________________
• बुद्धिमलानां नवविधत्वप्रदर्शनम् •
द्वात्रिंशिका - १६/२३
एतच्चाऽस्माकमपि विशेषविमर्शाऽक्षमस्य स्वाऽऽग्रहच्छेदाय सामान्ययोगप्रवृत्त्यर्थमनुमतम्, अन्यस्य तु निरभिनिवेशस्य शास्त्रानुसारेण विशेषविमर्शोऽपि भगवद्विशिष्टोपासनारूपतयाऽश्रद्धामलक्षालन तत्त्वज्ञानगर्भवैराग्यजीवातु' भूतत्वाद् ।
११३४
तात्पर्यवृत्त्या फलितम् । एतच्च अस्माकं जैनानां अपि अनुमतमित्यनेनास्यान्वयः । अनुमतिप्रयोजनमाविष्करोति- विशेषविमर्शाऽक्षमस्य देवादिगतविशेषगोचरमीमांसाऽप्रत्यलस्य स्वाऽऽ ग्रहच्छेदाय देवादिविशेषविषयकस्वकीयाभिनिवेशपराकरणाय सामान्ययोगप्रवृत्त्यर्थं = प्राथमिकयोगसाधनप्रवर्तननिमित्तं
=
=
=
अनुमतं
=
सम्मतम् ।
एतेन यदपि मज्झिमनिकाये लघुमालुक्यसूत्रे 'सस्सतो लोको' ति मालुक्यपुत्त ! मया अब्याकतं, 'असस्तो लोको 'ति-मया अब्याकतं; 'अन्तवा लोको'ति मया अब्याकतं; 'अनन्तवा लोको 'ति-मया अब्याकतं; 'तं जीवं तं सरीर' न्ति-मया अब्याकतं; 'अञ्जं जीवं अञ्ञ सरीरन्ति मया अब्याकतं; 'होति तथागतो परं मरणा'ति-मया अब्याकतं; 'न होति तथागतो परं मरणा 'ति-मया अब्याकतं; 'होति च न च होति तथागतो परं मरणा 'ति-मया अब्याकतं; 'नेव होति न न होति तथागतो परं मरणा 'तिमया अब्याकतं । कस्मा चेतं, मालुक्यपुत्त ! मया अब्याकतं ? न हेतं मालुक्यपुत्त ! अत्थसंहितं, न आदिब्रह्मचरियकं न निब्बिदाय, न विरागाय, न निरोधाय न उपसमाय, न अभिज्ञाय, न सम्बोधाय न निब्बानाय संवत्तति । तस्मा तं मया अब्याकतं ← ( मज्झिमनिकाय २. २.१२८ पृ. १०२ ) इत्येवं सुगतोक्तं तदपि व्याख्यातम्, विशेषोहापोहपूर्वं सम्यक्तत्परिणमनाऽसमर्थं प्रति तदप्रदर्शनस्यापि न्याय्यत्वात् ।
अन्यस्य = देवादिगतविशेषगोचरविमर्शविशेषाऽक्षमभिन्नस्य तु निरभिनिवेशस्य = पूर्वग्रहशून्यस्य मुमुक्षोः शास्त्रानुसारेण = तत्तच्छास्त्र-युक्त्याद्यनुसारेण विशेषविमर्शोऽपि देवादिगत- विशेषगोचरमीमांसाविशेषोऽपि भवकारणापनोदकपरमोपासनाप्रतियोगिपारमार्थिकपरमदेवजिघृक्षाप्रयुक्तः सन् भगवद्विशिष्टोपासनारूपतया = परमदेवप्रतियोगिकोपासनाविशेषात्मकतया अश्रद्धामलक्षालनेन = ' अश्रद्धा- 'मिथ्या श्रद्धामुग्धश्रद्धा - निर्विवेक श्रद्धा- "मिश्रश्रद्धा- 'चलित श्रद्धौदयिक श्रद्धा- 'सनिदान श्रद्धे हलौकिक 'फलाशंसाप्रयुक्तश्रद्धालक्षणबुद्धिमलप्रक्षालनद्वारा तत्त्वज्ञानगर्भवैराग्यजीवातुभूतत्वाद् निर्मलपरमात्म-मलिनस्वात्ममालिन्यापादककर्म-तदपनोदकयोगोपासनालक्षणतत्त्वचतुष्टयगोचराऽभ्रान्तज्ञानोपबृंहितपराऽपरवैराग्यलक्षणમાટે ઉપરોક્ત કાલાતીતમત આદરવો જોઇએ આ વાત અમને જૈનોને પણ માન્ય છે. પરંતુ જે વ્યક્તિને કોઈ પણ જાતનો કદાગ્રહ નથી તેવી પ્રાશ વ્યક્તિ શાસ્ત્રાનુસારે વિશેષ પ્રકારે વિચારવિમર્શ કરે તો તે વિચારવિમર્શ પણ વિશિષ્ટ નિર્જરાનો હેતુ બને છે. કારણ કે તે વિચારવિમર્શ ભગવાનની વિશિષ્ટ ઉપાસના સ્વરૂપ હોવાના કારણે અશ્રદ્ધારૂપ કચરાની આત્મામાંથી સફાઈ કરે છે, શ્રદ્ધાહીનતાને રવાના કરે છે. તેના લીધે તે વિચારવિમર્શ તત્ત્વજ્ઞાનગર્ભિત વૈરાગ્યને જીવાડવા માટે અમૃત તુલ્ય બને છે. આ કારણસર દેવાદિગત વિશેષગોચર વિચારવિમર્શ પણ પ્રાજ્ઞ માટે વિશિષ્ટ કર્મનિર્જરાનો હેતુ १. मुद्रितप्रतौ 'जीवानुभू' इत्यशुद्धः पाठः ।
Jain Education International
=
For Private & Personal Use Only
=
www.jainelibrary.org