Book Title: Haribhadrasuri Granth Sangraha
Author(s): Jain Granth Prakashak Sabha, 
Publisher: Jain Granth Prakashak Sabha
Catalog link: https://jainqq.org/explore/600195/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजैनग्रन्थप्रकाशकसभाप्रकाशितग्रन्थमालाग्रन्थरत्नानि ॥ योगदृष्टिसमुच्चय-योगबिन्दु-पोडशक-शास्त्रवार्तासमुच्चय-षड्दर्शनसमुच्चय-द्वात्रिंशदष्टकप्रकरण____ लोकतत्त्वनिर्णय-धर्मविन्दुप्रकरण-हिंसाफलाष्टक-सर्वज्ञसिद्धिस्वरूपः संस्कृतभाषानिबद्धः ॥shriihribhdrsuurigrnthsnggrhH|| स चाय-श्रीराजनगर(अहम्मदावाद )स्थ श्रीजैनग्रन्थप्रकाशकसमया भावनगरस्थ गुलाबचन्द्र लल्लुभाई सत्ताक सुप्रसिद्ध महोदय मुद्रणालये मुद्रयित्वा प्राकाश्य प्रापित्ः॥ विक्रम सं. 1995 श्रीवीरनिर्वाण सं. 2465 sanne 1939 For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ *% % % // shriihribhdrsuurigrnthsnggrhgrnthaanukrmH|| ग्रन्थनाम समाप्तिपत्राङ्कः विषयः 1 योगदृष्टिसमुच्चयः 11 इच्छादियोगभेदाः, योगदृष्टयः, योगावञ्चकाद्याः गोत्रकुलप्रवृत्तचक्रयोगिनः इच्छाप्रवृत्त्यादियमादि च सविस्तरं व्र्न्निताः॥ 2 योगबिन्दुप्रकरम् 36 योगमहिमा, भूमिका, पूर्वसेवा, अध्यात्मादिभेदाः, तीर्थान्तरीयनिरासः योगसिद्धिः, आत्यन्तिकयोगफलादिवर्णनं च ॥ 3 षोडशकप्रकरणम् 48 धर्मपरीक्षा, धर्मदेशना, धर्मस्वलक्षण, धर्मसिद्धिः, लोकोत्तरतत्त्वप्राप्तिः, जिनभवनजिनविम्बनिर्माणविध्यादि यावद्धधे यस्वरूपं, ध्येयेन सह समरसापत्तिप्रभृतिवर्णनम् । / 4 शास्त्रवार्तासमुच्चयः 80 आदिधार्मिकसामान्योपदेशादारभ्य दर्शनान्तरविप्रपत्तिपूर्वपक्षनिदर्शनपूर्वकं तन्निराकरणं, विस्तरतः स्याद्वादस्थापनं च । / 5 षड्दर्शनसमुच्चयः 84 षण्णामपि दर्शनानां तत्तद्दशेनतत्त्वादिप्रदर्शनं, व्यासतः स्याद्वाददर्शनप्ररूपणम् ॥ 6 अटकप्रकरणम् 96 महादेवस्वरूपनिरूपणत आरभ्य केन प्रमेण विधिना चाऽऽत्मा केवलज्ञानं सिविं च सर्वकर्मक्षयलक्षणामवाप्नोति सिद्धिस्वरूपं चत्यादि द्वात्रिंशता प्रकरणैरुपनिबद्धम् ॥ 7 लोकतत्त्वनिर्णयः 102 यथार्थतत्त्वप्रवक्तृदेवतत्त्व-लोकानादित्वस्थापनं जगत्कर्तृत्वादिनिरासः, जीवतत्त्वकर्मतत्त्वादिसिद्धिः, सर्व दर्शनविचारतः स्याद्वादस्थापनं च ॥ 8 धर्मबिन्दुप्रकरणम् 113 सामान्यगृहिधर्म-धर्मदेशना-गृहिब्रतादि-प्रनण्याविधि-सापेक्षनिरपेक्षमुनिधर्मगुणादि-सामान्योदप्रधर्मफल-सिद्धिस्व रूपादिव्यावर्णनम् ॥ 9 धर्मबिन्दुवृत्तिस्थ पद्यानि 117 विविधविषयसूक्तानि ॥ 10 हिंसाफलाष्टकम् 118 भनद्वारेण हिंसाफलप्ररूपणम् । / 11 सर्वशसिद्धिप्रकरणम् 128 सार्वश्यप्रतिषेधिमीमांसकमतादिपूर्वपक्षप्रदर्शनपूर्व ना तत्खण्डनं सर्वज्ञतासिद्धिव्यवस्थापनं ca । / % Jain Education H P For Personal & Private Use Only MIJww.jainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ // औं अहं नमः ॥ भव्यसत्त्वानुग्रहसंस्कृतप्राकृतगद्यपद्यात्मानेकलक्षामितविरहाङ्कचतुश्चत्वारिंशदुत्तरचतुर्दशशतशास्त्रप्रासादसूत्रणसूत्रधार-पूर्वधरासन्नकालवर्ति-सुविहिताग्रणी-सूरिपुरन्दरश्रीमद्धरिभद्रसूरिप्रणीतानि योगदृष्टिसमुच्चय-योगबिन्दु-षोडशक-शास्त्रवार्तासमुच्चयादीनि प्रकरणरत्नानि (तत्रायं प्र्थ्म्ः)| ॥ योग्दृस्स्त्तिस्मुच्च्य्ः॥ ंअ नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तद्दष्टिभेदतः ॥ 1 ॥ इहैवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥ 2 ॥ कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्र्माद्त्ः। विकलो धर्मयोगो यः स इच्छायोग उच्यते ॥ 3 ॥ शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीब्रबोधेन वचसाऽविकलस्तथा ॥ 4 ॥ Jain Education internat For Personal & Private Use Only Collw.jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ योगदृष्टि- स्मुच्च्य्ः॥ इच्छादि योगस्वरूपम् ॥ ॥ 1 ॥ KARNAGRICA shaastrsndrshitopaaystdtikraantgocrH| शक्त्युद्रकाद्वशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ 5 ॥ सिद्धयाख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥ 6 ॥ सर्वथा त्त्प्रिच्छेदात्साक्स्सात्कारित्व्योग्त्ः। तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥ 7 ॥ न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् ॥ 8 ॥ द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥ 9 ॥ द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥ 10 ॥ अतस्त्वयोगो योगानां योगः पर उदाहृतः । माक्षयोजनभावेन सर्वसंन्यासलक्षणः ॥ 11 ॥ एतत्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्ते अष्टौ सामान्यतस्तु ताः ॥ 12 ॥ मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा । नामानि योगदृष्टीनां लक्षणं च निबोधत ॥ 13 ॥ समेघामेघराव्यादौ सग्रहाद्यर्भकादिवत् । ओघदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया ॥ 14 ॥ तृणगोमयकाष्ठाग्निकणदीपप्रभापमा । रत्नतारार्कचन्द्राभा सदृष्टदृष्टिरष्टधा ॥ 1 ॥ Jain Education Inter! For Personal & Private Use Only S aw.jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥ 16 ॥ सच्छ्रद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥ 17 इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ॥ 18 प्रतिपातयुताश्चाद्याश्चतस्रो नोत्तरास्तथा । सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥ 19 प्रयाणभङ्गाभावेन निशि वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥ 20 मित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥ 21 करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः ॥ 22 जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥ 23 चरमे पुद्गलावर्ते त्थाभ्व्य्त्व्पाक्त्ः। संशुद्धमेतन्नियमान्नान्यदापीति तद्विदः ॥ 24 ॥ FANARASARASHTRA 1 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ 2 खेदोद्वेग्क्स्सेपोत्थान्भ्रान्त्य्न्य्मुद्रुगास्न्ग्गैः॥ युक्तानि हि चित्तानि प्रपञ्चतो वर्जयेन्मतिमान् ॥ 1 ॥ 3 अद्वेषो जिज्ञासा शुश्रूषा shrvnnbodhmiimaaNsaaH|| परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका tattve ॥ 1 ॥ Jain Education Intan For Personal & Private Use Only oww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ * = मित्रादृष्टि स्व्रूप्म्॥ = **** ॥ 2 ॥ = = = योगदृष्टि-18 उपादेयधियाऽत्यन्तं संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥ 25 ॥ स्मुच्च्य्ः॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ 26 ॥ भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥ 27 ॥ लेखना पूजना दानं श्रवणं वाचनोग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ॥ 28 ॥ बीजश्रुतौ च संवेगात्प्रतिपत्तिः स्थिराशया । तदुपादेयभावश्च परिशुद्धो महोदयः ॥ 29 ॥ एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत्कार्य न यत्कचित् ॥ 30 चरमे पुद्गलावर्ते क्षयश्चास्योपपद्यते । जीवानां लक्षणं तत्र यत एतदुदाहृतम् हा दु:खितेषु दयात्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः ॥ 32 ॥ एवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् ॥ 33 योगक्रियाफलाख्यं यच्छूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् । ॥ 34 ॥ एतच्च सत्प्रणामादिनिमित्तं समये स्थितम् । अस्य हेतुश्च परमस्तथाभावमलाल्पता । = ******** = = = = * = Jain Education Intl For Personal & Private Use Only 4 w.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ %ACACAX | नास्मिन् घने यतः सत्सु त्त्प्र्तीतिर्म्होद्या। किं सम्यग् रूपमादत्ते कदाचिद्मन्दलाचनः ॥ 36 ॥ अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्धयर्थं वृत्त्यैवायं तथा हिते ॥ 37 यथाप्रवृत्तिकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ॥ 38 अपूर्वासन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ॥ 39 ॥ प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ॥ 40 ॥ तारायां तु मनाक्स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा ॥ 41 ॥ भवत्यस्यां तथाऽच्छिन्ना प्रीतियोगकथास्वलम् । शुद्धयोगेषु नियमाद्बहुमानश्च योगिषु ॥ 42 ॥ यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः । योगिनां नियमादेव तदनुग्रहधीयुतः ॥ 43 ॥ लाभान्तरफलश्चास्य श्रद्धायुक्तो हितोदयः । क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा ॥ 44 ॥ भयं नातीव भवजं कृत्यहानिर्न चोचिते । तथानाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया ॥ 45 ॥ कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले संत्रासो द्वेषवर्जितः ॥ 46 ॥ ARRORISSA Jain Education in 2 For Personal & Private Use Only RAww.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ तारादृष्टि योग्दृस्स्त्तिस्मुच्च्य्ः॥ स्व्रूप्म्॥ ॥ 3 ॥ दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः क्थ्म्। चित्रा सतां प्रवृत्तिश्च साशेषा ज्ञायते कथम् ? ॥ 47 ॥ नास्माकं महती प्रज्ञा सुमहान shaastrvistrH। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ॥ 48 ॥ सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः ॥ 49 ॥ नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच्च सर्वत्र स्थितमेव सुखासनम् ॥ 5 ॥ अत्वरापूर्वकं सर्व गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥ 51 ॥ कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा ॥ 52 ॥ बोधाम्भःस्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ 53 ॥ श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं स्यात्परबोधनिबन्धनम् ॥ 54 ॥ शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । उपायकौशलं चापि चारु तद्विषयं भवेत् ॥ 55 ॥ परिष्कारगतः प्रायो विघातोऽपि न विद्यते । अविघातश्च सावद्यपरिहारान्महोदयः ॥ 56 ॥ प्राणायामवती दीपा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता ॥ 57 ॥ ****************** *** Jain Education For Persons & Private Lise Only Saw.jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ Jain Education Internationa 7 // 59 // // 60 // // 61 // // 62 // प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे ॥ 58 ॥ एक एव सुहृद्धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमाधत्ते तद्वत्तत्त्वश्रुर्नरः क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् सम्यग्धेत्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते । भवाम्भोधिसमुत्तारात्कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कात्स्न्र्त्स्न्येन सूक्ष्मत्वं नायमत्र तु अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् अपायशक्तिमालिन्यं सूक्ष्मबोधविबन्धकृत् । नैतद्वतोऽयं तत्तत्त्वे कदाचिदुपजायते 11 13 11 ॥ 64 // // 65 // // 66 // // 67 // // 68 // For Personal & Private Use Only * %%%%%% % *% Page #10 -------------------------------------------------------------------------- ________________ योगदृष्टि- अपाची दीपादृष्टि स्वरूपम् । स्मुच्च्य्ः॥ ॥ 4 ॥ REGAR% ARRORE अपायदर्शनं तस्माच्छुतदीपान्न तात्त्विकम् । तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः ॥ 69 ॥ अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥ 70 ॥ वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनर्दुर्गत्ययोगतः ॥ 71 ॥ अवेद्यसंवेद्यपदमपदं परमार्थतः । पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् ॥ 72 ॥ वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाप्रवृत्तिबुद्धयापि स्याद्यागमविशुद्धया ॥ 73 ॥ तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥ 74 ॥ अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् ॥ 75 ॥ क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् shtthH। अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ॥ 76 ॥ इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद्विषसम्पृक्तकान्नवत् ॥ 77 ॥ एतद्वन्तोऽत एवेह विपयोसपरा नराः । हिताहितविवेकान्धा खिद्यन्ते साम्प्रतक्षिणः जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ॥ 79 ॥ ॥ 5 ॥ Jain Education Intl For Personal & Private Use Only w ww.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ 1 = = कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत्सदा । दुःखे सुखधियाकृष्टाः कच्छूकण्डूयकादिवत् ॥ 80 ॥ यथा कण्डूयनेष्वेषां धीर्न कच्छृनिवर्तने । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥ 1 ॥ आत्मानं पाशयन्त्येते सदासच्चेष्टया भृशम् । पापधूल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥ 82 ॥ धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥ 83 ॥ बडिशामिषवत्तुच्छे कुसुखे दारुणोदये । सत्तास्त्यजन्ति सच्चेष्टां धिगहो ! दारुणं तमः ॥ 84 अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् । सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः ॥ 85 जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतोऽत्यन्तं कुतर्कविषमग्रहः ॥ 86 बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ॥ 87 कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ॥ 88 ॥ बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थकरणं येन परिशुद्धमतोऽत्र च ॥ 89 ॥ अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः kimanena tat ॥ 9 // = = = Jain Education Intel For Personal & Private Use Only MIw.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ 10 दीप्रादृष्टि स्वरूपम् ॥ योगदृष्टि- जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् ॥ 91 ॥ स्मुच्च्य्ः॥ स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः ॥ 92 ॥ अतोऽग्निः क्लेदयत्यम्बुसंनिधौदहतीति c|अम्ब्ब्ग्निस्ण्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ 93 ॥ कोशपानाहते ज्ञानोपायो नास्त्यत्र युक्तित्ः। विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद्दश्यते ytH॥ 94 ॥ दृष्टान्तमात्रं सर्वत्र यदेव सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् ॥ 95 ॥ द्विचन्द्रस्त्रप्नविज्ञाननिदर्शनबलोत्थितः । निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ 96 ॥ | सर्व सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनन न किंचन ॥ 97 ॥ 4 अतीन्द्रियार्थसिद्धयर्थं य्थालोचित्कारिन्नाम्। प्रयासः शुष्कतर्कस्य न चासौ गोचरः क्वचित् ॥ 98 ॥ है गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् ॥ 99 ॥ एतत्प्रधानः सच्छाद्धः शीलवान् योग्त्त्प्र्ः। जानात्यतीन्द्रियानांस्तथा चाह म्हाम्तिः॥ 10 ॥ आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां labhate tattvamuttamam // 101 // FACE5% AL HANRANH Jain Education India For Personal & Private Use Only IMiww.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ na tattvato भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदविमुक्तीनां तद्भेदाश्रयणं ततः ॥ 102 ॥ सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हिं । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः ॥ 103 ॥ विशेषस्तु पुनस्तस्य कात्स्न्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ॥ 