________________
९४४ • क्रियावादिस्वरूपप्रज्ञापनम् •
द्वात्रिंशिका-१४/५ वित्तिं कप्पेमाणे विहरइ + (दशाश्रु. ६।३०) इत्येवमुक्तम् । ___ तात्त्विकं क्रियावादित्वमपीत एवाऽऽरभ्य सम्पद्यते । तल्लक्षणं तु दशाश्रुतस्कन्धे → तं किरियावादी यावि भवति-आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी 'अत्थि इहलोगे, अत्थि परलोगे, अत्थि माता, अत्थि पिता, अत्थि अरहंता, अत्थि चक्कवट्टी, अत्थि बलदेवा, अत्थि वासुदेवा, अत्थि सुक्कड-दुक्कडाणं फलवित्तिविसेसे, सुचिन्ना कम्मा सुचिन्नफला भवन्ति, दुचिन्ना कम्मा दुचिन्नफला भवन्ति, सफले कल्लाण-पावए, पच्चायन्ति जीवा, अत्थि निरया, अत्थि सिद्धि' से एवं वादी एवं पन्ने एवं दिट्ठी-छंद-रागमतिनिविटे आवि भवति से भवति - (द.श्रु.स्कं.६ ॥३२) इत्येवमावेदितम् । तदुक्तं आचाराङ्गे अपि → अत्यि मे आया उववाइए। नत्थि मे आया उववाइए। के अहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि ?... से आयावादी, लोयावादी, कम्मावादी, किरियावादी (आचा.११ १/३) इति । अत एवाऽस्य शुक्लपाक्षिकत्वमपि सुनिश्चितम् । तदुक्तं दशाश्रुतस्कन्धचूर्णी → जो अकिरियावादी सो भवितो अभविउ वा नियमा किण्हपक्खिओ । किरियावादी णियमा भव्वओ नियमा सुक्कपक्खिओ अंतो पुग्गलपरियट्टस्स नियमा सिज्झिहित्ति, सम्मट्ठिी वा मिच्छद्दिट्ठी वा होज्ज - (द.श्रु. ६/३५-चूर्णि-पृष्ठ-३५) इति । प्रकृते → जेसिमवड्ढो पुग्गलपरियट्टो सेसओ संसारो । ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खिया ।। 6 (श्रा.प्र.७२) इति श्रावकप्रज्ञप्ती उमास्वातिवाचकवचनमपि स्मर्तव्यम् । क्रियावादिनोऽपुनर्बन्धकस्य मोक्षमार्गे स्वकर्मविवरेणाऽवतारितत्वाद् योग्यत्वमेवाऽवसेयम् । तदुक्तं ग्रन्थकृताऽपि वैराग्यकल्पलतायां → इह भवनेऽयोग्याश्च कर्मविवरप्रवेशिता न स्युः - (वै.क.ल.२/१८७) इति । विशुद्धतरं क्रियावादित्वं तु सम्यग्दृष्टौ विज्ञेयम् ।।१४/५।। ___अपुनर्बन्धकस्य व्यवहारनयतः तात्त्विकी पूर्वसेवां समर्थयति - ‘एष्यदिति । सङ्क्लेशाऽयोगविशिष्टां = भूयोऽतितीव्रतमसङ्क्लेशविरहसङ्गतां कल्याणाऽनुबन्धिनी = उत्तरोत्तरवर्धमानभववैराग्यादिकल्याणाऽऽवहां सुदेवत्व-सुमानुषत्वाऽपवर्गाद्याक्षेपिकां च पुंसः प्रकृति आत्मस्वभावभूतां समाश्रित्य पूर्वसेवादिरूपो व्यवहारो योगग्रन्थे प्रसिद्धः । यथोक्तं योगबिन्दौ → एनाञ्चाऽऽश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते । ततश्चाऽधिकृतं वस्तु नाऽन्यथेति स्थितं ह्यदः ।। - (यो.बि.१८५) इति । आगमदृष्ट्याऽपि युक्ततरञ्चैतत् । परमार्थत
વિશેષાર્થ :- સકૂબંધકમાં પૂર્વસેવાનો ગૌણસ્વરૂપે જ ઉપચાર માનનારા શાસ્ત્રકારોના આશયનું સમર્થન આ ગાથામાં ગ્રંથકારશ્રીએ કરેલ છે. જે જીવ ભવિષ્યમાં ૭૦ કોડાકોડીની સ્થિતિવાળા કર્મ બાંધે એટલે પૂર્વે કરેલી આરાધનાની મૂડી વેરવિખેર થતાં વાર ન લાગે. આંધળી દળે અને કૂતરાં ચાટે- આવી ४ो स्थितिमा तनी साधना भू य छे. Magic Slatevi महेनतथी होरेगुं यत्रम पार्नु यdi રવાના થાય તેવી હાલત સકુબંધકના સાધનાચિત્રોની ભવિષ્યમાં થાય છે. સકૃબંધકની સાધના સંધ્યા અને મેઘધનુષ્યના રંગ જેવી ક્ષણભંગુર હોય છે. આરસના બદલે બરફના ટુકડા ઉપર સુંદર મજાનું શિલ્પ સારો શિલ્પી દોરે તેની જે થોડીવાર પછી હાલત થાય તેવી હાલત સકૃબંધક જીવે કરેલી પૂર્વસેવાની બાબતમાં સમજવી. સકૂબંધકની સાધના સંધ્યા અને મેઘધનુષ્યના રંગ જેવી ક્ષણભંગુર હોય છે. સકૂદબંધક જીવ ૭૦ કોડાકોડીની સ્થિતિવાળું કર્મ બાંધે કે પૂર્વસેવાસ્વરૂપ શિલ્પ અદશ્ય થતાં વાર ન લાગે. માટે તેની પૂર્વસેવા ગૌણરૂપે ઉપચારથી સમજવી વ્યાજબી જ છે. સકૃબંધકજીવ = બરફનો ટુકડો. અપુનબંધક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org