________________
११६२
• पुरुषकारकृतत्वव्यवच्छेदव्यवहारविमर्शः • द्वात्रिंशिका-१७/७ 'दैवकृतमिदं न पुरुषकारकृतमि'त्यत्र चोत्कटपुरुषकारकृतत्वाऽभाव एव विषय इति न कश्चिद्दोष इत्यर्थः ।।७। विशेषदर्शिनो व्यवहारमुपपाद्याऽविशेषदर्शिनस्तमुपपादयति(मृ.क.१०/५९) इति च मृच्छकटिकवचनं व्याख्यातम्, दैवप्राधान्यपरत्वात् । तदुक्तं पञ्चतन्त्रे अपि → अघटितघटितं घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति यानि पुमान् नैव चिन्तयति ।। - (पं.तं.२/१५५) इति । → यद् येन यादृशं कर्म संसारे समुपार्जितम्। तत् तेन तादृशं भ्रातर्नियमादनुभूयते ।। (ह.वं.पु.६५/४८) इति हरिवंशपुराणवचनमपि दैवप्राधान्यपरमवसेयम् ।
न चैवं 'न पुरुषकारकृतमिदमपि तु दैवकृतमिति व्यवहाराऽपलापाऽऽपत्तिः, त्वन्मते तत्राऽनुत्कटपुरुषकारजन्यत्वसत्त्वेन पुरुषकारजन्यत्वव्यवच्छेदाऽसम्भवादिति शङ्कनीयम्, यतः 'न पुरुषकारकृतमि'त्यत्र प्रयोगे चोत्कटपुरुषकारकृतत्वाभाव एव विषयः, न तु पुरुषकारकृतत्वाऽभाव इति न कश्चिद्दोष इत्यर्थः।
अत्र सोपयोगित्वात् उपदेशरहस्यवृत्तिः दर्श्यते । तथाहि → नन्वल्पत्वं बहुत्वं वा न प्रकृतव्यवहाराऽगम्, अल्पस्याप्युत्कटस्य स्वकार्यक्षमत्वात् बहोरप्यनुत्कटस्याऽकिञ्चित्करत्वात्, व्यपदिश्यते च बहुतरेणापि प्रयत्नेन जनिते दरिद्र-कुरूप-कुशीलोपहतेन्द्रिय-धिग्जातीयराज्यलाभादौ दैवकृतत्वव्यपदेशः। तत्र दैवस्यैव बहुत्वं कल्प्यत इति न दोष इति चेत्, न, कार्यगतविशेषाऽसिद्धौ तदसिद्धेः, उत्कटत्वस्य तु परिणामविशेषप्रयोज्यस्याऽनपायत्वात् । बहुत्वाऽल्पत्वपदाभ्यामुत्कटत्वाऽनुत्कटत्वे एवोच्येते इति को दोष इति चेत्, न, तथापि कालान्तरीयप्रयत्नाऽपेक्षयोत्कटेनेदानींतनाऽल्पदैवेन जनिते दैवकृतत्वव्यपदेशापत्ते; इदानींतनत्वस्य प्रयत्नविशेषणत्वान्न दोष इति चेत्, न, तथापि परकीयप्रयत्नमादाय तद्दोषतादवस्थ्यात् । स्वसमानाधिकरणत्वस्याऽपि विशेषणान्न दोष इति चेत्, न, तथापि कालान्तरीयदैवमादाय तद्दोषतादवस्थ्यात् । स्वसमानकालीनत्वस्यापि विशेषणत्वान्न दोष इति चेत्, न, तथापीतराऽवधारणाऽर्थप्रतिषेधाऽनुपपत्तेः । 'न दैवकृतमि'त्यत्र स्वसमानाधिकरण-स्वसमानकालीनपुरुषकाराधिकदैवस्याप्रसिद्धत्वेन तज्जनितत्वस्य निषेद्धुमशक्यत्वादिति चेत्? अत्र ब्रूमः- प्रकृते एतत्कार्यजनकदैवे निरुक्तपुरुषकाराऽधिकत्वाभावान्वयात् कार्यविशेषाऽपेक्षनिरुक्ताधिक्याबाधाद्वा न दोषः एकस्यापि भावस्य द्रव्याद्यपेक्षया विचित्रत्वात्तथैव वस्तुस्थितेः शबलत्वेनाऽनांशिकस्याप्यांशिकत्वाविरोधात् । यत्तु दैवजनितत्वादिकं चैत्रप्रभवत्वादिवज्जातिविशेष एवेति, तन्न, सर्वत्रैव दिव्यदृशा तदवधारणात् । व्यावहारिकं तद्भित्रमेवेति चेत्, न, व्यवहारस्य विषयसङ्कोचमात्रेणैवोपपादनादधिककल्पनायां मानाऽभावात् + (उप.रह.गा.५२ वृ.) इति ।।१७/७ ।।
विशेषदर्शिनः = कारणगतोत्कटत्वाऽनुत्कटत्वलक्षणधर्मविशेषद्रष्टुः व्युत्पन्नस्य व्यवहारं दैवતથા “આ કાર્ય ભાગ્યનિર્મિત છે. પુરુષાર્થનિર્મિત નથી' આવા વ્યવહારમાં ઉત્કટપુરુષાર્થકતત્વનો सत्मा ४ विषय छे. भाटे 5ोष नथी. मेवो मह भावार्थ छे. (१७/७)
વિશેષાર્થ:- “આ કાર્ય ભાગ્યનિર્મિત છે આવો વ્યવહાર થવાનું કારણ છે પ્રસ્તુત કાર્યમાં ઉત્કટભાગ્ય-કૃતત્વનું જ્ઞાન અથવા અનુત્કટપુરુષાર્થકતત્વનો બોધ. જો કે “અનુત્કટપુરુષાર્થ દ્વારા આ કાર્ય કરાયેલ છે એવો બોધ થયા પછી પણ “આ કાર્ય ભાગ્યનિર્મિત છે, પુરુષાર્થનિર્મિત નથી' આવો વ્યવહાર તો થાય જ છે. પરંતુ તેનો અર્થ એવો કરવાનો કે “આ કાર્ય ઉત્કટભાગ્યનિર્મિત છે, ઉત્કટપુરુષાર્થનિર્મિત નથી. માટે ભાગ્યજન્યત્વવ્યવહારનું નિયામક ઉત્કટ ભાગ્યજન્યત્વનું જ્ઞાન અથવા અનુત્કટપુરુષાર્થજન્યત્વજ્ઞાન બની શકે છે. તેમાં કોઈ દોષ નથી. (૧૭)
ઉત્કટતા અને અનુત્કટતા સ્વરૂપ કારણગત વિશિષ્ટ ગુણધર્મોને જોનારી વ્યક્તિના વ્યવહારનું ઉપપાદન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org