________________
• गुणस्थानकपरिणामे सति विपरीतवृत्त्ययोगः •
१२०७ औचित्येन = धर्मार्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन प्रवृत्तिः स्यात् ऊर्ध्वं = ग्रन्थिभेदोत्तरं तस्यैव बलीयसो 'यत्नस्यैव चोदनात् = प्रेरणात् ।।२७।। ____ननु यद्येवं ग्रन्थिभेदादूचं स्वपरिणामादेवोचितप्रवृत्तिसिद्धिस्तदोपदेशवैयर्थ्यं स्यादित्यत आहप्राधान्यपरम् । एतेन → योगप्राप्त्यै महाबाहो ! हेतुः कर्मैव मे मतम् । सिद्धियोगस्य संसिद्ध्यै हेतू शम-दमौ मतौ ।। - (ग.गी.५/२) इति गणेशगीतावचनमपि व्याख्यातम्, चरमयथाप्रवृत्तकरणलक्षणयोगप्राप्तये स्वभूमिकोचितसदाशयप्रयुक्त-विधिविशुद्ध-सदनुष्ठानसन्तानस्य प्राक्कृतकर्मणो वा, अपूर्वकरणलक्षणसिद्धियोगसिद्धये च शमादेः कारणत्वप्रतिपादनपरतया तदुपपत्तेः । अन्यथा वा सुधिया तद्व्याख्येयम् ।
भिन्नग्रन्थेस्तु → बलं थामं च पेहाए सद्धामारुग्गमप्पणो । खेत्तं कालं च विन्नाय तहप्पाणं निजुंजए ।। 6 (द.वै.८/३५) इति दशवैकालिकसूत्रोक्तितात्पर्यपरिणमनतो धर्माऽर्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन न्याय्या प्रवृत्तिः निवृत्तिश्च स्यात्, न त्वन्याय्या, ग्रन्थिभेदोत्तरं उपदेशं विनाऽपि स्वतः बलीयसः विशुद्धस्य च यत्नस्यैव प्रेरणात् = अन्तःस्फुरणात् । तदुक्तं सम्यग्दृष्टिमुद्दिश्य योगबिन्दौ →
अस्यौचित्याऽनुसारित्वं प्रवृत्तिर्नाऽसती भवेत् । सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः ।। औचित्यं भावतो यत्र तत्राऽयं सम्प्रवर्तते । उपदेशं विनाऽप्युच्चैरन्तस्तेनैव चोदितः ।।
- (यो.बि.३४०,४४) इति । सम्यग्दर्शनादिपरिणतिविशेष सत्युपदेशमृतेऽपि नैव स्वयमेव स्वगतगुणस्थानपरिणतिव्याघाते स्वरसतः जीवो व्याप्रियते, प्रस्तुतगुणस्थानकात्यन्ताराधनावशेन तद्बाधकसङ्क्लेशानां हानिभावादिति । तदुक्तं उपदेशपदे → गुंणठाणगपरिणामे संते उवएसमन्तरेणावि। नो तव्वाघायपरो नियमेणं होति जीवो ।। 6 (उप.पद.५०३) इति । ततश्च सम्यग्दृष्टेः स्वतः पुरुषार्थप्रेरणादुचितप्रवृत्तेर्जायमानस्य वैराग्यादिभावस्यैव शुभभावान्तरप्रवर्तकत्वं विज्ञेयम् । तदुक्तं योगबिन्दौ → अतस्तु भावो भावस्य तत्त्वतः सम्प्रवर्तकः । शिराकूपे पय इव पयोवृद्धेर्नियोगतः।। - (यो.बि.३४५) इति प्रागप्युक्तम्(पृ.७२०)। न चैवं क्षायिकसम्यग्दर्शनवतां सत्यक्यादीनां परदारागमनाद्यनुपपत्तिरिति शङ्कनीयम्, यतः निकाचितकर्मपारवश्येनैव कदाचिदेव कुत्रचिदेव केषाञ्चिदेवाविरतसम्यग्दृशामल्पीयस्यन्याय्यप्रवृत्तिस्सम्भवतीति नात्र सा विवक्षिता । परं तादृशप्रवृत्तावपि 'आत्मन्येव तात्त्विकमनौपाधिकं सुखमस्ती'ति तात्त्विकाऽऽस्तिक्यादिलक्षणपञ्चकगोचरसत्प्रणिधानादिभावस्तु नैव प्रतिपतति । इदमेवाभिप्रेत्य श्रावकप्रज्ञप्त्यादौ → एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ।। 6 (श्रा.प्र.५४) इत्युक्तमिति प्रागुक्तं (द्वा.द्वा.१५/११ पृ.१०२१) प्रकृते स्मर्तव्यम् । यथा चैतत् तथा सदृष्टिद्वात्रिंशिकायां (द्वा.२४/११-१५ भाग-६, पृ.१६४७-१६५९) स्पष्टीभविष्यति ।।१७/२७ ।। અર્થ વગેરે સંબંધી ન્યાયસંગત પ્રવૃત્તિ પ્રધાન બને તે રીતે જ જીવ વર્તે છે. કારણ કે ગ્રંથિભેદ પછી पणवान प्रयत्न ४२वानी ४ अंतरम स्वत: २९॥ यती डोय छे. (१७/२७)
“જો આ રીતે ગ્રંથિભેદ પછી પોતાના પરિણામથી ઉચિત પ્રવૃત્તિ કરે એવું સિદ્ધ થતું હોય તો સમકિત મળી જાય પછી ઉપદેશ સાંભળવાનું વ્યર્થ થઈ જશે.”- આવી શંકાનું નિરાકરણ કરવા ગ્રંથકારશ્રી १. हस्तादर्श 'यत्नस्येव...' इत्यशुद्धः पाठः । २. हस्तादर्श 'वैयर्थ्यं स्यादित्यत आह' इति पाठो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org