/1 ) इत्युक्तम् ॥18/11 / / इदं ध्यानं कदा सानुबन्धं भवति ? इत्याशङ्कायामाह - ' खेदे ऽति । खेदादीनां अनुपदमेव वक्ष्यमाणलक्षणानां अष्टानां अयोगिमनोदोषाणां परिहारात् । इदञ्च पर्यायार्थिकनयेनोक्तम् । द्रव्यार्थिकनयेन त्वष्टानामयोगिजनमनसां परिहारादिति योज्यम् । द्रव्य-पर्यायोभयापेक्षप्रमाणविवक्षायाञ्च अष्टानां खेदादिदोषयुक्ताऽयोगिजनचित्तानां परिहारादिति प्रयोज्यम् । इत्थं त्याज्यपरिहारात् तदुत्तरञ्च भावयोगिपारम्पर्यमनः स्वीकारेण परमात्मस्वरूपगोचरं ध्यानं उत्तरोत्तरवृद्धिमत् = प्रवाहेण वर्धमानं भवति, अन्यथा तु दोषः स्यात्, निरपेक्षप्रवृत्तौ, मानसातिचारस्यापि भङ्गरूपत्वात् । तदुक्तं षोडशके अष्टपृथग्जनचित्तत्यागाद् योगिकुलचित्तयोगेन । जिनरूपं ध्यातव्यं, योगविधावन्यथा दोषः । / - ( षो. 14 / 2 ) इति । यद्यपि अन्यत्र = षोडशके ऽखेदोद्वेगक्षेपोत्थाने ऽत्यादिरूपेण दोषाणां क्रमः श्रीहरिभद्रसूरिभिः अभिहितः तथापि अत्र = योगभेदद्वात्रिंशिकायां बन्धाऽऽनुलोम्यात् = छन्दोरचनाऽऽनुकूल्याद् व्यत्ययेन = क्रमविपर्ययेण अभिधानम् । / 18 / 12 / / * सानुबंध ध्यान दोषत्याग द्वारा शक्य छे . गाथार्थ :- जेह, उद्वेग, भ्रम, उत्थान, क्षेप, आसंग, जन्यमुद्द, रोग - खा आठ जयोगियित्तगत दोषना त्यागथी ध्यान अनुबंधवाळुं थाय छे. (18/12) टीकार्थ :- अयोगीना मनना जे दोषो आगळ कहेवामां आवशे ते खेद, उद्वेग वगेरे समजवा. तेना त्यागधी खा ध्यान उत्तरोत्तर वृद्धिने पामे छे. भे षोडश ग्रंथमां 'जेह, उद्वेग, क्षेप, उत्थान, भ्रान्ति, अन्यमुद्, रोग अने आसंगथी युक्त एवा चित्तोने बुद्धिशाळीए सानुबंध रीते छोडवा जोइए.' आ प्रमाणे आठ चित्तदोषनो क्रम बतावेल छे. छतां पण अहीं छंदना बंधारणने अनुसरीने क्रममां व्यत्यय=फेरफार करीने चित्तदोषोनो उल्लेख करेलो छे. आ वात ध्यानमां राखवी. (18/12) विशेषार्थ :- भोगीना मनना आठ दोष छे. तेने छोडवाथी ध्यान वृद्धि पामे छे. योगनी आठ 1. हस्तादर्शे 'बन्ध्यांदः' इत्यशुद्धः पाठः । 2. मुद्रितप्रतौ ' योगिम...' इत्यशुद्धः पाठः ।
Page #346
--------------------------------------------------------------------------
________________ * प्रणिधानैकाग्रतायाः मुख्ययोगसाधनता * 1239 प्रवृत्तिजः क्लमः खेदस्तत्र' दाढय न चेत्स्ः। मुख्यो हेतुरदश्चाऽत्र कृषिकर्मणि वारिवत् । / 13 ॥ प्रवृत्तिज इति । प्रवृत्तिजः = क्रियाजनितः क्लमो = मानसदुःखाऽनुबन्धी प्रयासः खेद्ः। तत्र = तस्मिन् सति दाय प्रणिधानैकाग्रत्वलक्षणं चेतसो न भवति । अदश्च = प्रणिधानैकाग्र्यं च अत्र = योगकर्मणि कृषिकर्मणि = कृषिसाध्यधान्यनिष्पत्तौ वारिवत् मुख्यो = असाधारणो हेतुः । तदुक्तं- "खेदे दाआऽभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि यथोद्देशं निर्देश इति न्यायेन खेददोषमाह- 'प्रवृत्तिज' इति । क्रियाजनितः = पूर्वक्रियाप्रवृत्तिसमुत्पादितः मानसदुःखाऽनुबन्धी = मानसिकपीडाऽऽवाहकः सन् उत्तरक्रियाप्रवृत्तिप्रतिबन्धकः प्रयासः = शारीरिकपरिश्रमः वक्ष्यमाणरीत्या (द्वा.द्वा.21/1 भाग-5 पृ.1417) व्याकुलतालक्षणः खेद उच्य्ते। तदुक्तं षोडशकवृत्तौ यशोभद्रसूरिभिः - खेदः = श्रान्तता क्रियासु अप्रवृत्तिहेतुः, पथि परिश्रान्तवद् 6 (षो.14/3 वृ.)| तदुक्तं श्रीहेमचन्द्रसूरिभिरपि अलकारचूडामणी काव्यानुशासनवृत्तौ 'श्रमः = खेदः' (का.अनु. 2/19/पृ.127) इति । यत्तु योगदीपिकायां - खेदः = पथि परिश्रान्तवत् पूर्वक्रियाप्रवृत्तिजनितं उत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखम् 6 (षोड.14/3 यो.दी.) इत्युक्तं तत्तु कार्ये कारणोपचारेणाऽवसेयम् । तस्मिन् खेदे सति चेतसः ध्यानादिपरायणस्य प्रणिधानैकाग्रत्वलक्षणं = तत्कालीनकर्तव्यतागोचराऽविचलितस्वभावोपयोगैकतानताऽऽत्मकं दाढ्यं न = नैव भवति, प्रवृत्तिजन्यस्य मानसदुःखाऽनुबन्धिनः कायिकश्रमस्य तद्विघटकत्वात् । न ह्यतिश्रान्ते शरीरे सामान्यतः सत्प्रवृत्तिसिद्ध्यौपयिकं दाढ्यं स्म्भ्व्ति। अत एव तस्य त्याज्यता । तदुक्तं वाल्मीकिरामायणे - शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ? - (वा.रामा.अरण्यकाण्ड-50/19) इति । न चैवं खेदस्य कायिकपरिश्रमात्मकत्वे चित्तदोषता कथं स्यादिति शङ्कनीयम्, चित्तसङ्क्षोभकारित्वेन तथात्वोपपत्तेः । प्रणिधानैकाग्र्यञ्च योगकर्मणि = ध्यानादियोगप्रवृत्तौ असाधारणः = अन्तरङ्गः साधकतमो वा हेतुः। तदुक्तं षोडशके 'खेद' इति । तस्य योगदीपिकाव्याख्या एवम् - खेदे चित्तदोषे सति दाढाभावात् = क्रियासमाप्तिव्यापिस्थैर्याऽभावात् न प्रणिधानं = ऐकाग्र्यं इह = प्रस्तुते योगे सुन्दरं = दृष्टिमां षोडशक ग्रंथानुसार उपर जणाव्या मुजबना एक-एक चित्तदोषनो क्रमसर नाश थतो जाय छे. माटे दोषनो क्रम षोडशक मुजब लेवानी जरूरी छे. तेम छतां आ ग्रंथमां छंदनो भंग न थाय ते रीते चित्तदोषनो निर्देश करेल छे. आ बाबत ध्यानमां राखवी. (18/12) श खेद दोषनुं निरूपण छे गाथार्थ :- प्रवृतिजन्य कुलम खेद जाणवो. ते होय त्यारे चित्तमां दढता नथी होती. ते दढता ज अहीं मुख्य हेतु छे. खेतीमां पाणीनी मुख्यतानी जेम आ वात समजवी. (18/13) टीकार्थ:- क्रियाथी उत्पन्न थयेलो मानसिक दुःखने लावनारो प्रयास क्लम कहेवाय छे. तेने अहीं खेद तरीके जाणवो. ते खेद होय त्यारे प्रणिधाननी एकाग्रता स्वरूप चित्त-दढता नथी होती. खेतीनी क्रियामां जेम पाणी असाधारण हेतु छे तेम योगसाधनामां मानसिक प्रणिधाननी एकाग्रता अजोड कारण छे. तेथी षोडशक ग्रन्थमां जणावेल छे के "खेद होय त्यारे चित्तदढता न रहेवाथी योगसाधनामां सुंदर 1. मुद्रितप्रतौ हस्तादर्श चात्र 'ततो' इति पाठ किन्तु व्याख्यानुसारेणात्र 'तत्र' इति पाठः सम्यगाभाति । 2. हस्तादर्श 'अदद' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । Jain Education international
Page #347
--------------------------------------------------------------------------
________________ 1240 * योगादरे सति धर्मकर्मोपयोगस्थैर्य सिद्धिः * द्वात्रिंशिका-18/14 सलिलवज्ज्ञेयम् । / " (षो.14/4). / / 13 / / स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥ 14 ॥ स्थितस्यैवेति । स्थितस्यैव = अप्रवृत्तस्यैव स क्लम उद्वेग उच्यते । प्रधानं भवति । एतच्च प्रणिधानं इह योगे प्रवरं = प्रधानं = फलाऽसाधारणकारणमित्यर्थः, कृषिकर्मणि = धान्यनिष्पत्तिफले सलिलवत् = जलवत् ज्ञेयम् - (षो.14/4 यो.दी.) इति । खेदपरित्यागाय स्वोचितकर्तव्ये शारीरश्रमजन्यमनोदुःखप्रतिबन्धकारि चित्तैकाग्रताऽनुबन्धकारि स्वरसवाहि प्रेम कर्तव्यमित्युपदेशोऽत्र ध्वन्यते । तदुक्तं प्रेमगीतायां - सत्कर्तव्योपरि प्रेम कर्तव्यं शुद्धरागिभिः । यत्र प्रेम भवेत् तत्र चित्तैकाग्र्यं प्रजायते । / - (प्रे.गी.512) इति । स्वकर्तव्यप्रेमसद्भावे तु चेतःप्रसादलाभेन शारीरिककष्टाऽननुभवात्सत्कर्तव्यगोचरोपयोगस्थैर्यमपि सुलभमेव । एतेन - प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते । / - (भ.गी.2/65) इति भगवद्गीतावचनमपि व्याख्यातम् । / 18/13 ॥ क्रमप्राप्तमुद्वेगमाह- 'स्थितस्यैवेति । ध्यानादियोगे अप्रवृत्तस्यैव ध्यानादिकर्तव्यतासमर्थकोपदेशश्रवणादिकालेऽपि ध्यानादियोगगोचराऽनुत्साहाऽनादरादिनाऽनुभूयमानः चित्तपरितापाऽनुबन्धी स क्लमः = प्रतिषेधसूचकशब्दोच्चार-हस्तसञ्चालन-नेत्र-वक्त्रविकारोच्छ्वास-निःश्वासाऽऽद्युत्थापितः कायिकः श्रम एव उद्वेग उच्यते । इदञ्च कार्ये कारणोपचाराऽऽश्रयेणोक्तम् । वस्तुतो ध्यानादियोगगतकष्टसाध्यता-दीर्घकालसाध्यतादिज्ञानोत्थापितमालस्यमेवोद्वेगलक्षणम् । ततश्च कदाचित्कायिकक्लमविरहेऽपि नाऽव्याप्तिः। तदुक्तं ग्रन्थकृतैव योगदीपिकायां - उद्वेगः = कष्टसाध्यताज्ञानजनितमालस्यम्, यद्वशात् कायखेदाऽभावेऽपि स्थानस्थितस्यैव क्रियां कर्तुमनुत्साहो जायते, कुर्वाणोऽपि ततो न सुखं लभते 6 (षोड.14/3-यो.दी.) इति । उद्विग्नस्याऽशान्तत्वेन न क्रियाकरणं, व्यवहारतः क्रियाकरणेऽपि वा नाऽऽनन्दलाभ इह, न वा परत्र त्राणं इत्याशयः । तदुक्तं महाभारते आदिपर्वणि - नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् + (म.भा.आदि.41/28) इति। तदुक्तं प्रणिधान थतुं नथी. जेम खेतीनी क्रियामां पाणी मुख्य कारण छे तेम योगसाधनामां प्रणिधान मुख्य ंर्. (18/12) विशेषार्थ :- खेद, उद्वेग वगेरे आठ चित्तदोषनुं विस्तृत विवेचन अमे षोडशक ग्रंथना अनुवादमां विशेषार्थ तरीके करेल छे. तेथी दिव्यदर्शन ट्रस्ट तरफथी प्रकाशित थयेल षोडशक भाग-रना 14मां षोडशकना अनुवादमां गाथा 4 थी 11 सुधीनो पृष्ठ 320 थी 329मां रहेलो विशेषार्थ जोई लेवो. व्यर्थ विस्तारना भयथी अहीं ते विशेषार्थनुं पुनरावर्तन नथी करता. (18/13) छे उद्वेग दोषनी समजण छे गाथार्थ - प्रवृत्ति शरू कर्या विना ज कुलम थाय तेने उग जाणवो. तेथी योगद्वेषना लीधे क्रिया राजानी वेठ समान थाय छे. तेवी क्रिया भवांतरमां योगीना कुळमां जन्मने अटकावे छे. (18/14) टीकार्य - आराधनी प्रवृत्तिनो प्रारंभ कर्या विना ज उपरोक्त ब्लम थाय तेने उग जाणवो.