104 ॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि। निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम् ॥ 105 ॥ यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्भुत्याः सर्व एव ते ॥ 106 ॥ सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥ 107 ॥ न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥ 108 ॥ चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ॥ 109 ॥ संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥ 110 ॥ चित्रा चायेषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराखिलैव हि ॥ 111 ॥ संसारिणां हि देवानां य्स्माचित्रान्न्य्नेक्धा। स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि prtishaasnm॥ 112 // प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥ 103 ॥ 1 इतोऽप्रे श्लोकाङ्का एकाधिक्येनाऽव्सेयाः॥ Jan Education in Gilujainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ yogdRssttismuccyH|| दीपादृष्टि स्व्रूप्म्॥ ॥ 6 ॥ तस्मात्तत्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥ 113 / / इष्टापूर्तानि कर्माणि लोके चित्राभिस्न्धित्ः। नानाफलानि सर्वाणि द्रष्टव्यानि विच्क्स्स्न्नैः॥114॥ ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ॥ 115 ॥ वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ॥ 116 ॥ अभिसंधेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥ 117 ॥ रागादिभिरयं चेह भिद्यतेऽनेकधा नृणाम् । नानाफलोपभोक्तृणां तथाबुद्धयादिभेदतः ॥ 118 ॥ बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् ॥ 119 ॥ इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं वागमपूर्वकम् । सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते ॥ 120 ॥ रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्धयादिसिद्धये ॥ 121 ॥ आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् । ॥ 122 ॥ बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः SHASKARSA6% Jan Education inte For Persons & Private Lise Only janelbrary.org Page #15 -------------------------------------------------------------------------- ________________ 43 ***** ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥ 124 ॥ | असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥ 125 ॥ प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥ 126 ॥ एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥ 127 ॥ संसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः . ॥ 128 ॥ सदाशिवः परं ब्रह्म सिद्धात्मा तथातेति c। शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥ 129 ॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥ 130 ॥ ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन त्त्त्व्त्ः। प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥ 131 ॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यस्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ॥ 132 ॥ चित्रा तु देशनैतेषां स्याद्विनेयानुगुन्न्य्त्ः। यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥ 133 ॥ 1 उपादाननिमित्ताभ्यामधिकारित्वता ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते ॥ 1 ॥ विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता । भूतकोटिः परात्यन्तं भूतार्थफलदेति ca ॥ 2 ॥ **** * Jain Education and For Personal & Private Use Only IALww.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ yogadRSTisamucayaH // // 7 // Jain Education l 14 // 134 // // 136 // // 137 // yasya yena प्रकारेण बीजाधानादिसम्भवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते ॥ 135 ॥ यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता यद्वा तत्तन्नयापेक्षा तत्कालादिनियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः तदभिप्रायमज्ञात्वा न ततोऽर्वादृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ 138 ॥ निशानाथप्रतिक्षेपो यथान्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥ 139 ॥ न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाछेदाधिको मतः ॥ 140 ॥ कुदृष्ट्यादिवन्नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ 141 ॥ निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्रान्वकल्पानां विवादेन न किंचन ॥ 142 ॥ न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः । न चातो निश्चयः सम्यगन्यत्राप्याह धीधनः ॥ 143 ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । abhiyuktatarairanyairanyathaivopapadyate // 944 // For Personal & Private Use Only दीप्रादृष्टि स्वरूपम् ॥ ॥ 7 ॥ Page #17 -------------------------------------------------------------------------- ________________ STA+ SONG 15 ही ज्ञायरन्हेतुवादेन पदार्था य्द्य्तीन्द्रियाः। कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ 145 ॥ ॥ न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्स्सुभिः॥ 146 ॥ ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ॥ 147 ॥ तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः । वर्तितव्यं यथान्यायं तदतिक्रमवर्जितैः ॥ 148 ॥ परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः । तद्वत्तदुपकारेऽपि यतितव्यं सदैव हि ॥ 149 ॥ गुरवो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥ 150 ॥ पापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥ 151 ॥ कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना । तत्पुनः पञ्चमी तावद्योगदृष्टिमहोदया ॥ 152 ॥ स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ॥ 153 ॥ | बालधूलीगृहक्रीडातुल्यास्यां भाति धीमताम् । तमोग्रन्थिविभेदेन भवचेष्टाखिलैव हि ॥ 154 ॥ मायामरीचिगन्धर्वनगरस्वप्नसंनिभान् । बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः ॥ 155 ॥ SAMACHAR Jain Education in For Personal & Private Use Only I w w.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ yogdRssttismuccyH|| स्थिरादृष्टि स्वरूपम् ॥ अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः ॥ 156 ॥ एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः ॥ 157 ॥ न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोग्विस्त्र्ः॥ 158 ॥ धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥ 159 ॥ भागात्तादच्छाविरतिः स्कन्धभारापनुत्तये । स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः । ॥ 160 ॥ कान्तायामेतदन्येषां प्रीतये धारणा परा । अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया ॥ 161 ॥ अस्यां तु dhrmmaahaatmyaatsmaacaarvishuddhitH| प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥ 162 ॥ श्रुतधर्मे मनो नित्यं कायस्तस्यान्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥ 163 ॥ 1 अपरैरप्यस्यां स्थिरायां दृष्टावमी गुणाः प्रोक्ताः॥ अलौल्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् ॥ कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ 1 ॥ मैत्र्यादियुक्तं विषयेष्वचेतः, प्रभाववद्धैर्यसमन्वितं च ॥ द्वन्द्वैरधृष्यत्वमभीष्टलाभः, जनप्रियत्वं च तथा परं स्यात् ॥ 2 ॥ दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी ॥ वैरादिनाशोऽथ ऋतंभरा धीनिष्पन्नयोगस्य tu citametat ॥ 3 // Jain Education in en For Personal & Private Use Only W w w.jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ Jain Education In 17 168 // मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥ 164 ॥ भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥ 165 ॥ भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ॥ 166 ॥ स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥ 167 ॥ मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्सदैव हि हितोदयः ॥ प्रियाप्रभावेन (प्रभा प्रायो ) नास्यां रुगत एव हि । तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता ॥ 169 ॥ ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकबलनिर्जातं शमसारं सदैव हि सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्त समासेन लक्षणं सुखदुःखयोः पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥ 173 ॥ सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम् । महापथप्रयाणं यदनागामिपदावहम् ॥ 170 ॥ ॥ 171 // // 172 // // 174 // For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ yogadRSTisamuccayaH // 118 11 Jain Education Int 18 // 175 // // 176 // // 177 // // 178 // प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः एतत्प्रसाधयत्याशु यद्येओग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत्तत्रैतद्विदां मता समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च निराचारपदो ह्यस्यामतिचारविवर्जितः । आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम् रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने । तथाचारक्रियाप्यस्य सैवान्या फलभेदतः ॥ 179 ॥ तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः ॥ 180 ॥ द्वितीयास्पूर्वकरणे मुख्योऽयमुपजायते । केवलश्रीस्ततश्चास्य निःसपत्ना सदोदया ॥ 189 ॥ स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ 182 ॥ घातिकर्माभ्रकल्पं तदुक्तयोगानिलाहतेः । यदापैति तदा श्रीमान् जायते ज्ञानकेवली क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थं संपाद्य ततो योगान्तमश्नुते तत्र द्रागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं labhate param ॥ 183 // 184 // // // 185 // For Personal & Private Use Only parAdRSTi svarUpam // // 9 // Page #21 -------------------------------------------------------------------------- ________________ Jain Education Int 19 // 187 // // 188 // // 189 // // 190 // व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न च नो मुक्तो व्याधिनाव्याधितो न च ॥ भव एव महाव्याधिर्जन्ममृत्युविकारवान् । विचित्रमोहजननस्तीवरागादिवेदनः मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः । तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसङ्गतेः तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः स्वभावोऽस्य स्वभावो यन्निजा सत्चैव तत्त्वतः । भावावधिरयं युक्तो नान्यथातिप्रसङ्गतः ॥ 199 ॥ अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधान्नित्योऽसौ स्यादसन्वा सदैव हि ॥ 992 ॥ स एव न भवत्येतदन्यथाभवतीतिवित् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ 193 ॥ सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः ॥ 194 ॥ सक्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः ॥ 195 ॥ क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसङ्गतेः । न पश्चादपि सेत्येवं सतोऽसत्त्वं vyavasthitam ॥ 196 // For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ परादृष्टि |स्वरूपम् ॥ योगदृष्टि-18| भवभावानिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् ॥ 197 ॥ स्मुच्च्य्ः॥ तदभावे च संसारी मुक्तश्चेति निर्र्थ्क्म्। तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥ 198 ॥ ॥ 10 // दिदृक्षाद्यात्मभूतं तन्मुख्यमस्या निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥ 199 ॥ अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः ॥ 20 ॥ अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम् । भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥ 201 ॥ योगिज्ञानंतुमानं चेत्तदवस्थान्तरं तु तत् । ततः किंभ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥ 202 ॥ व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥ 203 ॥ संसारी तदभावो वा तदन्यो वा तथैव हि । मुक्तोऽपि हन्त नो मुक्तो मुख्यवृत्त्येति त्द्विद्ः॥ 204 ॥ क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थित्ः। भवरोग्येव तु तथा मुक्तस्तन्त्रेषु त्त्क्स्स्यात्॥ 205 ॥ अनेकयोगशास्त्रेभ्यः सङ्केपेण स्मुद्धृत्ः। दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥ 206 ॥ कुलादियोगभेदेन चतुर्धा योगिनो यतः । अतः परोपकारोऽपि lezato na virudhyate // 207 // CA1%AR SACSCARRC Jain Education in For Personal & Private Use Only KIRww.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Education li 4 // 211 // कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथा सिद्धादिभावतः ॥ 208 ॥ ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥ 209 ॥ सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः ॥ 290 ॥ प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥ 212 ॥ इहाहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥ 293 ॥ तद्वत्कथाप्रीतियुता तथाविपरिणामिनी । यमेष्विच्छावसेयेह प्रथमो यम एव तु सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि परार्थसाधकं त्वेतत्सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥ 217 ॥ सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक ucyate ॥ 294 ॥ // 215 // // 216 // // 298 // For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ mogadRSTisamuccayaH // // 11 // Jain Education Int 22 // 219 // // 220 // तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः फलावञ्चकयोगस्तु सद्द्भ्य एव नियोगतः । सानुबन्धफलावाप्तिर्धर्मसिद्धौ सतां मता कुलादियोगिनामस्मान्मत्तोऽपि जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ॥ 229 ॥ तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ 222 ॥ खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥ 223 ॥ श्रवणे प्रार्थनीयाः स्युर्न हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः ॥ 224 ॥ नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् अवज्ञेह कृताल्पापि यदनर्थाय जायते । अतस्तत्परिहारार्थं न पुनर्भावदोषतः योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥ 225 ॥ ॥ योगदृष्टिसमुच्चयः समाप्तः ॥ For Personal & Private Use Only // 226 // // 227 // ग्रन्थसार स्वरूपम् ॥ ॥ 11 ॥ hww.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ 24 // अथ योग्बिन्दुः॥ * *%AHARASHT नत्वाद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि तत्त्वसिद्धय महोदयम् ॥ 1 ॥ सर्वेषां योगशास्त्राणामविरोधेन तत्त्वतः । सन्नीत्या स्थापकं चैव मध्यस्थांस्तद्विदः प्रति ॥ 2 ॥ मोक्षहेतुर्यतो योगो भिद्यते न ततः क्वचित् । साध्याभेदात्तथाभावे तूक्तिभेदो न कारणम् ॥ 3 ॥ मोक्षहेतुत्वमेवास्य किन्तु यत्नेन धीधनैः । सद्गोचरादिसंशुद्धं मृग्यं स्वहितकातिभिः ॥ 4 ॥ गोचरश्च स्वरूपं च फलं च यदि युज्यते । अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः ॥ 5 ॥ आत्मा तदन्यसंयोगात्संसारी त्द्वियोग्त्ः। स एव मुक्त एतौ च तत्स्वाभाव्यात्तयोस्तथा अन्यतोऽनुग्रहोऽप्यत्र तत्स्वाभाव्यनिबन्धनः । अतोऽन्यथा त्वदः सर्वं न मुख्यमुपपद्यते ॥ 