________________
प्रमैयबोधिनी टीका पद १ ० १ योनिपदनिरूपणम् भवति, नो वा उष्णा योनिर्भवति, अपि तु शीतोष्णा योनिर्भवेति, प्रामुक्तयुक्तेः, गौतमः पृच्छति -'वाणमंतरदेवाणं भंते ! किं सीया जोणी, उसिणा जोणी, सीयोसिणा जोणि !' हे भदन्त ! वानव्यन्तरदेवानां किं शोता योनि भवति ? किं उष्णायोनि भवति किं वा शीतोप्णा योनि भवति, भगवान आह-'गोयमा !' हे गौतम ! 'णो सीया, णो उसिणा, सीयोसिणा जोणी' वानव्यन्तरदेवानां नो शीता योनि र्भवति, नो वा उष्णा योनिर्भवति अपि तु शीतोप्णा योनिर्भवति, वानव्यन्तरदेवानासुपपातक्षेत्राणि शीतोष्णरूपोभयस्पशपरिणामवन्ति सन्ति अतस्तेपां योनिरुत्तोमयस्वभावा भवति, न शीता, नाप्युप्णा, 'जोइसिय माणियाणवि एवं चेच' ज्योतिष्यावैमानिकानामपि एवञ्चैव-चानव्यन्तरदेवानामिक, लो शीता, नो उष्णा योनि भवति, अपि तु शीतोप्णा योनिर्भवति, तथा च ज्योतिष्कवैमानिकानामुपपातक्षेत्राणि शीतोष्णरूपोमयस्पर्शपरिणामवन्ति सन्ति अतस्तेषां योनिः शीतोष्णा भवति, न शीता; नोष्णा वा भवति. गौतमः पृच्छति-'एएसि णं भंते ! सीयजोणियाणं उसिणजोणियाणं सीयोसिणयोनि होती है, किन्तु शीतोष्णयोनि होती है । युक्ति पहले कही जा चुकी है।
श्रीगौतमस्वामी-हे भगवन् ! वानव्यन्तर देवों की क्या शीतयोनि है, उष्णयोनि है अथवा शीतोष्णयोनि है ? .. • भगवान्-हे गौतम ! वानव्यन्तर देवों की शीतयोनि नहीं होती, उष्ण योनि भी नहीं होती परन्तु शीतोष्णयोनि होती है। वानव्यन्तर देवों के उपपातक्षेत्र शीतोष्ण-उभय रूप होते हैं, अतः उनकी योनि भी उभयप कही • गई है। ज्योतिष्क और वैमानिक देवों की योनि भी-चालव्यन्तरों के समान शीतोष्ण ही होती है, शीत नहीं और उष्ण भी नहीं । इसका करण यह है कि ज्योतिष्कों और वैमानिकों के उपपातक्षेत्र शीतोष्ण-उभय परिणपनवाले ही होते हैं, न केवलशीत होते हैं और न केवल उष्ण होते हैं। ___ गौतम-भगवन् ! इन शीतयोनिकों, उष्णयोनिकों और शीतोष्णयोनि कों નિ હતી પણ તેણુ નિ હોય છે. યુક્તિ પહેલાં કહી દેવાએલી છે.
શ્રી ગૌતમસ્વામી હે ભગવાન–વાન વ્યક્તર દેવેની શું શીત નિ છે, ઉsણ નિ છે અથવા શીતoણ નિ છે ?
શ્રી ભગવાન -- ગૌતમ ! વાનવ્યન્તર દેવેની શીતાનિ નથી હોતી, ઉsણ નિ પણ નથી હોતી પરન્તુ શીવણ ચેનિ હોય છે. વાતવ્યન્તર દેના ઉપપત ક્ષેત્ર શીતેણ ઉભય રૂપે હોય છે. તેથી તેમની નિ પણ ઉભય રૂપ કહેલ છે. તિષ્ક અને વિમાન નિક દેવેની પણ વાનવ્યન્તરના સમાન શીતેણું જ હોય છે, શીત નહિ તેમજ ઉષ્ણ પણ નહિ. તેનું કારણ એ છે કે તિષ્ક અને વૈમાનિકના ઉપપાત ક્ષેત્ર શીતેણે ઉભય પરિણમનવાળા જ હોય છે. કેવળ શીત પણનથી હોત કે કેવળ ઉણું પણ નથી હોતા
શ્રી ગૌતમસ્વામી.–હે ભગવન્! આ શીતાનિ, ઉષ્ણનિ અને શીતોષ્ણુ યોનિકે