________________
१२३४
• नानाविधभावनास्वरूपविवेचनम् • द्वात्रिंशिका-१८/१० ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः । इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् ।।१०।।
ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेन (ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः) आवश्यकभाष्यादिप्रसिद्धा पञ्चधेष्यते ।।
भावनाभेदमाह- 'ज्ञाने'ति । यद्यपि वक्ष्यमाणध्यानसिद्धये ध्यानशतके → पुव्वकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाण-दंसण-चरित्त-वेरग्गजणियाओ ।। णाणे णिच्चब्भासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ।। संकाइदोसरहिओ पसमज्जाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि ।। नवकम्माऽणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ।। सुविदियजगस्सहावो निस्संगो निभओ निरासो य। वेरग्गभावियमणो झाणमि सुनिच्चलो होइ ।।
- (ध्या.श.३०,३१,३२,३३,३४) इत्येवं चतस्रो भावनाः प्रोक्ताः, अध्यात्मसारे ग्रन्थकृताऽपि → ज्ञात्वा धर्म्यं ततो ध्यायेच्चतस्रस्तत्र भावनाः । ज्ञान-दर्शन-चारित्र-वैराग्याख्याः प्रकीर्तिताः ।। ( (अ.सा. १६/१९) इत्येवं चतस्रो भावना दर्शितास्तथापि → तवप्पहाणं चरियं च उत्तमं 6 (उत्त. १९/९८) इति उत्तराध्ययनसूत्रोक्त्या चारित्रोत्कर्षकत्वेन तपसोऽप्याऽऽसेव्यमानस्य ध्यानाऽनुकूलत्वाद् भावनात्वं न व्याहन्यत इति ध्येयम् । ___ सद्ध्यानाऽनुकूलतया उपलक्षणात् आवश्यकसमहणिगाथा(प्रति.अ.पणवीसाए भावणाहिं)प्रवचनसारोद्धार (प्र.सारो.६३६-६४०) योगशास्त्रादौ (यो.शा. १/२६-३२) प्रसिद्धा महाव्रतगोचराः पञ्चविंशतिः भावनाः, एवं → तवेण सत्तेण सुत्तेण एगत्तेण बलेण य - (बृ.क.भा.१३२८) इति बृहत्कल्पभाष्यदर्शिताः तपःसत्त्वादिभावना अपि यथागमं यथाधिकारञ्चाऽत्र योज्याः भावनायोगविशारदैः ।
__ यद्वा → धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ । तं जहा- (१) एगाणुप्पेहा, (२) अणिच्चाणुप्पेहा, (३) असरणाणुप्पेहा, (४) संसाराणुप्पेहा । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ । तं जहा- (१) अणंतवत्तियाणुप्पेहा, (२) विप्परिणामाणुप्पेहा, (३) असुभाणुप्पेहा, (४) अवायाणुप्पेहा - (स्था.४/१/२४७ + भग.श.२५/७ + औपपा.सू.४३) इति स्थानाङ्गसूत्रे, भगवतीसूत्रे औपपातिकसूत्रे च या धर्मध्यानाद्यनुप्रेक्षा दर्शिताः तासामत्र भावनारूपेण यथागमं योजना कार्या । યોગસ્વરૂપ બને છે. અભ્યાસ પણ પ્રતિદિન થવો જોઈએ. આવું બને તો અધ્યાત્મ ભાવનાયોગરૂપે પરિણમે. ગતાનુગતિક અભ્યાસથી કે પડતા પરિણામે અધ્યાત્મનું પરિશીલન કરવાથી કે જચે તો ક્યારેક અભ્યાસ કરે અને ક્યારેક ન કરે તો અધ્યાત્મઅભ્યાસ ભાવનાયોગમાં પરિણમન પામી ન શકે.(૧૮૯).
જ ભાવનાના પાંચ પ્રક્ષર છે ગાથાર્થ :- જ્ઞાન, દર્શન, ચારિત્ર, તપ અને વૈરાગ્ય- આ ભેદથી ભાવના પાંચ પ્રકારે માન્ય छे. ते दृढ सं२७।२र्नु ॥२९॥ . (१८/१०)
ટીકાર્થ - ભાવ્યમાન = ભાવનાવિષયભૂત જ્ઞાનાદિના પાંચ પ્રકાર હોવાથી ભાવનાના પાંચ પ્રકાર વિશેષાવશ્યકભાષ્ય વગેરેમાં પ્રસિદ્ધ છે. આમ ભાવના પંચવિધરૂપે માન્ય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org