7 ॥ केवलस्यात्मनो न्यायात्सदात्मत्वाविशेषतः । संसारी मुक्त इत्येतद्वितयं कल्पनैव हि ॥ 8 ॥ काञ्चनत्वाविशेषेऽपि यथा सत्काञ्चनस्य न । शुद्धयशुद्धी ऋते शब्दात्तद्वदत्राप्यसंशयम् ॥ 9 ॥ *****OCIRCASHA R A Jain Education in For Persons & Private Use Only Kitww.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ 24 // 2 योग्बिन्दुः॥ 12 ॥ ॥ योगस्वरूप भूमिका॥ RANSLSAGAROO योग्यतामन्तरेणास्य संयोगोऽपि न युज्य्ते। सा च तत्तत्त्वमित्येवं तत्संयोगोऽप्यनादिमान् ॥ 10 ॥ योग्यतायास्तथात्वेनविरोधोऽस्यान्यथा पुन्ः। अतीतकालसाधाकिन्वाज्ञातोऽयमीदृशः ॥ 11 ॥ अनुग्रहोऽप्यनुग्राह्ययोग्यतापेक्ष एव तु । नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि ॥ 12 ॥ कर्मणो योग्यतायां हि कर्ता तव्यपदेशभाक् । नान्यथातिप्रसङ्गेन लोकसिद्धमिदं ननु ॥ 13 ॥ अन्यथा सर्वमेवैतदौपचारिकमेव हि । प्राप्नोत्यशोभनं चैतत्तत्त्वतस्तदभावतः ॥ 14 ॥ उपचारोऽपि च प्रायो लोके यन्मुख्यपूर्वकः । दृष्टस्ततोऽप्यदः सर्वमित्थमेव व्यवस्थितम् ॥ 15 ॥ ऐदम्पर्य तु विज्ञयं सर्वस्यैवास्य भावतः । एवं व्यवस्थिते तत्त्वे योगमार्गस्य सम्भवः ॥ 16 ॥ पुरुषः क्षेत्रविज्ञानमिति नाम यदात्मनः । अविद्या प्रकृतिः कर्म तदन्यस्य तु भेदतः ॥ 17 ॥ भ्रान्तिप्रवृत्तिबन्धास्तु संयोगस्येति कीर्तितम् । शास्ता वन्द्योऽविकारीच तथानुग्राहकस्य तु ॥ 18 ॥ साकल्यस्यास्य विज्ञेया प्रिपाकादिभाव्त्ः|औचित्याबाध्या सम्यग्योगसिद्धिस्तथा तथा ॥ 19 एकान्ते सति तद्यत्नस्तथासति च यथा । तत्तथायोग्यतायां तु तद्भावेनैष सार्थकः ॥ 5513OMOM054 // 12 // Jain Education in For Personal & Private Use Only T ww.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ Jain Education *** 25 // 21 // // 23 // // 24 // दैवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् । युज्येते एवमेवेति वक्ष्याम्यूर्ध्वमदोऽपि हि लोकशास्त्राविरोधेन यद्योगो योग्यतां व्रजेत् । श्रद्धामात्रैकगम्यस्तु हन्त नेष्टो विपश्चिताम् ॥ 22 ॥ वचनादस्य संसिद्धिरेतदप्येवमेव हि । दृष्टेष्टाबाधितं तस्मादेतन्मृग्यं हितैषिणा दृष्टबाधैव यत्रास्ति ततोऽदृष्टप्रवर्तनम् । असच्छ्रद्धाभिभूतानां केवलं बाध्यसूचकम् प्रत्यक्षेणानुमानेन यदुक्तोऽर्थो न बाध्यते । दृष्टेऽदृष्टेऽपि युक्ता स्यात्प्रवृत्तिस्तत एव तु ॥ 25 ॥ अतोऽन्यथाप्रवृत्तौ तु स्यात्साधुत्वाद्यनिश्चितम् । वस्तुतत्त्वस्य हन्तैवं सर्वमेवासमञ्जसम् ॥ 26 ॥ तद्दृष्टाद्यनुसारेण वस्तुतत्त्वव्यपेक्षया । तथातथोक्तिभेदेऽपि साध्वी तत्त्वव्यवस्थितिः ॥ 27 ॥ अमुख्यविषयो यः स्यादुक्तिभेदः स बाधकः । हिंसाऽहिंसादिवद्यद्वा तत्त्वभेदव्यपाश्रयः ॥ 28 ॥ मुख्ये तु तत्र नैवासौ बाधकः स्याद्विपश्चिताम् । हिंसादिविरतावर्थे यमव्रतगतो यथा मुख्यतत्त्वानुवेधेन स्पष्टलिङ्गान्वितस्ततः । युक्तागमानुसारेण योगमार्गोऽभिधीयते अध्यात्मं भावना ध्यानं समता वृत्तिसङ्घयः । मोक्षेण योजनाद्योग एष श्रेष्ठो yathottaram ॥ 29 // For Personal & Private Use Only // 30 // // 31 // 1 Page #28 -------------------------------------------------------------------------- ________________ // 2 yogabinduH // // 13 // Jain Education 26 तात्त्विको तात्त्विकश्चायं सानुबन्धस्तथाऽपरः । सास्रवोऽनास्त्रवश्चेति संज्ञाभेदेन कीर्तितः ॥ 32 ॥ तात्त्विक भूत एव स्यादन्यो लोकव्यपेक्षया । अच्छिन्नः सानुबन्धस्तु छेदवानपरो मतः ॥ 33 ॥ सास्रवो दीर्घसंसारस्ततोऽन्योऽनास्त्रवः परः । अवस्थाभेदविषयाः संज्ञा एता यथोदिताः ॥ 34 ॥ स्वरूपं सम्भवं चैव वक्ष्याम्यूर्ध्वमनुक्रमात् । अमीषां योगभेदानां सम्यक् शास्त्रानुसारतः ॥ 35 ॥ इदानीं तु समासेन योगमाहात्म्यमुच्यते । पूर्वसेवाक्रमश्चैव प्रवृत्त्यङ्गतया सताम् ॥ 36 ॥ योगः कल्पतरुः श्रेष्ठो योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥ 37 ॥ तथा च जन्मबीजाग्निर्जरसोऽपि जरा परा । दुःखानां राजयक्ष्मायं मृत्योर्मृत्युरुदाहृतः 11 32 11 कुण्ठीभवन्ति तीक्ष्णानि मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते तपश्छिद्वकराण्यपि ॥ 39 ॥ अक्षरद्वयमप्येतच्छ्रयमाणं विधानतः । गीतं पापक्षयायोच्चैर्योगसिद्धैर्महात्मभिः मलिनस्य यथा हेम्नो वह्नेः शुद्धिर्नियोगतः । योगाश्नेश्चेतसस्तद्वदविद्यामलिनात्मनः अमुत्र संशयापन्नचेतसोऽपि ह्यतो ध्रुवम् । सत्स्वप्रप्रत्ययादिभ्यः संशयो vinivartate ॥ 40 // For Personal & Private Use Only // 41 // // 42 // yogabheda svarUpam // // 13 // Aww.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ श्रद्धालेशान्नियोगेन बाह्ययोगवतोऽपि हि । शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः ॥ 43 देवान्गुरून्द्विजान्साधून्सत्कर्मस्था हि योगिन्ः|प्राय्ः खप्ने प्रपश्यन्ति हृस्स्त्तान्स्न्नोद्नाप्रान्॥44॥ नोदनापि च सा यतो (स्माद्) य्थार्थ्वोप्जाय्ते। तथाकालादिभेदेन हन्त नोप्प्ल्व्स्त्त्ः॥45॥ स्वप्नमन्त्रप्रयोगाच्च सत्यस्वप्नोऽभिजायते । विद्वजनेऽविगानेन सुप्रसिद्धमिदं तथा ॥ 46 ॥ पात्रत्वनिमित्तं सङ्गतं वचः । अयोगिनः समध्यक्षं यन्नैवंविधगोचरम् समध्यक्ष यन्नवावधगाचरम् ॥ 47 ॥ प्रलापमानं च वचो यदप्रत्यक्षपूर्वकम् । यथेहाप्सरसः स्वर्गे मोक्षे चानन्द उत्तमः ॥ 48 ॥ योगिनो यत्समध्यक्षं ततश्चेदुक्तनिश्चयः । आत्मादेरपि युक्तोऽयं तत एवेति चिन्त्यताम् ॥ 49 ॥ अयोगिनो हि प्रत्यक्षगोचरातीतमप्यलम् । विजानात्येतदेवं च बाधात्रापि न विद्यते ॥ 50 ॥ आत्माद्यतीन्द्रियं vastu yogiprtykssbhaavtH| परोक्षमपि चान्येषां न हि युक्त्या न युज्यते ॥ 51 ॥ | किं चान्यद्योगतः स्थैर्य धैर्यं श्रद्धा च जाय्ते। मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् ॥ 52 ॥ 2 विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च बाह्यानां कालसङ्गतः ॥ 53 ॥ Jain Education in For Personal & Private Use Only Daw.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ // 2 yoga bindu " // 14 // yogaadhikaarisvruupm|| धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् ॥ 54 ॥ आविद्वदङ्गनासिद्धमिदानीमपि दृश्यते । एतत्प्रायस्तदन्यत्तु सुबह्वागमभाषितम् ॥ 55 ॥ न चैतद्भुतसङ्घातमात्रादेवोपपद्यते । तदन्यभेदकाभावे तद्वैचित्र्याप्रसिद्धितः ॥ 56 ॥ ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च पित्रोः सम्यगुपस्थानाद् ग्लानभैषज्यदानतः । देवादिशोधनाच्चैव भवेज्जातिस्मरः पुमान् ॥ 58 ॥ अत एव न सर्वेषामेतदागमनेऽपि हि । परलोकाद्यथैकस्मात्स्थानात्तनुभृतामिति ॥ 59 ॥ न चैतेषामपि ह्येतदुन्मादग्रहयोगतः । सर्वेषामनुभूतार्थस्मरणं स्याद्विशेषतः ॥ 60 ॥ सामान्येन तु सर्वेषां स्त्न्वृत्त्यादिचिह्नित्म्|abhyaasaatishyaatsvpnvRttitulyN व्यवस्थितम् ॥ 61 ॥ स्वप्ने vRttistthaabhyaasaadvishissttsmRtivrjitaa| जाग्रतोऽपि क्वचित्सिद्धा सूक्ष्मबुद्धया निरूप्यताम् ॥ 62 ॥ श्रूयन्ते च महात्मान एते दृश्यन्त इत्यपि । क्वचित्संवादिनस्तस्मादात्मादेर्हन्त निश्चयः ॥ 63 ॥ एवं च तत्त्वसंसिद्धर्योग एव निबन्धनम् । अतो यनिश्चितैवेयं नान्यतस्त्वीदृशी kvacit ॥ 64 ॥ // 14 // Jain Education For Persons & Private Use Only P w .jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ | ato'traiva महान्यत्नस्तत्तत्तत्त्वप्रसिद्धये । प्रेक्षावता सदा कार्यों वादग्रन्थास्त्वकारणम् ॥ 65 ॥ उक्तं च योगमार्ग स्तपोनिधूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥ 66 ॥ | वादांश्च प्रतिवादांश्च वदन्तो nishcitaaNstthaa| तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ ॥ 67 ॥ अध्यात्ममत्र परम उपायः परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥ 68 ॥ मुक्त्वातो वादसङ्घाटमध्यात्ममनुचिन्त्यताम् । नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥ 69 ॥ सदुपायाद्यथैवाप्तिरुपेयस्य तथैव हि । नेतरस्मादिति प्राज्ञः सदुपायपरो भवेत् ॥ 7 ॥ सदुपायश्च नाध्यात्मादन्यः सन्दर्शितो बुधैः । दुरापं किन्त्वदोऽपीह भवाब्धौ सुष्टु देहिनाम्॥ 71 ॥ चरमे पुद्गलावर्ते यतो यः shuklpaakssikH। भिन्नग्रन्थिश्चरित्री च तस्यैवैतदुदाहृतम् ॥ 72 ॥ prdiirghbhvsdbhaavaanmaalinyaatishyaattthaa| अतत्त्वाभिनिवेशाच्च नान्येष्वन्यस्य जातुचित् ॥ 73 ॥ अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः ॥ 74 ॥ 1 जेसिमबड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुकपक्खिआ खलु अहिगे पुण किण्हपक्खिआ ॥ 1 ॥ RRC Jan Education For Persons & Private Lise Only Tww.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ & // योगा धिकारिस्व्रूप्म्। ॥ 2 योग- सर्वेषामेव सत्त्वानां तत्वाभाव्यनियोगतः । नान्यथा संविदेतेषां सूक्ष्मबुद्ध्या विभाव्यताम् ॥ 75 ॥ बिन्दुः॥ यादृच्छिकं न यत्कार्य कदाचिज्जायते क्चित्। सत्त्वपुद्गलयोगश्च तथा कार्यमिति स्थितम् ॥ 76 ॥ चित्रस्यास्य तथा भावे तत्वाभाव्याहते परः । न कश्चिद्धतुरवं च तदेव हि तथेष्यताम् ॥ 77 ॥ स्वभाववादापत्तिश्चेदत्र को दोष उच्यताम् । तदन्यवादाभावश्चेन्न तदन्यानपोहनात् ॥ 7 ॥ कालादिसचिवश्चायमिष्ट एव महात्मभिः । सर्वत्र व्यापकत्वेन न च युक्त्या न युज्यते ॥ 79 ॥ तथात्मपरिणामात्तु कर्मवन्धस्ततोऽपि च । तथा दुःखादि कालेन तत्स्वभावाहते कथम् ॥ 8 ॥ वृथा कालादिवादश्चेन्न तद्वीजस्य भावतः । अकिञ्चित्करमेतच्चेन्न स्वभावोपयोगतः ॥ 81 ॥ सामग्र्याः कार्यहेतुत्वं तदन्याभावतोऽपि हि । तदभावादिति ज्ञेयं कालादीनां नियोगतः ॥ 82 ॥ एतच्चान्यत्र महता प्रपञ्चेन निरूपितम् । नेह प्रतन्यतेऽत्यन्तं लेशतस्तूक्तमेव हि ॥ 83 कृतमत्र प्रसङ्गेन प्रकृतं प्र्स्तुमोऽधुना। नाध्यात्म योगभेदत्वादावर्तेष्वपरेष्वपि ॥ 84 ॥ तीव्रपापाभिभूतत्वाज्ज्ञानलोचनवर्जिताः । सद्ववितरन्त्येषु न सत्त्वा गहनान्धवत् ॥ 5 ॥ Jain Education For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ = भवाभिनन्दिनः प्रायस्त्रिसंज्ञा एव दुःखिताः । केचिद्धर्मकृतोऽपि स्युलोकपक्तिकृतादराः ॥ 86 ॥ क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निस्स्फ्लार्म्भ्स्न्ग्ग्त्ः॥ 87 ॥ लोकाराधनहेतोर्या मलिनेनान्तरात्मना । क्रियते सक्रिया सात्र लोकपक्तिरुदाहृता ॥ 88 ॥ भवाभिनन्दिनो लोकपत्त्या धर्मक्रियामपि । महतो हीनदृष्ट्योच्चैर्दुरन्तां तद्विदो विदुः ॥ 89 धर्मार्थं लोकपक्तिः स्यात्कल्याणाझं म्हाम्तेः। तदर्थं तु पुनर्धर्मः पापायाल्पधियामलम् ॥ 9 ॥ लोकपक्तिमतः प्राहुरनाभोगवतो वरम् । धर्मक्रियां न महतो हीनतात्र यतस्तथा ॥ 91 तत्त्वेन तु पुनर्नैकाप्यत्र धर्मक्रिया मता । तत्प्रवृत्त्यादिवैगुण्याल्लोभक्रोधक्रिया यथा ॥ 92 तस्मादचरमावर्तेष्वध्यात्मं नैव युज्यते । कायस्थितितरोयद्वत्तजन्मस्वामरं सुखम् ॥ 93 ॥ तैजसानां च जीवानां भव्यानामपि नो तदा । यथा चारित्रमित्यवं नान्यदा योग्स्म्भ्व्ः॥ 94 ॥ तृणादीनां च भावानां योग्यानामपि नो य्था। तदा घृतादिभावः स्यात्तद्वद्योगोऽपिनान्यदा ॥ 95 ॥ 1 असारोप्येष संसारः सारवानिव वक्ष्यते । दधिदुग्धाम्बुताम्बूलपण्यपण्याङ्गनादिभिः ॥ 1 ॥ = = For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ // 2 yoga- | योगा बिन्दुः॥ धिकारिस्वरूपम् ॥ नवनीतादिकल्पस्तत्तद्भावेऽत्र निबन्धनम् । पुद्गलानां परावर्तश्चरमो न्यायसङ्गतम् ॥ 96 ॥ अत एवेह निर्दिष्टा पूर्वसेवापि या परैः । सासन्नान्यगता मन्ये भवाभिष्वङ्गभावतः ॥ 97 ॥ अपुनर्बन्धकादीनां भवाब्धौ चलितात्मनाम् । नासौ तथाविधा युक्ता वक्ष्यामो युक्तिमत्रतु ॥ 98 ॥ मुक्तिमार्गपरं युक्त्या युज्यते विमलं मनः । सबुद्धयासन्नभावेन यदमीषां महात्मनाम् ॥ 99 ॥ तथा चान्यैरपि ह्येतद्योगमार्गकृतश्रमैः । सङ्गीतमुक्तिभेदेन यद्गौपेन्द्रमिदं vcH। ॥ 10 ॥ अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासापि प्रवर्तते ॥ 101 ॥ | | क्षेत्ररोगाभिभूतस्य यथात्यन्तं विप्र्य्य्ः। तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः ॥ 102 ॥ जिज्ञासायामपि ह्यत्र कश्चित्सर्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ॥ 103 / / ततस्तदात्वे कल्याणमायत्यां तु विशेषतः । मन्त्राद्यपि सदा चारु सर्वावस्थाहितं मतम् ॥ 104 ॥ उभ्योस्त्त्व्भाव्त्वात्त्दाव्र्त्नियोग्त्ः। युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥ 105 ॥ अत्राप्येतद्विचित्रायाः प्रकृतेयुज्यते परम् । इत्थमावर्तभेदेन यदि सम्यग्निरूप्यते ॥ 106 ॥ Jain Education For Personal & Private Use Only Airw.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ I अन्यथैकस्वभावत्वादधिकारनिवृत्तितः । एकस्य सर्वतद्भावो बलादापद्यते सदा ॥ 107 / BI तुल्य एव तथा सर्गः सर्वेषां सम्प्रसज्यते । ब्रह्मादिस्तम्बपर्यन्त एवं मुक्तिः ससाधना ॥ 108 ॥ पूर्वसेवा तु तन्त्रज्ञैर्गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेह प्रकीर्तिता ॥ 109 ॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ 110 ॥ है पूजनं चास्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥ 111 ॥ अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नास्थाने नावर्णश्रवणं क्वचित् ॥ 112 ॥ साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणां च कारणं तेन सर्वदा ॥ 113 ॥ त्यागश्च तदनिष्टानां तदिष्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयं प्राहुर्धर्माद्यपीडया ॥ 114 ॥ तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । तबिम्बन्याससंस्कार ऊर्ध्वदेहक्रिया परा ॥ 115 ॥ पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् ॥ 116 ॥ अविशेषेण सर्वेषामधिमुक्तिवशेन वा । गृहिणां माननीया यत्सर्वे देवा महात्मनाम् ॥ 11 ॥ Jain Education UNI For Personal & Private Use Only I NTww.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ rayoga yogpuurvsevaasvruupm|| // 17 // सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ 118 ॥ चारिसञ्जीवनीचारन्याय एष सतां mtH। नान्यथाढेष्टसिद्धिः स्याद्विशेषेणादिकर्मणाम् ॥ 119 ॥ गुणाधिक्यपरिज्ञानाद्विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां वृत्ताधिक्ये तथात्मनः ॥ 120 ॥ पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन न विरुद्धं स्वतश्च यत् ॥ 121 ॥ व्रतस्था लिङ्गिनः पात्रमपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥ 122 ॥ दीनान्धकृपणा ये तु व्याधिग्रस्ता vishesstH|निःस्वाः क्रियान्तराशक्ता एतद्वर्गो हि मीलकः ॥ 123 ॥ दत्तं यदुपकाराय द्वयोरप्युपजायते । नातुरापथ्यतुल्यं तु तदेताद्वधिवन्मतम् ॥ 124 ॥ धर्मस्यादिपदं दानं दानं दारिद्यनाशनम् । जनप्रियकरं दानं दानं कीर्त्यादिवर्धनम् ॥ 125 ॥ लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ 126 ॥ सर्वत्र निन्दासन्त्यागो वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता ॥ 127 ॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चति कुलधर्मानुपालनम् ॥ 128 ॥ Jain Education Inter For Personal & Private Use Only IN w .jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ 35 असद्व्ययपरित्यागः स्थाने चैतक्रिया स्दा। प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ॥ 129 ॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्हिते नेति प्राणैः कण्ठगतैरपि ॥ 130 ॥ तपोऽपि च यथाशक्ति कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छ्रे मृत्युघ्नं पापसूदनम् ॥ 131 ॥ एकैक वधयेद्वास शुक्ल कृष्ण च हाप्य्त्|भुन्य्जीत् नामावास्यायामेष चान्द्रायणो विधिः ॥ 132 ॥ सन्तापनादिभेदेन कृच्छमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् ॥ 133 ॥ * मासोपवासमित्याहुर्मृत्युनं तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः ॥ 134 ॥ पापसूदनमप्येवं त्त्त्त्पापाद्य्पेक्स्स्या। चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् ॥ 135 ॥ कृत्स्नकर्मक्षयान्मुक्ति गसक्लेशवर्जिता । भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः ॥ 136 ॥ श्रूयन्ते चैतदालापा लोके taavdshobhnaaH। शास्त्रेष्वपि हि मूढानामश्रोतव्याः सदा सताम् ॥ 137 ॥ वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः कदाचिदपि गौतम ? ॥ 138 ॥ महामोहाभिभूतानामेवं द्वेषोऽत्र जायते । अकल्याणवतां पुंसां तथा संसारवर्धनः ॥ 139 ॥ HEROCCOLOCARRIORSCk JanEducation inter For Personst & Private Use Only Wiainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ 36 yoga पूर्वसेवा स्वरूपम् ॥ ॥ 2 योग- नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्तथा क्ल्यान्न्भागिन्ः॥ 140 ॥ विन्दुः॥ सज्ज्ञानादिश्च यो मुक्तरुपायः स्मुदाहृत्ः। मलनायैव तत्रापि न चेष्टेषां प्रवर्तते ॥ 141 ॥ ॥ 18 // स्वाराधनाद्यथैतस्य फलमुक्तमनुत्तरम् । मलनायास्त्वनर्थोऽपि महानव तथैव हि । उत्तुङ्गारोहणात्पातो विषान्नात्तृप्तिरेव च । अनर्थाय यथात्यन्तं मलनापि तथेक्ष्यताम् ॥ 143 ॥ अत एव च shstraagnivyaaldurgrhsnnibhH| श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ॥ 144 ॥ अवेयकातिरप्येवं नातः श्लाघ्या सुनीतित्ः। यथाऽन्यायार्जिता सम्पद्विपाकविरसत्वतः ॥ 145 ॥ अनेनापि प्रकारेण द्वेषाभावोऽत्र तत्त्वतः । हितस्तु यत्तदेतेऽपि तथाकल्याणभागिनः ॥ 146 ॥ येषामेव न मुक्त्यादौ द्वेषो गुर्वादिपूजनम् । त एव चारु कुर्वन्ति नान्ये तद्गुरुदोषतः ॥ 147 ॥ सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् । भौतहन्तुर्यथान्यत्र पादस्पर्शनिषेधनम् ॥ 148 ॥ 1 जह चेव उ मोक्खफला ANA आराहिया जिणिन्दाणं । संसारदुक्खफलया तह चेव विराहिया नवरं ॥ 1 ॥ 2 किल कस्यचिच्छबरस्य कुतोऽपि प्रस्तावात्तपोधनानां (भस्मवृत्तीनां) पादेन स्पर्शनं महतेऽनर्थाय सम्पद्यत इतिश्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः ॥ 18 Jain Education For Persons & Private Lise Only Irw.janelibrary.org Page #39 -------------------------------------------------------------------------- ________________ + ** गुर्वादिपूजनान्नेह तथा गुण उदाहृतः । मुक्त्यद्वेषाद्यथात्यन्तं महापायनिवृत्तितः ॥ 149 भवाभिष्वङ्गभावेन तथाऽनाभोगयोगतः । saadhvnusstthaanmevaahunetaanbhedaanvipshcitH // 150 इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते । तथानध्यवसायस्तु स्यादनाभोग इत्यपि ॥ 151 ॥ एतद्युक्तमनुष्ठानमन्यावर्तेषु तध्रुवम् । चरमं त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः ॥ 152 ॥ एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतरभेदेन भोजनादिगतं यथा ॥ 153 ॥ इत्थं चैतद्यतः प्रोक्तं सामान्येनैव पञ्चधा । विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः ॥ 154 ॥ विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः । विषं लब्ध्याद्यपेक्षात इदं स्च्चित्त्मार्न्नात्। महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा ॥ 156 ॥ दिव्यभोगाभिलाषेण गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् ॥ 157 ॥ है। प्रयोजनमजायत, यदासौ निपुणमन्यत्रान्वेष्यमाणो न लेभे तदा श्रुतमनेन यथा भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेभ्यः परं न किश्चिल्लेभे, ततोऽसौ शस्त्रव्यापारपूर्वकं तान्निगृह्य जग्राह तानि, पादेन स्पर्श च परिहृतवान् . ॥ एवमसौ भौतहन्ता । * ORIGINAGAR A RSHA Jain Education in For Personal & Private Use Only Inaw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ // 2 yoga विन्दुः॥ योगपूर्वसेवास्वरूपम् ॥ * ** * 38 अनाभागवतश्चैतदननुष्ठानमुच्यते । सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् ॥ 158 ॥ एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ॥ 159 ॥ श जिनोटितमिति त्वाहर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः । ॥ 160 ॥ एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् । पुद्गलानां परावर्ते गुरुदेवादिपूजनम् यतो विशिष्टः कर्तायं तदन्येभ्यो नियोग्त्ः। तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ॥ 162 ॥ चतुर्थमेतत्प्रायेण ज्ञेयमस्य महात्मनः । सहजाल्पमलत्वं तु युक्तिरत्र पुरोदिता ॥ 163 ॥ सहजं तु मलं विद्यात्कर्मसम्बन्धयोग्यताम् । आत्मनोऽनादिमत्त्वेऽपि नायमेनां विना ytH॥ 164 ॥ अनादिमानपि ह्येष बन्धत्वं नातिवर्तते । योग्यतामन्तरेणापि भावेऽस्यातिप्रसङ्गता ॥ 165 ॥ एवं चानादिमान्मुक्तो योग्यताविकलोऽपि हि । बध्येत कर्मणा न्यायात्तदन्यामुक्तवृन्दवत् ॥ 166 ॥ तदन्यकर्मविरहान्न चेत्तद्वन्ध इष्यते । तुल्ये तद्योग्यताभावे ननु किं तेन चिन्त्यताम् ॥ 167 ॥ तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्य्ता। तस्यानादिमती सा च मलनान्मल उच्य्ते॥ 168 ॥ JanEducation.in For Persons & Private Lise Only Iw.jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ 39 +RASEARCREACTRIC5% दिदृक्षाभवबीजादिशब्दवाच्या तथा तथा । इष्टा चान्यैरपि ह्येषा मुक्तिमार्गाव्ल्म्बिभिः॥ 169 ॥ एवं चापगमोऽप्यस्याः प्रत्यावर्त सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा ॥ 17 ॥ ततः शुभमनुष्ठानं सर्वमेव हि देहिनाम् । विनिवृत्ताग्रहत्वेन तथाबन्धेऽपि तत्त्वतः ॥ 171 ॥ नात एवाणवस्तस्य प्राग्वत्सलेशहेतवः । तथान्तस्तत्त्वसंशुद्धेरुदग्रशुभभावतः ॥ 172 ॥ सत्साधकस्य चरमा समयापि विभीषिका । न खेदाय यथात्यन्तं तद्वदेतद्विभाव्यताम् ॥ 173 ॥ सिद्धरासन्नभावेन यः प्रमोदो विजृम्भते । चेतस्यस्य कुतस्तेन खेदोऽपि लभतेऽन्तरम् ॥ 174 ॥ न चेयं महतोऽर्थस्य सिद्धिरात्यन्तिकी न c। मुक्तिः पुनर्द्वयोपेता सत्प्रमोदास्पदं ततः ॥ 175 ॥ आसन्ना चेयमस्योच्चैश्चरमावर्तिनो ytH। भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किञ्चन ॥ 176 ॥ अत एव च योगज्ञैरपुनर्बन्धकादयः । भावसारा विनिर्दिष्टास्तथापेक्षादिवर्जिताः ॥ 177 ॥ भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा यथोदिता । कल्याणाशययोगेन शेषस्याप्युपचारतः ॥ 179 ॥ Jain Education Intel For Personal & Private Lise Only C w.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ | // yoga // 2 yoga- बिन्दुः॥ ॥ 20 ॥ :पूर्वसेवास्वरूपम् ॥ ___40 कृतश्चास्या उपन्यासः शेषापेक्षोऽपि kaarytH। नासन्नोऽप्यस्य बाहुल्यादन्यथैतरप्रदर्शकः ॥ 180 ॥ शुध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा। गुणैः संयुज्यते चित्रैस्तद्वदात्मापि दृश्यताम् ॥ 181 / / तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते । आलोचनाद्यभावेन तथानाभोगसङ्गताम् ॥ 182 ॥ युज्यते चैतदप्येवं तीव्र मलविषे न यत् । तदावेगो भवासङ्गस्तस्योच्चैर्विनिवर्तते ॥ 183 ॥ सक्लेशायोगतो भूयः कल्याणाङ्गतया च यत् । तात्त्विकी प्रकृतिज्ञेया तदन्या तूप्चार्त्ः॥ 184 ॥ एना चाश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते । ततश्चाधिकृतं वस्तु नान्यथेति स्थितं ह्यदः ॥ 185 ॥ शान्तोदात्तत्वमत्रैव शुद्धानुष्ठानसाधनम् । सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनानुगम् ॥ 186 ॥ शान्तोदात्तः प्रकृत्येह शुभभावाश्रयो mtH|dhnyo bhogasukhasyeva वित्ताढ्यो रूपवान्युवा ॥ 187 ॥ अनीदृशस्य च यथा न भोगसुखमुत्तमम् । अशान्तादेस्तथा शुद्धं नानुष्ठानं कदाचन ॥ 188 ॥ मिथ्याविकल्परूपं तु द्वयोयमपि स्थितम् । स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु त्त्त्व्त्ः॥ 189 ॥ भोगाङ्गशक्तिवैकल्यं दरिद्रायौवनस्थयोः । सुरूपरागाशङ्के च कुरूपस्य खयोषिति ॥ 190 ॥ Jain Education For Persons & Private Lise Only Alww.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ ACCRACHCARECRACK अभिमानसुखाभावे तथा क्लिस्स्त्तान्त्रात्म्न्ः|apaayshktiyogaacc न हीत्थं भोगिनः सुखम् ॥ 191 ॥ अतोऽन्यस्य तु धन्यादेरिदमत्यन्तमुत्तमम् । यथा तथैव शान्तादेः शुद्धानुष्ठानमित्यपि ॥ 192 ॥ क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः ॥ 193 ॥ ऊहतेऽयमतः प्रायो भवबीजादिगोचरम् । कान्तादिगतगेयादि तथा भोगीव सुन्दरम् ॥ 194 ॥ प्रकृतेर्भेदयोगेन नासमो नाम आत्मनः । हेत्वभेदादिदं चारु न्यायमुद्रानुसारतः ॥ 195 ॥ एवं च सर्वस्तद्योगादयमात्मा तथा तथा । भवे भवेदतः सर्वप्राप्तिरस्याविरोधिनी ॥ 196 ॥ सांसिद्धिकमलाद्यद्वा न हेतोरस्ति सिद्ध्ता। तद्भिन्नं यदभेदेऽपि तत्कालादिविभेदतः ॥ 197 ॥ विरोधिन्यपि चैवं स्यात्तथा लोकेऽपि दृश्यते । स्वरूपेतरहेतुभ्यां भेदादेः फलचित्रता ॥ 198 ॥ एवमूहप्रधानस्य प्रायो मार्गानुसारिणः । एतद्वियोगविषयोऽप्येष सम्यक् प्रवर्तते ॥ 199 ॥ एवंलक्षणयुक्तस्य प्रारम्भादेव चापरैः । योग उक्तोऽस्य विद्वद्भिर्गोपेन्द्रेण यथोदितम् ॥ 20 ॥ योजनाद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां प्रकृतौ लेशतो ध्रुवः ॥ 201 ॥ Jain Education in For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ // 2 yoga binduH // // 21 // Jain Education Int 42 // 202 // वेलावलनवन्नद्यास्तदापूरोपसंहृतेः । प्रतिस्रोतोनुगत्वेन प्रत्यहं वृद्धिसंयुतः भिन्नस्तु यत्प्रायो मोक्षे चित्तं भवे तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः ॥ 203 ॥ नार्या यथान्यक्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ॥ 204 ॥ न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाकुलस्यापि तत्र चित्तं न जायते ॥ 205 ॥ चारु चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत् ॥ 206 ॥ प्रकृतेरा यतश्चैव नाप्रवृत्त्यादिधर्मताम् । तथा विहाय घटत ऊहोऽस्य विमलं मनः ॥ 207 ॥ सति चास्मिन्स्फुरद्रत्न कल्पे सत्त्वोल्वणत्वतः । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि ॥ 208 ॥ एतच्च योगहेतुत्वाद्योग इत्युचितं वचः । मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् त्रिधा शुद्धमनुष्ठानं सच्छास्त्रपरतन्त्रता । सम्यक्प्रत्ययवृत्तिश्च तथात्रैव प्रचक्षते विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् । अनुष्ठानं प्रधानत्वं ज्ञेयमस्य यथोत्तरम् आयं यदेव मुक्त्यर्थं क्रियते पतनाद्यपि । तदेव मुक्त्युपादेयलेशभावाच्छुभं matam For Personal & Private Use Only // 209 // // 290 // // 211 // // 212 // %%%%%%% yoga पूर्वसेवा स्वरूपम् ॥ ॥ 21 ॥ Page #45 -------------------------------------------------------------------------- ________________ ARRANSACARRC | द्वितीयं तु यमायेव लोकदृष्ट्या व्यवस्थितम् । न यथाशास्त्रमेवेह सम्यग्ज्ञानाद्ययोगतः ॥ 213 ॥ तृतीयमप्यदः किन्तु तत्त्वसंवेदनानुगम् । प्रशान्तवृत्त्या सर्वत्र दृढमौत्सुक्यवर्जितम् ॥ 214 ॥ आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धानमत एके प्रचक्षते ॥ 215 ॥ मुक्ताविच्छापि यच्छ्लाघ्या तमःक्षयकरी मता । तस्याः smntbhdrtvaadnidrshnmitydH|| 216 // द्वितीयाद्दोषविगमो न त्वेकान्तानुबन्धनात् । गुरुलाघवचिन्तादि न यत्तत्र नियोगतः ॥ 217 ॥ अत एवेदमार्याणां बाह्यमन्तर्मलीमसम् । कुराजपुरसच्छालयत्नकल्पं व्यवस्थितम् तृतीयाद्दोषविगमः सानुबन्धो नियोगतः । गृहाद्यभूमिकाऽऽपाततुल्यः कैश्चिदुदाहृतः ॥ 219 ॥ एतद्धयुदग्रफलदं गुरुलाघवचिन्तया । अतः प्रवृत्तिः सर्वैव सदैव हि महोदया ॥ 220 ॥ परलोकविधौ शास्त्रात्प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥ 221 ॥ उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥ 222 ॥ 1 शास्त्रलक्षणं चेदम् ॥ शासनसामर्थेन तु सन्त्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं taccaitatsarvavidvacanam // 1 // SACA4 For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ A4 शुद्धानुष्ठानत्रिके shaastrmaahaatmym|| // 2 योग- अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः 'क्रियोदाहरणात्परः ॥ 223 ॥ बिन्दुः॥ तस्मात्सदैव धर्मार्थी शास्त्रयत्नः prshsyte। लोके मोहान्धकारेऽस्मिशास्त्रालोकः प्रवर्तकः ॥ 224 ॥ ॥ 22 // पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥ 225 ॥ न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ॥ 226 ॥ 8 यः श्राद्धो मन्यते मान्यानहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ॥ 227 ॥ | यस्य त्वनादरः शास्त्रे तस्य श्रद्धादयो गुन्नाः। उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ॥ 228 ॥ मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः ॥ 229 ॥ शास्त्र भक्तिर्जगद्वन्द्यैर्मुक्तेर्दूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ॥ 230 ॥ तथात्मगुरुलिङ्गानि प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने योगमार्गे विशेषतः ॥ 231 / आत्मा तदभिलाषी स्याद्गुरुराह तदेव तु । तल्लिङ्गोपनिपातश्च सम्पूर्ण सिद्धिसाधनम् ॥ 232 ॥ 1 क्रियादृष्टान्तश्चायम् । पडिवजिऊण किरियं तीये विरुद्धं निसेवए जो u। अपवत्तगा उ अहियं सिग्धं च संपावई विणासं ॥ 1 ॥ Jain Education For Personal & Private Use Only A l Page #47 -------------------------------------------------------------------------- ________________ 45 | siddhaghantarasya सद्बीजं या सा सिद्धिरिहोच्य्ते। ऐकान्तिक्यन्यथा नैव पातशक्त्यनुवेधतः ॥ 233 ॥ सिद्धयन्तरं न सन्धत्ते या सावश्यं pttytH। तच्छक्त्याप्यनुविद्वैव पातोऽसौ तत्त्वतो मतः ॥ 234 ॥ सिद्धयन्तराङ्गसंयोगात्साध्वी चैकान्तिकी bhRshm|आत्मादिप्र्त्य्योपेता तदेषा नियमेन तु॥ 235 ॥ न ह्युपायान्तरोपेयमुपायान्तरतोऽपि हि । हाठिकानामपि यतस्तत्प्रत्ययपरो भवेत् ॥ 236 ॥ पठितः सिद्धिदतोऽयं प्रत्ययो ह्यत एव हि सिद्धिहस्तावलम्बश्च त्थान्यैर्म्ख्य्योगिभिः॥ 237 ॥ अपेक्षते ध्रुवं ह्येनं सद्योगारम्भकस्तु य्ः। नान्यः प्रवर्तमानोऽपि तत्र दैवनियोगतः ॥ 238 ॥ आगमात्सर्व एवायं व्यवहारः sthito ytH। तत्रापिहाठिको यस्तु हन्ताज्ञानांस शेखरः ॥ 239 ॥ P] तत्कारी स्यात्स नियमात्तद्वेषी चेति यो ज्द्द्ः। आगमार्थे तमुल्लङ्घय तत एव प्रवर्तते ॥ 240 ॥ न च सद्योगभव्यस्य वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान्यजात्यः सन् भजते shikhii॥ 241 ॥ 8 एतस्य गर्भयोगेऽपि मातृणां श्रूयते प्र्ः। औचित्यारम्भनिष्पत्तौ जनश्लाघ्यो महोदयः ॥ 242 ॥ | जात्यकाञ्चनतुल्यास्तत्प्रतिपच्चन्द्रसन्निभाः । सदोजोरत्नतुल्याश्च लोकाभ्युदयहेतवः ॥ 243 ॥ AASHAKAASHARA Jain Education na For Personal & Private Use Only T Page #48 -------------------------------------------------------------------------- ________________ // 2 yogavinduH // // 23 // Jain Education 46 // 246 // औचित्यारम्भिणोऽक्षुद्राः प्रेक्षावन्तः शुभाशयाः । अवन्ध्यचेष्टाः कालज्ञा योगधर्माधिकारिणः ॥ 244 ॥ यश्चात्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः ॥ 245 ॥ प्रवृत्तिरपि चैतेषां धैर्यात्सर्वत्र वस्तुनि । अपायपरिहारेण दीर्घालोचनसङ्गता तत्प्रणेतृसमाक्रान्तचित्तरत्नविभूषणा । साध्यसिद्धावनौत्सुक्यगाम्भीर्यस्तिमितानना ॥ 247 ॥ फलवद्गुमसद्वीजप्ररोहसदृशं तथा । साध्वनुष्ठानमित्युक्तं सानुबन्धं महर्षिभिः ॥ 248 ॥ अन्तर्विवेकसम्भूतं शान्तोदात्तमविप्लुतम् । नाग्रोद्भवलताप्रायं बहिश्चेष्टाधिमुक्तिकम् ॥ 249 ॥ इष्यते चैतदप्यत्र विषयोपाधिसङ्गतम् । निदर्शितमिदं तावत्पूर्वमत्रैव लेशतः अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् स्वतन्त्रनीतितस्त्वेव ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युच्चैः प्रशमादिगुणान्वितः ॥ 252 ॥ शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः ॥ 253 ॥ न किंनरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति हेतुसामर्थ्यभेदतः ॥ 254 ॥ ॥ 250 // // 259 // For Personal & Private Use Only 8 योगाधिकारि स्वरुपम् ॥ ॥ 23 ॥ Page #49 -------------------------------------------------------------------------- ________________ 47 तुच्छं च तुच्छनिलयाप्रतिबद्धं च तद्यतः । गेयं जिनोक्तिस्त्रैलोक्यभोगसंसिद्धिसङ्गता ॥ 255 ॥ हेतुभेदो महानेवमनयोर्यव्यवस्थितः । चरमात्तयुज्यतेऽत्यन्तं भावातिशययोगतः ॥ 256 ॥ धर्मरागोऽधिकोऽस्यैवं भोगिनः ख्यादिराग्त्ः|भाव्त्ः क्र्म्साम्र्थ्यात्प्र्वृत्तिस्त्व्न्य्थापिहि॥ 257 ॥ न चैवं तत्र नो राग इति युक्त्योपपद्यते । हविःपूर्णप्रियो विप्रो भुङ्क्ते यत्पूयिकाद्यपि ॥ 258 ॥ पातात्वस्येत्वरं कालं भावोऽपि विनिवर्तते । वातरेणुभृतं चक्षुः स्त्रीरत्नमपि नेक्षते ॥ 259 ॥ भोगिनोऽस्य स दूरेण भावसारं तथेक्षते । सर्वकर्तव्यतात्यागाद्गुरुदेवादिपूजनम् ॥ 260 ॥ निजं न हापयत्येव कालमत्र महामतिः । सारतामस्य विज्ञाय सद्भावप्रतिबन्धतः ॥ 261 ॥ शक्तेयूनाधिकत्वेन नात्राप्येष प्रवर्तते । प्रवृत्तिमात्रमेतद्यद्यथाशक्ति तु सत्फलम् ॥ 262 ॥ एवम्भूतोऽयमाख्यातः सम्यग्दृष्टिर्जिनोत्तमैः । यथाप्रवृत्तिकरणव्यतिक्रान्तो महाशयः ॥ 263 ॥ करणं परिणामोऽत्र सत्वानां तत्पुनस्त्रिधा । यथाप्रवृत्तिमाख्यातमप्रर्वमभिवृत्ति च ॥ 26 ॥ एतत्रिधापि भव्यानामन्येषामाद्यमेव हि । ग्रन्थि यावत्त्विदं तं तु समतिकामतोऽपरम् ॥ 265 ॥ Jain Education in For Personal & Private Lise Only IMALn.jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ 48 योगप्रस्तावे करणत्रयस्वरूपम् ॥ ॥ 2 योग- भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि n। पतितस्याऽऽप्यते बन्धो ग्रन्थिमुल्लङ्घय deshitH॥ 266 ॥ बिन्दुः॥ | एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ॥ 267 ॥ ॥ 24 // सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धो यन्न त्वेकोऽपीतरस्य तु ॥ 268 ॥ तदत्र परिणामस्य भेदकत्वं नियोग्त्ः। बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ॥ 269 ॥ हा अयमस्यामवस्थायां बोधिसत्त्वोऽभिधीयते । अन्यैस्तल्लक्षणं यस्मात्सर्वमस्योपपद्यते ॥ 270 ॥ कायपातिन एवेह बोधिसत्त्वाः परोदितम् । न चित्तपातिनस्तावदेतदत्रापि युक्तिमत् ॥ 271 ॥ | परार्थरसिको धीमान्मार्गगामी महाशयः । गुणरागी तथेत्यादि सर्व तुल्यं द्वयोरपि ॥ 272 ॥ | यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो म्होद्य्ः। सत्त्वोऽस्तुबोधिसत्त्वस्तद्धन्तैषोऽन्वर्थतोऽपि हि ॥ 273 ॥ वरबोधिसमेतो वा तीर्थकृयो भविष्यति । तथाभव्यत्वतोऽसौ वा बोधिसत्त्वःसतां mtH॥ 274 ॥ सांसिद्धिकमिदं ज्ञयं सम्यक्चित्रं च देहिनाम् । तथा कालादिभेदेन बीजसिद्धयादिभावतः ॥ 275 ॥ सर्वथा योग्यताभेदे तदभावोऽन्यथा भवेत् । निमित्तानामपिप्राप्तिस्तुल्या यत्तन्नियोगतः ॥ 276 ॥ ॥ 24 // Jain Education V For Personal & Private Use Only Silww.jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ AS hU~| अन्यथा योग्यताभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् ॥ 277 ॥ है। योग्यता चेह विज्ञेया बीजसिद्धयाद्यपेक्षया । आत्मनः सहजा चित्रा त्थाभ्व्य्त्व्मित्य्त्ः॥ 278 ॥ वरबोधेरपि न्यायासिद्धिओं हेतुभेदतः । फलभेदो यतो युक्तस्तथा व्यवहितादपि ॥ 279 ॥ तथा च भिन्ने दुर्भेदे कर्मग्रन्थिमहाबले । तीक्ष्णेन भाववजेण बहुसङ्क्लेशकारिणि ॥ 28 ॥ आनन्दो जायतेऽत्यन्तंसात्त्विकोऽस्य म्हात्म्न्ः। सद्ध्याध्यभिभवे यद्वद्व्याधितस्य महौषधात् ॥ 281 ॥ भेदोऽपि चास्य विज्ञेयो न भूयो भवनं त्था। तीव्रसङ्क्लेशविगमात्सदा niHshreysaavhH॥ 282 // जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । सद्दर्शनं तथैवास्य ग्रन्थिभेदेऽपरे जगुः ॥ 283 ॥ अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ ॥ 284 ॥ मोहान्धकारगहने संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः सत्यस्मिन्धर्मतेजसि ॥ 285 ॥ अहमेतानतः कृच्छाद्यथायोगं कथञ्चन । अनेनोत्तारयामीति वरबोधिसमन्वितः ॥ 286 ॥ करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान्वर्धमानमहोदयः ॥ 287 ॥ Jain Education in For Personal & Private Use Only K Page #52 -------------------------------------------------------------------------- ________________ // 2 yogabinduH // // 25 // Jain Education 50 // 288 // तत्तत्कल्याणयोगेन कुर्वन्सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् चिन्तयत्येवमेवैतत्स्वजनादिगतं तु यः । तथानुष्ठानतः सोऽपि धीमान् गणधरो भवेत् ॥ 289 ॥ 'संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थं सम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ॥ 290 ॥ तथाभव्यत्वतश्चित्रनिमित्तोपनिपाततः । एवं चिन्तादिसिद्धिश्च सन्न्यायागमसङ्गता ॥ 291 ॥ एवं कालादिभेदेन बीज सिद्धयादिसंस्थितिः । सामग्र्यपेक्षया न्यायादन्यथा नोपपद्यते ॥ 292 ॥ तत्तत्स्वभावता चित्रा तदन्यापेक्षणी तथा । सर्वाभ्युपगमव्याप्त्या न्यायश्चात्र निदर्शितः ॥ अधिमुक्त्याशयस्थैर्यविशेषवदिहापरैः । इष्यते सदनुष्ठानं हेतुरत्रैव वस्तुनि विशेषं चास्य मन्यन्त ईश्वरानुग्रहादिति । प्रधानपरिणामातु तथान्ये तत्त्ववादिनः तत्तत्स्वभावतां मुक्त्वा नोभयत्राप्यदो भवेत् । एवं च कृत्वा ह्यत्रापि हन्तैषैव निबन्धनम् ॥ 296 ॥ आ व्यापारमाश्रित्य न च दोषोऽपि विद्यते । अत्र माध्यस्थ्यमालम्ब्य यदि सम्यग्निरूप्यते ॥ 297 ॥ 293 ॥ // 294 // // 295 // 1 तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे रागद्वेषमोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ॥ 1 ॥ For Personal & Private Use Only yoga पूर्वसेवा स्वरूपम् ॥ ॥ 25 ॥ Page #53 -------------------------------------------------------------------------- ________________ गुणप्रकर्षरूपो यत्सर्वैर्वन्यस्तथेष्यते । देवतातिशयः कश्चित्स्तवादेः फलदस्तथा ॥ 298 ॥ भवंश्चाप्यात्मनो यस्मादन्यतश्चित्रशक्तिकात् । krmaady(der)भिधानादेर्नान्य्थातिप्र्स्न्ग्ग्त्ः॥ 299 ॥ माध्यस्थ्यमवलम्ब्यैवमैदम्पर्यव्यपेक्षया । तत्वं निरूपणीयं स्यात्कालातीतोऽप्यदोऽब्रवीत् ॥ 30 ॥ अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः ॥ 301 ॥ मक्तो बद्धोऽर्हन्वापि यदैश्वर्येण स्म्न्वित्ः। तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् ॥ 302 ॥ अनादिशुद्ध इत्यादिर्यश्च भेदोऽस्य कल्प्यते । तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः ॥ 303 ॥ विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः ॥ 304 ॥ अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत्संज्ञाभेदमुपागतम् ॥ 305 ॥ अस्यापि योऽपरो भेदश्चित्रोपाधिस्तथा तथा |गीय्तेऽतीथेतुभ्यो धीमतांसोऽप्यपार्थकः ॥ 306 ॥ ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः ॥ 307 ॥ साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् । तथाभिधानभेदात्तु भेदः कुचितिकाग्रहः ॥ 308 ॥ Jain Education Intera For Personal & Private Use Only W w.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ 52 // 2 yoga विपश्चितां न युक्तोऽयमैदम्पर्मप्रिया हि ते। यथोक्तास्तत्पुनश्चारु हन्तात्रापि निरूप्यताम् ॥ 309 ॥ योग्विन्दुः॥ उभयोः परिणामित्वं तथाभ्युपगमाद् ध्रुवम् । अनुग्रहात्प्रवृत्तेश्च तथाद्धाभेदतः स्थितम् ॥ 310 ॥ पूर्वसेवा ॥ 26 ॥ सर्वेषां तत्स्वभावत्वात्तदेतदुपपद्यते । नान्यथाऽतिप्रसङ्गेन सूक्ष्मबुद्धया निरूप्यताम् ॥ 311 ॥ स्वरूपम् ॥ आत्मनां तत्स्वभावत्वे प्र्धान्स्यापिस्ण्स्थिते। ईश्वरस्यापि सन्यायाद्विशेषोऽधिकृतो भवेत् ॥ 312 ॥ सांसिद्धिकं च सर्वेषामेतदाहुर्मनीषिणः । अन्ये ऽनियतभावत्वादन्यथा न्यायवादिनः ॥ 313 ॥ सांसिद्धिकमदोऽप्येवमन्यथा नोपपद्यते । योगिनो वा विजानन्ति किमस्थानग्रहेण नः ॥ 314 ॥ 3 अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्र्ति। तथैवतीन्द्रियं वस्तु च्छद्मस्थस्यापि त्त्त्व्त्ः॥ 315 ॥ हस्तस्पर्शसमं शास्त्रं तत एव कथञ्चन । अत्र तन्निश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् ॥ 316 ॥ है। ग्रहं सर्वत्र सन्त्यज्य तद् गम्भीरेण चेतसा । शास्त्रगर्भः समालोच्यो graahyshcessttaarthsnggtH|| 317 // 1 प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभो शुभो वा ॥ भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति naashH॥ Struttura +%AAKASHARABANKA // 26 // Jain Education in For Personal & Private Use Only w .jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ 53 | देवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् । एवं व्यवस्थिते तत्त्वे युज्यते न्यायतः परम् ॥ 318 ॥ दैवं नामेह तत्त्वेन कर्मैव हि शुभाशुभम् । तथा पुरुषकारश्च खव्यापारो हि सिद्धिदः ॥ 319 ॥ खरूपं निश्चयेनैतदनयोस्तत्त्ववेदिनः । ब्रुवते व्यवहारण चित्रमन्योन्यसंश्रयम् ॥ 320 ॥ न भवस्थस्य यत्कर्म विना व्यापार्स्म्भ्व्ः। न च व्यापारशून्यस्य फलं यत्कर्मणोऽपि हि ॥ 321 ॥ व्यापारमात्रात्फलदं निष्फलं महतोऽपि च । अतो यत्कर्म तद्देवं चित्रं ज्ञेयं हिताहितम् ॥ 322 ॥ एवं पुरुषकारस्तु व्यापारबहुलस्तथा । फलहेतुर्नियोगेन ज्ञेयो जन्मान्तरेऽपि हि ॥ 323 ॥ अन्योन्यसंश्रयावेवं द्वावप्यतौ विचक्षणैः । उक्तावन्यैस्तु कमव केवलं कालभेदतः ॥ 324 ॥ दैवमात्मकृतं विद्यात्कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् ॥ 325 ॥ | नेदमात्मक्रियाभावे यतः वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः ॥ 326 ॥ | दैवं पुरुषकारेण दुर्बलं झुपहन्यते । देवेन चैषोऽपीत्येतन्नान्यथा चोपपद्यते ॥ 327 ॥ कर्मणा कर्ममात्रस्य नोपघातादि तत्त्वतः । स्वव्यापारगतत्वे tu tasyaitadapi yujyate // 328 // Jain Education in For Persons & Private Use Only W ww.jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ S4 // 2 योग्बिन्दुः॥ ॥ 27 ॥ योग्पूर्व्सेवास्व्रूप्म्॥ उभयोस्तत्स्वभावत्वे त्त्त्त्कालाद्य्पेक्स्स्या। बाध्यबाधकभावः स्यात्सम्यग्न्यायाविरोधतः ॥ 329 ॥ | तथा च तत्स्वभावत्वनियमात्कर्तृकर्मणोः । फलभावोऽन्यथा तु स्यान्न काङ्कटुकपक्तिवत् ॥ 330 ॥ कर्मानियतभावं तु यत्स्याच्चित्रं फलं प्रति । तद्वाध्यमत्र दार्वादिप्रतिमायोग्यतासमम् ॥ 331 ॥ नियमात्प्रतिमा नात्र न चातोऽयोग्यतैव हि । तल्लक्षणनियोगेन प्रतिमेवास्य बाधकः ॥ 332 ॥ दार्वादेः प्रतिमाक्षेपे तद्भावः सर्वतो ध्रुव्ः। योग्यस्यायोग्यता चेति न चैषा लोक्सिद्धित्ः॥ 333 ॥ कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । फलभेदः कथं नु स्यात्तथा शास्त्रादिसङ्गतः ॥ 334 ॥ शुभात्ततस्त्वसौ भावो हन्तायं त्त्स्व्भाव्भाक्। एवं किमत्र सिद्धं स्यात्तत एवास्त्वतो ह्यदः ॥ 335 ॥ तत्त्वं पुनर्रयस्यापि तत्स्वभावत्वसंस्थितौ । भवत्येवमिदं न्यायात्तत्प्राधान्याद्यपेक्षया ॥ 336 ॥ एवं च चरमावर्ते परमार्थेन बाध्यते । दैवं पुरुषकारेण प्रायशो व्यत्ययोऽन्यदा ॥ 337 ॥ तुल्यत्वमेवमनयोर्व्यवहाराद्यपेक्षया । सूक्ष्मबुद्धयाऽवगन्तव्यं न्यायशास्त्राऽविरोधतः एवं पुरुषकारेण ग्रन्थिभेदोऽपि सङ्गतः । तदूर्ध्वं बाध्यते दैवं प्रायोऽयं तु विजृम्भते ॥ 339 ॥ X ॥ 27 // Jain Education For Persona & Private Use Only INETiw.jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ Jain Education Internation 55 // 341 / / अस्यौचित्यानुसारित्वात्प्रवृत्तिर्नासती भवेत् । सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः ॥ 340 ॥ संसारादस्य निर्वेदस्तथोच्चैः पारमार्थिकः । संज्ञानचक्षुषा सम्यक्तन्नैर्गुण्योपलब्धितः मुक्त ढानुरागश्च तथा तद्गुणसिद्धितः । विपर्ययो महादुःखबीजनाशाच्च तत्त्वतः ॥ 342 ॥ एतत्त्यागाप्तिसिद्ध्यर्थमन्यथा तदभावतः । अस्यौचित्यानुसारित्वमलमिष्टार्थसाधनम् ॥ 343 ॥ औचित्यं भावतो यत्र तत्रायं सम्प्रवर्तते । उपदेशं विनाप्युच्चैरन्तस्तेनैव चोदितः अतस्तु भावो भावस्य तत्त्वतः सम्प्रवर्तकः । शिराकूपे पय इव पयोवृद्धेर्नियोगतः निमित्तमुपदेशस्तु पचनादिसमो मतः । अनैकान्तिकभावेन सतामत्रैव वस्तुनि प्रक्रान्ताद्यदनुष्ठानादौचित्येनोत्तरं भवेत् । तदाश्रित्योपदेशोऽपि ज्ञेयो विद्यादिगोचरः प्रकृतेर्वाऽऽनुगुण्येन चित्रः सद्भावसाधनः । गम्भीरोक्त्या मितश्चैव शास्त्राध्ययनपूर्वकः ॥ 348 ॥ शिरोदकसमो भाव आत्मन्येव व्यवस्थितः । प्रवृत्तिरस्य विज्ञेया चाभिव्यक्तिस्ततस्ततः ॥ 349 ॥ सत्क्षयोपशमात्सर्वमनुष्ठानं शुभं मतम् । क्षीणसंसारचक्राणां ग्रन्थिभेदादयं यतः ॥ 350 ॥ ॥ 346 // // 347 // For Personal & Private Use Only // 344 // // 345 // *%%%%%%%%% Page #58 -------------------------------------------------------------------------- ________________ 56 // 2 yoga विन्दुः॥ अध्यास्मादि योगस्वरूपम् ॥ ॥ 28 ॥ NAGAAAAA भाववृद्धिरतोऽवश्यं सानुबन्धं शुभोदयम् । गीयतेऽन्यैरपि ह्येतत्सुवर्णघटसन्निभम् ॥ 351 ॥ एवं तु वर्तमानोऽयं चारित्री जायते ततः । पल्योपमपृथक्त्वेन विनिवृत्तेन कर्मणः ॥ 352 ॥ लिङ्गं मार्गानुसार्येष श्राद्धः प्र्ज्ञ्याप्नाप्रिय्ः। गुणरागी महासत्त्वः सच्छक्त्यारम्भसङ्गतः ॥ 353 ॥ असातोदयशून्योऽन्धः कान्तारपतितो यथा । गादिपरिहारेण सम्यक्तत्राभिगच्छति ॥ 353 ॥ तथायं भवकान्तारे पापादिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः । ॥ 354 ॥ अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्यापि वैकल्यं विचित्रत्वेन कर्मणाम् ॥ 355 ॥ देशादिभेदतश्चित्रमिदं चोक्तं म्हात्म्भिः। अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते ॥ 356 ॥ औचित्याद्वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥ 357 ॥ अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव तु ॥ 358 ॥ अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिस्न्ग्ग्त्ः। मनःसमाधिसंयुक्तः पौनःपुन्येन भावना ॥ 359 ॥ निवृत्तिरशुभाभ्यासाच्छुभाभ्यासानुकूलता । तथा सुचित्तवृद्धिश्च भावनायाः फलं matam ॥ 360 ॥ // 28 Jain Education in For Persons & Private Lise Only pww.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ 5* SEARCH शुभकालम्बनं चित्तं ध्यान्माहुर्म्नीस्सिन्न्ः। स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् ॥ 361 ॥ वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः ॥ 362 ॥ अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात्तद्वयुदासेन समता समतोच्यते ॥ 363 ॥ ऋद्धयप्रवर्तनं चैव सक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तावच्छेदः फलमस्याःप्रचक्षते अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा । अपुनर्भावरूपेण स तु तत्संक्षयो मतः ॥ 365 ॥ अतोऽपि केवलज्ञानं शैलेशीसम्परिग्रहः । मोक्षप्रातिरनाबाधा सदानन्दविधायिनी ॥ 366 ॥ तात्त्विकोऽतात्त्विकश्चायमिति यच्चोदितं पुरा । तस्येदानीं यथायोगं योजनात्राभिधीयते ॥ 367 ॥ अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु ॥ 