________________
१०८८
• नन्दीश्वर-विश्वामित्रादीनामीशानुग्रहात् फललाभः • द्वात्रिंशिका-१६/१ अत्र क्लेशा अविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशा 'वक्ष्यमाणलक्षणाः । 'क्लेशमूलः कर्माऽऽशयो दृष्टाऽदृष्टजन्मवेदनीयः', अस्मिन्नेव जन्मन्यनुभवनीयो दृष्टजन्मवेदनीयः, जन्मान्तराऽनुभवनीयस्त्वदृष्टजन्मवेदनीयः । तीव्रसंवेगेन हि कृतानि पुण्यानि देवताऽऽराधनादीनि कर्माणि इहैव जन्मनि फलं जात्यायुर्भोगलक्षणं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराऽऽराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । न चैतदनुपपत्तिः, सदनुष्ठानेन प्रतिबन्धकाऽपनयने केदारान्तरे → क्लेश-कर्म-विपाकाद्यैर्वासनाभिस्तथैव च । अपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः ।। (या.स्मृ.२/ ४३) इति । क्लेशा वक्ष्यमाणलक्षणाः क्लेशहानोपायद्वात्रिंशिकायां अष्टादशमश्लोके (द्वा.द्वा.२५/१८, भाग६ पृ.१७३५) निरूपयिष्यमाणस्वरूपाः अवगन्तव्याः ।
अथ क्लेशानां दुःखनिदानत्वे योगसूत्रसंवादेन द्वारमाह- क्लेशमूल इति । अत्र राजमार्तण्डवृत्तिः → कर्माशय इत्यनेन तस्य स्वरूपमभिहितम्, यतो वासनारूपाण्येव कर्माणि । क्लेशमूल इत्यनेन कारणमभिहितम्, यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम् । दृष्टाऽदृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयः = दृष्टजन्मवेदनीयः । जन्मान्तराऽनुभवनीयः = अदृष्टजन्मवेदनीयः । तथाहि- कानिचित्पुण्यानि कर्माणि देवताराधनादीनि तीव्रसंवेगेन कृतानीहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति, यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । एवमन्येषां विश्वामित्रादीनां तपःप्रभावात् जात्यायुषी । केषाञ्चिज्जातिरेव यथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः । ऊर्वश्याश्च कार्तिकेयवने लतारूपतया । एवं व्यस्तसमस्तरूपेण यथायोगं योज्यम् - (रा.मा.१/१२ पृ.७१) ।
न च तपःप्रभावादिहैव नन्दीश्वरस्य श्रीगौरीवल्लभकटाक्षवीक्षणेन देवशरीरपरिणामः श्रूयते तत्र न तावदयं नरदेहो देवादिदेहस्योपादानं, तस्मिन् स्थिते परिणामान्तराऽयोगात्, नष्टस्याऽहेतुत्वात् । नाऽपि तदवयवा एव देवदेहोपादानं, नरदेहमात्रहेतोर्विलक्षणकार्यकारित्वाऽयोगादिति एतदनुपपत्तिः = नन्दीश्वरदेवदेहपरिणामाऽसङ्गतिः इति शङ्कनीयम्; सदनुष्ठानेन तपःप्रभृतिलक्षणेन प्रतिबन्धकाऽपनयने
અહીં જે કલેશ જણાવ્યા તે અવિદ્યા, અસ્મિતા, રાગ, દ્વેષ અને અભિનિવેશ સ્વરૂપ છે. આનું સ્વરૂપ भाग (au.au.२५/१८ पृ.१७७५) ४uqabhi सावशे. भन माशयो = सं | वेशभूख = ક્લેશનિમિત્તક છે. ફૂલેશના કારણે થતા કર્મના સંસ્કારો આ જન્મમાં અને પરભવમાં ભોગવવા યોગ્ય બને છે. આમ યોગસૂત્રમાં જણાવેલ છે. આ જ જન્મમાં જે કર્મસંસ્કારો ભોગવવાના હોય તે દષ્ટજન્મવેદનીય કહેવાય તથા ભવાન્તરમાં ભોગવવા લાયક હોય તે કર્માશય અદષ્ટજન્મવેદનીય તરીકે ઓળખાય છે. તીવ્ર સંવેગથી કરેલ દેવતા આરાધના વગેરે પુણ્યકાર્યો આ જ ભવમાં જાતિ, આયુષ્ય અને ભોગસ્વરૂપ ફળને આપે છે. જેમ કે ભગવાન મહેશ્વરની આરાધનાના બળથી નંદીશ્વરને આ જ મનુષ્ય ભવમાં વિશિષ્ટ પ્રકારની દેવ જાતિ, દીર્ઘ આયુષ્ય વગેરે ફળો પ્રગટ થયેલા હતા. આ અસંગત નથી. કારણ કે જેમ એક નીકમાંથી બીજી નીકમાં પાણીને જવા માટે વિઘ્નરૂપ એવા નીકગત મોટા પત્થર વગેરે પ્રયત્નથી દૂર થતાં જ બીજી કોરી નીક = કેદાર પાણીથી ભરાઈ જાય છે તેમ વિશિષ્ટ જાતિ વગેરેની પ્રાપ્તિમાં નડતરરૂપ તથાવિધ કર્મ સદનુષ્ઠાન દ્વારા દૂર થતાં પાછલા જન્મની પ્રકૃતિ (=અષ્ટિ - કર્મ - પુણ્ય આદિ) આ જ જન્મમાં જાત્યન્તરના १. हस्तादर्श 'भक्ष्य...' इत्यशुद्धः पाठः । २. हस्तादर्श 'हि तानि' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org