________________
१२३२
• अध्यात्मघटकप्रयोजनविमर्शः . द्वात्रिंशिका-१८/९ वीर्योत्कर्षः, शीलं = चित्तसमाधिः, ज्ञानं च वस्त्ववबोधरूपं शाश्वतं = अप्रतिघं, तथा इति वक्तव्याऽन्तरसमुच्चये, अनुभवसंसिद्धं = स्वसंवेदनप्रत्यक्षं अमृतं = पीयूषं हि = स्फुटं अद एव = अध्यात्म एव नु, अतिदारुणमोहविषविकारनिराकारकत्वादस्येति ।।८।। अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः। निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् ।।९।। ____ अभ्यास इति । (प्रत्यहं = प्रतिदिवस) वृद्धिमान् = उत्कर्षमनुभवन् बुद्धिसङ्गतो = ज्ञानाऽनुगतः अस्य = अध्यात्मस्य अभ्यासः = अनुवर्तनं भावना उच्यते । + आचा. १।२।२) इत्येवं पापनिरुक्तिः उत्तराध्ययनचूर्णी आचाराङ्गवृत्तौ च दर्शिता । प्रकृते चरमावतकाललभ्यस्याऽध्यात्मघटकस्याऽपुनर्बन्धकाद्यवस्थागतौचित्यापेक्षाधिकबलवतोऽध्यात्मघटकस्य चारित्रकालीनौचित्यस्य ज्ञानावरणादिक्लिष्टकर्मक्षयप्रयोजकत्वम् । अणुव्रत-महाव्रतान्वितत्वस्य वीर्योत्कर्षप्रयोजकत्वम् । मैत्र्यादिभावनानां चित्तसमाधिलक्षणशीलप्रयोजकत्वम् । जिनवचनानुसारितत्त्वचिन्तनस्याऽप्रतिपातिज्ञानप्रयोजकत्वमिति भेदनयार्पणया ज्ञेयम् । अभेदनयार्पणया त्वखण्डस्यैवास्याऽध्यात्मस्य पापक्षय-सत्त्वादिहेतुताऽवसेया । अन्यथा वा सुधियाऽत्र हेतु-हेतुमद्भावो योज्यः । कपिल-देवहूतिसंवादे → यदैवाऽध्यात्मरतः कालेन बहुजन्मना। सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः।। - (क.दे.सं.३/२७) इत्येवं वैराग्यमध्यात्मफलतयोपदर्शितमिह यथातन्त्रमनुसन्धेयम् । यच्च कठोपनिषदि → अध्यात्मयोगाऽधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति — (कठो.२/१२) इत्येवमध्यात्मफलमुक्तं तदपीहाऽनुयोज्यं यथातन्त्रम् ।।१८/८।।
अवसरसङ्गतिप्राप्तां भावनामाह- ‘अभ्यास' इति । ज्ञानाऽनुगतः = आत्मज्ञानसमाध्याद्यनुविद्धः प्रतिदिवसं उत्कर्ष = वर्धमानतां अनुभवन् अध्यात्मस्य अनुवर्तनं = पुनः पुनः आवर्तो भावना उच्यते । तदुक्तं योगबिन्दौ → अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसङ्गतः । मनःसमाधिसंयुक्तः पौनःपुन्येन भावना ।। - (यो.बि.३६०) इति ।
इदमेवोपजीव्य योगविंशिकावृत्तौ प्रकृतग्रन्थकृता → भावना = अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः - (यो.विं.वृ.३-पृ.५) इत्युक्तम्। तदुक्तं हरिभद्रसूरिभिरपि आवश्यकवृत्ती → भाव्यते इति भावना ध्यानाऽभ्यासक्रियेत्यर्थः - (आ.वृ.भाग-२/पृ.६२) इति । श्रीहेमचन्द्रसूरिभिस्तु મૂળ ગાથામાં તથા” શબ્દ છે તે કહેવા લાયક બીજી વસ્તુનો સંગ્રહ કરવા માટે છે. તે કહેવા યોગ્ય વાત એ છે કે આ અધ્યાત્મ એ જ સ્વાનુભવથી પ્રત્યક્ષસિદ્ધ થયેલું સ્પષ્ટ અમૃત છે. કારણ કે અતિભયંકર मेवा भो ३५ी. २नी वितिनी ते नाश ४२२ छे. (१८/८)
અધ્યાત્મના સ્વરૂપ, ફળની વિચારણા બાદ અવસરોચિત ક્રમપ્રાપ્ત ભાવનાના સ્વરૂપ અને ફળ ગ્રંથકારશ્રી બતાવે છે.
હ ભાવનાનું સ્વરૂપ અને ફળ છે ગાથાર્થ :- અધ્યાત્મનો બુદ્ધિસંગત એવો વૃદ્ધિમાનું અભ્યાસ ભાવના કહેવાય છે. તેનું ફળ અશુભ અભ્યાસથી નિવૃત્તિ અને ભાવવૃદ્ધિ છે. (૧૮૯)
ટીકાર્ય :- રોજ પ્રકર્ષને પામે તે પ્રકારનો તથા જ્ઞાનસંગત એવો અધ્યાત્મવિષયક અભ્યાસ-પરિશીલન એ જ ભાવના કહેવાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org