________________
( ४२७ )
माण्डुक्य कारिका —
सृष्टिके fere fra fभत्र विक
विभूतिं सवं त्वन्येन्यन्ते सृष्टि चिन्तकाः । स्त्र माया स रूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥ इच्छामा प्रभोः सृष्टि रिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥ भोगार्थं सृष्टि रिति अन्ये क्रीडार्थ मिति चापरे । देवस्यैष स्वभावोऽयमात कामस्य कास्पृहा || ६ ॥
अर्थ – कई लोग तो भगवानको विभूतिको ही जगतकी उत्पत्ति मानते हैं। तथा बहुतसे इसको स्वप्न मात्र ही मानते हैं ॥७॥
तथा परमेश्वरकी इच्छा मात्र ही सृष्ट है । तथा काल वादी कहते हैं कि सर्व प्राणियोंका उत्पत्ति काल से ही हुई है||८||
तथा कुछ सृष्टिको भाग्य के लिये मानते हैं । एवं बहुतसे सृष्टि को भगवानकी क्रीड़ा मानते हैं। परन्तु वास्तव में यह उस प्रभुका स्वभाव ही है, क्योंकि पूर्ण कामके इच्छा कहां ह
।
मूल तत्त्व सम्बन्धी विभिन्न मतवाद प्राण इति प्राणविदो भूतानीति च तद् विदः गुण इति गुणविदस्तत्वानीति च तद् विदः ॥ २० ॥ पाढ़ा इति पाद विदो विषया इति च तद् विदः । लोका इति लोक विदो देवा इति च तद्विदुः ॥ २१ ॥ वेदा इति वेद विदो यज्ञा इति च तद्विदः । भोक्रेति च भोक्तृदो मोज्यमिति च तद् विदः ||२२||