Page #348
--------------------------------------------------------------------------
________________ * नीरसस्य धर्मकरणनिषेधः * 1241 ततः = तस्मादनादरजनिताद् योगद्वेषात् क्रिया = 'पारवश्यादिनिमित्ता प्रवृत्तिः राजविष्टिसमा = नृपनियुक्ताऽनुष्ठानतुल्या । योगिनां = श्रीमतां श्राद्धानां कुले जन्म बाधते = प्रतिबध्नाति, अनादरेण योगक्रियाया योगिकुलजन्मबाधकत्वनियमात् । *तदुक्तं- "उद्वेगे विद्वेषाद् विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् । / " (षो. 14/5). / / 14 / / भ्रमोऽन्तर्विप्लवस्तत्र न कृताऽकृत्वास्ना। तां विना योगकरणं प्रस्तुताऽर्थविरोधकृत् । / 15 / / तत्रैव वनपर्वणि - उद्विग्नस्य कुतः शान्तिः? अशान्तस्य कुतः सुखम् ? - (म.भा.वनपर्व-233/ 13) इति । यथोक्तं उपमितिभवप्रपञ्चायां च कथायां - नाऽनादरमात्रविहितमनुष्ठानमात्रं तत्र त्राणम् 6 (उप.भ.पीठबन्ध-पृ.43) इति । नन्वेवं योगाऽनादरे तु तद्द्वेषस्यैवोत्पत्तेर्न तत्प्रवृत्तिः स्यादित्याशङ्कायामाह- अनादरजनिताद् योगद्वेषात् पारवश्यादिनिमित्ता कथञ्चित् प्रवृत्तिः = योगप्रवृत्तिः सम्भवत्येव, आर्द्रकुमार-जम्बूकुमार-मेतार्यमुन्यादीनां पूर्वभवे चारित्रक्रियायाः तथैव दृष्टत्वात् । किन्तु इयं प्रवृत्तिः नृपनियुक्ताऽनुष्ठानतुल्या सती श्रीमतां श्राद्धानां कुले = वंशे जन्म प्रतिबध्नाति । आर्द्रकुमारादिषु तथैव प्रसिद्धत्वात् । अत एव अक्ष्युपनिषदि - योगस्थः कुरु कर्माणि नीरसो वाऽथ मा कुरु - (अक्षी. खण्ड 2/श्लोक 3) इत्युक्तम् । ___ तदुक्तं षोडशके 'उद्वेग' इति । अस्य योगदीपिकाव्याख्या एवम् - उद्वेगे चित्तदोषे जाते विद्वेषात् योगविषयाद् अस्य = योगस्य कथञ्चित् करणं विष्टिसमं = राजविष्टिकल्पं पापेन = दासप्रायत्वहेतुभावेन एतच्च = एवंविधं कारणं योगिनां कुले यज्जन्म तस्य बाधकम्, उद्विग्नक्रियाक; योगिकुलजन्माऽपि जन्मान्तरे न लभ्येत इति कृत्वा अलं = अत्यर्थं तद्विदां = योगविदां इष्टं = अभिमतम् 6 (षोड.14/5 वृ.) इति । / 18/14 / / तेथी अनादरजन्य योगसाधनाविषयक द्वेषना कारणे परवशता वगेरे निमित्ते थती योगसाधनानी प्रवृत्ति खरेखर राजाए निमेला माणसनी क्रियानी जेम वेठ वाळवा रूप थाय छे. तेवी वेठतुल्य योग प्रवृत्ति भवांतरमां श्रीमंत अने श्रद्धासंपन्न आराधकोना कुळमां मळता जन्मनो प्रतिरोध 43 छ - आपो नियम छे. षोडशक ग्रंथमां जणावेल छे के - "उग दोष होय त्यारे पापना लीधे द्वेष थवाना कारणे जीव योगसाधनाने वेठनी जेम करे छे. आ रीते योगसाधना करवी ते योगीना कुळमां जन्म थवामां बाधक बने छ. - मे तेन रोनुं भंतव्य छ.' 6 (18/14) ह भ्रम दोषनुं प्रतिपादन छे गाथार्थ :- भ्रम एटले आंतरिक विपर्यय. ते होय त्यारे "A में कर्युं अथवा नथी कर्युं तेवा संस्कार नथी होता. तथा तेवा संस्कार विना आराधना करवी ते प्रस्तुत विषयमां विरोध करनार थाय छे.(14/15) 1. हस्तादर्श 'पारवशा...' इत्यशुद्धः पाठः । ..... चिह्नद्वमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Page #349
--------------------------------------------------------------------------
________________ 1242 * कृताकृतसङ्कलनं विना योगप्रवृत्तिप्रतिषेधः * द्वात्रिंशिका-18/16 भ्रम इति । भ्रमः = अन्तर्विप्लवः = चित्तविपर्ययः, शुक्तिकायां 'rajatamidami'tivadatasmiMstadgraha इतियावत् । तत्र = तस्मिन् सति कृताकृतवासना = 'इदं मया कृतमिदं वा न kRtami'tyevaMrUpA वासना न भवति, विभ्रमदोषेण सत्यसंस्कारनाशाद्विपरीतसंस्कारोत्पादाद्वा । तां = कृताऽकृतवासनां विना योगकरणं प्रस्तुताऽर्थस्य = योगसिद्धिलक्षणस्य विरोधकृत् (=प्रस्तुताऽर्थविरोधकृत) / संस्काररहितयोगस्य तादृशयोग एव हेतुत्वादिति भाव्ः। तदिदमुक्तं- "भ्रान्तौ' विभ्रमयोगान्न हि संस्कारः कृतेत्रादिग्त्ः। तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् । / " (षो.14/8) / / 15 / / प्रशान्तवाहिताऽभाव उत्थानं करणं ततः । त्यागाऽनुरूपमत्यागं निर्वेदादतथोदयम् ॥ 16 ॥ अवसरसङ्गतिप्राप्तं भ्रमदोषमाह- 'भ्रम' इति । विभ्रमदोषेण तदाऽऽहितसंस्कारेण वा सत्यसंस्कारनाशात् = यथावस्थितक्रियागोचरसंस्कारोच्छेदात्, विपरीतसंस्कारोत्पादाद्वा । तादृशयोगे = संस्काररहितयोगे एव । ziSTama'tirohitA'rtham / षोडशकसंवादमाह- 'भ्रान्ताविति । अस्य योगदीपिकाव्याख्या एवम् - भ्रान्तौ चित्तदोषे सति विभ्रमस्य = मनोवैकल्यस्य योगात् = सम्बन्धात् (=योगसम्बन्धात्) न हि = नैव संस्कारः = वासनाविशेषः कृतेतरादिगतः 'इदं मया कृतमितरदकृतं 'आदिशब्दात्' इदं मयोच्चरितमिदमनुच्चरितं' एतद्गतः = एतद्विषयः, विपरीतसंस्कारेण सत्यसंस्कारनाशात् । तदभावे = कृतेतरादिसंस्काराऽभावे तस्य = प्रस्तुतस्य योगस्य करणं प्रक्रान्तस्य योगस्य विरोधि, अनिष्टफलं = इष्टफलरहितं कृतेतरादिसङ्कलनसहितक्रियाया एवेष्टफलहेतुत्वात् । ___ अथ यत्रोपेक्षयैव कृताऽकृतसंस्काराऽभावो न तु भ्रान्त्या, तत्र कोऽयं दोषः ? इति चेत् ? न, भ्रान्तेः उपेक्षाया अप्युपलक्षणत्वात् + (षो.14/8 यो.दी.) इति । / 18/15 / / टीकार्य - चित्तनो विपर्यास = भ्रम. जेम के छीपमां "A चांदी छे तेवो विपर्यास. मतलब के तेवा स्वरूपे न रहेली वस्तुनो तथास्वरूपे निर्णय थाय ते भ्रम कहेवाय. आ भ्रम हाजर होय त्यारे "A काम में कर्युं अथवा नथी कर्युंआ प्रमाणे संस्कार नथी रहेतां. कारण के भ्रम दोषना लीधे साचा संस्कारनो नाश थाय छे अथवा खोटा संस्कार उत्पन्न थाय छे. तथा योगसाधना करी के नहि ?" आ बाबतमां साचा संस्कार न होय तो योगसाधनानी प्रवृत्ति प्रस्तुत योगसिद्धिनो विरोध करनारी बनी जाय छे. कारण के संस्कार वगरनी योगसाधनानी प्रवृत्ति संस्कारहीन योगसाधनानो ज हेतु बने छे. आथी योगनी सिद्धि तेना द्वारा थई शकती नथी. एवो अहीं आशय छे. षोडशक ग्रंथमां जणावेल छे के "भ्रान्ति दोष होय त्यारे विभ्रमनी हाजरीना लीधे "में कर्युं के नहि ते बाबतमां साचा संस्कार नथी रहेता. तेवा संस्कार न होय तो ते क्रिया प्रस्तुत योगनुं विरोधी अनिष्ट इण मापे छ.' (18/15) ह उत्थान दोषने तजीए ज गाथार्थ - प्रशांतवाहितानो अभाव = उत्थान. तेनाथी योगसाधना करवी एटले ते प्रवृत्ति त्यागयोग्य होवा छतां त्यागशून्य बने छे. निर्वेदना कारणे तथा प्रकारनो फलोदय तेनाथी थतो नथी.(18/16) 1. मुद्रितप्रतौ 'भ्रान्तो' इत्यशुद्धः पाठः । /
Page #350
--------------------------------------------------------------------------
________________ * प्रशान्तवाहिताशून्यकरणं फलशून्यम् * 1243 प्रशान्तेति । प्रशान्तवाहितायाः = प्रशमैकवृत्तिसन्तानस्य अभावो मनःप्रभृतीनामुद्रकान्मदाऽवष्टब्धपुरुषवद् उत्थानं उच्यते । ततः करणं योगस्य त्यागाऽनुरूपं = परिहारोचितं, प्रशान्तवाहिताऽभावदोषात् । अत्यागं = न विद्यते त्यागो यस्य तत्तथा, कथञ्चिदुपादेयत्वात् । निर्वेदाद् = एकवृत्तिभङ्गलक्षणात् खेदात् न विद्यते तथा = योगकरणोचितत्वेन उदयो = भाविकालविपाको यत्र तत्तथा (अतथोदयम्) / क्रमप्राप्तमुत्थानमाह- 'प्रशान्तेऽति । प्रशान्तवाहितायाः = प्रशमैकवृत्तिसन्तानस्य = विशुद्धचित्तसंस्कारप्रवाहस्य अभाव्ः। अष्टकवृत्तिकृन्मते स्वपरोपकारकरणधर्मा प्रशान्तवाहिता (a.pra.7/1 वृत्ति)| ललितविस्तरापञ्जिकायां श्रीमुनिचन्द्रसूरयस्तु - प्रशान्तः = रागादिक्षय-क्षयोपशमोपशमवान्, वहति = वर्तते, तच्छीलश्च यः स तथा तद्भावस्तत्ता 6 (ल.वि.पं.पृ.117) इत्याहुः । - 'सा ह्यवृत्तिकस्य चित्तस्य निरिन्धनाऽग्निवत् प्रतिलोमपरिणामेनोपशमः' - (शा.वा.स.1/21) इत्येवं स्याद्वादकल्पलतायां पातञ्जलप्रक्रियोपदर्शनाऽवसरे प्रकृतग्रन्थकृतैवोक्तम् । 'प्रशान्तवाहिता = निरोधजसंस्कारजा वृत्तिमयस्य चित्तस्य परिहृतविक्षेपतया सदृशप्रवाहपरिणामिता' (न्या.खं.खा.कल्प.गा.22/पृ.251) इति महावीरस्तवकल्पलतिकाकृत् । वाचस्पतिमिश्रस्तु तत्त्ववैशारद्यां - व्युत्थानसंस्कारमलरहित-निरोधसंस्कारपरम्परामात्रवाहिता = प्रशान्तवाहिता - (यो.सू.3/10 पृ.288) इत्याचष्टे । - 'प्रशान्तवाहिता = निश्चलनिरोधधारया वहनं 8 (यो.सू.3/10 वा.) इति योगवार्तिके विज्ञ्यान्भिक्स्सुः। - परिहृतविक्षेपतया सदृशपरिणामप्रवाहः = प्रशान्तवाहिता - (यो.सू.3/10 रा.मा.पृ.123) इति राजमार्तण्डे भोजः । - प्रशान्तवाहिता = निश्चलप्रवाहः + (यो.सू.3/10 भावा.) इति भावागणेशः । नागोजीभट्टस्तु - प्रशान्तवाहिता = व्युत्थानसंस्काररहितचिरकालवाहिता 6 (ना.भ.3/10) इत्याह । ततः = प्रशान्तवाहिताऽभावात् योगस्य ध्यानादेः करणं तत्त्वतः परिहारोचितं, प्रशान्तवाहिताऽभावदोषात् । व्यवहारतश्च न विद्यते त्यागो यस्य तत् तथा, कथञ्चिद् = निजदोषगर्हा-परगुणप्रशंसादिपरिणत्याद्यपेक्षया श्रीसङ्घसहाय-जिनशासनरक्षा-प्रभावना-श्रुतसर्जन-रक्षण-तीर्थरक्षादिकार्यकौशलाद्यपेक्षया वा उपादेयत्वात् । नन्वेवमपि योगफलमुत्पत्स्यत इत्याशङ्कायामाह- एकवृत्तिभङ्गलक्षणात् = सदृशचित्तवृत्तिप्रवाहव्याघातात्मकात् खेदात् हेतोः न विद्यते योगकरणोचितत्वेन = ध्यान-स्वाध्यायादियोगसमाचरणयोग्यरूपेण भाविकालविपाकः = अनागतकालीनपरिपाको यत्र तत्तथा = अतथोदयम् । टीकार्य :- केवळ प्रशांतवृत्तिनी परंपरा चालवी ते प्रशांतवाहिता कहेवाय छे. मन वगेरेना उद्रकथी ते टकती नथी. मदथी घेरायेला माणसनी जेम आ वात समजवी. उत्थान दोषथी थती योगसाधना त्यागने योग्य छे. कारण के प्रशांतवाहितानो अभाव त्यारे हाजर छे. तेम छतां कथंचित उपादेय होवाना कारणे तेनो त्याग पण थतो नथी. आ रीते साधना करवाथी साधनामां चित्तनी एकसरखी वृत्ति रहेती नथी. साधनामां चित्तनी तन्मयता भांगी जाय छे. ते निर्वेद कहेवाय छे. तेने खेद पण कही शकाय छे. आम खेदथी साधना करवाना लीधे योगसाधनाने अनुरूप जे फळ भाविकाळमां विपाकरूपे उदयमां आववुं जोइए ते आवतुं नथी. ते योग प्रवृत्ति योगसाधनाने उचित फळने आपनारी बनती नथी.
Page #351
--------------------------------------------------------------------------
________________ 1244 * संविग्नपाक्षिकादिव्यवस्था * द्वात्रिंशिका-18/17 तदुक्तं- "उत्थाने निर्वेदात्करणमकरणोदयं सदैवाऽस्य । अत्यागत्यागोचितमेतत्तु 'स्वसमयेऽपि मतम् । / " (षो.14/7) / / 16 / / क्षेपोऽन्तराऽन्तराऽन्यत्र चित्त्न्यासोऽफ्लाव्ह्ः। शालेरपि फलं नो यदृष्टमुत्खननेऽसकृत् । / 17 / / क्षेप इति । अन्तराऽन्तरा योगकरणकालस्यैव अन्यत्र = अधिकृताऽन्यकर्मणि चित्तन्यासः = क्षेपः । स च अफलाऽऽवहः = फलाऽजनकः । यद् = यस्मात् शालेरपि = व्रीहेरपि असकृद = वारंवारं उत्खनने = उत्पाटने फलं न दृष्टम् । असकृदुत्पाटनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भावः । प्रशान्तवाहिताऽभावाद् बाह्यवृत्त्या योगकरणेऽपि न योगकरणाऽर्हफललाभो भविष्यत्काले सम्भवतीति निष्फलमिदमिति भावः । प्रकृते षोडशकसंवादमाह 'उत्थान' इति । अस्य प्रकृतग्रन्थकृद्रचिता योगदीपिकाऽऽख्या व्याख्या एवम् - उत्थाने चित्तदोषे सत्यप्रशान्तवाहितया निर्वेदात् हेतोः करणं = निष्पादनं आयतिमाश्रित्याऽकरणस्यैवोदयो यस्मिंस्तत्तथा, सदैव अस्य = योगस्य । कीदृशं तत्करणं ? अत्यागं = अशक्यत्यागं, बाह्यप्रतिज्ञाभङ्गस्य लोकाऽपवादहेतुत्वात् तस्य च दुःसहत्वात् तथा त्यागाय उचितं = योग्यं अप्रशान्तवाहितादोषविषमिश्रितत्वात्, एतत्तु = एतत्पुनः करणं स्वसमयेऽपि = स्वसिद्धान्तेऽपि मतं = अभीष्टम् । अतः एव गृहीतदीक्षस्य सर्वथा मूलोत्तरगुणनिर्वहणाऽभावे विधिना सुश्रावकाऽऽचारग्रहणमुपदर्श्यते । अत्यागं कथञ्चिदुपादेयत्वात् त्यागोचितं च सदोषत्वादिति व्याख्यायां तु भावविशेषकृतगुण-दोषतुल्यभावो द्र्स्स्त्त्व्य्ः। इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेरिति दिग् (षो.14/7 यो.दी.) इति । अधिकन्त्वस्मत्कृतकल्याणकन्दलीतो दृश्यम् । / 18/16 / / क्रमप्राप्तं क्षेपमाह- 'क्षेप' इति । योगकरणकालस्यैव = विवक्षितयोगप्रवृत्तिकालस्यैव अन्तरा अन्तरा अधिकृताऽन्यकर्मणि = विवक्षितेतरक्रियायां चित्तन्यासः = मनोविन्यासः = kssepH। क्षेपेण योगस्य क्रियमाणस्य फलजननशक्तिनाशात् = कालान्तरभाविफलाऽवश्यम्भावसामर्थ्यविघटनात् न ततः = क्षीणशक्ति षोडशक ग्रंथमां जणावेल छे के "उत्थान दोष होय त्यारे निर्वेद होवाथी हंमेशा योगसाधना करवा छतां पण न करवानुं ज फळ मळे छे. आवी योगसाधना अशक्यत्यागवाळी होवा छतां त्यागने योग्य छे. माज् 59 ॥ *नाममा 59 ॥ मान्य छ.' (18/16) छ क्षेप दोषनी समजण छे गाथार्थ :- वच्चे-वच्चे बीजे मन जाय ते क्षेप दोष जाणवो. ते फळजनक बनतो नथी. खरेखर डांगर वारंवार उखेडवामां आवे तो तेनुं पण फळ देखातुं नथी. (18/17) टीकार्थ :- योगसाधना करवाना समये ज, योगसाधना चालु होय त्यारे ज वच्चे-वच्चे प्रस्तुत योगसाधना सिवायना अनधिकृत काममां मनने मोकलवुं ते क्षेपदोष. ते फळनिष्पादक बनी शकतो नथी. कारण के डांगरने वारंवार उखेडवामां आवे तो तेनुं पण फळ देखातुं नथी. मतलब ए छे के वारंवार उखेडवाथी जेम डांगरनी फळजननशक्तिनो नाश थाय छे तेम #पदोषथी योगसाधनानी कार्योत्पादक शक्तिनो उच्छेद थई जाय छे. माटे तेनाथी फळ प्राप्त थतुं नथी. 1. हस्तादर्श 'स्वमये' इति त्रुटितः पाठः ।
Page #352