368 ॥ सकृदावर्तनादीनामतात्त्विक उदाहृत्ः। प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥ 369 ॥ 8 चारित्रिणस्तु विज्ञेयः शुद्धयपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमावथा तात्त्विक एव तु ॥ 370 ॥ अस्यैव वनपायस्य सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव सापायस्य तथाऽपरः ॥ 371 ॥ Jain Education Intel For Personal & Private Use Only wi .jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ // 2 yogabinduH // // 29 // Jain Education Inf 58 // 372 // // 373 // // 376 // अपायमाहुः कर्मैव निरपायाः पुरातनम् । पापाशयकरं चित्रं निरुपक्रमसंज्ञकम् कण्टकज्वरमोस्तु समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्तानामत एवापरैरपि अस्यैव सास्रवः प्रोक्तो बहुजन्मान्तरावहः । पूर्वव्यावर्णितन्यायादेकजन्मा त्वनास्रवः ॥ 374 ॥ आस्रवो बन्धहेतुत्वाद्बन्ध एवेह यन्मतः । स साम्परायिको मुख्य स्तदेषोऽर्थोऽस्य सङ्गतः ॥ 375 ॥ एवं चरमदेहस्य सम्परायवियोगतः । इत्वरास्त्रवभावेऽपि स तथानास्त्रवो मतः 1 निश्चयेनात्र शब्दार्थः सर्वत्र व्यवहारतः । निश्चयव्यवहारौ च द्वावप्यभिमतार्थदौ संक्षेपात् फलो योग इति सन्दर्शितो ह्ययम् । आद्यन्तौ तु पुनः स्पष्टं ब्रूमोऽस्यैव विशेषतः ॥ 378 ॥ तत्त्वचिन्तनमध्यात्ममौचित्यादियुतस्य तु । उक्तं विचित्रमेतच्च तथाऽवस्थादिभेदतः आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते । देवताऽनुग्रहाङ्गत्वादतोऽयमभिधीयते जपः सन्मन्त्रविषयः स चोक्तो देवतास्तवः । दृष्टः पापापहारोऽस्माद्विषापहरणं यथा देवतापुरतो वापि जले वाऽकलुषात्मनि । विशिष्टद्रुमकुञ्जे वा कर्तव्योऽयं सतां मतः ॥ 377 ॥ ॥ 379 // 11 360 11 // 381 // // 382 // For Personal & Private Use Only अध्या त्मादि योग स्वरूपम् ॥ ॥ 29 ॥ jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ 58 18| पर्वोपलक्षितो यद्वा पुत्र्न्य्जीव्क्माल्या। नासाग्रस्थितया दृष्ट्या प्रशान्तेनान्तरात्मना ॥ 383 ॥ विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । अर्थे चालम्बने चैव त्यागश्चोपप्लवे सति ॥ 384 ॥ | मिथ्याचारपरित्याग आश्वासात्तत्र वर्तनम् । तच्छद्धिकामता चेति tyaago'tyaago'ymiidRshH||385|| यथाप्रतिज्ञमस्येह कालमानं प्र्कीर्तित्म्। अतो ह्यकरणेऽप्यत्र भाववृत्तिं विदुर्बुधाः ॥ 386 ॥ मुनीन्द्रैः शस्यते तेन यत्नतोऽभिग्रहः शुभः । सदातो भावतो धर्मः क्रियाकाले क्रियोद्भ्व्ः॥387 ॥ स्वौचित्यालोचनं सम्यक्ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव तदेतदपरे जगुः ॥ 388 ॥ योगेभ्यो जनवादाच लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहुर्योगमार्गकृतश्रमाः ॥ 389 ॥ योगाः कायादिकर्माणि जनवादस्तु त्त्क्था|shkunaadiini लिङ्गानि स्वौचित्यालोचनास्पदम् ॥ 390 ॥ एकान्तफलदं ज्ञेयमतो धर्मप्रवर्तनम् । अत्यन्तं भावसारत्वात्तत्रैव प्रतिबन्धतः । ॥ 391 ॥ तद्भङ्गादिभयोपेतस्तत्सिद्धौ चोत्सुको दृढम् । यो धीमानिति सन्न्यायात्स यदौचित्यमीक्षते ॥ 392 / / आत्मसम्प्रेक्षणं चैव ज्ञेयमारब्धकर्मणि । पापकर्मोदयादत्र भयं तदुपशान्तये ॥ 393 ॥ KOSKAAN**K* Jain Education inteITH For Personal & Private Use Only Nw.jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ // 2 yogabinduH // // 30 // Jain Education Inn 60 // 395 // // 396 // // 397 // // 398 // vikhotogamane न्याय्यं भयादौ शरणादिवत् । गुर्वाद्याश्रयणं सम्यक्ततः स्याद्दुरितक्षयः ॥ 394 ॥ सर्वमेवेदमध्यात्मं कुशलाशयभावतः । औचित्याद्यत्र नियमालक्षणं यत्पुरोदितम् देवादिवन्दनं सम्यक्प्रतिक्रमणमेव च । मैत्र्यादिचिन्तनं चैतत्सत्त्वादिष्वपरे विदुः स्थानकालक्रमोपेतं शब्दार्थानुगतं तथा । अन्यासंमोहजनकं श्रद्धासंवेगसूचकम् प्रोल्लसद्भावरोमाञ्चं वर्धमानशुभाशयम् । अवनामादिसंशुद्धमिष्टं देवादिवन्दनम् प्रतिक्रमणमप्येवं सति दोषे प्रमादतः । तृतीयौषधकल्पत्वाद्विसन्ध्यमथवाऽसति निषिद्धसेवनादि यद्विषयोऽस्य प्रकीर्तितः । तदेतद्भावसंशुद्धेः कारणं परमं मतम् मैत्री प्रमोद कारुण्यमाध्यस्थ्यपरिचिन्तनम् । सत्त्वगुणाधिकक्लिश्यमानाऽप्रज्ञाप्यगोचरम् ॥ 401 ॥ विवेकिनो विशेषेण भवत्येतद्यथागमम् । तथा गम्भीरचित्तस्य सम्यग्मार्गानुसारिणः एवं विचित्रमध्यात्ममेतदन्वर्थयोगतः । आत्मन्यधीति संवृत्तेर्ज्ञेयमध्यात्मचिन्तकैः भावनादित्रयाभ्यासाद्वर्णितो वृत्तिसंक्षयः । स चात्मकर्मसंयोगयोग्यताऽपगमोऽर्थतः ॥ 399 ॥ ॥ 400 // // 402 // For Personal & Private Use Only // 403 // // 404 // अध्या त्मादि योग स्वरूपम् ॥ ॥ 30 ॥ Page #63 -------------------------------------------------------------------------- ________________ SSC % स्थूरसूक्ष्मा यतश्चेष्टा आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता योग्यताबीजमस्य तु ॥ 405 ॥ तदभावेऽपि तद्भावो युक्तो नातिप्रसङ्गतः । मुख्यैषा भवमातेति तदस्या अयमुत्तमः ॥ 406 ॥ पल्लवाद्यपुनर्भावो न स्कन्धापगमे तरोः । स्यान्मूलापगमे यद्वत्तद्वद्भवतरोरपि ॥ 407 ॥ मूलं च योग्यता ह्यस्य विज्ञेयोदितलक्षणा । पल्लवा वृत्तयश्चित्रा हन्त तत्त्वमिदं परम् ॥ 408 ॥ उपायोपगमे चास्या एतदाक्षिप्त एव हि । तत्त्वतोऽधिकृतो योग उत्साहादिस्तथास्य तु ॥ 409 ॥ उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात्पनियोगः प्रसिध्यति ॥ 10 ॥ आगमेनानमानेन ध्यानाभ्यासरसेन c। त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ 411 ॥ | आत्मा कर्माणि तद्योगः सहेतुरखिलस्तथा । फलं द्विधा वियोगश्च सर्वं तत्तत्स्वभावतः ॥ 412 ॥ अस्मिन्पुरुषकारोऽपि सत्येव सफलो भवेत् । अन्यथा न्यायवैगुण्याद्भवन्नपि न शस्यते ॥ 413 ॥ | अतोऽक्र्न्न्निय्मात्त्त्त्द्व्स्तुग्तात्त्था। वृत्तयोऽस्मिन्निरुध्यन्ते तास्तास्तद्वीजसम्भवाः ॥ 414 ॥ ग्रन्थिभेदे यथैवाऽयं बन्धहेतुं परं प्र्ति। नरकादिगतिष्वेवं ज्ञेयस्त तुगोचरः ॥ 415 ॥ 5454 Jain Education For Personal & Private Use Only W ww.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ // 2 yoga- विन्दुः॥ ॥ 31 ॥ ॥ योगसिद्धिहेतु स्वरूपम् ॥ 62 अन्यथाऽऽत्यन्तिको मृत्युर्भूयस्तत्र ग्तिस्त्था। न युज्यते हि सन्न्यायादित्यादि समयोदितम् ॥ 416 ॥ हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः ॥ 417 ॥ समाधिरेष एवाऽन्यः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ॥ 418 ॥ एवमासाद्य चरमं जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं केवलं लभते क्रमात् ॥ 419 ॥ असम्प्रज्ञात एषोऽपि समाधिर्गीयते प्रैः। निरुद्धाऽशेषवृत्त्यादि तत्स्वरूपानुवेधतः ॥ 420 ॥ धर्ममेघोऽमृतात्मा च भवशकशिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः ॥ 421 ॥ | मण्डकभस्मन्यायेन वृत्तिबीजं म्हामुनिः। योग्यताऽपगमाइग्ध्वा ततः कल्याणमश्नुते ॥ 422 ॥ य्थोदितायाःसाम्ग्र्यास्त्त्स्वाभाव्य्नियोग्त्ः|योग्य्ताप्ग्मोऽप्येव्ण् सम्यग्ज्ञेयो म्हात्म्भिः॥423॥ साक्षादतीन्द्रियानर्थान्दृष्ट्वा केव्ल्च्क्स्सुस्सा। अधिकारवशात्कश्चिद्देशनायां प्रवर्तते ॥ 424 ॥ प्रकृष्टपुण्यसामर्थ्यात्प्रातिहार्यसमन्वितः । अवन्ध्यदेशनः श्रीमान्यथाभव्यं नियोगतः ॥ 425 ॥ | 'केचित्तु योगिनोऽप्येतदित्थं नेच्छन्ति केवलम् । अन्ये तु मुक्त्यवस्थायां shkaariviyogtH॥ 426 // SHARIREYSICA // 31 // Jain Education d Dina For Personal & Private Use Only W ww.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ चैतन्यमात्मनो रूपं न च तज्ज्ञानतः पृथक् |युक्तितो युज्यतेऽन्ये तु ततः केवलमाश्रिताः ॥ 427 ॥ | अस्मादतीन्द्रियज्ञप्तिस्ततः सद्देशनागमः । नान्यथा छिन्नमूलत्वादेतदन्यत्र दर्शितम् ॥ 428 ॥ तथा चेहात्मनो ज्ञत्वे संविदस्योपपद्यते । एषां चानुभवात्सिद्धा प्रतिप्राण्येव देहिनाम् ॥ 429 ॥ अग्नरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् । प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते ॥ 430 ॥ 15 ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धके । दाह्येऽग्निर्दाहको न स्यात्कथमप्रतिबन्धकः ॥ 431 ॥ न देशविप्रकर्षोऽस्य युज्यते प्रतिबन्धकः । तथाऽनुभवसिद्धत्वादग्नरिव सनीतितः ॥ 432 ॥ + अंशतस्त्वेष दृष्टान्तो धर्ममात्रत्वदर्शकः । अदाह्यादहनायेवमत एव न बाधकम् ॥ 433 ॥ सर्वत्र स्र्व्सामान्य्ज्ञ्यानाज्ज्ञ्येय्त्व्सिद्धित्ः। तस्याखिलविशेषेषु तदेतन्यायसङ्गतम् ॥ 434 ॥ सामान्यवद्विशेषाणां स्वभावो ज्ञेयभावतः । ज्ञायते स च साक्षात्त्वाद्विना विज्ञायते कथम् ॥ 435 ॥ अतोऽयं ज्ञस्वभावत्वात्सर्वज्ञः स्यान्नियोग्त्ः। नान्यथा ज्ञत्वमस्येति सूक्ष्मबुद्धया निरूप्यताम् ॥ 436 ॥ 1 अतीन्द्रियाणामर्थानां साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति । / zlo0 426 केचित्प्दाजैमिनीय्म्त्ण्॥ Jain Education Inter For Personal & Private Use Only M.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ // 2 yoga बिन्दुः॥ ॥ 32 ॥ मीमांसकसांख्यादिमतनिरासस्वरूपम् ॥ CSCR55% 64 एवं च तत्त्वतोऽसारं यदुक्तं मतिशालिना । इह व्यतिकरे किञ्चिच्चारुबुद्धया सुभाषितम् ॥ 437 ॥ ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ 438 ॥ तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ 439 ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेद्क्ः। यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ 440 ॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे . ॥ 441 ॥ एवमायुक्तसन्नीत्या हेयाद्यपि च त्त्व्त्ः। तत्त्वस्यासर्वदर्शी न वेत्त्यावरणभावतः ॥ 442 ॥ बुद्धयध्यवसितं यस्मादर्थं चेतयते पुमान् । इतीष्टं चेतना चेह संवित्सिद्धा जगत्रये ॥ 443 ॥ चैतन्यं च निजं रूपं पुरुषस्योदितं ytH। tata आवरणाभावे नैतत्स्वफलकृत्कुतः ॥ 444 ॥ न निमित्तवियोगेन तद्धयावरणसङ्गतम् । न च तत्तत्स्वभावत्वात्संवेदनमिदं यतः ॥ 445 ॥ चैतन्यमेव विज्ञानमिति नास्माकमागमः । किन्तु तन्महतो धर्मः प्राकृतश्च महानपि ॥ 446 ॥ 1 प्रकृतेर्महांस्ततोऽङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ 1 ॥ इति सांख्याः । / ॥ 32 ॥ Jain Education in For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ Jain Education I 65 451 // बुद्ध्यध्यवसितस्यैवं कथमर्थस्य चेतनम् । गीयते तत्र नन्वेतत्स्वयमेव निभाल्यताम् ॥ 447 ॥ पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ 448 ॥ विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ 449 ॥ स्फटिकस्य तथा नाम भावे तदुपधेस्तथा । विकारो नान्यथासौ स्यादन्धाश्मन इव स्फुटम् ॥ 450 ॥ तथा नामैव सिद्धैव विक्रियाप्यस्य तत्त्वतः । चैतन्यविक्रियाप्येवमस्तु ज्ञानं च सात्मनः ॥ निमित्ताभावतो नो चेन्निमित्तमखिलं jgt। नान्तःकरणमिति चेत्क्षीणदोषस्य तेन किम् ॥ 452 ॥ निरावरणमेतद्यद्विश्वमाश्रित्य विक्रियाम् । न याति यदि तत्त्वेन न निरावरणं भवेत् ॥ 453 ॥ दिदृक्षा विनिवृत्तापि नेच्छामात्रनिवर्तनात् । पुरुषस्यापि युक्तेयं स च चिद्रूप एव वः ॥ 454 ॥ चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृतापेक्षया भवेत् ॥ 455 ॥ आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः । तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । दोषप्रहाणमिच्छन्ति सर्वथा न्याययोगिनः ॥ ॥ For Personal & Private Use Only 456 // 457 // Page #68 -------------------------------------------------------------------------- ________________ 66 // 2 yoga- bauddhmtniraassvruupm|| // 33 // RRRRRRRR समाधिराज एतत्तत्तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्ये तत्तदेतदमृतं परम् ॥ 458 ॥ | तृष्णा यजन्मनो योनिर्धवा सा चात्मदर्शनात् । तदभावान्न तद्भावस्तत्ततो मुक्तिरित्यपि ॥ 459 ॥ न ह्यपश्यन्नहमिति स्निह्यत्यात्मनि कश्चन । न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति ॥ 460 ॥ सत्यात्मनि स्थिरे प्रेम्णि न वैराग्यस्य स्म्भ्व्ः। न च रागवतोमुक्तिर्दातव्योऽस्या जलाञ्जलिः ॥ 461 ॥ नैरात्म्यमात्मनोऽभावः क्षणिको वाऽय्मित्य्द्ः। विचार्यमाणं नो युक्त्या द्वयमप्युपपद्यते ॥ 462 ॥ | सर्वथैवात्मनोऽभावे सर्वा चिन्ता निरर्थका । सति धर्मिणि धर्मा यञ्चिन्त्यन्ते नीतिम्द्व्च्ः॥ 463 ॥ नैरात्म्यदर्शनं कस्य को वाऽस्य प्र्तिपाद्क्ः। एकान्ततुच्छतायां हि प्रतिपाद्यस्तथेह क्ः॥ 464 ॥ 'कुमारीसुत्ज्ञ्मादिस्व्प्न्बुद्धिस्मोदिता। भ्रान्तिः सर्वेयमिति चेन्ननु सा धर्म एव हि ॥ 465 ॥ कुमार्या भाव एवेह यदेतदुपपद्यते । वन्ध्यापुत्रस्य लोकेऽस्मिन्न जातु स्वप्नदर्शनम् ॥ 466 ॥ क्षणिकत्वं तु नैवाऽस्य क्षणार्ध्वं vinaashtH। अन्य्स्याभाव्तोऽसिद्धेर्न्य्थान्व्य्भाव्त्ः॥ 467 ॥ 1 यया कुमारी स्वप्नान्तरेऽस्मिन् जातं च पुत्रं विगतं च पश्येत् । जाते च हृष्टा विगते च खिन्ना तथोपमान् जानत सर्वधर्मान् ॥ 1 ॥ AAAAA56544 Jain Education in For Personal & Private Use Only H o ww.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ 67 भावाविच्छेद एवायमन्वयो गीयते यतः । स चानन्तरभावित्वे हेतोरस्यानिवारितः ॥ 468 ॥ स्वनिवृत्तिस्वभावत्वे क्षणस्य नापरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता ॥ 469 ॥ इत्थं द्वयैकभावत्वे न विरुद्धोऽन्वयोऽपि हि । व्यावृत्त्याद्येकभावत्वयोगतो भाव्यतामिदम् ॥ 470 ॥ अन्वयार्थस्य न आत्मा चित्रभावो यतो मतः । न पुनर्नित्य एवेति ततो दोषो न कश्चन ॥ 471 ॥ न चात्मदर्शनादेव स्नेहो यत्कर्महेतुकः । नैरात्म्येऽप्यन्यथायं स्याज्ज्ञानस्यापि स्वदर्शनात् ॥ 472 ॥ अवेक्षणतो नो चेओऽपराधो ध्रुवेक्षणे । तद्गता कालचिन्ता चेन्नासौ कर्मनिवृत्तितः ॥ 473 ॥ उपप्लववशात्प्रेम सर्वत्रैवोपजायते । निवृत्ते तु न तत्तस्मिन् ज्ञाने ग्राह्यादिरूपवत् ॥ 474 ॥ स्थिरत्वामित्थं न प्रेम्णो यतो मुख्यस्य युज्यते । ततो वैराग्यसंसिद्धेर्मुक्तिरस्य नियोगतः ॥ 475 ॥ बोधमात्रेऽद्वये तत्त्वे कल्पिते सति कर्मणि । कथं सदाऽस्या भावादि नेति स्म्य्ग्विचिन्त्य्ताम्॥ 476 ॥ 1 ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयापि शून्यम् । तथापि च ज्ञानमप्यप्रकाशः प्रत्यक्षतस्तस्य तथाधि (वि) रासीत् ॥ 1 ॥ 2 अस्या मुक्तेः । चित्तमेव हि संसारो raagaadikleshvaasitm| तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ 1 ॥ इति बौद्धाः ॥ | For Personal & Private Use Only 6 Page #70 -------------------------------------------------------------------------- ________________ 68 चउद्धादिमत निरासपूर्वक स्वमतस्थापन स्व्रूप्म्॥ ॥ 2 योग ॥ एवमेकान्तनित्योऽपि हन्तात्मा नोप्प्द्य्ते। स्थिरस्वभाव एकान्ताद्यतो नित्योऽभिधीयते ॥ 477 ॥ विन्दुः॥ | तदयं कर्तृभावः स्याद्भोक्तभावोऽथवा भ्वेत्। उभयानुभयभावो वा सर्वथापि न युज्यते ॥ 478 ॥ ॥ 34 // एकान्तकर्तृभावत्वे कथं भोक्तृत्व्स्म्भ्व्ः। भोक्तभावनियोगेऽपि कर्तृत्वं ननु दुःस्थितम् ॥ 479 ॥ न चाकृतस्य भोगोऽस्ति कृतं चाऽभोगमित्यपि । उभयानुभयभावत्वे विरोधासम्भवौ ध्रुवौ॥ 480 ॥ यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते । परिणामित्वसङ्गत्या न त्वागोऽत्रापरोऽपि वः ॥ 481 ॥ एकान्तनित्यतायां तु तत्तथैकत्वभावतः । भवापवर्गभेदोऽपि न मुख्य उपपद्यते ॥ 482 ॥ स्वभावापगमे यस्माट्यक्तैव परिणामिता । तयाऽनुपगमे त्वस्य रूपमेकं सदैव हि ॥ 483 ॥ | तत्पुन विकं वा स्यादापर्गिकमेव वा । आकालमेकमेतद्धि भवमुक्ती न सङ्गते ॥ 484 ॥ बन्धाच्च भवसंसिद्धिः smbndhshcitrkaarytH| तस्यैकान्तकभावत्वे न त्वेस्सोऽप्य्निब्न्ध्न्ः॥ 