________________
१०८४
• बौद्धदर्शने ब्राह्मणस्वरूपविचारः • ।। इति सम्यग्दृष्टिद्वात्रिंशिका ॥ १५ ॥
अक्कोसं वधबन्धञ्च अदुट्ठो यो तितिक्खति । खन्तिबलं बलाणीकं तमहं ब्रूमि ब्राह्मणं ।। अक्कोधनं वतवन्तं सीलवन्तं अनुस्सदं । दन्तं अन्तिमसारीरं तमहं ब्रूमि ब्राह्मणं वारि पोक्खरपत्तेऽव आरग्गेरिव सासपो । यो न लिम्पति कामेसु तमहं ब्रूमि ब्राह्मणं ।। यो दुक्खस्स पजानाति इधेव खयमत्तनो । पन्नभारं विसञ्जुत्तं तमहं ब्रूमि ब्राह्मणं गम्भीरपञ्ञ मेधाविं मग्गामग्गस्स कोविदं । उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं असंसठ्ठे गहट्ठेहि अनागारेहि चूभयं । अनोकसारिं अप्पिच्छं तमहं ब्रूमि ब्राह्मणं ।। निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ।। यस्स रागो च दोसो च मानो मक्खो च पातितो । सासपोरिव आरग्गा तमहं ब्रूमि ब्राह्मणं ।। अकक्कसं विञ्ञपनिं गिरं सच्चं उदीरये । याय नाभिसज्जे किञ्चि तमहं ब्रूमि ब्राह्मणं ।। योऽध दीघं वा रस्सं वा अनुं थूलं सुभासुभं । लोके अदिन्नं नाऽदियति तमहं ब्रूमि ब्राह्मणं ।। आसा यस्स न विज्जन्ति अस्मिं लोके परम्हि च । निरासयं विसञ्जत्तं तमहं ब्रूमि ब्राह्मणं ।। चन्दं व विमलं सुद्धं विप्पसन्नमनाविलं । नन्दी भवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ।। यो इमं पलिपथं दुग्गं संसारं मोहमच्चगा ।
तिणो पारंगतो झायी अनेजो अकथङ्कथी । अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणं ।। योऽध कामे पहत्वान अनागारो परिब्बजे । कामभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं योऽधतन्हं पहत्वान अनागारो परिब्बजे । तण्हाभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं हित्वा मानुसकं योगं दिब्बं योगं उपच्चगा । सव्वयोगविसञ्ञत्तं तमहं ब्रूमि ब्राह्मणं ।। यस्स पुरे च पच्छा च मज्झे च नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ।। उसभं पवरं वीरं महेसिं विजिताविनं । अनेजं न्हातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ।। (धम्मप.,ब्रा.व.-९,११,१४-२३,२५-२८,३१-३५,३९-४० + म.नि. २/५/८/४५८-२७-३६,३८-४१,४४४८,५२-५३ ) इति । संयोजनं बन्धनं, वतवन्तं = व्रतवन्तं, सासपो आसक्तिविरतं, वरतं तृष्णारज्जुं इव अल्पेच्छं इहैव, अनोकसारिं गृहशून्यं, अप्पिच्छं मक्खो = अमर्ष, विञ्ञापनि = विज्ञापनीं गिरं, योऽध = य इह, नन्दीभवपरिक्खीणं = भवतृष्णापरिक्षीणं, पलिपथं = प्रतिपथं मोक्षस्येति शेषः, पहत्वान = प्रहाय उपच्चगा = त्यक्त्वा, शिष्टं स्पष्टम् ।
सर्सः, विसञ्जतं
=
तदुक्तं उदाने अपि यम्ही न माया वसती, न मानो, यो वीतलोभो अममो निरासो । पणुण्णकोधो अभिनिव्वुतत्तो सो ब्राह्मणो सो समणो स भिक्खू ।। ← ( उ. ३ / ६ ) इति । यथोक्तं संयुत्तनिकाये अपि → कतकिच्चो हि ब्राह्मणो ← ( सं . नि . १ / २ / ५ ) इति । तदुक्तं सुत्तनिपाते अपि निधाय दण्डं भूतेसु तसेसु थावरेसु च । यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणम् ।। ← (सु.नि.पृ.५८) इति । ततश्चाऽस्मदुक्तमांशिकदोषक्षयवत्त्वरूपमेव शिष्टलक्षणं सर्वतन्त्रानुविद्धमनघमिति शम् ।।१५ / ३२ ।। स्व-परतन्त्रवह्नौ हि परीक्षिता तु शिष्टता । सम्यग्दृशः समुत्तीर्णा शुद्धब्राह्मण्यशालिनी । । १ । । इति मुनियशोविजयविरचितायां नयलतायां सम्यग्दृष्टिद्वात्रिंशिकाविवरणम् ।।१५।।
For Private & Personal Use Only
Jain Education International
-
=
द्वात्रिंशिका-१५/३२
=
=
=
www.jainelibrary.org