--------------------------------------------------------------------------
________________ * प्रशस्तरागादेरपि परमार्थतोऽनुपादेयता तदुक्तं- " क्षेपेऽपि चाऽप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । 'नाऽसकृदुत्पाटनतः शालिरपि फलाऽऽवहः पुंसः ॥ " ( षो. 14 / 6) / / 17 / / आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थाने स्थितिप्रदः । / 18 / / आसङ्ग इति । आसङ्गोऽभिष्वङ्गः स्यात् 'इदमेव सुन्दरमनुष्ठानमित्येवं नियमाऽभिनिवेशरूपः । तत्र = तस्मिन् सति असङ्गक्रियैव = अभिष्वङ्गाऽभाववत्यनवरतप्रवृत्तिरेव न भवति । काद् योगात् फलम् । अत्रैव षोडशकसंवादमाह - 'क्षेप' इति । अस्य योगदीपिकाव्याख्यैवम् क्षेपेऽपि चित्तदोषे अप्रबन्धात् चित्तस्य शिथिलमूलत्वात् इष्टफलस्य योगनिष्पत्तिरूपस्य समृद्धये अभ्युदयाय न जातु = कदाचित् एतत् = करणं भवति । अत्र दृष्टान्तमाह- न असकृत् उत्खननात् शालिरपि धान्यविशेषः फलावहः = फलप्रदः पुंसः 6 यो . दी . ) / / 18 / 17 / / अनेकश उत्पाटनात् पुरुषस्य भवति - (षो. 14/ = अधुनाऽवसरोचितमाऽऽसङ्गदोषमाह - 'आसङ्ग' इति । 'इदमेव सुन्दरमनुष्ठानमि' त्येवं नियमाऽभिनिवेशरूपः = प्रकृताऽनुष्ठानेऽन्यविहिताऽनुष्ठानप्रीत्यतिशयितप्रीतिलक्षणः चित्तदोषः । तस्मिन् निरुक्ताऽऽसङ्गे सति अभिष्वङ्गाऽभाववती = निजशुद्धचैतन्यस्वरूपविस्मरणप्रयोजकरागविषत्यागवती अनवरतप्रवृत्तिः सततं तत्त्वसंवेदनगर्भा योगप्रवृत्तिः एव न भवति । प्राथमिकदशायां प्रशस्ताऽभिष्वङ्गस्य तदितरनिराकरणद्वारा प्रयोजनभूतत्वेऽपि अग्रेतनभूमिकायां शुद्धचिद्रूपविस्मृति-तदनुभवव्याक्षेपादिकारितया तत्त्वतो हेयत्वमेव । इदमेवाभिप्रेत्य अध्यात्ममतपरीक्षावृत्तौ प्रशस्तराग-द्वेषयोरपि निवर्तनीयतया परमार्थतोऽनुपादेयत्वात् - ( a.parI . 180 वृत्ति) इत्युक्तम् । नयरहस्येऽपि चरणगुणस्थितिश्च परममाध्यस्थ्यरूपा न राग-द्वेषविलयमन्तरेणेति तदर्थिना तदर्थमवश्यं प्रयतितव्यम् - (न.रह. पृ. 232 ) इत्युक्तम् । इत्थमेव योगिनः कुशलत्वोपपत्तेः । तदुक्तं सिद्धसेनीयद्वात्रिंशिकायां को हि रागो विरागो वा कुशलस्य प्रवृत्तिषु - (सि.द्वा.13 / 23) इति श्रीजिनेश्वरैस्तु अहिदष्टच्छेदाद्युदाहरणतोऽभिष्वङ्गविषत्याग-संवेदनादिगर्भाद् हेयोपादेयविषयात्तात्त्विकज्ञानाच्छुद्धं सामायिकाद्यनुष्ठानं विहितमिति हेतोः एकान्ताऽनभिष्वङ्गाऽनुष्ठानं क्रियमाणं श्रेयः; 'तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वाद् वस्त्रादिशुद्धिविधावञ्जनकल्पत्वाद्, धर्मरागादपि मुनिरमुनिः' ( योगशतक 18 वृत्तौ उद्धृतः ) इत्यन्यैरप्यभिधानात् । अनेन रूपेण = 1. हस्तादर्शे ऽनाशकृत्पा...' इति त्रुटितः पाठः । = = = षोडशक ग्रंथमां पण कहेल छे के ऽचित्तनो क्षेप दोष होय त्यारे पण सातत्य न रहेवाना कारणे आ क्रिया क्यारेय पण इष्ट फळना अभ्युदय माटे थती नथी. डांगर पण अवार-नवार उखेड्या पछी पुरुषने इजग्रह जनती नथी. (18 / 17 ) * आसंगने खसेडी असंग बनीए क 1245 गाथार्थ :- आसक्ति आसंग. ते होय त्यारे असंगक्रिया ज थती नथी. तेथी खेदनी वात छे के आ दोष मात्र ते गुणस्थानके रहेवानुं करावे छे. (18/18) टीकार्थ :- 'आ ज अनुष्ठान सुंदर छे' आ प्रमाणेनी आसक्ति = एकांत अभिनिवेश खरेखर आसंग दोषरूप थै जाय छे. आसंग दोष होय त्यारे आसक्तिशून्य निरंतर प्रवृत्ति ज थै शकती नथी. =
Page #353
--------------------------------------------------------------------------
________________ 1246 * असङ्गानुष्ठानस्यैव परमार्थतः कर्तव्यता * द्वात्रिंशिका-18/19 ततोऽयं आसङ्गो हन्त तन्मात्रगुणस्थाने = अधिकृतगुणस्थानमात्रे स्थितिप्रदः, न तु मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवतीत्यासङ्गादपि तत्त्वतोऽफलमेवानुष्ठानम् । तदाह- "आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं' यतः परमम् । / " (षोड. 14/11) / / 18 / / विहितेऽविहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गार वृस्स्त्त्याभाऽत्य्नाद्र्विधान्त्ः॥19॥ विहित इति । प्रकृतात् = प्रस्तुतात् कर्मणः अन्यत्र विहितेऽविहिते वाऽर्थे मुत् = प्रीतिः तत्काआऽऽराधनात्, भगवति गौतमप्रतिबन्धो ज्ञातमप्यत्रेति (यो.श.18) व्यक्तं योगशतकवृत्तौ । अत एव विशिष्टक्रियापरिणतमतिः यथावसरं परमोपेक्षायामेव निविशते, तस्या एव निर्वाणसुखवर्णिकारूपत्वादिति (a.parI.180 वृत्ति) व्यक्तमुक्तं अध्यात्ममतपरीक्षावृत्तौ । परेषामपि सम्मतमिदम् । तदुक्तं भगवद्गीतायां - असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः - (भ.गी.3/19) इति । ग्रन्थकृत् प्रकृते षोडशकसंवादमाह- 'आसङ्गेऽपीति । अत्र योगदीपिकाव्याख्यैवम् - आसङ्गेऽपि चित्तदोषे सति विधीयमानाऽनुष्ठाने ऽइदमेव sundarami'tyevaMrUpe अविधानात् = तद्भावपुरस्कारेण शास्त्रविध्यभावात् प्रत्युताऽनासङ्गभावं पुरस्कृत्य विधिप्रवृत्तेः असङ्गा = सङ्गरहिता सक्तिः = अनवरतप्रवृत्तिः तस्या उचितं = योग्यं इति कृत्वा । अफलं = इष्टफलरहितं एतत् = अनुष्ठानं भवति, यतः = यस्मात् तदपि शास्त्रोक्तत्वेन प्रसिद्धमप्यनुष्ठानं परमं = प्रधानं असतं = अभिष्वङ्गरहितं उच्चैः = अतिशयेन इष्टफलदं = इष्टफलसम्पादकं भवति । आसङ्गयुक्तं ह्यनुष्ठानं गौतमगुरुभक्तिदृष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव, न मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति । तस्मात् तदर्थिनाऽऽसङ्गस्य दोषता ज्ञेयेति - (षो.14/11) / / 18/18 / / _प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तावन्यमुद्दोषमाह- 'विहित' इति । प्रकृतकार्यान्यकार्यप्रीतिरिति योगदीपिकायाम् (षो.14/3 यो.दी.) / इष्टे = अभिलाषगोचरे क्रियमाणाऽनुष्ठानभिन्ने विहितेऽविहिते वा तेथी खेदनी वात छे के आसंग दोष मात्र ते ज विवक्षित गुणस्थानके स्थिति करावनार थाय छे. परंतु मोहने मूळमांथी उखेडवा द्वारा केवळज्ञाननी उत्पत्ति माटे ते समर्थ थतो नथी. माटे आसंगथी पण थती योगसाधना परमार्थथी निष्फळ ज छे. षोडशक ग्रंथमां जणावेल छे के के आसंग दोष होय त्यारे पण आ योगसाधना निष्फळ बने छे. कारण के आसंगपूर्वक योगसाधना करवानुं विधान नथी. शास्त्रमां तो "असंग प्रवृत्तिथी थती योगसाधना yogya che ema jaNAvela che. कारण के प्रधान एवुं आ असंग अनुष्ठान अत्यंत इष्टफळदायक बने छे. 9 (18/18) * 'मन्यमुह' घोषने परिहरीमे. गाथार्थ - प्रस्तुत सिवायना विहित के अविहित पदार्थमां प्रीति करवी ते अन्यमुद् दोष जाणवो. अत्यंत अनादरथी आराधना करवाथी खरेखर ईष्ट पदार्थमां ते अंगारानी वृष्टि समान थाय छे. (18/19) टीकार्थ :- प्रस्तुत आराधनाथी अन्य शास्त्रविहित के अविहित काममां प्रीति थाय ते अन्यमुद्र 1. हस्तादर्श '...संगतं' इत्यशुद्धः पात्थ्ः। 2. हस्तादर्श 'दृष्टना...' इत्यशुद्धः पात्थ्ः। 3. हस्तादर्श 'प्रसुप्ता...' इत्यशुद्धः पाठः ।
Page #354
--------------------------------------------------------------------------
________________ * एकमनादृत्याऽपरानुष्ठानादरस्याऽकर्तव्यता * (किल) इष्टेऽर्थेऽङ्गारवृष्ट्याभा, अत्यनादरस्य = गाढा बहुमानस्य विधानतः (= अत्यानादरविधानतः), अवसरोचितरागाभाव-रागविषयानवसराभ्यां प्रतिपक्षरागाच्च । यथा चैत्यवन्दन-स्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुताऽनुरागादन्याऽऽसक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । तदुक्तं- " अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महाऽपाया । सर्वाऽनर्थनिमित्तं मुद्विषयाऽङ्गारवृष्ट्याभा । / " ( षो. 14/9) / / 19 / / अर्थे अङ्गारवृष्ट्याभा = नवसराभ्यां अनुष्ठीयमानगोचर- स्वभूमिकानुरूपबहुमानभावविरहेणाऽभिष्वङ्गगोचरस्याऽनुष्ठीयमानेतरस्याऽर्थस्याऽनवसरेण चाऽऽक्षिप्तस्याऽनुष्ठीयमानगोचरस्य गाढाऽबहुमानस्य = तीव्राऽनादृतिपरिणामस्य विधानतः करणात्, प्रतिपक्षरागाच्च = प्रकृताऽनुष्ठानसिद्धिप्रतिपन्थीतराऽर्थाऽभिष्वङ्गाच्च । dRSTAntamAha'yathe ऽति चैत्यवन्दनाद्यनाद्रियमाणस्य = स्थान- शब्दाऽर्थाऽऽलम्बनादिप्रणिधानविरहेण स्व-कालोपस्थितविहित-चैत्यवन्दनाद्यनादरकरणप्रवृत्तस्य । प्रकृते षोडशकसंवादमाह- ' anyamudI'ti । अत्र योगदीपिकाव्याख्यैवम् अनुष्ठीयमानादन्यत्र मुत् = प्रमोदः, तस्यां सत्यां तत्र = अन्यस्मिन् रागात् = अभिलाषाऽतिरेकात् तदनादरता = अनुष्ठीयमानाऽनाद्रियमाणता, अर्थतः सामर्थ्यात्, तत्क्रियाकालेऽन्यरागस्य तदरागाऽऽक्षेपकत्वात् । सा च तदनादरता महाऽपाया महाधर्मविघ्नवती तथा सर्वेषामनर्थानां निमित्तं लेशतोऽपि विहिताऽनुष्ठानाऽनादरस्य दुरन्तसंसारहेतुत्वात् । तदनादरदोषेऽप्यन्यादरगुणात्तुल्याऽऽय-व्ययत्वमित्याशङ्कायामाह - मुद्विषये इतराऽनुष्ठाने अङ्गारवृष्ट्याभा = अङ्गारवृष्टिसदृशी, अकालरागस्य तत्फलोपघातकत्वादिति भावः । इयञ्चाऽन्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दन-स्वाध्यायादिषु श्रुताऽनुरागाच्चैत्यवन्दनादिकरणवेलायामपि तदनाद्रियमाणस्य तदुपयोगाऽभावेन इतराऽऽसक्तचित्तवृत्तेः सदोषा । न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषोऽस्ति यदेकमादरणीयमन्यत्तु नेति - (षो.14/9 यो. दी.) / / 18/19 / / = = = 1247 ज्वाला-जटालाऽङ्गारप्रवाहपातसदृशी, अवसरोचितरागाऽभाव-रागविषया' = दोष जाणवो. इष्ट अर्थमां ते अंगारानी वृष्टि समान थाय छे. कारण के त्यारे गाढ अबहुमान भावथी योगसाधना थाय छे. आनुं कारण छे के अवसरोचित अनुष्ठानमां राग नथी अने जेनो राग-प्रेम छे तेनो अत्यारे अवसर नथी. तेम ज प्रतिपक्षनो = अप्रस्तुत बाबतनो राग पण त्यारे हाजर che. A be कारणसर अन्यमुद् दोष अंगारानी वृष्टि तुल्य बने छे. उदाहरण तरीके लै शकाय के चैत्यवंदन के स्वाध्याय करवानी क्रिया चोक्कस समये थती आराधना छे. परंतु श्रुतना अनुरागथी के बीजामां मनने आसक्त करवाथी चैत्यवंदन करती वखते चैत्यवंदनमां आदर न राखे तो ते श्रुतराग के अन्यराग खरेखर इष्ट एवी श्रुतसाधनादिमां अंगारानी वृष्टितुल्य थाय छे. षोडशक ग्रंथमां जणावेल छे के - अन्यमुद् दोष होय त्यारे अन्यत्र राग होवाना कारणे अर्थतः प्रस्तुत अनुष्ठानमां अनादर थाय छे. ते महाविघ्नकारी छे. ते भयंकर अनर्थनुं निमित्त बने छे. रागना विषयभूत अप्रस्तुत अनुष्ठानमां ते अंगारानी वृष्टि समान थाय che - (18/19)
Page #355
--------------------------------------------------------------------------
________________ 1248 * शान्तोदात्तस्य ध्यानं कुशलानुबन्धि * द्वात्रिंशिका - 18/20 = रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तखितम् । / 20 / / रुजीति । रुजि = पीडारूपायां भङ्गरूपायां वा सत्यां सम्यगनुष्ठानोच्छेदात् = सदनुष्ठानसामान्यविलयात् वन्ध्यफलं = मोघप्रयोजनं हि तद् अनुष्ठानं बलात्कारेण क्रियमाणम् । तदुक्तं-" रुजि निजजात्युच्छेदात्करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद् वन्ध्यफलमेव । / " (षो. 14/10) तत् = तस्माद् एतान् दोषान् विना शान्तोदात्तस्य = क्रोधादिविकाररहितोदाराशयस्य योगिनो ध्यानं हितं कुशलानुबन्धि ॥ 20 ॥ उद्दिष्टक्रमाऽऽगतरुग्दोषमाह - 'रुजी 'ति । सदनुष्ठानसामान्यविलयात् = सदनुष्ठानत्वाऽसम्पत्तेः मोघप्रयोजनं = सदनुष्ठानत्वाऽवच्छिन्नसाध्यताऽऽक्रान्तफलाऽनिमित्तं हि बलात्कारेण व्यवहारतः क्रियमाणं अनुष्ठानं भवति, श्रेणिकाऽऽदेशात् कपिलादासीकृतसुपात्रदानवत् । = प्रकृते षोडशकसंवादमाह - 'rujI'ti । अत्र योगदीपिकाव्याख्यैवम् रुजि रोगे चित्तदोषे सति निजजातेः = अनुष्ठानसामान्यस्य उच्छेदात् करणमपि हि अस्य = प्रस्तुताऽर्थस्य नियमात् नेष्टसिद्धये = नाभिमतसम्पादनाय इति हेतोः अननुष्ठानं अकरणम् । तेन कारणेन एतत् करणं वन्ध्यफलमेव, इष्टफलाऽभावात् । इयं हि रुग् भङ्गरूपा पीडारूपा वा अनुष्ठानजात्युच्छेदकत्वात् सर्वकृताऽनुष्ठानवन्ध्यत्वाऽऽपादिकेति विवेकिना परिहर्तव्या । = = = अथ भङ्गरूपायाः पीडारूपाया वा रुजः शक्तौ सत्यामपरिहारः पुरुषस्य स्वतन्त्रं दोषान्तरं तत्र अव्यापृतानामनुष्ठानानां तु कोऽपराधः इति चेत् ? न, यदनुष्ठानव्यासङ्गेन पुरुषस्य रुक्परिहारोपायाऽनुपयोगस्तत्र रुग्दोषस्य न्यायप्राप्तत्वात् - ( षो. 14/10 यो. दी.) इति । = = तस्मात् निरुक्तदोषाणां सदनुष्ठानवैफल्य-विपरीतफलत्वाद्यापादकत्वात् एतान् खेदोद्वेगादीन् दोषान् विना शान्तोदात्तस्य क्रोधादिविकाररहितोदाराऽऽशयस्य ध्यानं कुशलानुबन्धीति । शान्तरसः - न यत्र दुःखं न सुखं न रागो न द्वेष-मोहौ न च काचिदिच्छा । रसः स शान्तो विहितो * रोग दोषने निवारीए क गाथार्थ :- रींग दोष होय त्यारे सम्यग् अनुष्ठाननो उच्छेद थवाथी ते क्रिया अवंध्यफळवाळी बनती नथी. तेथी आ दोषो विना थतुं शांतोदात्त योगीनुं ध्यान हितकारी बने छे. (18/20) टीकार्थ :- रोग दोष मानसिक पीडारूप होय छे. अथवा भंगस्वरूप होय छे. ते होय त्यारे सदनुष्ठान सामान्यनो तमाम सम्यग् अनुष्ठाननो उच्छेद थै जाय छे. तेथी बळात्कारे करातुं ते अनुष्ठान अमोघफळवाळुं बनतुं नथी. षोडशक ग्रंथमां जणावेल छे के - 'रोग दोष होय त्यारे पोतानी अनुष्ठाननी जातिनो उच्छेद थवाथी प्रस्तुत अनुष्ठानने करवामां आवे तो पण ते नियमा इष्ट सिद्धि माटे थतुं नथी. माटे ते अननुष्ठान अकारण ज जाणवुं. अर्थात् अनुष्ठान बाह्य दृष्टिए करवामां आवतुं होवा छतां पण परमार्थथी करेल नथी तेम ज जाणवुं. ते कारणे तेवी आराधना क्रिया निष्फळ ज छे' - तेथी आ आठ चित्तदोषोने छोडीने क्रोधादि विकारथी रहित अने उदारआशयवाळा योगी पुरुष द्वारा थतुं ध्यान कुशलानुबंधी जाणवुं. (18/20) = = = =
Page #356
