________________
१२१८
• कर्मबलश्रवणेऽपि क्लैब्यपरिहारोपदेशः • द्वात्रिंशिका-१७/३२ ___योगेति । अत्र देशसर्वविभेदेन चित्रे = नानारूपे चारित्रे सर्वज्ञभाषिते = तीर्थकराभिहिते योगस्य प्रागुक्तलक्षणस्य प्रवृत्तिः (= योगप्रवृत्तिः) स्यात्, परमेण = उत्कृष्टेन आनन्देन सङ्गता व्याप्ता (=परमानन्दसङ्गता)।।३२।। ।। इति दैव-पुरुषकारद्वात्रिंशिका ।।१७।।
निरुक्तलिङ्गचारित्रे सति योगप्रवृत्तिमाह- 'योगे'ति । देश-सर्वविभेदेन = देश-सर्वविशेषेण नानारूपे तीर्थकराऽभिहिते = तीर्थकर-गणधरादिप्रतिपादिते चारित्रे सति प्रागुक्तलक्षणस्य = योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.१०/१ पृ.६८३) मोक्षयोजकमुख्यहेतुभूताऽऽत्मव्यापारलक्षणत्वेनोक्तस्य योगस्य वक्ष्यमाणाध्यात्मादिप्रकारस्य प्रवृत्तिः = स्वरूपोपलब्धिः शरीरेन्द्रियमनोवेदनीयसुखापेक्षया उत्कृष्टेनाऽऽनन्देन जात्यसुखेन व्याप्ता स्यात् । तदुक्तं योगबिन्दौ → देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः । अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते ।। - (यो.बि.३५७) इति ।
इदञ्चाऽत्राऽवधेयम्- सत्त्वहीनतया प्रमादमवलम्ब्य नन्दिषेणाधुदाहरणानि पुरस्कृत्य 'मां प्राक्तनं दुर्दैवं बलात्कारेणऽसत्कार्येषु संप्रेरयति, पूर्वाभ्यस्ता मलिना चित्तवासना मां बाधते, किमहं करवाणि ?' इत्यालोच्य नैवाऽऽत्मा दैवाधीनः कार्यः। तदुक्तं महाभारते → अकृत्वा मानुषं कर्म यो दैवमनुवर्तते । वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ।। (म.भा.अनुशा.६/२०) इति । परं सर्वत्र यथाशास्त्रं विवेकगर्भः पुरुषकारः श्रयितव्यः सोत्साहतया । अत्र चार्थे →
परं पौरुषमाश्रित्य दन्तैर्दन्तान् विचूर्णयन् । शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् ।। प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः । बलादधस्पदीकार्या प्रत्यक्षादधिका न सा ।। तावत् तावत् प्रयत्नेन यतितव्यं सुपौरुषम् । प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ।। दोषः शाम्यत्यसन्देहं प्राक्तनोऽद्यतनैर्गुणैः । दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याऽद्यगुणैः क्षयः ।। असद् दैवमधः कृत्वा नित्यमुद्रिक्तया धिया । संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि ।। न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः । उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ।। संसारकुहरादस्मानिर्गन्तव्यं स्वयं बलात् । पौरुषं यत्नमाश्रित्य हरिणेवाऽरिपञ्जरात् ।।
प्रत्यहं प्रत्यवेक्षेत देहं नश्वरमात्मनः । संत्यजेत् पशुभिस्तुल्यं श्रयेत् पुरुषोचितम् ।। - (यो.वा.मुमुक्षुप्रकरण-५/९-१६) इति योगवाशिष्ठकारिकासन्दर्भो भावनीय इति शम् ।।१७/३२ ।। स्वभूमिकोचितत्वेन सदाशयाद्धि सर्वदा । दैवं पुरुषकारं वा प्राधान्यमर्पयन् श्रयेत् ।।१।। सत्कर्तृत्वमसङ्गत्वं विवेकज्ञानतः श्रयन् । जिनाऽऽज्ञामनुसृत्यैवं मोक्षञ्च लभते क्रमात् ।।२।।
इति मुनियशोविजयविरचितायां नयलतायां दैव-पुरुषकारद्वात्रिंशिकाविवरणम् ।।१७।।
ટીકાર્ય - દેશવિરતિ અને સર્વવિરતિ – આમ બે ભેદથી વિવિધ પ્રકારનું ચારિત્ર સર્વજ્ઞ તીર્થંકર ભગવંતોએ બતાવેલ છે. પૂર્વે ૧૦મી બત્રીસીમાં જેનું લક્ષણ બતાવેલ છે તે યોગની પ્રવૃત્તિ ચારિત્રને વિશે ઉત્કૃષ્ટ આનંદથી વ્યાપ્ત થવી જોઈએ. (૧૭૩૨)
વિશેષાર્થ :- ૩૧મી ગાથામાં દેશવિરતિ ચારિત્ર અને સર્વવિરતિ ચારિત્રના લક્ષણ બતાવેલા છે. તે ચારિત્રમાં યોગની પ્રવૃત્તિ પરમાનંદથી ફેલાયેલી હોવી જોઈએ તો ભાગ્ય અને પુરુષાર્થ બન્ને ભેગા घन पोतान कार्य साधी २ (0.0/201..
PONPrivate &Personal use Only
www.jainelibrary.org