________________
• बोधिसत्त्वव्युत्पत्तिस्फोरणम् •
१०२५ अन्वर्थतोऽपि तुल्यतां दर्शयति - बोधिप्रधानः सत्त्वो वा सद्बोधिर्भावितीर्थकृत् । तथाभव्यत्वतो बोधिसत्त्वो हन्त सतां मतः ॥१३॥
बोधीति । बोधिः = सम्यग्दर्शनं तेन प्रधानः (=बोधिप्रधानः) सत्त्वो वा सतां = साधूनां हन्त इत्यामन्त्रणे बोधिसत्त्वो मतः = इष्टः । यदुक्तं- “यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः। सत्त्वोऽस्तु बोधिसत्त्व'स्तद्धन्तैषोऽन्वर्थतोऽपि हि ।।” (यो.बि.२७३)
वा = अथवा सद्बोधिः = तीर्थकरपदप्रायोग्यसम्यक्त्वसमेतः तथाभव्यत्वतो भावितीर्थकृद् = यः तीर्थकृद् भविष्यति स बोधिसत्त्वः । तदुक्तं “वरबोधिसमेतो वा तीर्थकृद् यो भविष्यति। तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः ॥” (यो.बि.२७४)
अन्वर्थतोऽपि = बोधिसत्त्वपदयोगार्थमाश्रित्याऽपि द्वयोः तुल्यतां दर्शयति- 'बोधी'ति । प्रकृते योगबिन्दु(यो.बि.२७३)संवादमाह - 'यदिति । एतच्छ्लोकचतुर्थपादे 'तस्माद्धंतेति पूर्ववत्' इति पाठः योगबिन्दुवृत्तिगतः परं स मूलादर्श मुद्रितप्रतौ च सम्पातायात इति प्रतिभाति । योगबिन्दौ तु 'तद्धन्तैषोऽन्वर्थतोऽपि हि' इत्येवं प्रकृतश्लोकचतुर्थपादपाठो वर्तत इति ध्येयम् । तवृत्तिस्त्वेवम् → यत् = यस्मात् सम्यग्दर्शनं = सम्यक्त्वं = बोधिः, तत्प्रधानः = बोधिसारः महोदयः = प्रशस्तगुणोद्गमः सत्त्वः = सर्वजीवः अस्तु = भवतु बोधिसत्त्वः । तत् = तस्मात् हन्त इति पूर्ववत् एष = सम्यग्दृष्टिः अन्वर्थतोऽपि हि = अन्वर्थादपि किं पुनर्विशेषणैरित्यपिशब्दार्थः (यो.बि.२७३ वृत्तिः) इति । ___ कल्पान्तरमाह- 'अथवा' । योगबिन्दु(यो.बि.२७४)संवादमाह - 'वरे'ति । स्पष्टार्थोऽयं श्लोकः ।
ગાથાર્થ - બોધિપ્રધાન એવો સર્વ જીવ એટલે બોધિસત્વ. અથવા તથાભવ્યતાના લીધે જે જીવ ભવિષ્યમાં તીર્થંકર થનાર છે તે સર્બોધિસંપન્ન જીવ એટલે બોધિસત્ત્વ. આવું સજ્જનોને માન્ય છે.(૧૫/૧૩).
છે બોધિસત્ત્વશબ્દના બે અર્થ છે ટીકાર્થ :- બોધિ = સમ્યગ્દર્શન. તેના લીધે બીજા જીવો કરતાં જે પ્રધાન = શ્રેષ્ઠ હોય તેવો સત્ત્વ = જીવ એટલે બોધિસત્ત્વ. બોધિ વડે શ્રેષ્ઠ સત્ત્વ એટલે બોધિસત્ત્વ. ખરેખર આવો બોધિસત્ત્વ સાધુ-સંત-સજ્જન પુરુષોને માન્ય છે. મૂળ ગાથામાં જણાવેલ “હંત' શબ્દ આમંત્રણ માટે છે. તેથી અર્થ આ રીતે થશે કે “હે ભાગ્યશાળી ! બોધિ દ્વારા ઉત્તમ જીવ બોધિસત્વ કહેવાય. આવું સરુષોને भान्य छे.' भ3 योगविंदु थमi due छ ? → "सभ्यर्शन = भोपि. सभ्यर्शन द्वारा श्रेष्ठ સાબિત થયેલા અને સુંદર ગુણોના પ્રાદુર્ભાવવાળા તમામ જીવ બોધિસત્ત્વ બનો. માટે હે ભાગ્યશાળી! सभ्यदृष्टि मोयिसत्व' २०६न। अर्थन अनुसरवाना दीधे ५९॥ पोषिसत्त्व छ." -
वा० । अथवा म ५९l sel तीर्थ४२५४ने प्रायोग्य सेवा समातिथी युत मेवो જે જીવ તથાભવ્યત્વના કારણે ભવિષ્ય કાળમાં તીર્થંકર થનાર હોય તે બોધિસત્ત્વ સમજવા. કારણ કે યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – “અથવા વરબોધિથી સંપન્ન જે જીવ તથાભવ્યત્વના લીધે ભવિષ્યમાં तीर्थ४२ थशे ते बोधिसत्व छ- माधू सत्पुरुषाने मान्य छे." - १. 'तस्माद्धन्तेति पूर्ववत्' इति पाठो मुद्रितप्रतौ हस्तादर्श च वर्तते । परमस्माभिः योगबिन्दुश्लोकानुसारेणात्र पाठो योजितः।
२. हस्तादर्श 'तथाभव्यतो' इति पाठः । ३. हस्तादर्श 'भावितीर्थकद्' इति पदं नास्ति । Jain Education International For Private & Personal Use Only
www.jainelibrary.org