--------------------------------------------------------------------------
________________ * अधिकारिकृतध्यानबल-फलपरामर्शः * 1249 वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः । / 21 / / वशितेति । सर्वत्र कार्ये वशिता चैव आत्माऽऽयत्ततैव भावस्य = अन्तःकरणपरिणामस्य स्तैमित्यमेव च = निश्चलत्वमेव ( = भावस्तैमित्यमेव ) / अनुबन्धव्यवच्छेदो = भवान्तराऽऽरम्भकाणामितरेषां मुनीनां सर्वेषु भावेषु समः प्रदिष्टः । / - (हितो. मित्रलाभ - 71 ) इत्येवमुक्तो हितोपदेशदर्शितो ग्राह्यः । उदाराशयता अपि - अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् । / - (हि. मित्रलाभ । 119) इत्येवंलक्षणा हितोपदेशदर्शिता ग्राह्या । उपलक्षणाद् गम्भीरता- धीरता - वीरतापरोपकारिता-सङ्क्लेशराहित्यादिग्रहणं कर्तव्यम् । तदुक्तं षोडशके एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सङ्क्लेशविवर्जितञ्चैव । / सुस्वप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् । / एवंविधमि चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः । / - ( षो. 14/12,13,14 ) इति । तदुक्तं उत्तराध्ययनसूत्रे अपि एगग्गमणसंनिवेसणयाए णं चित्तनिरोहं करेइ - ( उत्त. 29 / 26 ) इति । / 18/20 / / अथ ध्यानफलं योगबिन्दुसंवादेन (यो. बिं. 363) ग्रन्थकृदाह - 'वशिते 'ति । दीर्घकाल - निरन्तरसत्काराऽऽसेविताद् ध्यानात् सर्वत्र अभिलषिते कार्ये योगिन आत्माऽऽयत्ततैव कर्तुमकर्तुमन्यथाकर्तुं स्वाधीनता जायते, न तु कर्माद्यधीनता, तथाविधसामर्थ्योद्भवात् यद्वा वक्ष्यमाणा ( द्वा.द्वा. 26 /15 भाग6, पृ.1814 ) 'णिमादिलब्धिगता वशिता ग्राह्या, यद्वशात् सर्वाण्येव भूतानि योगिवचनं नाऽतिक्रामन्ति । तथा अन्तः करणपरिणामस्य स्वकीयशुद्धचित्तपरिणतिप्रवाहस्य निस्तरङ्गक्षीरसमुद्रवत् निवातस्थानस्थितप्रदीपवद् वा निश्चलत्वमेव तथाविधाऽभ्यासपरिपाकात् स्थिरत्वमेव न तु कोलाहलादिनाऽस्थिरत्वं मलीनत्वं वा । तदुक्तं आत्मावबोधकुलके जं बद्धं पि न चिट्ठइ वारिज्जंतं विसरै असेसे । झाणबलेण तं पि हु सयमेव विलिज्जइ चित्तं । / - ( A. कु. 9) इति । ततश्चात्मप्रकाशोऽनिवारितप्रसर एव प्रतिबन्धकवि-गमात् । तदुक्तं आराधनासारे लवण व्व सलिलजोए झाणे चित्तं विलीयए जस्स । तस्स सुहाऽसुहडहणो अप्पाअणलो पयासेइ । / - ( A.sA.87 ) इति । प्रकृते चित्तविलयः सूक्ष्माऽऽभोगान्वितदृढाऽध्यवसायलक्षणो ज्ञेयः, न तु सर्वथा शून्यतास्वरूपः । तदुक्तं तत्त्वसारे अपि मणसलिले थिरभूए दीसइ अप्पा तहा विमले - (त.सा. 41) इति । परमानन्दपञ्चविंशतिप्रकरणे अपि तद्ध्यानं क्रियते भव्यं मनो येन विलीयते । तत् क्षणं पश्यति शुद्धं चिच्चमत्कारलक्षणम् । / - (पं. पं. विं. 10 ) इत्युक्तम् । अनुबन्धव्यवच्छेदः हि भवान्तरारम्भकाणां बौद्धतन्त्राभिमतभवाऽऽश्रवाणां इतरेषाञ्च कामाश्रवाऽविद्याश्रवाद्यारम्भकाणाञ्च कर्मणां वन्ध्य = = = = = = ध्याननुं इज गाथार्थ :- 'सर्वत्र वशीता, भावनी स्थिरता अने अनुबंधनो विच्छेद ध्यानफळ छे.' एम तेना भाडारो भएरो छे. (18/21 ) टीडार्थ :- ( 1 ) तमाम डार्थमां स्वाधीनता, (2) अंतःराना परिणामनी निश्चलता, तथा
Page #357
--------------------------------------------------------------------------
________________ 1250 * ध्यानप्राधान्यविमर्शः . द्वात्रिंशिका-18/22 च कर्मणां वन्ध्यभावकरणं च इति = एतद् ध्यानफलं विदुः = जानते ध्यानफलविदः । / 21 / / व्यवहारकुदृष्ट्योच्चैरिष्टाऽनिष्टेषु वस्तुषु । कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते । / 22 / / भावकरणं = मोघीभावापादनम् । तदुक्तं आत्मावबोधकुलके - जेण सुरासुरनाहा हहा अणाहुव्व बाहिया सो वि । अज्झप्पज्झाणजलणे पयाइ पयंगत्तणं कामो । / - (A.ku.8) इति । बौद्धानामपि चतुर्विधध्यानसिद्धयुत्तरमाश्रवविमुक्तिरभिमता, क्लेशवियुक्तचित्तेन तज्ज्ञानात् । तदुक्तं मज्झिमनिकाये भहालिसुत्ते - सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे... 'इमे आसवा' ति यथाभूतं पजानाति, 'अयं आसवसमुदयो ति यथाभूतं पजानाति, 'अयं आसवनिरोधोति यथाभूतं पजानाति, 'अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवा पि चित्तं विमुच्चति, भवासवा पि चित्तं विमुच्चति, अविज्जासवा पि चित्तं विमुच्चति + (म.नि.भाग-2/भिक्खुवग्ग-5/139) इति गम्भीरबुद्ध्या भावनीयम् । ___ ध्यानफलं - जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहै । तह कम्मेंधणममियं खणेण झाणानलो डहै । / - (ध्या.श.101) इत्यादिना ध्यानशतके दर्शितम् । यथोक्तं पञ्चसङ्ग्रहे अपि - विमलयरझाणहुयवहसिहाहिं णिद्दड्ढकम्मवणा - (पं.सं. 1/29) इति । अत एव श्रमणधर्मेष्वस्य प्राधान्यमिष्यते । तदुक्तं ऋषिभाषिते - सीसं जहा सरीरस्स जहा मूलं दुमस्स य । सव्वस्स साहुधम्मस्स तहा झाणं विधीयते । / 6 (R.bhA. 21/13) इति । मूलाराधनायां अपि - वैरं रदणेसु जहा गोसीसं चंदणं व गंधेसु । वेरुलियं व मणीणं तहज्झाणं होइ खवयस्स । / 6 (मूला.1896) इत्युक्तम् । - झाणज्झयणं मुक्खं जैधम्मं (र.सा.11) इति रत्नसारवचनमप्येतदर्थाऽनुपातीत्यवधेयम् । बौद्धमते ध्यानफलं तु मज्झिमनिकाये - अप्पमत्तो हि झायन्तो पप्पोति विपुलं सुखं - (म.नि.2/ 36/4) इत्येवमुक्तमित्यवधेयम् । / - यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् । भिद्यते ध्यानयोगेन नाऽन्यो भेदः कदाचन । / 6 (ध्या.बि.1) इति ध्यानबिन्दूपनिषद्वचनमपि ध्यानफलप्रतिपादकतयाऽवसेयम् । अत एवाऽस्य मोक्षफलकत्वमप्युच्यते । तदुक्तं त्रिशिखिब्राह्मणोपनिषदि - कदम्बगोलकाऽऽकारं तुर्याऽतीतं परात् परम् । अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् । / निवातदीपसदृशमकृत्रिममणिप्रभम् । ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता । / - (त्रि.ब्रा.156-157) इति । एतेन - आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनादेव पाशं दहति मानवः । / 6 (सदा.11) इति सदानन्दोपनिषद्वचनमपि व्याख्यातम् । / 18/21 / / (3) भवान्तर आरंभक कर्मोने अने अन्य कर्मोने वांझीया करी देवा ते ध्याननुं फळ छे- एम ध्यानणवेत्तामो यो छे. (18/21) गाथार्थ - कुव्यवहारनी दृष्टिए अत्यंत कल्पायेल एवी ईष्ट अने अनिष्ट वस्तुओमां विवेकदृष्टिथी तुल्यबुद्धि वी ते समता उपाय che. (18/22)
Page #358
--------------------------------------------------------------------------
________________ * परमार्थतोऽर्थानामिष्टत्वाऽनिष्टत्वाऽभावः * 1251 __व्यवहारेति । व्यवहारकुदृष्ट्या = अनादिमत्या वितथगोचरया कुव्यवहारवासनयाऽविद्यापराऽभिधानया उच्चैः = अतीव कल्पितेषु इष्टाऽनिष्टेषु = इन्द्रियमनःप्रमोददायिषु तदितरेषु च वस्तुषु = शब्दादिषु विवेकेन = "तानेवार्थान् द्विषतस्तानेवाऽर्थान् प्र्लीय्मान्स्य्। निश्चयतो' नाऽनिष्टं न विद्यते किंचिदिष्टं वा । / " (प्र.र.52) इत्यादिनिश्चयाऽऽलोचनेन तत्त्वधीः = इष्टाऽनिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते । चतुर्थं योगभेदमाह- 'व्यवहारेऽति । - नित्य-शुच्यात्मताख्यातिरनित्याशुच्यनात्मसु अविद्या 6 (ज्ञा.सा.14/1) इत्येवं ज्ञानसारे व्यावर्णितस्वरूपया, यद्वा - 'deho'hami'ti या बुद्धिरविद्या सा प्रकीर्तिता - (a.rA.अयोध्याकाण्ड-4/33) इति अध्यात्मरामायणे दर्शितरूपया, यद्वा - अनात्मन्यात्मबुद्धिर्या चाऽस्वे स्वमिति वा मतिः । संसारतरुसम्भूतिबीजमेतद् द्विधा मतम् । / 6 (वि.पु.6/7/11) इति विष्णुपुराणकथितया अविद्याऽपराऽभिधानया अतीव = मन्दबोध-शिथिलश्रद्धा-सातिचारानुष्ठानाद्यनिवर्तनीयरूपेण कल्पितेषु इष्टाऽनिष्टेषु इष्टानिष्टत्वसंज्ञोपहितेषु । प्रशमरतिसंवादोपदर्शनेन विवेकोत्थानमाह- 'tAnevA'rthAni'ti / इदञ्च जैनतन्त्रावस्थितान् योगिनोऽधिकृत्य विज्ञेयम् । वैदिकतन्त्रस्थानपुनर्बन्धकानाऽऽश्रित्य तु - वस्त्वेकमेव दुःखाय सुखायेआगमाय च । कोपाय च यतस्तस्माद् वस्तु वस्त्वात्मकं कुत्ः?॥ 6 (वि.पु.2/6/45) इति विष्णुपुराणवचनं तादृशविवेकनिमित्ततयाऽवसेयम् । एतेन - मनसः परिणामोऽयं सुख-दुःखादिलक्षणः - (वि.पु.2/6/47) इति विष्णुपुराणवचनमपि तादृशमेव विज्ञेयम् । इष्टाऽनिष्टत्वपरिहारेण = अविद्याकल्पितेष्टत्वाऽनिष्टत्वसंज्ञाव्युदासेन । शिष्टं स्पष्टम् । उष्ट्रकण्टकभक्षणन्यायेनैव शब्दादिविषयेषु सुखादिबुद्धिरवसेया प्राणिनाम् । तदुक्तं वाचस्पतिमिश्रेण अपि भामत्यां - यदि पुनरेते एव सुख-दुःखस्वभावा भवेयुस्ततः स्वरूपत्वाद् हेमन्तेऽपि चन्दनः सुखः स्यात् । न हि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् । न ह्यसौ कदाचिदकुङ्कुमपङ्कः । एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् । न ह्यसौ कांश्चित्प्रत्येव कण्टकः - (व्र.सू.2/2/1-भा.पृ.380/1) इति । ज साची समताने समजीए ज * टीकार्थ :- अनादिकालीन मिथ्यागोचर कुव्यवहारसंबंधी वासनानुं बीजुं नाम अविद्या छे. इन्द्रिय अने मनने आनंद आपनार विषयोमां ते अविद्याथी अत्यंत ईष्टपणानी कल्पना करवामां आवे छे. तथा मनने दुःखदायी विषयोमां ते ज अविद्याथी - कुसंस्कारथी अत्यंत अनिष्टपणानी कल्पना करवामां आवे छे. मतलब के शब्दरूप वगेरे विषयोमां ईष्टत्व के अनिष्टत्व अविद्याकल्पित छे, वास्तविक नहि. तेवा इष्ट-अनिष्टरूपे कल्पायेला विषयोमां विवेकदष्टिथी तुल्यताबुद्धि लाववी ते समता कहेवाय छे. विवेकदष्टिनो एक प्रकार ए छे के " ते ज शब्दादि विषयोनो द्वेष करनार माणस कालांतरे ते ज विषयोमां मस्तीथी लयलीन बनी जाय छे. तेथी परमार्थथी जीवने कशुं इष्ट के अनिष्ट नथी आ रीते निश्चयात्मक विचारणाथी विषयोमां ईष्टत्व-अनिष्टत्वनी कल्पनानो परिहार करीने विषयोमां जे तुल्यतानी बुद्धि करवामां आवे ते उपेक्षास्वरूप समता कहेवाय छे. 1. हस्तादर्श 'वितथागो...' इत्यशुद्धः पाठः । 2. हस्तादर्श 'प्रतीप...' इत्यशुद्धः पाठः । 3. "निश्चयतोऽस्यानिष्टं' इति प्रशमरतौ पाठः । /
Page #359
--------------------------------------------------------------------------
________________ द्वात्रिंशिका - 18/23 यदुक्तं- " अविद्याकल्पितेषूच्चैरिष्टाऽनिष्टेषु वस्तुषु । संज्ञानात्तद्व्युदासेन समता समतोच्यते । / " ( यो. बिं. 364 ) इति । / 22 / / विनैतया न हि ध्यानं ध्यानेनेयं विना च न । अतः प्रवृत्तचक्रं स्याद् द्वयमन्योऽन्यकारणात् । / 23 / / = समतया विना हि ध्यानं न स्यात्, चित्तव्यासङ्गाऽनुपरमात् । विनेति । एतया 1252 * शुभाशुभविषयाणां तुल्यताभावनम् * अविद्याकल्पितेषु = अतीव इष्टाऽनिष्टेषु = इन्द्रियमनः प्रमोददायिषु ग्रन्थकृद् अत्रैव योगबिन्दुसंवादमाह - ' अविद्ये ऽति । तद्व्याख्या चैवम् अनादिवितथवासनावशोत्पन्नविकल्पकल्पितशरीरेषु उच्चैः तदितरेषु च वस्तुषु = शब्दादिषु संज्ञानात् 'तानेवार्थान् द्विषतः तानेवाऽर्थान् प्रलीयमानस्य । निश्चयतोऽनिष्टं वा न विद्यते किञ्चिदिष्टं वा । / ( प्रशमरति - 52 ) इत्यादिभावनारूपात् विवेकात् तद्व्युदासेन = इष्टाऽनिष्टवस्तुपरिहारेण या समता = तुल्यरूपता मनसः सा समता प्रागुपन्यस्ता उच्यते - (यो. बिं. 364 वृत्ति) इति । यथोक्तं योगविंशिकावृत्तौ अपि समता = अविद्याकल्पितेष्टत्वाऽनिष्टत्वसंज्ञापरिहारेण शुभाशुभानां विषयाणां तुल्यताभावनम् - (यो . विं. 2 / पृ.5) इति । / 18/22 / / ननु योगशास्त्रे तु भावनाभिरविश्रान्तमिति भावितमानसः । निर्ममः सर्वभावेषु smtvmvlmbte॥ - (yo.zA.4/110) इत्येवं भावनोत्तरं समताऽऽश्रयणमुक्तम्, भवद्भिस्तु भावनोत्तरं ध्यानाऽऽश्रयणं तदुत्तरञ्चास्या उपन्यासः कृत इति कथं न विरोधः ? इत्याशङ्कायामाह - 'विने ऽति । समतया विना ध्यानं न हि नैव स्यात्, चित्तव्यासङ्गाऽनुपरमात् = अन्तःकरणविश्रोतसिकाविश्रामविरहात् । = = = : योगबिंदु ग्रन्थमां जणावेल छे केऽअविद्याकल्पित एवा इष्टत्व - अनिष्टत्वथी युक्त विषयोमां सम्यक् ज्ञानथी इष्टपणुं अने अनिष्टपणुं छोडीने समभाव राखवो ते समता कहेवाय छे.' (18/22) विशेषार्थ H- मधराते शियाळामां हिमालय उपर त्रासदायक लागतो बरफ के पंखो खरेखर भरबपोरे उनाळामां अमदावादमां सुखदायक लागे छे. इष्ट लागतो पेंडो एकनो एक दीकरो मरवाना समाचार मळे त्यारे अनिष्ट लागे छे. डायाबीटीश पहेलां इष्ट लागती मीठाइ 350/400 सुधी डायाबीटीश पहोंचे त्यारे समजू माणसने प्रतिकूळ लागे छे. मतलब के दरेक वस्तुमां द्रव्य, क्षेत्र, काळ, भाव, भव बदली जतां इष्टपणुं के अनिष्टपणुं बदलाइ जाय छे. माटे ते इष्टपणुं के अनिष्टपणुं अनादि काळनी कुष्टिथी - मलिन संस्कारथी ऊभुं थाय छे. विवेक दृष्टि जागे, परिपक्व बने, परिणमे पछी तेवी इष्टपणानी के अनिष्टपणानी बुद्धि टळी जाय छे. अने विषयो प्रत्ये मध्यस्थता-उदासीनता आवे छे. ते 4 साथी समता भावी उनलोयनी गाधीमां o.sI. मां सूती वजते, TI.वी. } येनसभेती वखते, गुलाब अत्तरने लगावती वखते, स्वप्रशंसाश्रवणना समये, केरी खाती वखते मनथी जणाती समताने मिथ्या समता जाणवी. वास्तवमां ते समता नहि पण रागनो महासंकलेश छे. * ध्यान अने समता सापेक्ष गाथार्थ :- समता विना ध्यान नथी अने ध्यान विना समता नथी. आथी ते बन्ने एकबीजाना कारण होवाथी प्रवृत्तिप्रवाहवाळा थाय छे. (18/23) टीकार्थ :- समता विना ध्यान न थै शके. कारण के समतानी गेरहाजरीमां मनना आघात 1. मुद्रितप्रतौ 'इति' पदं नास्ति । 2. मुद्रितप्रतौ हस्तादर्शे चात्र 'ततः' इति पाठः । व्याख्यानुसारेण 'अतः ' पाठः सम्यगाभाति ।
Page #360
