________________
• बुद्धकरुणाया मोहगर्भत्वद्योतनम् •
१२२५ = मोक्षाऽभिलाषात् च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु' सांसारिकदुःखपरित्राणेच्छा छद्मस्थानां अपरा । अपरा पुनः अपरेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वाऽनुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं- "मोहाऽसुखसंवेगाऽन्यहितयुता चैव करुणेति (षो.१३/९) ।।४।। आपातरम्ये सखेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥५॥
आपातेति । मुदिता नाम सन्तुष्टिः । सा चाऽऽद्या = आपातरम्ये = अपथ्याऽऽहारतृप्तिजनितप
यत्तु अगुत्तरनिकायटीकायां → करुणानिदाना हि सब्बेपि बुद्धगुणा + (अङ्गु. टी.१/१/१पृ.६) इत्युक्तं तत्तु स्वयंसम्बुद्धेष्वर्हत्स्वेव तीथड्करलक्षणेषु सङ्गतिमङ्गति ।।
वस्तुतः → 'मय्येव निपतत्वेतज्जगद्दश्चरितं तथा । मत्सुचरितयोगाच्च मुक्तिः स्यात् सर्वदेहिनाम् ।। - (अष्टक-२९/४) इति शाक्यपुत्रभावनाऽपि प्रथमकरुणायामेवान्तर्भावनीया, मोहोपेतत्वादिति दिक् ।
षोडशकसंवादेनाऽस्याश्चातुर्विध्यं दृढयति- 'मोहे'ति । अस्याश्च विस्तृता व्याख्याऽस्मत्कृतकल्याणकन्दलीतोऽवसेया । इह ये चत्वारो भेदाः करुणाया दर्शिताः तन्मध्याद् द्वितीय-तृतीयभेदाऽनुवेधेन करुणा भावना तत्त्वार्थसूत्रभाष्ये उमास्वातिवाचकैः → कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह इत्यनान्तरम् । तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विविधदुःखार्दितेषु दीन-कृपणाऽनाथबाल-मोमुह-वृद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदेशादिभिस्ताननुगृह्णाति - (त.सू. ७/ ६ भा.) इत्येवमावेदितेत्यवधेयम् । 'मोमुहाः = खलाः' (त.भा.७/६ वृ.) इति तवृत्तौ। एतदनुसारेण कुवलयमालायां उद्योतनसूरिभिः → संसार-दुक्ख-तविए दीणाऽणाहे किलिस्समाणम्मि । हा हा धम्मविहीणा कह जीवा सिज्जिरे करुणा।। - (कुव.मा.पृ.२१८) इत्युक्तमिति भावनीयम् ।।१८/४।।
___ अवसराऽऽयातां मुदितामाह- 'आपाते'ति । सन्तुष्टिः = परितोषः। अवशिष्टा टीका स्पष्टार्था । ઇચ્છા કરુણા ભાવનાનો ત્રીજો પ્રકાર જાણવો. (૪) પ્રીતિનો સંબંધ જેની સાથે ન હોય તેવા પણ બધા જીવો ઉપર સ્વભાવથી પ્રવર્તતી કરુણા ભાવના ચોથા પ્રકારની જાણવી. કેવલજ્ઞાનીની જેમ મહામુનિ ભગવંતોને સર્વ જીવો ઉપર અનુગ્રહ કરવામાં તત્પરતા હોવાથી તેમને કરુણા ભાવનાનો ચોથો પ્રકાર auो माम ४२९॥ या२ १२नी छे. षोडश अंथम वेद छ ? → 'भोट, हुम, संवेग मने સર્વજીવહિતથી યુક્ત એવી કરુણા ભાવના ચાર પ્રકારની જાણવી.' ૯ (૧૮/૪)
છે મુદિતા ભાવનાના ચાર ભેદ છે थार्थ :- मुहिता भेटले. संतुष्टि. (१) आपातरभ्य सुषमा, (२) सत्तु युत सुषमा, (3) सानुगंध સુખમાં અને (૪) સર્વ જીવોના પ્રકૃષ્ટ સુખમાં જે પ્રમોદ-સંતુષ્ટિ એટલે મુદિતા ભાવના જાણ વી.(૧૮/૫)
टार्थ :- मुहिता भेटले संतुष्टि-परितोष-मानंह. भ. भावना यार मेछ. (१) अ५थ्य मार કરવાથી થયેલી તૃપ્તિથી ઉત્પન્ન થયેલ સુખનું પરિણામ ખરાબ હોય છે. તે સુખ તત્કાલ માત્ર સારું દેખાય છે. વૈષયિક સુખ આવું હોય છે. પોતાના કે બીજાના, પરિણામે દારુણ અને પ્રારંભે મનોહર લાગતા એવા વૈષયિક સુખમાં જે આનંદ થવો તે પ્રથમ પ્રકારની કનિષ્ઠ મુદિતા ભાવના જાણવી. १. हस्तादर्श 'प्रीतिमत्तसु' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org