________________
* प्रियोदय हिन्दी व्याख्या सहित *
{१६३
स्वरादसंयुक्त यानादेः ।।१-१७६॥ अधिकारोयम् । यदित ऊ मनुकमिष्यानस्तत्स्वरात् परस्यासंयुक्तस्यानादेर्भवतीति चेदितव्यम् ।।
अर्थ:-यह सूत्र अधिकार-वाचक सूत्र है । अर्थात् इस सूत्र की सीमा और परिधि आगे श्रान वाले अनेक सूत्रों से संबंधित है । तदनुसार आगे आने वाले सूत्रों में लोप और आदेश श्रादि प्रक्रियाओं का जो बिधान किया जाने वाला है; उनके संबंध में यह अनिवार्य रूप से आवश्यक है कि लोप और आदेश श्रादि प्रक्रियाओं से संबंध रखने वाले वे वर्ण किसी भी स्वर के पश्चात्वर्ती हो; असंयुक्त हो अर्थात् हलन्त न होकर स्वरान्त हों और आदि में भी स्थित न हो । स्वर से परवर्ती; अमंयुक्त और अनावि ऐसे वर्णों के संबंध में ही श्रागे के सूत्रों द्वारा लोप और आदेश प्रादि प्रक्रियाओं की दृष्टि से विधान किया जाने वाला है । यही सूचना, संकेत और विधान इस सूत्र में किया गया है। अतः वृत्ति में इसको 'नाधिकार का सूत्र की संशा नवाज की गई है जो कि ध्यान में रक्खी जानी चाहिये ।।१-१७६।।
क-ग-च-ज-त-द-प-य-वां प्रायो लुक, ॥१-१७७॥ स्वरात्परेषामनादिभूतानामसंयुक्तानां क ग च ज त द प य वा नां प्रायो लुग भवति । क। तिस्थयरो । लोमओ । सयह ।। ग नओ । नयरं मयको ॥ च । सई । कय ग्गहो । ज । रययं पयावई । गो॥ त । विप्राणं । रसा यलं । जई । द ! गया ।मयणो॥प । रिऊ। मुरिसो ॥ य 1 दयालू । नयणं । विनाओ ।। च । लायएणं । विउहो । वलयाणलो॥ प्रायो ग्रहणात् क्वचिन्न भवति । सुकुसुमं । पयाग जलं । सुगा । अगरू । सचार्य । विजणं । सुतारं । विदुरो। सपा । समवायो। देवो । दाणुबो || स्वरादित्येव । संकरी । संगमो । नक्कंचरो । धणंजनो। विसंतयो । पुरंदरी । संवुडो । संवरो ।। असंयुक्तस्येत्येव ! अक्को । चम्गो | बच्चो । बज्ज । धुत्ता । उद्दामों। विप्पो । कज्ज । सन्वं ॥ क्यचित् संयुक्तस्यापि । नक्तंचर:- नकचरो ॥ अनादेरित्येव । कालो। गन्धो । चोरो । जारो। तरू दयो। पावं ! पण। यकारस्य तु जत्वम् प्रादौ वक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवश्यते । तेन तत्र यथादर्शनमुभयमपि भवति । सुहकरो मुहयरो । आगमिओ प्रायमिओ । जलचरी जलयरो । बहुतरी बहुअरी | सुहदो । सुइयो । इत्यादि ।। क्वचिदादेरपि । स पुनः स उण । स च = सो अ॥ चिह्र - इन्धं ॥ क्वचिच्चस्य जः । पिशाची । पिसाजी ।। एकत्वम् = एगसं । एकः = एगो ।। अमुकः = अमुगो॥ अंसुकः = असुगो।। श्रावका - सावगी। आकारः - श्रागारो॥ तीर्थंकरः - वित्थगरो ।। आकर्षः - भागरिसो॥ लोगस्सुजजोगरा इत्यादिषु तु व्यत्यश्च (४.४४७) इत्येव कस्य गत्वम् ।। आर्ष अन्यदापि दृश्यते । आकुचनं - आउण्टणं ।। अत्र चस्य टत्वम् ॥