--------------------------------------------------------------------------
________________ * इतरेतराश्रयापाकरणम् * 1253 ध्यानेन विना चेयं = समता न भवति, प्रतिपक्षसामग्र्या बलवत्त्वात् । अतो द्वयं = ध्यानसमतालक्षणं 'अन्योऽन्यकारणात् प्रवृत्तचक्रं = अनुपरतप्रवाहं स्यात् । न चैवमन्योऽन्याश्रयः, अपकृष्टयोस्तयोमिथ उत्कृष्टयोर्हेतुत्वात् । सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् । / 23 / / अत एव इष्टोपदेशे - अभवच्चित्तविक्षेप एकान्ते त्त्त्व्स्ण्स्थित्ः। अभ्यस्येदभियोगेन योगी तत्त्वं निजात्मनः । / (इष्टो.36) संयम्य करणग्राममेकाग्रत्वेन चेतसः । आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् । / 6 (इष्टो.22) इत्युक्तं देवनन्द्याचार्येण । ध्यानेन विना चेयं समता न भवति, प्रतिपक्षसामग्र्याः = विषमता-ममतान्यतराऽविकलसाधनसन्तत्याः बलवत्त्वात् । तदुक्तं योगशास्त्रे - न साम्येन विना ध्यानं न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद् द्वयमन्योऽन्यकारणम् । / - (यो.शा.4/ 114) इति । न च एवं = ध्यान-समतयोरन्योऽन्यकारणत्वे उत्पत्तौ अन्योऽन्याश्रयः इत्युभयोरेवानुत्पत्तिरिति शङ्कनीयम्, योगपरिभाषया अपकृष्टयोः = न्यूनबलयोः तयोः = ध्यान-समतयोः मिथ उत्कृष्टयोः = बलाऽधिकयोः हेतुत्वात् । प्रथममपकृष्टा समता जायमाना ध्यानमुपजनयति । तच्च समतोपहितं ध्यानं बलवती समतामुत्पादयति । सा च ध्यानोपहिता बलवती समता प्रबलं ध्यानमुपदधाति । तच्च प्रबलं ध्यानमुत्कृष्टां समतामुपढौकयति । सा चाऽप्रकम्पं ध्यानमित्यभ्युपगमे न काचित्क्षतिरित्याशयः । यदपि योगशास्त्रवृत्तौ श्रीहेमचन्द्रसूरयः - साम्यमन्तरेण ध्यानं न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीतीतरेतराऽऽश्रयदोषाऽभावः + (यो.शा.4/114 वृत्ति) इत्याचक्षते तदप्येवं न विरुध्यते । उत्पादाऽपेक्षया भावनोत्तरं समतालाभस्तदुत्तरञ्च ध्यानस्येत्यभिप्रायेण योगशास्त्रे ध्यानपूर्वं समतोपन्यासः । इह तु विशुद्ध्यपेक्षयोपन्यासाद् ध्यानोत्तरं समतानिर्देश इति न कोऽपि विरोधः । ___ ग्रन्थकृत् साम्प्रतमागमपरिभाषया समाधत्ते- सामान्यतस्तु = अपकर्षोत्कर्ष-प्राथम्याऽप्राथम्यप्रकृष्टतरत्वादिविशेषाऽनाश्रयणे तु ध्यानत्वाऽवच्छिन्ने क्षयोपशमभेदस्य = विपर्यास-निद्रादिविक्षेप-विस्रोतसिकादिपरिहारकृते ज्ञानावरण-दर्शनावरण-मोहनीयक्षयोपशमविशेषस्य समतात्वावच्छिन्ने च तदन्यस्य मोहनीयक्षयोपशमविशेषस्य एव हेतुत्वात् । ततश्च विलक्षणसामग्रीतः प्रथमं ध्यानस्य समताया वोत्पादे notpttaavnyo'nyaa''shryaa'vkaashH| यदि प्रथमं ध्यानं जायते तर्हि तत् समतामाक्षिपति स्वस्थित्याद्युत्कर्षाधानार्थम् । यदि चादौ समतोपजायते तर्हि सा ध्यानमाक्षिपेत् स्वशुद्ध्याधुत्कर्षापग्रहार्थम् । इत्थञ्च विलक्षणसामग्रीतः स्वोत्पत्त्यनन्तरं तयोरपकृष्टयोर्मिथ उत्कृष्टयोर्हेतुताऽनाविलैवेति भावनीयमागममर्मज्ञैः । / 18/23 / / प्रत्याघात अटकता नथी. ध्यान विना समता नथी. केम के ध्यानशु दशामां विषमतानी के ममतानी सामग्री बळवान होय छे. आथी ध्यान अने समता एकबीजानुं कारण होवाना कारणे सतत चालु रहे तेवा प्रवाहवाळा बने छे. आवुं मानवामां अन्योन्याश्रय दोषनी समस्या ऊभी थती नथी. कारण के अपकृष्ट = प्राथमिक कक्षावाळा ध्यान अने समता, उत्कृष्ट कक्षानी समता अने ध्याननुं कारण बने छे. सामान्यथी तो चोक्कस प्रकारनो क्षयोपशम ज ते बन्नेनुं कारण छे-एम जाणवुं. (18/23). विशेषार्थ :- ध्यानथी समता थाय अने समताथी ध्यान आवे - एवुं मानवामां बेमांथी एकेयनी 1. हस्तादर्श 'अन्योन्यकारणाऽकारणात्' इत्यशुद्धः पाठो मूलानुसारेण । 2. मुद्रितप्रतौ 'अप्रकृ...' इति पाठः ।
Page #361
--------------------------------------------------------------------------
________________ 1254 * साम्यतविवराम् . द्वात्रिंशिका - 18/24 ऋद्ध्यप्रवर्तनं' चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते । / 24 / / ऋद्धीति । ऋद्धीनां आमर्षौषध्यादीनां अनुपजीवनेन अप्रवर्तनं = अव्यापार (=सबच प्रवर्तन), सूक्ष्माण = केवलज्ञान-दर्शन-यथाख्यातचारित्राद्यावरकाणां कर्मणां क्षय: ( - सूक्ष्मकर्मक्षयः), तथा इति समुच्चये । अपेक्षैव बन्धनहेतुत्वात्तन्तुः तद्व्यवच्छेदः (= अपेक्षातन्तुविच्छेदश्चैव ) फलमस्याः = समताया: प्रचक्षते विचक्षणाः ॥24॥ = अथाडस्या: पां चोविस्तुरिया (चो.विरूद्द) प्रग्न्यवाद- 'ॠष्ठीति। - ग्रामोहिविप्रोहि-श्वेतोसहि-नज्ञमोसही घेव । मित्रसोय-न्नुमड् सव्वोसही घेव जोधा । / - (गा.न.61) इत्यादिरूपेण आवश्यकनिर्युक्तौ दर्शितानां आमर्षोषध्यादीनां अनुपजीवनेन = स्वार्थमनाश्रयणद्वारेण अव्यापारणं अप्रयोजनम् । शिष्टं स्पष्टम् । यच्च योगशास्त्रे विषयेभ्यो विरक्तानां साम्य्वासित्चेतसाम्। उपशाचैत्वषावाडन्निवोंधिवीप: समुद्मिवेत् । / 9 (यो.शा.4/111) त्येवं समतानमावेदित्ण् तदप्यत्राऽनुसन्धेयम् । = अत्र 7 प्रभुत्त्ता: (दा.दा.12/र्मा-रू पृ.864) जाम-जाय-5-मोननावि-वेवनोनिवाननक्षा: उत्पत्ति थै नहि शके. कारण के ध्याननी उत्पत्ति माटे समतानी जरूर पडशे. तथा समतानी उत्पत्तिमां ध्याननी जरूर पडशे. आवी परिस्थितिने दार्शनिक जगतमां उत्पत्तिविषयक अन्योन्याश्रय दोष कहेवाय छे. परंतु वास्तवमां अहीं आवा दोषने अवकाश नथी. आनुं कारण ए छे के मंद कक्षानी समताथी प्राथमिक कक्षानुं ध्यान उत्पन्न थशे तथा समतायुक्त ते ध्यान बळवान समताने उत्पन्न करशे. तथा तेवी बळवान समता वधु बळवान ध्यानने लावशे. आम एकबीजानो प्रवाह अटकशे नहि. तेम छतां पण सौप्रथम जे प्राथमिक मंद कक्षानी समता मळे ते तो घातिकर्मना चोक्कस प्रकारना क्षयोपशमथी ज मळे छे. कोइक जीवने चोक्कस प्रकारना क्षयोपशमथी सौप्रथम प्राथमिक ध्यान पण प्राप्त थै शके छे. आथी ध्यान के समतानी सौप्रथम उपलब्धि थवामां कोइ अन्योन्याश्रय दोष नथी आवतो. तथा एकवार बेमांथी एक पण आवी जाय तो ते बीजाने खेंची लावे छे. मतलब के क्षयोपशमथी जेने पहेलां समता मळी होय तेने ते समता ध्यानने लाववामां सहायक बने तथा जेने नियत क्षयोपशमथी पहेलां ध्यान मळेल होय तो ते ध्यान समताने खेंची लावे छे. आम बन्नेनी परंपरा आगळ चाले छे. माटे अन्योन्याश्रय दोषनी समस्याने अहीं कोइ अवकाश नथी रहेतो. (18/23) * समतानुं फळ पामीए # गाथार्थ :- लब्धिओनो उपयोग न करवो, सूक्ष्म कर्मनो नाश तथा अपेक्षास्वरूप बंधननो उच्छेद ka2वो तेने समतानुं फळ कहे छे. (18/24) टीकार्थ :- '(1) आमर्षाउषधि वगेरे लब्धिओनुं अवलंबन छोडवा द्वारा तेनो उपयोग न करवो. (2) केवलज्ञान, केवलदर्शन, यथाख्यातचारित्र वगेरेनुं ढांकनारुं कर्म सूक्ष्म कहेवाय छे. ते कर्मोनो क्षय करवो. 'तथा' शब्द अन्य फळनो संग्रह करवा माटे छे. ते फळ आ समजवुं के (3) बंधननो हेतु होवाना कारणे अपेक्षा ज तंतु छे, बंधन छे. तेनो नाश करवो. आ त्रण समताना फळ छे.' - एम विचक्षण पुरुषो कहे छे. (18/24) छु. हस्तावशे 'प्रवर्तन' नास्ति । r. दस्तावशे ऽअपोक्षे....' त्यशुद्ध पा।
Page #362
--------------------------------------------------------------------------
________________ * विनिबन्धोच्छेदविमर्शः * 1255 'विकल्पस्पन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः । / 25 / / विकल्पेति । स्वभावत एव निस्तरङ्गमहोदधिकल्पस्याऽऽत्मनः अन्यजन्मनां पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यसंयोगजनितानां विकल्पस्पन्दरूपाणां वृत्तीनां अपुनर्भावतः पुनरुत्पत्ति सौगतदर्शनाभिप्रेताः पञ्च विनिबन्धाः समुच्छिन्नाः । अत एव तच्चित्तं तीव्रोद्यम-निरन्तराऽभ्याससमाध्यभिमुखं प्रधावत्येव । अत्र च लेशतो मज्झिमनिकायसंवाद एवम् - " कतमास्स पञ्च चेतसो विनिबन्धा सुसमुच्छिन्ना होन्ति ? इध भिक्खवे, भिक्खु कामे वीतरागो होति ( 1 ) विगतच्छन्दो ( 2 ) विगतम (3) विगतपिपासो (4) विगतपरिळाहो ( 5 ) विगततण्हो, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय एवमस्सायं पठमो चेतसो विनिबन्धो सुसमुच्छिन्नो होति - (म.नि. चेतोखिलसुत्त 1 / 2 / 188 - पृ. 148) इत्यादिकं विभावनीयं यथागममत्र स्वपरतन्त्रतात्पर्यविशारदैः । / 18 / 24 ॥ पञ्चमं योगप्रकारमाह- 'विकल्पे ऽति । इह स्वभावत एव = द्रव्यार्थिकनयाऽभिप्रेतमूलभूतनिरुपाधिकस्वभावादेव निस्तरङ्गमहोदधिकल्पस्य = तरङ्गोर्म्यादिशून्यस्वयम्भूरमणसमुद्रतुल्यस्य आत्मनः पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यसंयोगजनितानां तरङ्गोत्थापकमरुत्तुल्यैः शुद्धात्मभिन्नैः व्यवहारनयत आत्मगृहीतैरात्मसंयुक्तैश्च चित्त - देहेन्द्रिय-भाषा - श्वासोच्छ्वास-कर्मादिपुद्गलैरुत्पादितानां विकल्प-स्पन्दरूपाणां रागादिविभावदशा-शब्दान्तर्जल्पादिलक्षणविकल्पदशास्वरूपाणां चेष्टैजन-वेपन - कम्पनादिलक्षणजीवप्रदेशपरिस्पन्दात्मिकानाञ्च वृत्तीनां अन्तरङ्गचित्तवृत्तिसन्ततीनां बहिरङ्ग - कायवृत्तिसन्ततीनां च भवमातॄणां पुनरुत्पत्तियोग्यतापरिहारात् = भावना-ध्यान-समताऽभ्यासेन तत्कारणोच्छेदद्वारा पुनरुत्पादसम्बन्धिस्वरूप विशेषार्थ :- समताने आत्मसात् करनार योगी पुरुषने आमर्षाउषधि वगेरे लब्धिओ प्रगट थवा छतां तेनो एनो उपयोग करीने पोतानी आजीविका चलावता नथी. समतासागर एवा योगीओना कषाय-नोकषाय क्षीणप्रायः अवस्थामां होय छे. फक्त केवलज्ञानावरण वगेरे सूक्ष्म कर्म बाकी होय छे. तेनो नाश करवो ते समतानुं बीजुं फळ छे. तथा तंतु - तांतणो - दोरी-दोरडुं वगेरे बांधवानुं साधन छे तेम फळनी अपेक्षा राखवी ते बंधन छे. समतायोगी तेने जडमूळमांथी उखेडी नाखे छे. आ त्रण समताना इज छे. (18/24) = = = = * वृत्तिसंक्षयने ओळखीए # गाथार्थ :- आत्मभिन्न पदार्थथी उत्पन्न थनार विकल्प तथा परिस्कंद स्वरूप वृत्तिओ कदापि प्रगटे नहि ते रीते ते वृत्तिओनो त्याग करवो ते वृत्तिसंक्षय कहेवाय छे. (18/25) टीकार्थ :- आत्मा मूळभूत स्वभावथी ज निस्तरंग समुद्र समान छे. समुद्रथी भिन्न पवन द्वारा जेम समुद्रमां तरंगो - मोजाओ उत्पन्न थाय छे तेम आत्मभिन्न तथाविध मन, शरीर, द्रव्यो स्वरूप पवनना संयोगथी आत्मसमुद्रमां विकल्प तथा परिस्कंद स्वरूप तंरगो ऊभा थाय छे. तेने वृत्ति कहे छे. फरीथी उत्पन्न थवानी योग्यतानो उच्छेद करीने ते वृत्तिओनो त्याग करवो ते वृत्तिसंक्षय कहेवाय 1. हस्तादर्श 'किवल्प' इत्यशुद्धः पाठः । 2. ' स्यन्दे ऽति मुद्रितप्रतावशुद्धः पाठः ।
Page #363
--------------------------------------------------------------------------
