________________
परिणामानुसारेण कर्मबन्धप्रतिपादनम्
द्वात्रिंशिका - १४/१८
ननु किमेकेन शुभपरिणामेन ? क्रियाया अपि मोक्षकारणत्वात्तदभावे तस्याऽकिञ्चित्करत्वादित्यत आह- शुश्रूषादिक्रियाऽपि अस्य = सम्यग्दृशः 'शुद्धा श्रद्धानुसारिणी = जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी ।
यथोक्तं आचाराङ्गे अपि बंध- पमोक्खो तुज्झऽज्झत्थेव ← ( आ. १ ।५।२।१५५) इति । एतेन → अज्झत्थहे ं निययस्स बंधो ← ( उत्त. १४ / १९) इति उत्तराध्ययनसूत्रमपि व्याख्यातम् । पूर्वोक्ता (पृ.४२३) → परिणामादो बंधो ← (प्र.सा. २ / ८८) इति प्रवचनसारोक्तिरपि बाह्यहेतूनामकारणत्वमाह । भावप्राभृतेऽपि → परिणामादो बंधो मुक्खो जिणसासणे दिट्ठो ← ( भा. प्रा. ११६) इत्युक्तम् । परिणामियं पमाणं ← (ओ.नि.१०९८) इति ओघनिर्युक्तिवचनमपि स्वाशयस्यैव कर्मबन्धादिकारणत्वमावेदयति । एतेन ‘परिणामा बंधे’ (श्रा.प्र.२२९) इति पूर्वोक्तं (पृ.४२३) श्रावकप्रज्ञप्तिवचनमपि व्याख्यातम् । → सुद्धं गवेसमाणो आहाकम्मेऽवि सो सुद्धो ← (पिं. नि. २०७ ) इति पिण्डनिर्युक्तिवचनमपीत्थमेवोपपद्यते । वट्टकेराचार्येण अपि मूलाचारे आहाकम्मपरिणदो फासुगदव्वो वि बंधओ भणिओ । सुद्धं गवेसमाणो आधाकम्मे वि सो सुद्धो ।। ← (मूला पिंड ६ । ६८) इत्युक्तम् । तदुक्तं समयसारेऽपिण य वत्थुदो बंधो, अज्झवसाणेण बंधोऽत्थि ← ( स. सा. २६५ ) इति । अत एव दशवैकालिकनिर्युक्तौ नाणी नवं न बंधइ मैत्रायण्युपनिषदि मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः ← णामयोः कार्यकारणयोरभेदोपचारात् कर्मबन्धादिकारणत्वमावेदितम् । पलभ्यते ← (यजु. भा.११/३४) इति यजुर्वेदीयोव्वटभाष्यवचनमप्यत्र स्मर्तव्यम् । → निग्गहिए मणप्पसरे अप्पा परमप्पा हवइ ← ( आ.सा. २०) इति आराधनासारवचनमपि नाऽत्र विस्मर्तव्यम् ।
← ( द.वै.नि. ३१६) इत्युक्तम् । (मैत्रा. ६ / ३४/११) इत्येवं मनःपरिमनसा हि मुक्तेः पन्था उ
ननु नाणेण होइ करणं, करणेन णाणं फासियं होइ । दुण्हं पि समाओगे होइ विसोही चरित्तस्स ।। ← (चं. वे. ७९) इति चन्द्रकवेध्यकप्रकीर्णकवचनात् नाण - किरियाहिं मुक्खो ← ( आ. प. २४) इति आराधनापताकावचनाच्च क्रियाया अपि मोक्षकारणत्वात् तदभावे विहितक्रियाविरहे तस्य = शुभपरिणामस्य मोक्षं प्रति अकिञ्चित्करत्वादित्यत आशङ्कात आह- 'शुश्रूषादी' त्यादि । आदिपदेन धर्मरागादिग्रहणम् । जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी = 'तमेव सच्चं णिसंकं जं जिणेहिं पवेइयं' (आचा.५ ।५ ।१६२) इति आचाराङ्गसूत्रदर्शितरीत्या कषादिपरीक्षोत्तीर्णजिनागमनिष्ठाऽसाधारणप्रामाण्यगोचरस्वारसिकाऽऽत्मनीनाऽभ्युपगमाऽनुसारिणी । तत एव रागाद्युपक्षयः, तदुक्तं उत्तराध्ययनसूत्रे → सद्धा खमं णे विणइत्तु रागं ← (उत्त. १४ / २८) इति । प्रकृते श्रद्धैव परमं ब्रह्म श्रद्धैव
९७०
•
१. 'शुद्ध' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
# સમક્તિીનું અનુષ્ઠાન શુદ્ધ જ હોય
અહીં એવી શંકા થઈ શકે છે કે → “એકલા શુભ પરિણામથી શું થાય ? ક્રિયા પણ મોક્ષનું કારણ છે. સમકિતી પાસે જો શુભ ક્રિયા ન હોય તો શુભ પરિણામ અકિંચિત્કર જ બને.” ૯ પરંતુ આ શંકાનું સમાધાન આપતા ગ્રંથકારશ્રી જણાવે છે કે- સમકિતીની શુશ્રુષા વગેરે ક્રિયા પણ શુદ્ધ શ્રદ્ધાને અનુસરનારી હોય છે. તે શ્રદ્ધા શુદ્ધ હોવાનું કારણ એ છે કે જિનવચનમાં પ્રામાણ્યનો દૃઢ સ્વીકાર તે શ્રદ્ધામાં વણાયેલ છે.
•
For Private & Personal Use Only
=
www.jainelibrary.org