________________
६४
प्रज्ञापनासूत्रे भदन्त ! मनुष्याणां किं शीता योनि कति ? किंवा उष्णामानिर्भवति ? किं या शीतोष्णा योनिर्भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सीया वि जोणी, उसिणा वि जोणी सीयोसिणा वि जोणी' शीतापि योनिर्मनुष्याणां भवति, उष्णापि योनिभवति, शीतोष्णापि योनिर्भवति, 'संमुच्छिममणुस्साणं भंते ! कि सीया जोणी, उसिणा जोणी, सीयोसीणा जोणी' हे भदन्त ! संमूच्छिममनुष्याणां विं. शीता योनिर्भवति ? कि वा उप्णा योनिर्भवति ? किं वा शीतोष्णा योनिर्भवति ? भगवानाद-गोयमा !' हे गौतम ! 'तिविहा जोणी' संमृच्छिममनुष्याणां त्रिविधापि प्रागुक्ता योनिर्भवति, युक्तेः पूर्वमुक्तत्वाद, गौतमः पृच्छति-मभवमंत्यिमणुस्साणं मंते ! किं सीया जोणी, उसिणा जोगी, सीयो. सिणा जोणी ?' हे भदन्त ! गर्भव्युत्क्रान्तिकमनुष्याणां किं शीता योनिर्भवति ? किं वा उप्णा योनिर्भवति ? किं वा शीतोष्णा योनिर्भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'णो सीया णो उसिणा, सीयोसिणा' गर्भव्युत्क्रान्तिकमनुष्याणां नो शीता योनि
श्रीगौतमस्वामी-हे भगवन् ! मनुष्यों की योनि क्या शीत होती है, उष्ण होती है ? अथवा शीतोप्ण होती हैं ?
भगवान्-हे गौतम ! शीतयोनि भी होती है, उष्णयोनि भी होती है, और शीतोष्णयोनि भी होती है ?
श्रीगौतमस्वामी-हे भगवन् ! संभूछिय मनुष्यों की योनि क्या शीत होती है, उष्ण होती है या शीतोष्ण होती है ? - भगवान्-हे गौतम ! संसूर्छिम मनुष्यों की तीनों प्रकार की योनि होती है। इसका कारण पहले वतला चुके हैं।
श्रीगौतमस्वामी-हे भगवन् ! गर्भज मनुष्यों की योनि क्या शीत होती है, या उष्ण होती है अथवा शीतोष्ण होती है ? __ भगवान्-हे गौतम ! गर्भज मनुष्यों की न शीतयोनि होती है, न उष्ण- શ્રી ગૌતમસ્વામી - હે ભગવન! મનુષ્યની ચેનિ શું શીત હોય છે, ઉપણ હોય હેય છે, અથવા શીતળું હોય છે? - શ્રી ભગવાન -હે ગૌતમ! શીતનિ પણ હોય છે, ઉષ્ણ ચનિ પણ હોય છે, અને શીતાણ ચેનિ પણ હોય છે.
શ્રી ગીતમસ્વામી - હે ભગવન ! સંમૂર્ણિમ મનુષ્યની ચેનિ શુ શીત હોય છે, ઉષ્ણ હોય છે અગરતે શીતાણું હોય છે ?
શ્રી ભગવાન -હે ગીતમ! સંમૂઈિમ મનુષ્યની ત્રણ પ્રકારની નિ હોય છે તેનું કારણ પહેલાં બતાવ્યું છે.
શ્રી ગૌતમસ્વામી - હે ભગવન ' ગર્ભજ મનુષ્યની નિ શું શીત હોય છે, અગર ઉણ હોય છે અથવા શીતેણું હોય છે?
શ્રી ભગવાન છે ગીતમ! ગર્ભજ મનુષ્યની નથી શીત નિ હોતી નથી ઉષ્ણુ