________________ 1256 * विद्याजन्मफलविचारः . द्वात्रिंशिका-18/25 योग्यतापरिहारात् रोधः = परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृत्तिसङ्क्षयः प्रोच्यते । तदाह- "अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । अपुनर्भावरूपेण स तु तत्सङ्क्षयो mtH॥" (yo.bi.366) / / 25 / / योग्यता-समुचितयोग्यताविघटनात् यथाक्रमं केवलज्ञानलाभकाले = त्रयोदशगुणस्थानके अयोगिकेवलित्वकाले च = चतुर्दशगुणस्थानके च परित्यागः = अनुपादानं वृत्तिसङ्क्षयः प्रोच्यते । तदुक्तं योगबिन्दौ - भावनादित्रयाऽभ्यासाद् वर्णितो वृत्तिसङ्क्षयः । स चाऽऽत्मकर्मसंयोगयोग्यताऽपगमोऽर्थतः । / स्थूर-सूक्ष्मा यतश्चेष्टा आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता योग्यता बीजमस्य तु । / तदभावेऽपि तद्भावो युक्तो नाऽतिप्रसङ्गतः । मुख्यैषा भवमातेति तदस्या अयमुत्तमः । / 6 (यो.बि.405-407) इति । ग्रन्थकृदपि अत्र योगबिन्दुसंवादमाह- 'अन्येति । तद्वृत्तिस्त्वेवम् - इह स्वभावत एव निस्तरङ्गमहोदधिकल्पस्याऽऽत्मनो विकल्परूपाः परिस्पन्दरूपाश्च वृत्तयः सर्वा अन्यसंयोगनिमित्ता एव । तत्र विकल्परूपास्तथाविधमनोद्रव्यसंयोगात् परिस्पन्दरूपाश्च शरीरादिति । ततोऽन्यसंयोगेन या वृत्तयस्तासां यो निरोधः तथा तथा केवलज्ञानलाभकालेऽयोगिकेवलिकाले च अपुनर्भावरूपेण = पुनर्भवनपरिहाररूपेण स तु = स पुनः तत्सङ्क्षयः = वृत्तिसङ्क्षयो मतः - (यो.बि.366) इति । प्रकृष्टविद्याजन्मप्रभावेणाऽस्यामवस्थायां योगिनः काम-दृष्टि-कुशलानुष्ठानाऽऽत्मवादाधुपादान-सङ्कल्पविकल्पजालमुच्छिद्यतेऽसङ्गसाक्षिभावमात्रे च निस्तरङ्गमहोदधिकल्पे विश्रान्तिः सजायते बौद्धमताऽनुसारेण । तदुक्तं मज्झिमनिकाये क्षुद्रसिंहनादसूत्रे - "यतो च खो, भिक्खवे, भिक्खुनो अविज्जा पहीना होति विज्जा उप्पन्ना, सो अविज्जाविरागा विज्जुप्पादा नेव कामुपादानं उपादियति, न दिदुपादानं उपादियति, न सीलब्बतुपादानं उपादियति, न अत्तवादुपादानं उपादियति । अनुपादियं न परितस्सति, अपरितस्सं पच्चत्त व परिनिब्बायति । 'खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया ति pajAnAtI'ti - (म.नि. 1।1।11।145-पृ.98) इति यथागममेतत्तात्पर्यमत्राऽनुयोज्यं स्वपरसमयरहस्यवेदिभिः । / 18/25 / / छे. केवलज्ञाननी प्राप्तिना समये तथा अयोगी केवलीदशामां ते वृत्तिसंक्षय होय छे. योगबिंदु ग्रंथमां जणावेल छे के "अन्य द्रव्यना संयोगथी उत्पन्न थनारी वृत्तिओ फरी क्यारेय उभी न थाय ते रीते वृत्तिओनो ते - ते समये परित्याग करवो ते वृत्तिसंक्षय मनायेल छे." (18) 25) विशेषार्थ - सागरमां पवनथी मोजाओ उत्पन्न थाय छे. तेम आत्मामां मन-शरीर वगेरे परद्रव्यना संयोगथी विकल्प अने परिस्पंदात्मक मोजाओ उत्पन्न थाय छे. मनोद्रव्यना संयोगथी विकल्पात्मक वृत्ति थाय छे. तथा शरीरद्रव्यना संयोगथी परिस्पंदन-कंपन-हलन-चलन वगेरे क्रिया स्वरूप वृत्ति ऊभी
Page #364
--------------------------------------------------------------------------
________________ * अध्यात्मादौ देवचन्द्रवाचकाभिप्रायः * 1257 केवलज्ञानलाभश्च शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा फलमस्य प्रकीर्तितम् । / 26 / / केवलेति । स्पष्टः । / 26 / / अथ वृत्तिसङ्क्षयफलमाह- 'केवलेऽति । केवलज्ञानलाभः = सकलद्रव्य-गुण-पर्यायगोचरत्वात्परिपूर्णोपयोगविशेषोपलम्भः शैलेशीसम्परिग्रहः = सर्वसंवराधिपतिदशास्वीकारः, अनाबाधा = सर्वशारीरमानसव्यथाविकला उपलक्षणत्वात् सदा परमानन्दविधायिनी च मोक्षप्राप्तिः = परिनिर्वाणोपलब्धिः च अस्य = वृत्तिसङ्क्षयस्य फलं योगाचार्यैः प्रकीर्तितम् । विकल्पात्मकवृत्तिसङ्क्षयस्य साक्षात्फलं केवलज्ञानलाभः, परिस्पन्दात्मकवृत्तिसङक्षयस्य साक्षात्फलं शैलेशीलाभः, उभयोरेव च परम्परफलं मोक्षप्राप्तिरित्येवं फलविभागव्यवस्था निश्चयनयमतापेक्षयाऽवगन्तव्याऽत्र । तदुक्तं योगबिन्दौ - अतोऽपि केवलज्ञानं shaileshiismprigrhH| मोक्षप्राप्तिरनाबाधा सदानन्दविधायिनी । / - (यो.बि.367) सदानन्दविधायित्वविशेषणेन नैयायिक-वैशेषिक-वैनाशिकमतव्यपोहः कृतः इति । ज्ञानसारवृत्तौ ज्ञानमञ्जर्यां श्रीदेवचन्द्रवाचकवर्येण तु - अनादिपरभावं औदयिकभावरमणीयताधर्मत्वेन निर्धार्य तत्पुष्टिहेतुक्रियां कुर्वन् अधर्मं धर्मवृत्त्या इच्छन् प्रवृत्तः स एव निरामयः निस्सङ्गः शुद्धात्मभावनाभावितान्तःकरणस्य स्वभाव एव धर्म इति योगवृत्त्या अध्यात्मयोगः 1 / सर्वपरभावान् अनित्यादिभावनया विबुध्य अनुभवभावनया स्वरूपाभिमुखयोगवृत्तिमध्यस्य आत्मानं मोक्षोपाये युजन् भावनायोगः 2 / स एव पिंडस्थ-पदस्थ-रूपातीत-ध्यानपरिणतरूपैकत्वी ध्यानयोगी भण्यते 3 / ध्यानबलेन भस्मीभूतमोहकर्मा तप्तत्वादिपरिणतिरहितः समतायोगी उक्तः 4 / तथा योगाऽधीनकर्मोदयाऽधीना अनादिवृत्तिः जीवस्य, तस्याः क्षयः = अभावः स्वरूपवृत्तिः वृत्तिक्षययोगी उच्यते 5 (ज्ञा.सा.6/1 ज्ञा.मं.) इत्येवमध्यात्मादिस्वरूपमुक्तमित्यवधेयम् । / 18/26 / / थाय छे. विकल्पात्मक वृत्तिनो नाश केवलज्ञाननी प्राप्ति वखते थाय छे. तथा परिस्पंदनात्मक वृत्तिनो उच्छेद योगनिरोधना अवसरे थाय छे. अहीं वृत्तिक्षयना बदले वृत्तिसंक्षय कहेवानुं कारण ए छे के एकवार तेवी वृत्तिओनो त्याग कर्या पछी आत्मा फरी क्यारेय पण, क्यांय पण, कोई पण अवस्थामां तेवी वृत्तिओनो शिकार बनवानो नथी. आ नैॠयिक वृत्तिसंक्षय समजवो. ते पूर्वे व्यावहारिक वृत्तिसंक्षय होय छे.(18/25) वृतिसंक्षयनुं फळ मेळवीए छे गाथार्थ :- केवळज्ञाननो लाभ, शैलेशी दशानो स्वीकार तथा अनाबाध मोक्ष प्राप्ति आ वृत्तिसंक्षयनुं 31 उपाय . (18/26) विशेषार्थ :- गाथार्थ स्पष्ट होवाथी तेनी टीका = संस्कृत व्याख्या ग्रन्थकारश्रीए करेली नथी. विकल्पात्मक वृत्तिना संकोचनुं साक्षात् फळ केवलज्ञान छे. तथा परिश्चंदात्मक वृत्तिना संक्षयनुं साक्षात् फळ शैलेशी दशानो स्वीकार छे. बन्नेनुं परंपराए फळ मोक्षप्राप्ति छे. आवो फळविभाग समजी शकाय तेम छ. (18/26)
Page #365
--------------------------------------------------------------------------
________________ 1258 * अनुभवसिद्धभेदापलापाऽयोगः * द्वात्रिंशिका-18/28 वृत्तिरोधोऽपि योगश्चेद् भिद्यते पञ्चधाऽप्ययम् । मनोवाक्कायवृत्तीनां रोधे व्यापार्भेद्त्ः॥27॥ वृत्तिरोधोऽपीति । मोक्षहेतुलक्षणो योगः पञ्चधा भिन्न इति प्रदर्शितम् । वृत्तिरोधोऽपि चेद्योग उच्यते अयमपि पञ्चधा भिद्यते, मनोवाक्कायवृत्तीनां रोधे व्यापारभेदतः । अनुभवसिद्धानां भेदानां दुरपह्नवत्वात्, अन्यथा द्रव्यमात्रपरिशेषप्रसङ्गादिति भावः ॥ 27 / / प्रवृत्ति-स्थिरताभ्यां हि मनोगुप्तिद्वये किल । भेदाश्चत्वार इष्यन्ते तत्राऽन्त्यायां तथाऽन्तिमः । / 28 / / ___ स्वमतमुक्त्वाऽधुना ग्रन्थकारः पतञ्जलिं प्रत्याह- 'वृत्तीति । मोक्षहेतुलक्षणः = मुक्तिमुख्यहेतुस्वरूपो योगः अध्यात्म-भावना-ध्यान-समता-वृत्तिसङ्क्षयरूपेण पञ्चधा भिन्न इति स्वमतं prdrshitm। साम्प्रतं पतञ्जलिं प्रत्याह- वृत्तिरोध इति । यद्यपि पतञ्जलिमते चित्तवृत्तिनिरोधलक्षणो योगः तथापि वाक्कायवृत्तिरोधयोरव्याप्तेर्वृत्तिनिरोधलक्षण एव योगस्तेनाऽप्यवश्यमङ्गीकर्तव्य इत्याशयेनेदं बोध्यम् । अयमपि = वृत्तिरोधलक्षणोऽपि योगः अध्यात्मादिभेदेन पञ्चधा भिद्यते = भेदमापद्यते । अत्र हेतुमाह- मनोवाक्कायवृत्तीनां रोधे व्यापार्भेद्त्ः। प्रागुक्तरीत्या (द्वा.द्वा.11/25 भाग-3, पृ.807) यथैकोऽप्यनिलो व्यापारभेदादुदानाऽपान-व्यानादिभेदेन पञ्चधा भिद्यते तथा वृत्तिरोधलक्षणो योगोऽपि तत एव तथेत्यङ्गीकर्तव्यम्, अनुभवसिद्धानां = स्वारसिकाऽबाधितयोगिसंवेदनसिद्धानां भेदानां = प्रकाराणां दुरपह्नवत्वात् = अनपलपनीयत्वात् । विपक्षबाधमाह- अन्यथा = तथाऽनुभवसिद्धाऽपलापे तु द्रव्यमात्रपरिशेषप्रसङ्गात् । ततश्च परस्यापि पुरुष-प्रकृति-महदादिपञ्चविंशतितत्त्वसिद्धान्तोच्छेदप्रसक्तिर्दुर्निवारा इति भावः । / 18/27 / / ज वृतिरोधस्वरूप योगना पांच प्रकार छे गाथार्थ :- वृत्तिरोधने पण जो योग मानवामां आवे तो तेना पण पांच प्रकार पडे छे. कारण मन, वयन, यानी वृत्तिना रोधमा व्यापार 16वी. आय छे. (18/27) टीकार्य - "मोक्षहेतु बने ते योग" आ प्रमाणे योगलक्षणने लक्षमां राखीने योगना पांच भेद पडे छे. आ पांच भेद आ बत्रीसीनी 1थी 26 गाथामां बतावेल छे. वृत्तिना रोधने पण योग कहेवामां आवे तो वृत्तिरोधस्वरूप योगना पण पांच भेद पडे छे. कारण के मन-वचन-कायानी वृत्तिओने रोकवामां व्यापार - प्रवृत्ति बदली जाय छे. अनुभवाता एवा भेदोनो अपलाप करी न शकाय. बाकी तो मात्र द्रव्य 4 हुनियामा 23शे. मेवो महा माशय छे. (18/27) विशेषार्थ :- वायु परमार्थथी एक होवा छतां व्यापारभेदथी तेना पांच भेद पाडवामां आवे छे. सिद्ध भगवंतना स्वरूपमां निश्चयथी कोई वैलक्षण्य न होवा छतां पण भूतपूर्वनयना उपचारथी तेना पंदर भेद पाडवामां आवे छे. आ ज रीते वृत्तिरोधना स्वरूपमां परमार्थथी कोई भेद न होवा छतां पण व्यापारभेदथी, योगना पांच भेद मानवामां आवे छे. अनुभव पण ए ज रीते थाय छे. जो अनुभवसिद्ध पदार्थनो अपलाप करवामां आवे तो चित्तवृत्तिनिरोधने योग माननार पतंजलिना मते पुरुष, प्रकृति, महतुं तत्त्व, अंतःकरण वगेरेनो अपलाप करीने मात्र एक द्रव्यने ज तत्त्व मानवुं पडशे. माटे वृत्तिरोधने योग मानवा छतां योगना पांच भेद मानवा जरूरी छे. (18/27) गाथार्थ :- प्रवृत्ति अने स्थिरता द्वारा मनोगुप्तिना प्रथम बे भेदमां अध्यात्म वगेरे चार तथा
Page #366
--------------------------------------------------------------------------
________________ * मनोगुप्तिसमवतारविचारः * 1259 प्रवृत्तीति । प्रवृत्तिः = प्रथमाऽभ्यासः, स्थिरता = उत्कर्षकाष्ठाप्राप्तिः ताभ्यां (= प्रवृत्तिस्थिरताभ्यां हि) मनोगुप्तिद्वये किल आद्याः = चत्वारो भेदा अध्यात्म-भावना-ध्यान-समतालक्षणा इष्यन्ते, व्यापारभेदादेकत्र क्रमेणोभयोः समावेशाद्, यथोत्तरं विशुद्धत्वात् । तथाऽन्त्यायां चरमायां तत्र = मनोगुप्तौ अन्तिम वृत्तिसङ्क्षय इष्यते । इत्थं हि पञ्चाऽपि प्रकारा निरपाया एव । / 28 ॥ मनोगुप्तावध्यात्म-भावनादिसमवतारमाह- 'प्रवृत्ती 'ति । प्रथमाऽभ्यासः = प्राथमिकाऽनुशीलनं, उत्कर्षकाष्ठाप्राप्तिः = समुत्कर्षप्राप्तचरमसीमाऽऽप्तिः, ताभ्यां = निरुक्तप्रवृत्ति-स्थिरताभ्यां मनोगुप्तिद्वये विमुक्तकल्पनाजाल-समत्वसुप्रतिष्ठितत्वलक्षणे आद्याः चत्वारो भेदा इष्यन्ते । आद्यत्वञ्चाऽत्राऽपेक्षाबुद्धिविशेषविषयत्वलक्षणमवसेयम्, अन्यथा भावनादिग्रहणाऽनुपपत्तेः । ततः किम् ? इत्याशङ्कायामाह- व्यापारभेदात् प्रवृत्ति-स्थिरतालक्षणदशाविशेषाद् एकत्र अध्यात्मादौ प्रत्येकं क्रमेण उभयोः आद्य-द्वितीयमनोगुप्त्योः समावेशात् । = = = तथाहि- प्रथमाऽभ्यासदशावर्तिनी प्रथमा मनोगुप्तिः अध्यात्म-भावनयोः प्रत्येकं smaavishti। स्थिरताऽवस्थाप्राप्ता च सैव प्रतिस्वं ध्यान -समतयोरवतरति । एवमेव प्रथमाऽभ्यासपर्यायाऽऽक्रान्ता द्वितीया मनोगुप्तिः अध्यात्म-भावनयोः प्रतिस्वमन्तर्भवति । स्थिरता'' लिङ्गिता च सैव ध्यान-समतयोः प्रत्येकं समवतरति । प्रथमाऽभ्यास-स्थिरतोपेतयोः मनोगुप्त्योः यथोत्तरं विशुद्धत्वात् । ततश्च या प्रथमाभ्यासकालीना प्रथमा द्वितीया च मनोगुप्तिः अध्यात्मसमाविष्टा ततो मनागधिकविशुद्धिसमेता प्रथमाभ्या सापन्ना सैव मनोगुप्तिर्भावनान्तर्भूता, ततश्चाऽधिकतरविशुद्धिसम्पन्ना स्थिरतापर्यायोपेता सैव मनोगुप्तिः ध्यानसमवतीर्णा, ततोऽपि चाऽधिकतमविशुद्धियुक्ता स्थिरताऽवस्थावर्तिनी सैव मनोगुप्तिस्समताऽन्तः प्रविष्टा, अध्यात्मभावनादीनामपि यथोत्तरं विशुद्धत्वात्, तथैवाऽनुभवात् । प्रकृते मणोगुत्तयाए णं जीवे एगग्गं जणयै - (उत्तरा. 29/53) इति उत्तराध्ययनवचनमपि स्मर्तव्यम् । तथा चरमायां आत्मारामतालक्षणायां मनोगुप्तौ वृत्तिसङ्क्षय इष्यते । ततस्तस्यास्तत्राऽन्तर्भावो बोध्यः । अध्यात्मादीनां त्रिविधमनोगुप्तिषु तासाञ्च तेषु समावेश इति यावत् तात्पर्यम् । इत्थं हि योगस्य मोक्षमुख्यहेतुव्यापारलक्षणत्वे वृत्तिरोधलक्षणत्वे चित्तवृत्तिनिरोधलक्षणत्वे वा अध्यात्म-भावनाध्यान-समता-वृत्तिसङ्क्षयाऽभिधानाः पञ्चाऽपि प्रकाराः = योगभेदा निरपायाः योगविभागव्यवस्थाबाधकन्यूनताऽऽधिक्यादिदोषविनिर्मुक्ता एव इति स्थितम् । / 18 / 28 / / मनोगुप्तिना चरम भेदमां वृत्तिसंक्षय मान्य छे. (18/28) = = = * मनोगुप्ति अने अध्यात्मादिनो समवतार टीकार्थ :- प्राथमिक अभ्यासने प्रवृत्ति कहेवाय तथा उत्कर्षनी पराकाष्ठा-चरमसीमा प्राप्त थाय ते स्थिरता कहेवाय. आ प्रवृत्ति अने स्थिरता द्वारा मनोगुप्तिना प्रथम बे भेदमां खरेखर अध्यात्म, भावना, ध्यान अने समता स्वरूप चार योगो मान्य बने छे. कारण के व्यापार बदलाई जवाथी क्रमसर बन्ने गुप्तिनो एकमां समावेश थै शके छे. केम के ते यथाक्रम वधु विशुद्ध छे. तथा चरम = त्रीजी मनोगुप्तिमां चरम योग वृत्तिसंक्षय मान्य छे. जा रीते पांयेय प्रहार निर्दोष 4 che. (18 / 28)
Page #367
--------------------------------------------------------------------------
