________________
प्रज्ञापनासूत्रे जोणियाण अनोणियाण य कयरे कयरेहितो अप्पावा, बहुया वा, तुल्लावा विसेसाहिया वा?' हे भदन्त ! एतेषां खलु शीतयोनिकानाम् उष्णयोनिकानाम् शीतोप्णयोनिकानाम् अयोनिकानाञ्च मध्ये कतरे कतरेभ्योऽल्पावा, बहुकावा, तुल्यावा, विशेषाधिका वा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा सीयोसिणजोणिया' सर्वस्तोकाः -सर्वेभ्योऽल्पा जीवाः शीतोष्णयोनिका भवन्ति भवनपतिगर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकानामेवोभययोनिकत्वात् , तेभ्यः 'उसिणजोणिया असंखेज्जगुणा' उष्णयोनिका असंख्येयगुणा भवन्ति, सर्वेषां सूक्ष्मवादरतेजाकायिकानां प्रचुरतराणां नैरयिकाणां कतिपयानां पृथिव्यव्यायुप्रत्येकवनस्पतीनाश्चोष्णयोनिकत्वात् , तेभ्योऽपि 'अजोणिया अणंतगुणा' अयोनिका अनन्तगुणा भवन्ति, सिद्धानामयोनिकानामनन्तत्वात् तेभ्योऽपि 'सीयजोणिण अर्णतगुणा' शीतयोनिका अनन्तगुणा भवन्ति अनन्तकायिकानां सर्वेषामपि गीतयोनिकत्वात् , तेपाञ्च सिद्धे योप्यनन्तगुणत्वात् ।। सू० १॥ तथा अयोनिकों अर्थात् योनिरहित सिद्ध जीवों में से कौन किसकी अपेक्षा अल्प है, बहुत है, तुल्य है अथवा विशेषाधिक है ?
भगवान्-हे गौतम ! शीतोष्णगेनिक जीव सब से कम हैं, क्योंकि भवनपति, गर्भज पंचेन्द्रिय तिर्थच, ननुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिक देव शीतोष्णयोनि वाले होते हैं । शीतोष्णयोनिकों की अपेक्षा उप्णयोनिक असंख्यातगुणा अधिक होते हैं, क्यों कि सभी सूक्ष्म और बाद तेजस्कायिक, बहुत-से नारक, कतिपय पृथ्वीकाधिक, अप्कायिक, वायु कायिक और प्रत्येक वनस्पतिकाधिक उष्णयोनिक होते हैं। उष्णयोनिकों की अपेक्षा अयोनिक अर्थात् सिद्ध अनन्तगुणा हैं, क्यों कि सिद्ध अनन्त हैं। अयोनिकों की अपेक्षा शीतयोनिक अनन्तगुणा हैं, क्यों कि सभी अनन्तकायिक शीतयोनि वाले होते हैं और वे सिद्धों से भी अनन्तगुणा हैं सू०१॥ તથા અનિકે અર્થાત્ નિરહિત સિદ્ધ જેમાથી કેણિ કેની અપેક્ષાએ અલ્પ છે, ઘણું છે, તુલ્ય છે. અથવા વિશેષાધિક છે?
શ્રી ભગવાન –હે ગૌતમ ! શીતષ્ણ ચેનિક જીવ બધાથી ઓછા છે, કેમકે ભવન પતિ, ગર્ભજ પચેન્દ્રિય તિર્યંચ, મનુષ્ય, વાતવ્યન્તર, તિષ્ક અને વૈમાનિક દેવ શીતેણુ નિવાળા હોય છે. શીતષ્ણ ચેનિકની અપેક્ષાએ ઉણુ યોનિક અસંખ્યાતગણ અધિક હોય છે. કેમકે બધાં સૂદમ અને બાદર તેજસ્કાયિક ઘણા ખરા નારક, કેટલાક પૃથ્વીકાયિક, અષ્ક યિક, વાયુકાયિક અને પ્રત્યેક વનસ્પતિકાયિક ઉષ્ણનિક હોય છે ઉણ શૈનિકોની અપેક્ષાએ અનિક અર્થાત્ સિદ્ધ અનન્ત ગણા છે, કેમકે સિદ્ધ અનન્ત છે. અનિકોની અપેક્ષાએ શીત ચેનિક અનન્તગણુ છે કેનકે બધા અનન્તકાવિક શીતાનિ વાળા હોય છે અને તેઓ સિદ્ધોથી પણ અનન્તગણુ છે. સૂ૦ ૧