________________ 1260 * प्रथम-चरममनोगुप्तिभेदबीजद्योतनम् * द्वात्रिंशिका-18/29 विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्त जैमनोगुप्तिस्त्रिधोदिता' / / 29 / / विमुक्तेति । विमुक्तं = परित्यक्तं कल्पनाजालं = सङ्कल्पविकल्पचक्रं येन तत् (=विमुक्तकल्पनाजालं), तथा समत्वे सुप्रतिष्ठितं = सम्यग्व्यवस्थितं, आत्मारामं = स्वभावप्रतिबद्धं मनः तज्जैः = तद्वेदिभिः मनोगुप्तिः त्रिधा = त्रिभिः प्रकारैः उदिता = कथिता । / 29 / / ___अध्यात्मादिषु योगभेदेषु यस्यास्समवतारः कृतः तामेव मनोगुप्तिं प्रकारभेदेनोपदर्शयति- 'विमुक्तेऽति । स्वभावप्रतिबद्धं = निर्विकल्पचिन्मात्राऽऽत्मस्वभावसमवस्थितम् । न चैवं प्रथम-चरमयोरभेदप्रसङ्ग इति शङ्कनीयम्, प्रथमायां मनोगुप्तौ कर्तृत्वभावाऽऽश्रयणतः पुनर्भावेन सङ्कल्प-विकल्पनिरासात् चरमायान्तु ज्ञातृत्व-द्रष्टुत्वभावतोऽपुनर्भावेन तन्निरासात्, प्रथमायां विकल्पजालनिराकरणेऽपि चिन्मात्राऽऽत्मस्वभावाऽनुपलम्भाच्चेति ध्येयम् । योगशास्त्रेऽपि - विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता । / 6 (यो.शा.1/41) इत्युक्तम् । श्रीहेमचन्द्रसूरिकृता तवृत्तिस्तु - इह मनोगुप्तिस्त्रिधा । आर्त्त-रौद्रध्यानाऽनुबन्धिकल्पनाजालवियोगः प्रथमा । शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानाऽनुबन्धिनी मध्यस्थपरिणतिद्धितीया । कुशलाऽकुशलमनोवृत्तिनिरोधेन योगनिरोधाऽवस्थाभाविन्यात्मारामता तृतीया । ता एतास्तिस्रोऽपि विशेषणत्रयेणाऽऽह- विमुक्तकल्पनाजालमिति समत्वे सुप्रतिष्ठितमिति आत्माराममिति च एवंविधं मनो = मनोगुप्तिः + (यो.शा.1/41 वृत्ति) इत्येवं वर्तते । प्रथमा द्वितीया च मनोगुप्तिः मनःसंयमत्वेनाऽभिमता । तदुक्तं दशवैकालिकचूर्णी - मणसंजमो णाम अकुसलमणनिरोहो कुसलमणउदीरणं वा - (द.वै.चू.अध्यय.1/1) इति । विशेषार्थ - मनोसुमिना त्रण प्रकार आगळनी गाथामां बताववामां आवशे. अध्यात्म अने भावनामां प्रथमाभ्यासवाळी प्रथम अने द्वितीय मनोगुप्तिनो समावेश थाय छे. तथा स्थिरता प्राप्त प्रथम अने द्वितीय मनोगुप्तिनो समावेश ध्यान अने समतामां थाय छे. ते ज रीते त्रीजी मनोगुप्तिनो समावेश वृत्तिसंलयमां थाय छे. आम मनोगुप्ति = मनोवृत्तिरोधस्वरूप योगनी अपेक्षाए अध्यात्म आदि योगना पांचेय भेदो निराबाध रहे छे. माटे योगने मोक्ष मुख्य हेतुस्वरूप मानो के चित्तवृत्तिरोधस्वरूप मानो के वृत्तिरोधस्वरूप मानो. परंतु आ तमाम मतमां योगना अध्यात्म आदि पांच भेदो निराबाध 29 छे. मामां 5 विवाह नथी. (18/28) ह मनोगतिना त्रण भेद 9 गाथार्थ - कल्पनासमूहथी शून्य मन, समत्वमां सारी रीते स्थिर मन तथा आत्माराममग्न मन-आम मनोगुप्ति तेना जाणकारो वडे त्रण प्रकारनी कहेवायेली छे. (18/29) टीकार्थ :- (1) संकल्प-विकल्पनो समूह जेना वडे जोडायेल छे तेवुं मन, (2) तथा समता भावमां सारी रीते प्रतिष्ठित थयेल मन अने (3) स्वभावमां प्रतिबद्ध = लीन मन. आम मनोगतिना PAL 43 मनोराति 1 प्रारी वायदी छे. (18/28) 1. 'मनश्चेति' एवं मुद्रितप्रतौ हस्तादर्श च पाठः । परं व्याख्यानुसारेण योगशास्त्रानुसारेण चात्र 'मनस्तज्ज्ञैः' इति पाठेन भवितव्यम् । 2. हस्तादर्श '...रुदाहृता' इत्यपि पाठः ।
Page #368
--------------------------------------------------------------------------
________________ * समिति-गुप्तिविभिन्नस्वभावयोगाऽयोगः * 1261 अन्यासामवतारोऽपि यथायोगं विभाव्यताम् । यतः समिति-गुप्तीनां प्रपञ्चो योग उत्तमः ॥ 30 ॥ अन्यासामिति । अन्यासां = वाक्कायगुप्तीर्यासमित्यादीनां अवतारोऽपि = अन्तर्भावोऽपि यथायोगं = यथास्थानं विभाव्यतां = विचार्यतां, यतो = यस्मात् समितिगुप्तीनां प्रपञ्चो = यथापर्यायं विस्तारो योग उच्यते उत्तमः = उत्कृष्टः । न तु समिति-गुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यत इति । / 30 / / वस्तुतस्तु सच्चिदानन्दात्मनि कुशलाऽकुशलमनोलयेनैव तात्त्विकस्वास्थ्यलाभोऽवगन्तव्यः । प्रकृते - चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् । अतश्चित्तं चिदाकाशे नय क्षयमवेदनात् । / 6 (अन्न.5/117) इति अन्नपूर्णोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् । एतेन - (1) सावद्यसङ्कल्पनिरोधः, (2) कुशलसकल्पः, (3) कुशलाऽकुशलसङ्कल्पनिरोध एव वा मनोगुप्तिः - (त.भा. 9/4) इति तत्त्वार्थभाष्यवचनमपि व्याख्यातं द्रष्टव्यम् । / 18/29 / / अध्यात्मादिषु त्रिविधमनोगुप्तिसमवतारवदवशिष्टगुप्ति-समितिसमवतारमतिदिशति- 'अन्यासामिति । यथास्थानं = आगमाऽभिहितमर्यादामनतिक्रम्य विचार्यतां बहुश्रुतैः । न तु समिति-गुप्तिविभिन्नस्वभावो योगपदार्थोऽतिरिक्तः कोऽपि विद्यते । ___ अत एव उत्तराध्ययननिर्युक्तौ - अट्ठसु वि समिईसु अ दुवालसंगं समोअरै जम्हा, तम्हा पवयणमाया 6 (उत्त.नि.460) इत्येवं समित्यादीनां प्रवचनमातृत्वमावेदितम् । अवशिष्टसमवतारस्त्वेवं बोध्यः - परपीडापरिहारादिगोचरप्राथमिकाऽभ्यासशालित्वे तासामीर्यादिसमिति-वचनादिगुप्तीनामध्यात्मान्तर्भावः, प्रतिदिनं तादृशाभ्यासोत्कर्षे भावनायामवतारः, जिनाज्ञापालनप्रणिधानदाआधुपेतत्वे तु ध्याने समवतारः, इष्टाऽनिष्टत्वकल्पनापरिहारपरायणत्वपर्यायलाभे समतायामवतारः, यथाक्रममप्रशस्त-प्रशस्त-प्रवृत्ति-वृत्तीनां यथाशक्ति स्वभूमिकानुसारेण देशतः सर्वतो वा परिहारावस्थायां वृत्तिसङ्क्षये समावेशः सम्भवतीति दिक् । / 18/30 / / विशेषार्थ:- योगशास्त्र वगेरेमां त्रण प्रकारनी मनोगति बतावेली छे. तेनो अहीं ग्रंथकारश्रीए निर्देश करेल छे. प्रथम करतां द्वितीय अने द्वितीय करतां तृतीय मनोगति वधु विशुद्ध छे. वृत्तिरोधस्वरूप के चित्तवृत्तिरोधात्मक ते मनोगुणियोगस्वरूप छे. तथा तेना त्रणेय भेदनो समावेश तेनी कक्षा मुजब अध्यात्मादि पांयेयमा थई । छे. (18/29) क समिति-गतिनो विस्तार एटले उत्तम योग छे गाथार्थ :- बीजी गुप्ति वगेरेनो अन्तर्भाव पण यथायोग्य रीते विचारवो. कारण के समिति भने तिनो विस्तार से उत्तम योग छे. (18/30) टीकार्थ :- मनोसुमि सिवायनी वचनगुणि, कायमुर्ति तथा ईर्यासमिति वगेरे पांच समितिनो अंतर्भाव पण योग्य स्थान मुजब तेनी कक्षा मुजब विचारवो. कारण के समिति अने गुणिना पर्यायने यथायोग्य रीते विस्तारवा ए उत्कृष्ट योग कहेवाय छे. कारण के समिति अने गुप्तिथी भिन्न स्वभाववाळो ओइ स्वतंत्र योगपर्थ विद्यमान नथी. (18/30) विशेषार्थ:- अष्ट प्रवचन माताथी भिन्न स्वभाववाळो स्वतंत्र कोई योगपदार्थ न होवाथी अध्यात्म आदि पांचेय योगना प्रकारोमां अष्टप्रवचनमातानो समवतार करी शकाय छे. तेमांथी मनोगमिना त्रण
Page #369
--------------------------------------------------------------------------
________________ 1262 * सम्यग्दृष्टेरपि योगपूर्वसेवैव, न तु योगः * द्वात्रिंशिका - 18/31 उपायत्वेऽत्र पूर्वेषामन्त्य एवाऽवशिष्यते । तत्पञ्चमगुणस्थानादुपायोऽर्वागिति स्थितिः । / 31 / / उपायत्व इति । अत्र = अध्यात्मादिभेदेषु योगेषु पूर्वेषां अध्यात्मादीनां उपायत्वे = योगोपायत्वमात्रे वक्तव्ये अन्त्य एव = वृत्तिक्षय एव योगः अवशिष्यते । तत् = तस्मात् पञ्चमगुणस्थानादर्वाक् पूर्वसेवारूप उपायः, तत आरभ्य तु सानुबन्धयोगप्रवृत्तिरेव इति स्थितिः = नन्वध्यात्मादीनां न मोक्षमुख्यहेतुत्वमपि तु भावनादियोग हेतुत्वमिति न योगत्वं किन्तु योगोपायत्वमेवेत्याशङ्कायामाह- 'उपायत्वे' इति । अध्यात्मादिभेदेषु पञ्चसु योगेषु मध्ये पूर्वेषां अध्यात्मादीनां भावनादिहेतुतया योगोपायत्वमात्रे केवलपूर्वसेवारूपत्वे वक्तव्ये तु वृत्तिक्षय एव योगः अवशिष्यते । भावनाहेतुत्वेनाऽध्यात्मस्य न योगत्वमपि तु योगोपायत्वमित्यभ्युपगमे तु भावनाया अपि ध्यानहेतुतया तथात्वं ध्यानस्याऽपि च समताहेतुतया तथात्वं स्यादिति केवलो वृत्तिसङ्क्षय एव योगः स्यात्, तदन्ये चत्वारस्तु योगोपाया एव स्युः । न चैतदिष्टम् । ततश्चाऽत्राऽध्यात्म-भावनादीनां योगत्वं योगोपायत्वं वा न तत्स्वरूपाऽपेक्षया मीमांसनीयम्, किन्तु तत्स्वाम्यपेक्षयैव । तस्मात् कारणात् पञ्चमगुणस्थानाद् अर्वाग् अचारित्रिणोः अपुनर्बन्धक- सम्यग्दृष्ट्योः पूर्वसेवारूपः योगपुरश्चरणस्वरूपः उपायः = निश्चयतो योगोपाय एष्टव्यः । ततः = पञ्चमगुणस्थानकाद् आरभ्य तु सानुबन्धयोगप्रवृत्तिः निश्चयतः कुशलाऽनुबन्धोपेतयोगप्रवृत्तिः एव । = = = प्रकारनो अध्यात्मादि पंचविध योगमां कै रीते समावेश करी शकाय ? ते 28मी गाथामां उपाध्यायजी महाराजे स्पष्ट निर्देश करीने देखाडेल छे. ते लक्षमां राखीने, शास्त्रमर्यादा मुजब बाकीना 7 प्रवचनमातानो अध्यात्मादि पांचेय योगोमां समावेश करवानी सूचना तेओश्रीए अहीं आपेल छे. जेम के प्राथमिक अभ्यासदशामां अल्पशुद्धिवाळी वचनगुप्ति वगे2e 7 प्रवचनमातानो समावेश अध्यात्मयोगमां थाय. शुद्धि वधे पछी तेनो समावेश भावनायोगमां थाय. शुद्धि अने बळ वधतां वधतां क्रमशः ध्यान -समतावृत्तिसंक्षयमां तेनो समावेश थै शके. आ रीते अथवा आनाथी वधु सारी बीजी कोइक शास्त्रानुसारी रीते अध्यात्मादि पांचमां अवशिष्ट सात प्रवचनमाताना समावेशनो बहुश्रुत पुरुषोए विचार करवो. अन्य एक पद्धति अमे नयलता टीकामां उपर बतावेल छे.(18/30) * अध्यात्म आदि पण योगस्वरूप ज छे गाथार्थ :- जो अहीं पूर्वने उपाय मानो तो मात्र अंत्य वृत्तिसंक्षय ज योग तरीके बाकी रहेशे. तेथी पांचमा गुणस्थानकथी पूर्वे पूर्वसेवारूप उपाय होय छे- एवी शास्रमर्यादा छे. (18/31) * पांचमा गुणस्थानक पूर्वे पूर्वसेवा होय # टीकार्थ :- अध्यात्म वगेरे पांचेय योगोमां जो पूर्वना अध्यात्म vagerene yoga मानवाना बदले मात्र योगौपायस्वरूप मानवामां आवे तो वृत्तिसंक्षय नामनो पांचमो अंतिम प्रकार ज योग तरीके बाकी रहेशे. ते कारणथी पांचमा गुणस्थानकनी पूर्वे पूर्वसेवास्वरूप योगौपाय होय छे. तथा पांचमा गुणस्थानकथी मांडीने सानुबंध योगनी प्रवृत्ति ज थाय छे. आ प्रमाणे साचा दर्शननी जैन दर्शननी व्यवस्था che (18/31) =
Page #370
--------------------------------------------------------------------------
________________ * नयमतभेदेन वृत्तिसङ्क्षयाद्यधिकारिविचारः * = सत्तन्त्रमर्यादा ॥31 ॥ भगवद्वचनस्थित्या योगः पञ्चविधोऽप्ययम् । सर्वोत्तमं फलं दत्ते परमानन्दमञ्जसा । / 32 / / भगवदिति । निगदसिद्धोऽयम् । / 32 / / / / इति योगभेदद्वात्रिंशिका । / 18 / / 1263 = व्यवहारतोऽध्यात्मादीनां पञ्चानामपि योगत्वे शास्त्रसिद्धे सति ते पञ्चाऽप्यपुनर्बन्धकाविरतसम्यग्दृष्ट्योः निश्चयेन योगपूर्वसेवात्मका योगोपाया एव, देश-सर्वचारित्रिणोस्तु मोक्षकारणीभूतचारित्रतत्त्वसंवेदनाऽन्तर्भूतत्वेन ते पञ्चाऽपि निश्चयेन योगा एव । न च पूर्वं केवलिन्येव वृत्तिसङ्क्षयस्योक्तत्वात् कथं छद्मस्थस्य चारित्रिणस्तत्सम्भवस्स्यादिति शङ्कनीयम्, योगबिन्दो चारित्रिणस्तु विज्ञेयः' (यो.बि. 371) इत्यादिना तत्राऽपि तात्त्विकस्य वृत्तिसङ्क्षयस्याऽभिहितत्वात् । इयांस्तु विशेषः केवलिनि वृत्तिसङ्क्षयः कार्त्स्न्येन, छद्मस्थे चारित्रिणि तु देशत इति । न च तथाप्यत्रापुनर्बन्धकाऽविरतसम्यग्दृष्ट्योर्वृत्तिसङ्क्षयवत्त्वाऽभिधानं नैव युक्तमिति शङ्कनीयम्, वक्ष्यमाणस्य ( द्वा. द्वा. 19/13-18 भाग - 5, पृ. 1294 - 1302) अतात्त्विकस्य साश्रवस्य च वृत्तिसङ्क्षयस्य तत्र यथाक्रमं सम्भवे बाधकविरहादिति सत्तन्त्रमर्यादा = सदनेकान्तवादिदर्शनप्रज्ञापना जैनदर्शनोक्तव्यवस्था वा गम्भीरबुद्ध्या गुणग्रहणरसिकमध्यस्थबहुश्रुतैः परिभावनीया । / 18/31 / / = अध्यात्म-भावना-ध्यान-समता उपसंहरति- भगवदिति । भगवद्वचनस्थित्या श्रीतीर्थकर-गणधरादिप्रणीताऽऽगमोपदर्शित-प्रमाणनय-निक्षेप-सप्तभङ्ग्यादिगर्भितयथावस्थितमर्यादया पञ्चविधोऽपि अयं निरुक्ताऽध्यात्मादिस्वरूपो योगः मोक्षमुख्यहेतुतामापन्नः अञ्जसा ताजक् सर्वोत्तमं परमानन्दं वृत्तिसङ्क्षयाभिव्यक्तमनुत्तममनुपाधिकमानन्दं फलं दत्ते इति शम् ॥18 / 32 ॥ मैत्र्यादिभावगर्भं हि खेदादित्यागतो भृशम् । प्राप्याऽध्यात्मादिकं योगं मोक्षमश्नुवते क्रमात् । / 1 / / इति मुनियशोविजयविरचितायां नयलतायां योगभेदद्वात्रिंशिकाविवरणम् । / 18 / / विशेषार्थ :- योगनुं कारण होय ते योगनो उपाय कहेवाय, योग नहि. अध्यात्म तो भावनाजनक छे. तेथी अध्यात्मने योगस्वरूप मानवाना बदले योगनी पूर्वसेवास्वरूप योगोपाय तरीके कोइ गणावे तो ते व्याजबी नथी. कारण के आ रीते तो भावना ध्यानयोगनुं कारण होवाथी ते पण योगौपायस्वरूप बनी जशे. ध्यान समतायोगनुं कारण होवाथी ते पण योगनो उपाय बनशे, योग नहि. मात्र वृत्तिसंक्षय ज योगस्वरूप बनशे. ते सिवाय बधा योगौपाय स्वरूप ज बनी जशे. परंतु ध्यान, समता vagere to बधाने योग तरीके ज मान्य छे, योगौपाय तरीके नहि. माटे अध्यात्म वगेरे भावनायोग वगेरेना जनक होवा छतां पण ते तमामने योगस्वरूप ज मानवा व्याजबी छे. वास्तवमां तो योग स्वरूपनी अपेक्षाए नहि पण स्वामीनी अपेक्षाए ज गणवामां आवे छे. 1 थी 4 गुणस्थानक सुधी योगनी पूर्वसेवा होय छे. मतलब के प्रथम चार गुणस्थानक सुधीना अध्यात्मादि योगौपायरूप = योगपूर्वसेवास्वरूप होय छे. तथा पांचमा गुणस्थानकथी अध्यात्मादि योगस्वरूप होय छे. आवी जैनदर्शननी व्यवस्था छे.(18/31) गाथार्थ :- भगवानना वचननी व्यवस्थाथी आ पांच प्रकारना योग परमानंदस्वरूप सर्वोत्तम इजने सडपथी खाये छे. (18/32 ) - विशेषार्थ :- गाथार्थ स्पष्ट होवाथी महोपाध्यायजी महाराजे तेनी व्याख्या करेली नथी.(18/32) द्वात्रिंशिद् द्वात्रिंशिका महाग्रंथनी चौद थी अढार बत्रीसीनुं गुजराती विवेचन (द्वात्रिंशिका प्रकाश) परमपूज्य न्यायविशारद संधहितचिंतक गच्छाधिपति स्व.दादागुरुदेवश्री भुवनभानुसूरीश्वरजी महाराजाना शिष्यरत्न परमपूज्य शासनप्रभावक पद्ममणितीर्थोद्धारक पंन्यासप्रवरश्री विश्वकल्याणविजयजी गणिवरना शिष्य मुनि यशोविजय द्वारा देवगुरुकृपाथी सहर्ष संपन्न थयेल छे. जिनाज्ञा विरुद्ध लखायुं होय तो मिच्छामिदुक्कडम्.
Page #371
--------------------------------------------------------------------------
________________ 1264 दोष * जवाब आपशो ? * द्वात्रिंशिका-18 क 18- योगभेद बत्रीसीनो स्वाध्याय छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. अध्यात्मनुं स्वरूप समजावो. 2. मैत्री कोने कहेवाय अने तेना केटला प्रकार छे ? 3. 4 प्रकारनी मुदिता भावना समजावो. 4. पहेली, त्रीजी अने चोथी माध्यस्थभावना समजावो. 5. मैत्री वगेरे प्रत्येक भावनाथी शुं शुं फळ मळे ? 6. भावनानुं स्वरूप अने फळ जणावो. 7. ध्यानना स्वरूपनुं वर्णन करो. 8. खेद दोषनुं निरूपण करो. 9. ध्याननुं शुं फळ मळे ? ते जणावो. (बी) नीचे योग्य जोडाण करो. 1. स्वजन परिशीलन 2. मोह 3. मुदिता अनाबाधमोक्षप्राप्ति अभ्यास स्वभावप्रतिबद्ध 5. निष्पन्नयोगी मैत्री आसंग करुणा 7. वृत्तिसंक्षय तमाम कार्यमां स्वाधीनता 8. आत्माराम संतुष्टि 9. ध्याननुं फळ दोषरहितता (सी) खाली जग्या पूरो. 1. ....... संबंधी पहेला नंबरनी मैत्री छे. (उपकारी, अनुपकारी, स्वजन) 2. सानुबंध ध्यान .......... प्रकारना दोषोना त्यागथी थाय छे. (7, 8, 9). 3. .......... दोष भवांतरमां योगीना कुळमां जन्मने अटकावे छे. (खेद, उद्वेग, लेप) 4. ईष्ट अने अनिष्ट वस्तुओमां विवेकदष्टिथी तुल्यबुद्धि केळववी ते ......... कहेवाय छे. (समता, सरळता, उदारता) 5. ध्यान अने समता परस्पर .......... छे. (निरपेक्ष, सापेक्ष, तुल्य) 6. सूक्ष्म कर्मनो नाश ए समतानुं .......... कहेवाय छे. (स्वरूप, लक्षण, फळ) 7. समतानां .......... फळ छे. (4,3,6) 8. केवलज्ञाननी प्राप्तिना समये तथा अयोगीकेवली दशामां .......... होय छे. (वृत्तिसंक्षय, वृत्ति, संक्षय) 9. ............ना संयोगथी विकल्पात्मक वृत्ति थाय छे. (मनोद्रव्य, परद्रव्य, स्वद्रव्य)
Page #372
--------------------------------------------------------------------------
________________ शास्त्रार्थ परामर्श * 1265 * 18- नयलतानी अनुपेक्षा छे (e) नीचेना प्रश्नोना विस्तारथी जवाब आपो. 1. करुणाना 4 प्रकार समजावो. 2. माध्यस्थ भावनाना 4 प्रकार जणावी बीजी माध्यस्थभावना समजावो. 3. निष्पन्नयोगीनुं लक्षण जणावो. 4. योगाभक जीवोना लक्षण जणावो. 5. अध्यात्मनुं फळ जणावो. 6. भावना केटला प्रकारे छे ? ते जणावो. 7. उद्वेग दोषने समजावो. 8. भ्रम दोषनुं विस्तारथी वर्णन करो. (बी) नीचेना प्रश्नोना संक्षेपमां जवाब आपो. 1. 5 प्रकारना योगना नाम जणावो. 2. नालप्रतिबद्ध कोने कहेवाय ? 3. करुणा कोने कहेवाय ? 4. संवेगनो अर्थ जणावो. 5. मुदितानो अर्थ जणावो. 6. माध्यथ्यनुं स्वरूप जणावो. 7. निष्पन्नयोगीनुं स्वरूप शुं छे ? 8. अयोगीना चित्तमां रहेल दोष केटला छे ने क्या क्या ? 9. शेप दोष कोने कहेवाय ? 10. रोग दोष कोने कहेवाय ? (सी) खाली जग्या पूरो. 1. ......... दोषने दूर करवाथी असंग बनाय. (खेद, अन्यमुद्द, आसंग) 2. ......... दोष ईष्ट पदार्थमां अंगारानी वृष्टि समान छे. (क्षेप, अन्यमुद्र, उद्वेग) 3. विकल्पात्मक वृत्तिना संक्षयनुं साक्षातफळ ........... छे. (केवळज्ञान, मन:पर्यवज्ञान, योग) 4. वृत्तिरोधस्वरूप योगना ......... प्रकार छे. (6, 7, 5) 5. प्राथमिक अभ्यासने ........ कहेवाय. (प्रवृत्ति, स्थिरता, वृत्ति) 6. मनोगुणिना .......... भेद छे. (2, 5, 3) 7. उत्कर्षनी पराकाष्ठा प्राप्त थाय ते ..... कहेवाय. (स्थिरता, प्रवृत्ति, निर्विकल्प) 8. समिति अने गुप्तिनो विस्तार ए ......... छे. (उत्तमयोग, उत्तमक्रिया, संयमयोग) 9. ......... गुणस्थानक पूर्वे पूर्वसेवा होय. (पांचमा, छठ्ठा, सातमा)
Page #373
--------------------------------------------------------------------------
________________ नं कंप 4 $ $ $ $ $ 1266 द्वात्रिंशिका-18 लेखक द्वारा रचित-संपादित-अनुवादित साहित्य सूचि पुस्तकनुं नाम भाषा/विषय किंमत रूआ. न्यायालोक (संस्कृत + गुजराती) 170-00 भाषा रहस्य (संस्कृत + हिन्दी) 1600 स्याद्वादुं रहस्य (भाग 1 थी 3) (संस्कृत + हिन्दी) 43प-00 वादमाला (संस्कृत + हिन्दी) 1200 षोडशक (भाग 1-2) (संस्कृत + हिन्दी) RCH अध्यात्मोपनिषत् (भाग 1-2). | (संस्कृत + गुजराती) 19q0 कात्रिशत् कात्रिशिका (भाग 1 थी 8) [(संस्कृत + गुजराती) 2OOOOO FRAGRANCE OF SENTIMENTS ENGLISH 25-00 GLIMPSES OF SENTIMENTS ENGLISH 30-00 ABUNDANT JOY OF SENTIMENTS ENGLISH 25-00 WHAT IS SUPERIOR ? INTELLECT OR FAITH? ENGLISH 10-00 LUST GETS DEFEATED, DEVOTION WINS... ENGLISH 10-00 WHAT IS SUPERIOR ? SADHANA OR UPASANA ? ENGLISH 10-00 14. द्विवर्ण रत्नमालिका (संस्कृत + गुजराती) अमूल्य 15. वासना हारे, उपासना जीते (गुजराती) अमूल्य 16. बुद्धि हारे, श्रद्धा जीते (गुजराती) अमूल्य 17.| साधना चढे के उपासना ? (गुजराती) अमूल्य 18.| संवेदननी सुवास (परमात्मभक्ति गुजराती) अमूल्य संवेदननी झलक (परमात्मभक्ति गुजराती) अमूल्य संवेदननी मस्ती (परमात्मभक्ति गुजराती) अमूल्य । संवेदननी सरगम (परमात्मभक्ति गुजराती) अमूल्य संयमीना कानमां (साधु-साध्वीजी भगवंतो माटे) अमूल्य संयमीना दिलमां (साधु-साध्वीजी भगवंतो माटे) अमूल्य 24. संयमीना रोमरोममां (साधु-साध्वीजी भगवंतो माटे) अमूल्य 25. संयमीना सपनामां (साधु-साध्वीजी भगवंतो माटे) अमूल्य 26. संयमीना व्यवहारमां (साधु-साध्वीजी भगवंतो माटे) अमूल्य 27. | विद्युतप्रकाशनी सजीवता अंगे विचारणा (गुजराती) 10-0 28. विद्युतप्रोरा : सगीव का निर्जीव ? (दिन्दी), 20-00 29 यशोविजय छत्रीशी (अभिनव प्रभुस्तुति) अमूल्य नोंध : अध्ययनशील पू.साधु-साध्वीजी भगवंतोने तथा ज्ञानभंडारोने भेट रूपे मळे शकशे. प्राप्ति स्थान :- दिव्य दर्शन ट्रस्ट 39, कलिकुंड सोसायटी, धोळका, जि. अमदावाद. पीन-387810.
Page #374
--------------------------------------------------------------------------
________________ भाग भाग बत्रीसी, 2 बत्रीसी ग्रंथ भाग 1 थी 8नी पृष्ठभूचि बत्रीसी कुल 1 थी 4 * 1-302 1. दान द्वात्रिशिका ........ . .............. 1-78 2. देशना तात्रिशिका ................. ....... 79-136 3. मार्ग द्वार्निशिका................... 137-198 4. जिनमहत्त्व कात्रिशिका .... .... 199-302 कुल 5 थी 8 303-632) 5. भक्ति द्वात्रिशिका ............. 303-374 6. साधुसामग्स कात्रिशिका 375-446 7. धर्मव्यवस्था द्वत्रिशिका. 447-540 8. वाद त्रिशिका ............ 541-632 कुल 9 थी 13 . 633-934 9. कथा द्वात्रिशिका ... 633-682 10. योगलक्षण द्वात्रिशिका............. 683-740 11. पातंजलयोगलक्षण द्वार्नाइशिका............ 741-834 12. पूर्वसेवा तात्रिशिका ..... 835-888 13. मुक्यषप्राधान्य द्वात्रिशिका ............ ....... 889-934 क्ल 14 थी 18 -1266 14. अपुनर्बन्धक द्वत्रिशिका........................ ......935-1004 15. सम्यग्दष्टि द्वार्नाइशिका. ................................ 1005-1086 16. ईशानुग्रहविचार धार्निशिका......................... 1087-1150 17. देवपुरुषकार द्वत्रिशिका................................ 1151-1220 18. योगभेद द्वात्रिशिका .............................. 1221-1266 on *******
Page #375
--------------------------------------------------------------------------
________________ भाग बत्रीसी . ' 5 कुल 19 थी 22 ...... . 19. योगविवेक द्वात्रिंशिका .. 20. योगावतार द्वात्रिंशिका 21. मित्रा द्वात्रिंशिका 22. तारादित्रय द्वात्रिंशिका कुल 23 थी 26 23. कुतर्कग्रहनिवृत्ति द्वात्रिंशिका 24. सद्दष्टि द्वात्रिंशिका . 25. क्लेशहानोपाय द्वात्रिंशिका . 26. योगमाहात्म्य द्वात्रिंशिका ********..... कुल 27 थी 30 ......... 27. भिक्षु द्वात्रिंशिका ... 28. दीक्षा द्वात्रिंशिका 29. विनय द्वात्रिंशिका 30. केवलिभुक्तिव्यवस्थापन द्वात्रिंशिका कुल 31 थी 32 .................. 31. मुक्ति द्वात्रिंशिका ... 32. सज्जनस्तुति द्वात्रिंशिका 1 थी 13 परिशिष्ट चतुर्थ भाग संपूर्ण पृष्ठ ..... 1267-1554 V 1267-1554 1235-1416 1410-1474 1475-1554 ..... 1555-1842 1555-1616 1617-1698 1699-1780 1781-1842 .... 1843-2068 1843-1900 1901-1960 1961-2008 2009-2068 eases.......... 2069-2454 2069-2166 2167-2191 2193-2454
Page #376
--------------------------------------------------------------------------
________________
Page #377
--------------------------------------------------------------------------
________________ ld 6 Cras
Page #378
--------------------------------------------------------------------------
________________ श्रेयश्री अंधेरी गुजराती जैन संघ प्राशित साहित्य सूचि 106, एस.वी.रोड, ईर्षा, विले पारले (वेस्ट), मुंबई-400 056. फोन : 2671 2631/2 67193pa7 (नं. पुस्तकनुं नाम ' मूल/टीका । सम्पादन/अनुवाद गुजराती/हिन्दी 1. नय रहस्य (संस्कृत-हिन्दी) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री जयसुंदर वि.म.सा. | 2. ज्ञान बिंदु (प्रा.+सं.+गुजराती) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री जयसुंदर वि.म.सा. 3, उपदेश रहस्य पू.महो.यशोविजयजी म.सा. प.पू.मुनिश्री जयसुंदर वि.म.सा 4. प्रियंकर नृप कथा (संस्कृत) प.पू. श्री जिनसुर मुनिपति 5. सम्यकत्व षस्थान चउपइ (गुज.) | पू.महो यशोविजयजी म.सा. प.पू.मुनिश्री अभयशेखर वि.म.सा. 6. न्याय सिद्धान्त मुक्तावली (भाग-1)(सं.+गुज.) पं.विश्वनाथ पंचानन प.पू. मुनिश्री अभयशेखरवि.म.सा. 7. न्याय सिद्धान्त मुक्तावली (भाग-2)* (सं.-गुज.) पं.विश्वनाथ पंचानन प.पू. मुनिश्री अभयशेखर वि.म.सा. 8. धर्मपरीक्षा (प्रा.सं.+गुज.) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री अभयशेखर वि.म.सा. 9. प्रतिमा शतक (प्रा.सं.+गुज.)* पू.महो.यशोविजयजी म.सा. प.पू.मुनिश्री अजीतशेखर वि.म.सा. 10. षोडशक प्रकरण (भा-1) (सं.गु.) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री यशोविजय म.सा. 11. षोडशक प्रकरण (भा-2) (सं.+गु.) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री यशोविजय म.सा. 12. अध्यात्म उपनिषद् (भा-1) (सं.+गु.) ' पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री यशोविजय म.सा. 13.अध्यात्म उपनिषद् (भा-2) (सं.+गु.) ' पू.महो.यशोविजयजी म.सा.प.पू. मुनिश्री यशोविजय म.सा. 14. प्रशांत वहिता (भाग-1) (गुज.)* आनंदधन चोवीसी (सार्थ) pU.A.bhuvanaratnasUri म.सा. 15. प्रशांत वहिता (भाग-2) (गुज.) आनंदधन चोवीसी (सार्थ) pU.A.bhuvanaratnasUri म.सा. 16 सुकृत सागर (प्रताकार-संस्कृत) विप्रकाड श्रीरत्नमडनगणी पू मुनिश्री प्रद्युम्न वि.म.सा. शतक नामा पंचम कर्मग्रन्थ (प्रा.गुज.) प.पू.देवेन्द्रसूरि म.सा. प.पू. A.abhayazekharasUri म.सा. प.पू.महो.यशोविजयजी म.सा. पू. मुनिश्री अभयशेखर वि. म. सा. आराधक-विराधक चतुर्भागी (सं.+गुज.) | 19. द्वान्निशद्वार्किंशिका (भाग 1 थी 8) पू.महो.यशोविजयजी म.सा. प.पू. मुनिश्री यशोविजय म.सा. | (संस्कृत+गुजराती) (नोंध :- *. स्टार निशानीवाळा ग्रन्थो हाल उपलब्ध नथी.