485 ॥ नृपस्येवाभिधानाद्यः साताबन्धः प्रकीर्त्यते । अहिशङ्काविषज्ञाताच्चेतरोऽसौ निरर्थकः ॥ 486 ॥ एवं च योगमार्गोऽपि मुक्तये यः प्रकल्प्यते । सोऽपि निर्विषयत्वेन कल्पनामात्रभद्रकः ॥ 487 ॥ AC4%ACROCRACANCHA // 34 // For Persons & Private Use Only Jan Education in Pww.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ 69 दिदृक्षादिनिवृत्त्यादि पूर्वसूर्युदितं त्था। आत्मनोऽपरिणीमित्वे सर्वमेतदपार्थकम् ॥ 488 ॥ परिणामिन्यतो नीत्या चित्रभावे त्थात्म्नि। अवस्थाभेदसङ्गत्या योगमार्गस्य सम्भवः ॥ 489 ॥ तत्स्वभावत्वतो यस्मादस्य तात्त्विक एव हि । क्लिष्टस्तदन्यसंयोगात्परिणामो भवावहः ॥ 490 ॥ | स योगाभ्यासजे यो ytttkssyopshmaaditH| योगोऽपि मुख्य एवेह shuddhyvsthaasvlkssnnH|| 491 // 5 ततस्तथा तु साध्वेव तदवस्थान्तरं परम् । तदेवं तात्त्विकी मुक्तिः स्यात्तदन्यवियोगतः ॥ 492 ॥ अत एव च निर्दिष्टं नामास्यास्त्त्त्व्वेदिभिः। वियोगोऽविद्यया बुद्धिः कृत्स्नकर्मक्षयस्तथा ॥ 493 ॥ शैलेशीसंज्ञिताच्चेह समाधिरुपजायते । कृत्स्नकर्मक्षयः सोऽयं गीयते वृत्तिसंक्षयः ॥ 494 ॥ तथा तथा क्रियाविष्टः समाधिरभिधीयते । निष्ठाप्राप्तस्तु योगर्मुक्तिरेष उदाहृतः ॥ 495 ॥ संयोगयोग्यताऽभावो य्दिहात्म्त्द्न्य्योः। कृतो न जातु संयोगो भूयो नैवं भवस्ततः ॥ 496 ॥ | योग्यतात्मस्वभावस्तत्कथमस्या निवर्तनम् । तत्तत्वभावतायोगादेतल्लेशेन दर्शितम् ॥ 497 ॥ खनिवृत्तिः स्वभावश्चेदेवमस्य प्रसज्यते । अस्त्वेवमपि नो दोषः कश्चिदत्र विभाव्यते ॥ 498 ॥ RAHMARK Jain Education For Persons Private Use Only N w .jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ 10 Atyantika योगफलादि स्वरूपम् । / र योग- 15 परिणामित्व एवैतत्सम्यगस्योपपद्यते । आत्माभावेऽन्यथा तु स्यादात्मसत्तेत्यदश्च न ॥ 499 ॥ * स्वभावविनिवृत्तिश्च स्थितस्यापीह दृश्यते । घटादेर्नवतात्यागे तथा तद्भावसिद्धितः ॥ 500 ॥ ॥ 35 // नवताया नचात्यागस्तथा नाऽत्त्स्व्भाव्ता। घटादेर्न न तद्भाव इत्यत्रानुभवः प्रमा ॥ 501 ॥ योग्यतापगमेऽप्येवमस्य भावो व्य्व्स्थित्ः। सौत्सुक्यविनिर्मुक्तः स्तिमितोदधिसन्निभः ॥ 502 ॥ एकान्तक्षीणसंक्लेशो निष्ठितार्थस्ततश्च स्ः। निराबाधः सदानन्दो मुक्तावात्मावतिष्ठते ॥ 503 ॥ अस्यावाच्योऽयमानन्दःकुमारी स्त्रीसुखं य्था। अयोगीन विजानाति स्म्य्ग्जात्य्न्ध्व्द्ध्त्त्म्॥504॥ | योगस्यैतत्फलं मुख्यमैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म योगविद्भिदाहृतम् ॥ 505 ॥ सद्गोचरादिसंशुद्धिरेषाऽऽलोच्यह धीधनैः । साध्वी चेत्प्रतिपत्तव्या विद्वत्ताफलकाङ्गिभिः ॥ 506 ॥ विद्वत्तायाः फलं नान्यत्सद्योगाभ्यासतः परम् । तथा च शास्त्रसंसार उक्तो विम्ल्बुद्धिभिः॥ 507 ॥ पुत्रदारादिसंसारः पुंसां संमूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम् ॥ 508 ॥ कृतमत्र प्रसङ्गेन प्रायेणोक्तं तु वाञ्छितम् । अनेनैवानुसारेण विज्ञेयं शेषमन्यतः ॥ 509 ॥ BASSASSAGAR *GANGANAGACAA%44 // 35 Jain Education a l For Personal & Private Use Only Sir Page #73 -------------------------------------------------------------------------- ________________ एवं तु मूलशुद्धयेह योगभेदोपवर्णनम् । चारुमात्रादिसत्पुत्रभेदव्यावर्णनोपमम् ॥ 510 अन्यद्वान्ध्येयभेदोपवर्णनाकल्पमित्यतः । न मूलशुद्धयभावेन भेदसाम्येऽपि वाचिके ॥ 511 ॥ यथेह पुरुषाद्वैते बद्धमुक्ताविशेषतः । तदन्याभावनादेव तद्वैतेऽपि निरूप्यताम् ॥ 512 ॥ अंशावतार एकस्य कुत एकत्वहानितः । निरंश एक इत्युक्तः स चाद्वैतनिबन्धनम् ॥ 513 ॥ मुक्तांशत्वे विकारित्वमंशानां नोपपद्यते । तेषां चेहाऽविकारित्वे सन्नीत्या मुक्ततांशिनः ॥ 514 ॥ समुद्रोर्मिसमत्वं च यदंशानां प्रकल्प्यते । न हि तद्भेदकाभावे सम्यग्युक्त्योपपद्यते ॥ 515 ॥ सदाद्यमत्र हेतुः स्यात्तात्त्विके भेद एव हि । प्रागभावादिसंसिद्धेर्न सर्वथान्यथा त्रयम् ॥ 516 ॥ सत्त्वाद्यभेद एकान्ताद्यदि तद्भेददर्शनम् । भिन्नार्थमसदेवेति तद्वद्वैतदर्शनम् ॥ 517 ॥ यदा नार्थान्तरं तत्त्वं विद्यते किञ्चिदात्मनाम् । मालिन्यकारितत्त्वेन न तदा ब्न्ध्स्म्भ्व्ः॥ 518 ॥ 1 क्षीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते । नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ॥ 1 ॥ गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा भिन्ना (निम्ना) वृद्धिकाठिन्यवर्जिताः । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव ucyate ॥ 2 ॥ CS455555 For Personal & Private Lise Only Page #74 -------------------------------------------------------------------------- ________________ // 2 yoga- // 36 // asatyasmin kuto muktibndhaabhaavnibndhnaa|muktmuktirn यन्न्याय्या भावेऽस्यातिप्रसङ्गिता ॥ 519 ॥ * आत्यन्तिक कल्पितादन्यतो बन्धो न जातु स्याद्क्ल्पित्ः। कल्पितश्चेत्ततश्चिन्त्यो ननु मुक्तिरकल्पिता ॥ 520 ॥ योग नान्यतोऽपि तथाभावादृते तेषां भवादिकम् । ततः किं केवलानां तु ननु हेतुसमत्वतः ॥ 521 ॥ फलादि । स्व्रूप्म्॥ मुक्तस्येव तथाभावकल्पना यन्निरर्थका । स्यादस्यां प्रभवन्त्यां तु बीजादेवाङ्कुरोदयः ॥ 522 ॥ एवमाद्यत्र शास्त्रज्ञैस्तत्त्वतः स्वहितोद्यतैः । माध्यस्थ्यमवलम्ब्योच्चैरालोच्यं स्वयमेव तु ॥ 523 ॥ आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाबाधितो यस्तु युक्तस्तस्य परिग्रहः ॥ 524 ॥ खल्पमत्यनुकम्पायै योगशास्त्रमहार्णवात् । आचार्यहरिभद्रेण योगबिन्दुः समुद्धृतः ॥ 525 ॥ समुद्धृत्यार्जितं पुण्यं यदेनं shubhyogtH। भवान्ध्यविरहात्तेन जनः स्ताद्योगलोचनः ॥ 526 ॥ MESSAGE // श्रीयोगबिन्दुप्रकरणं समाप्तम् ॥ Jain Education in For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ 13 // atha षोडशकप्रकरणम् ॥ 3 ॥ 1 प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम् । लिङ्गादिभेदतः खलु वक्ष्ये किञ्चित् समासेन । 1 ॥ बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥ 2 ॥ | बालो ह्यसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी य्ः॥3॥ बाह्य लिङ्गमसारं तत्प्रतिबद्धान ध्र्म्निस्स्प्त्तिः। धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् ॥ 4 ॥ | बाह्यग्रन्थत्यागान्न चारु नन्वत्र त्दित्र्स्यापि। कञ्चुकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥ 5 ॥ II मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य । सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ॥ 6 ॥ वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत् तच्च । सदनुष्ठानं प्रोक्तं कार्य हेतूपचारेण ॥ 7 ॥ परिशुद्धमिदं नियमादान्तरपरिणामतः suprishuddhaat|अन्य्द्तोऽन्य्स्माद्पि बुधविज्ञेयं त्व्चारुत्या।8। | गुरुदोषारम्भितया लवकरणयत्नतो निपुणधीभिः । सन्निन्दादेश्च तथा ज्ञायत etanniyogena ॥ 9 // SARKAR +A5 Jain Education intenanomal For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ 74 *% // 3 // श्रीपोडशक प्र्क्र्न्न्म्॥ प्रथम धर्मपरीक्षक स्वरूपपोजशकम् । / ॥ 37 ॥ %%A4%9c आगमतत्त्वं ज्ञेयं तद् दृष्टेष्टाविरुद्धवाक्यतया । उत्सर्गादिसमन्वितमलमैदम्पर्यशुद्धं च ॥ 10 ॥ आत्माऽस्ति स परिणामी बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिंसाहिंसादि त्द्धेतुः॥ 11 ॥ परलोकविधौ मानं वचनं तदतीन्द्रियार्थदृव्यक्तम् |स्र्व्मिद्म्नादि स्यादैदम्पर्यस्य shuddhiriti॥12|| बालादिभावमेवं सम्यग विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनाऽपि हि कर्त्तव्या तदनुसारेण ॥ 13 ॥ यद्भाषितं मुनीन्द्रैः पापं खलु देशना प्र्स्थाने। उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥ 14 ॥ हितमपि वायोरौषधमहितं तत् श्लेष्मणो य्थाऽत्य्न्त्म्। सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥ 15 ॥ एतद्विज्ञायैवं यथोचितं shuddhbhaavsnpnnH| विधिवदिह यः प्रयुर्3e करोत्यसौ नियमतो बोधिम् ॥ 16 ॥ 2 बालादीनामेषां यथोचितं तद्विदो विधिर्गीतः । सद्धर्मदेशनायामयमिह सिद्धान्त्त्त्त्व्ज्ञ्यैः॥1॥ | बाह्यचरणप्रधाना कर्त्तव्या देशनेह बाल्स्य्। स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्य्ः॥2॥ सम्यग् लोचविधानं ह्यनुपानत्कत्वमथ धरा shyyaa। प्रहरद्वयं रजन्याः स्वापः शीतोष्णसहनं च ॥ 3 ॥ षष्ठाष्टमादिरूपं चित्रं बाह्यं तपो महाकष्टम् । अल्पोपकरणसन्धारणं च तच्छद्धता caiva ॥ 4 ॥ ॥ 37 // Jain Education in For Personal & Private Use Only IRTww.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ 75 5*5*SABSCASH गुर्वी पिडविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव । विकृतीनां सन्त्यागस्तथैकसिक्थादिपारणकम् ॥ 5 ॥ अनियतविहारकल्पः कायोत्सर्गादिकरणमनिशं c। इत्यादि बाह्यमुच्चैः कथनीयं भवति बालस्य ॥ 6 ॥ मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति trikottiprishuddhm|आद्य्न्त्म्ध्य्योगैर्हित्द्ण् खलु साधुस्द्वृत्त्म्॥7॥ अष्टौ साधुभिरनिशं मातर इव मात्र्ःप्र्व्च्न्स्य्। नियमेन न मोक्तव्याः परमं क्ल्यान्न्मिच्छ्द्भिः॥8॥ एतत्सचिवस्य सदासाधोर्नियमान्न भवभयं भ्व्ति|भ्व्ति च हितमत्यन्तं फलदं विधिनागमग्रहणम् 9 गुरुपारतन्त्र्यमेव च तद्बहुमानात्सदाशयानुगतम् । परमगुरुप्राप्तेरिह बीजं तस्माच्च मोक्ष इति ॥ 10 ॥ इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु ॥ 11 ॥ वचनाराधनया खल धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ 12 ॥ PI यस्मात् प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥ 1 ॥ अस्मिन् हृदयस्थेसति हृदयस्थस्तत्त्वतोमुनीन्द्र इति। हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसांसद्धिः 14॥ चिन्तामणिः परोऽसौ तेनैव भवति स्म्र्साप्त्तिः। सैषेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ॥ 15 ॥ ANSARKARISESSSSSS Jain Education in For Personal & Private Lise Only IC ww.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ तृतीयं है। इति यः कथयति धर्म विज्ञ्यायौचित्य्योग्म्न्घ्म्तिः|ज्ञ्य्ति स एनमतुलं श्रोतृषु निर्वाणफलदमलम्16/ श्रीषोडशक 3 अस्य स्वलक्षणमिदंधर्मस्य बुधैः सदैव विज्ञ्य्य्म्|srvaagmprishuddhN य्दादिम्ध्यान्त्क्ल्यान्न्म्।1। ध्र्म्ख्ल्प्र्क्र्न्न्म्॥ क्षणषोडधर्मश्चित्तप्रभवो यतः क्रियाऽधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु पुष्टयादिमदेष विज्ञ्य्य्ः॥2॥ PL: शकम् ॥ ॥ 38 ॥ रागादयो मलाःखल्वागमसद्योगतो विगम एषाम् । तदयं क्रियाऽत एव हि पुष्टिः शुद्धिश्च चित्त्स्य्॥3॥ पुष्टिः पुण्योपचयःशुद्धिः पापक्षयेण निर्म्ल्ता। अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञ्येया॥4॥ न प्रणिधानाद्याशयसंविद्व्यतिरेकतोऽनुबन्धि(न्ध्ये) त्त्। भिन्नग्रन्थेनिर्मलबोधवतः स्यादियं च प्रा॥ प्र्न्निधिप्र्वृत्तिविघ्न्ज्य्सिद्धिविनियोग्भेद्त्ःप्राय्ः|ध्र्म् राख्यातःशुभाशयः पञ्चधाऽत्र विधौ॥6॥ प्रणिधानं तत्समये स्थितिमत् तदधः कृपानुगं चैव्। निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च ॥ 7 ॥ तत्रैव तु प्रवृत्तिः shubhsaaropaaysnggtaa'tyntm| अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव्॥8॥ विघ्नजयस्त्रिविधः खल विज्ञेयो hiinmdhymotkRssttH|maarg iha knnttkjvrmaahjysmHprvRttiphlH|9| | सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञ्येया|अधिक् विनयादियुता हीने च दयादिगुणसारा ॥ 10 ॥ M ॥ 38 // Jain Education in For Personal & Private Lise Only DAlww.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ T+ R att सिद्धेश्चोत्तरकार्य विनियोगोऽवन्ध्यमेतदेतस्मिन् |स्त्य्न्व्य्स्म्प्त्त्या सुन्दरमिति तत् परं याव्त्॥11॥ आशयभेदा एते सर्वेऽपि हि त्त्त्व्तोऽव्ग्न्त्व्याः। भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥ 12 ॥ अस्माच्च सानुबन्धाच्छुद्धयन्तोऽवाप्यते द्रुतं krmshH। एतदिह धर्मतत्त्वं परमो योगो विमुक्तिर्स्ः॥13॥ अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥ 14 ॥ एवं त्वपूर्वकरणात् सम्यक्त्वामृतरसज्ञ इह जीव्ः|चिर्कालासेवित्म्पि न जातु बहु मन्यते पापम् 15 यद्यपि कर्मनियोगात् करोति तत् तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रंतत्सिद्धिमाप्नोति 16 4सिद्धस्य चास्य सम्यग् लिङ्गान्यतानि ध्र्म्त्त्त्व्स्य्|विहितानि तत्त्वविद्भिःसुखावबोधाय भव्यानाम् 1 | औदार्य दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥ 2 ॥ PI औदार्य कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्त्यवृत्ति कार्ये तदत्यन्तम् ॥ 3 ॥ | दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञ्येय्ः। गाम्भीर्यधैर्यसचिवो मात्सर्यविघातकृत् परमः ॥ 4 ॥ पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् |पापोद्वेगोऽक्र्न्न्ण् तदचिन्ता cetynukrmtH॥5॥ EACADA Jain Education in I I For Personal & Private Use Only Diww.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ // 3 // zrISoDazaka akaraNam // // 39 // Jain Education I 78 // 7 // निर्मलबोधोऽप्येवं शुश्रूषाभावसम्भवो ज्ञेयः । शमगर्भशास्त्रयोगात् shrutcintaabhaavnaasaarH|| 6 // युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेर्बीजाधानादिभावेन आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः ॥ 8 ॥ तन्नास्य विषयतृष्णा प्रभवत्युच्चैर्न दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डूतिः ॥ 9 ॥ गम्यागम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् ॥ 10 ॥ गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥ 11 ॥ धर्मश्रवणेऽवज्ञा तत्त्वरसास्वादविमुखता चैव । धार्मिकसत्त्वासक्तिश्च धर्मपथ्येऽरुचेर्लिङ्गम् ॥ 12 ॥ सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत् स्फुरणम् । अविचार्य कार्यतत्त्वं तच्चिह्नं क्रोधकण्डूतेः ॥ 13 ॥ एते पापविकारा न प्रभवन्त्यस्य धीमतः सततम् । धर्मामृतप्रभावाद् भवन्ति मैत्र्यादयश्च गुणाः ॥ 14 ॥ परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ 15 ॥ एतज्जिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्जन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥ 16 ॥ For Personal & Private Use Only // caturtha dharmasiddhi लिङ्गषोड शकम् ॥ ॥ 39 ॥ Page #81 -------------------------------------------------------------------------- ________________ 5 एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्त्र्त्त्त्व्स्म्प्राप्तिः॥1॥ आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाच्चरम इयं पुद्गलावः ॥ 2 ॥ सभवति कालादेवप्राधान्येन सुकृतादिभावेऽपि|jvrshmnaussdhsmyvditi समयविदो विदुनिपुणम् 3 नागमवचनं तदधःसम्यक्परिणमति नियम एस्सोऽत्र्। शमनीयमिवाभिनवे ज्वरोदयेऽकाल इतिकृत्वा4 आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव त्था। पश्यन्त्यपवादात्मकमविषय इह म्न्द्धीन्य्नाः॥5॥ तत एवाविधिसेवा दानादौ तत्प्रसिद्धफल एव । तत्तत्वदृशामेषा पापा कथमन्यथा भवति ? ॥ 6 ॥ येषामेषा तेषामागमवचनं न परिणतं सम्यक् । अमृतरसास्वादज्ञः को नाम विषे प्रवर्तेत ? ॥ 7 ॥ तस्माचरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भ्व्त्य्स्याः।8। आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति॥9॥ दशसंज्ञाविष्कम्भणयोगे सत्यविकलं ह्यदो भ्व्ति। परहितनिरतस्य सदा गम्भीरोदारभावस्य ॥ 10 ॥ सर्वज्ञवचनमागमवचनं यत् परिणते ततस्तस्मिन् । नासुलभमिदं सर्व ह्युभयमलपरिक्षयात् पुंसाम् 11 For Persons & Private Use Only Jan Education in marw.jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ षष्ठं जिनभवनकारणविधि षोडशकम् । ॥ 40 ॥ ॥ 3 // || विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतन्त्र्ययोगादौचित्याच्चैव सर्वत्र ॥ 12 ॥ श्रीषोडशका न्यायात्तं स्वल्पमपि हि भृत्यात्तदुपरोधतो म्हादान्म्। दीनतपस्व्यादौ गुर्वनुज्ञया दान्म्न्य्त्तु॥13॥ | प्रकरणम् ॥ देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं विधिना । स्यादादरादियुक्तं यत्तद्देवार्चनं चेष्टम् ॥ 14 ॥ एवं गुरुसेवादि च काले स्द्योग्विघ्न्व्र्ज्ञ्या। इत्यादिकृत्यकरणं लोकोत्त्र्त्त्त्व्स्म्प्राप्तिः॥ 15 ॥ इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ 16 ॥ 6 अस्यांसत्यां नियमाद विधिव्जिन्भ्व्न्कार्न्न्विधान्म्। सिध्यति परमफलमलं ह्यधिकार्यारम्भकत्वेन न्यायार्जितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति 2 | कारणविधानमेतच्छुद्धा भूमिर्दलं च दादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन ॥ 3 ॥ | शुद्धा तु वास्तुविद्याविहिता सन्यायतश्च योपात्ता। न परोपतापहेतुश्च सा जिनेन्द्रैःस्माख्याता॥4॥ शास्त्रबहुमानतः खलु सच्चेष्टातश्च ध्र्म्निस्स्प्त्तिः। परपीडात्यागेन च विपर्ययात् पापसिद्धिरिव ॥ 5 ॥ तत्रासन्नोऽपि जनोऽसम्बन्ध्यपि दान्मान्स्त्कारैः। कुशलाशयवान् कार्यो नियमाद्बोध्यङ्गमयमस्य । 6 / ॥ 4 Jain Education inte For Personal & Private Use Only mmww.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ SAACHER दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिनातु ॥ 7 ॥ दावपि चशुद्धमिह यन् नानीतं देव्ताद्युप्व्नादेः। प्रगुणं सारवदभिनवमुच्चैम्रन्थ्यादिरहितं च ॥ 8 ॥ | सर्वत्र शकुनपूर्व ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥ 9 ॥ भृतका अपिकर्त्तव्या यैह विशिष्टाःस्वभावतः केचित्। यूयमपि गोष्ठिका इह वचनेन सुखं तु तेस्थाप्याः अतिसन्धानं चैषां कर्तव्यं न खलु धमित्राणाम् । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ॥ 11 ॥ | देवोद्देशेनैतद् गृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः स्वाशय इति गीयते त्ज्ज्ञ्यैः॥12॥ प्रतिदिवसमस्य वृद्धिः कृताकृत्प्र्त्युपेक्स्स्न्न्विधानात्। एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति । देयं तु न साधुभ्यस्तिष्ठन्ति यथा च ते तथा कार्य्म्। अक्षयनीव्या ह्येवं ज्ञेयमिदं vNshtrkaannddm॥15|| यतनातो न च हिंसा यस्मादेषैव त्न्निवृत्तिफ्ला|त्द्धिक्निवृत्तिभावाद्विहित्म्तोऽदुस्स्त्त्मेत्दिति॥16॥ 7 जिनभवने तद्विम्बं कारयितव्यं द्रुतं तु बुद्धिम्ता। साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद् bhvti॥1॥ *HANKAR Jain Education Internationa For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ सप्तमं जिनबिम्बनिर्मा। pnnvidhipoddshkm| // 3 // जिनबिम्बकारणविधिः काले पूजापुरस्सरं क्र्तुः। विभवोचितमूल्यार्पणमनघस्य शुभेन भावेन ॥ 2 ॥ श्रीषोडशक नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्य्मिति|काले चदानमुचितं शुभभावेनैव विधिपूर्व्म्॥3॥ प्रकरणम् ॥ चित्तविनाशो नैवं प्रायः सञ्जायते द्वयोरपि हि । अस्मिन् व्यतिकर एष प्रतिषिद्धो धर्मतत्त्वज्ञैः ॥ 4 ॥ ॥ 41 ॥ एष द्वयोरपि महान् vishissttkaaryprsaadhktven| सम्बन्ध इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति ॥ 5 ॥ यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित्। तबिम्बकारणानीह तस्य तावन्ति तत्त्वेन ॥ 6 ॥ अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञ्येया। सर्वापायनिमित्तं ह्येषा पापा न क्र्त्त्व्या॥7॥ अधिकगुणस्थैर्नियमात् कारयितव्यं svdau<Page #85 -------------------------------------------------------------------------- ________________ Jain Education Int 83 आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः ॥ 13 ॥ एवंविधेन यद्विम्बकारणं तद्वदन्ति समयविदः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ॥ 14 ॥ लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ॥ 15 ॥ कृषिकरण इव पळालं नियमादत्रानुषङ्गिकोऽभ्युदयः । फलमिह धान्यावाप्तिः परमं निर्व्वाणमिव बिम्बात् 8 निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठाऽऽशु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन 1 व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृद्यदा किल तस्य तदाऽऽद्येति समयविदः 2 ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठते ॥ 3 ॥ भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् । स्वात्मन्येव परं यत् स्थापनमिह वचननीत्योच्चैः ॥ 4 ॥ बीजमिदं परमं यत् परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ॥ 5 ॥ मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ॥ 6 ॥ इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तत्तत्त्वकल्पनैषा बालक्रीडासमा bhavati ॥ 7 ॥ 1 For Personal & Private Use Only ww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ // 3 // श्रीषोडशक प्रकरणम् ॥ ॥ 42 ॥ अष्टमंजिनबिम्बप्रतिछाषोडशकम् ॥ भावरसेन्द्रात्तु ततो महोदयाजीवतास्व(म्र)रूपस्या कालेन भवति परमाऽप्रतिबद्धा सिद्ध्कान्य्च्न्ता॥ वचनानलक्रियातः कर्मेन्धनदाहतो ytshcaissaa। इतिकर्तव्यतयाऽतः सफलैषाऽप्यत्र भाव्विधौ॥9॥ एषा च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः॥10॥ आवाहनादि सर्व वायुकुमारादिगाचरं चात्र । सम्मार्जनादिसिद्धयै कर्त्तव्यं मन्त्रपूर्व तु ॥ 11 ॥ न्याससमये तु सम्यक् सिद्धानुस्म्र्न्न्पूर्व्क्म्स्न्ग्ग्म्। सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा । 12 / बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः प्र्म्ः। सकलावञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च 13 लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमैत्र्यादिसङ्गतैबृंहणीय इति ॥ 14 ॥ निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥ 15 ॥ अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य क्र्त्त्व्या। दानं च यथाविभवं दातव्यं स्र्व्स्त्त्वेभ्य्ः॥16॥ 9स्नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्त्म्। विभवानुसारतो यत् काले नियतं विधानेन । अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भ्ग्वान्|पूज्योहित्कामानामितिभ्क्त्या पूजनं पूजा । 2 / *ASIAS ॥ 42 Jain Education Inte For Personal & Private Use Only W ww.jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ Jain Education Inte 85 // 3 // पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेण । कर्त्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥ 4 ॥ शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्धयोच्चैः । 5 / पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ 6 ॥ पापनिवेदन गर्भैः प्रणिधान पुरस्सरैर्विचित्रार्थेः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ॥ 7 ॥ शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भ्व्ति। सद्भूतगुणोत्कीर्त्तनसंवेगात् समरसापत्त्या ॥ 8 ॥ कायादियोगसारा त्रिविधा तच्छ्रुद्धथुपात्तवित्तेन । या ततिचाररहिता सा परमाऽन्ये तु समयविदः ॥ 9 ॥ विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चान्या । निर्वाण साधनीति च फलदा तु यथार्थसंज्ञाभिः । 10 प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् 11 त्रैलोक्यसुन्दरं यत् मनसाऽऽपादयति तत्तु चरमायाम् । अखिलगुणाधिकसद्योग सारसद्ब्रह्मयागपरः 12 नानादौ कायवधो न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः For Personal & Private Use Only v.jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ // 3 // श्रीषोडशक प्रकरणम् ॥ 86 कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिन्न्ः|म्न्त्रादेरिव् च ततस्तदनुपकारेऽपि फलभावः14 दशमं सदकृतकृत्यत्वादेव चतत्पूजा फलवती गुन्नोत्क्र्स्सात्। तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विम्ल्धिय्ः॥15॥ नुष्ठानमेद पूजाफल 2 इति जिनपूजां धन्यःशृण्वन् कुर्वस्तदोचितां नियमात् । भवविरहकारणं खलु सदनुष्ठानं द्रुतं ल्भ्ते|16 विचारषो10 सदनुष्ठानमतः खलु बीजन्यासात् prshaantvaahityaa|स्न्य्जाय्ते नियोगात् पुंसां punnyodyshaaym।1|| डशकम् ॥ तत्प्रीतिभक्तिवचनासङ्गोपददं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् ॥ 2 ॥ यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति क्र्तुः। शेषत्यागेन करोति यच्च तत् प्रीत्यनुष्ठानम् ॥ 3 ॥ र गौरवविशेषयोगाद् बुद्धिमतो ydvishuddhtryogm| क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ 4 ॥ अत्यन्तवल्लभाखलु पत्नी तद्धिता च्ज्ञ्नीति|तुल्य्म्पि कृत्यमनयोज्ञातं स्यात् प्रीतिभ्क्तिग्त्म्॥5॥ वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु। वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥ 6 ॥ यत्त्वभ्यासातिशयात् सात्मीभूतमेव चेष्ट्यते स्द्भिः। तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥ 7 ॥ | चक्रभ्रमणं दण्डात् तदभावे चैव यत् परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ 8 ॥ ॥ 43 ॥ Jain Education 1 1 For Personal & Private Use Only Miww.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ OMOMAMGARA%AR abhyudayaphale चाये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥ 9 ॥ उपकार्यपकारिविपाकवचनधर्मोत्तरा मता क्स्सान्तिः। आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥ 10 ॥ चरमाद्यायां सूक्ष्मा अतिचाराःप्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव । 11 श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे ॥ 12 ॥ उदकपयोऽमृतकल्पं पुंसांसज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन ॥ 13 ॥ शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पाप्ः। प्राप्नोति न संवेगं तदाऽपि यः सोऽचिकित्स्य इति 14 नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद् गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥ 15 ॥ यःशृण्वन् संवेगं गच्छति तस्याद्यमिह मतं ज्ञ्यान्म्। गुरुभक्त्यादिविधानात् कारणमेतद् द्व्य्स्येस्स्त्त्म्॥ 16 ॥ | 11शुश्रषा चेहायं लिखल वर्णयन्ति विद्वाण्स्ः। तदभावेऽपि shraavnnmsiraa'vnikpkhnnsmm||1|| शुश्रूषाऽपि द्विविधा परमेतरभेदतो बुधैरुक्ता। परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥ 2 ॥ यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ राम्ः॥3॥ Jain Education Intel For Personal & Private Lise Only ANDr.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ 88 // 3 // श्रीषोडशका प्रकरणम् ॥ 4 एकादशंशु तज्ञानलिषोडश कम् ॥ / ॥ 44 ॥ RECENTRACT गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः क्र्न्ने|sdgrnthaaptiHshrvnnN तत्त्वाभिनिवेशपरमफलम् । विपरीता त्वितरा स्यात्प्रायोऽनय देहिनां सातु|या सुप्तनृपकथानकशुश्रूषावत् स्थिता लोके । / ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥ 6 ॥ वाक्यार्थमात्रविषयं कोस्स्त्थ्क्ग्त्बीज्स्न्निभ्ण्ज्ञ्यान्म्|shrutmymih विज्ञेयं मिथ्याऽभिनिवेशरहितमलम् यत्तु म्हावाक्यार्थ्ज्म्तिसूक्स्स्म्सुयुक्तिचिन्त्योपेत्म्। उदक इव तैलबिन्दुर्विसर्पिचिन्तामयं तत्स्यात् 8 ऐदम्पर्यगतं यद्विध्यादौ य्त्न्व्त्त्थैवोच्चैः। एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥ 9 ॥ आद्य इह मनाक्पुंसस्तद्रागाद्दर्शनग्रहो भ्व्ति। न भवत्यसौ द्वितीये चिन्तायोगात् क्दाचिद्पि॥10॥ चारिचरकसञ्जीव(वि)न्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या ॥ 11 ॥ गुर्वादिविनयरहितस्य यस्तु मिथ्यात्व्दोस्स्तोव्च्नात्। दीप इव मण्डलगतो बोधःस विपर्ययः पापः 12 दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां shocym। पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् 13 मोहविकारसमेतः pshytyaatmaanmevmkRtaarthm| तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव ॥ 14 ॥ % AGAR Jan Educator For Persons & Private Lise Only Kiliw.jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ सम्यग्दर्शनयोगाज्ज्ञानं तद् ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च । 15 / * लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञ्येय्ः॥16॥ | 12 12अस्मिन्सति दीक्षाया अधिकारी तत्त्वतोभवति स्त्त्व्ः। इतरस्य पुनर्दीक्षा वसन्तनृपसन्निभा ज्ञेया? PI श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद् यथोदितस्यैव साध्वीति ॥ 2 ॥ | 4 यो निरनुबन्धदोषाच्छाद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितःसोऽपि ज्ञान्येव तत्फलतः3 | | चक्षुष्मानेकः स्याद्न्धोऽन्य्स्त्न्म्तानुवृत्तिप्र्ः। गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥ 4 ॥ है। यस्यास्ति सस्क्रियायामित्थं साम्र्थ्य्योग्य्ताऽविक्ला|गुरुभाव्प्र्तिब्न्धाद्दीक्स्सोचित् एव सोऽपि किल5 | | देयाऽस्मै विधिपूर्व सम्यक्तन्त्रानुसारतो दीक्स्सा। निर्वाणबीजमेषेत्यनिष्टफलदाऽन्यथाऽत्यन्तम् ॥ 6 ॥ है देशसमग्राख्येयं विरतिआसोऽत्र तद्वति च सम्यक् । तन्नामादिस्थापनमविद्रुतं स्व्गुरुयोज्ञ्त्ः॥7॥ नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः ॥ 8 ॥ कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु yatitavyam ॥ 9 // Jain Education in For Personal & Private Use Only DTww.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ 90 ||3||18त्त्स्ण्स्कारादेस्सा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् ॥ 10 ॥ श्रीषोडशक 1 सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धर्मैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वम् ॥ 11 ॥ प्र्क्र्न्न्म्॥ वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भ्व्ति|shuddhN च तपो नियमाद्यमश्च सत्यं च शौचंच ॥ 12 ॥ ॥ 45 // आकिञ्चन्यं मुख्यं ब्रह्मापि परंसदागमविशुद्धम् । सर्वं शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ॥ 13 ॥ ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति त्न्म्य्ता। सूक्ष्मार्थालोचनया संवेगः स्पर्शयोगश्च ॥ 14 ॥ 18| स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः ॥ 15 ॥ | व्याध्यभिभूतो यद्वन्निविण्णस्तेन तक्रियां य्त्नात्|स्म्य्क्क्रोति तद्वद्दीक्षित इव साधुसच्चेष्टाम् ॥ 16 ॥ | 13 गुरुविनयःस्वाध्यायो योगाभ्यासः परार्थकरणं च । इतिकर्त्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥ 1 ॥ औचित्याद् गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ 2 ॥ यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् |ध्र्म्क्थान्त्ण् क्रमशस्तत्स्वाध्यायो विनिर्दिस्स्त्त्ः॥3॥ स्थानोर्णालम्बनतदन्ययोगपरिभावनं स्म्य्क्। परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥ 4 ॥ ॥ द्वादशं दीक्षाधिकारिस्वरूपषोडशकम् ॥ NAGAR ॥ 45 // Jain Education For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ + 5+ COACC5455 91 विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्व परार्थकरणं यते यम् ॥ 5 ॥ सर्वत्रानाकुलता यतिभावाव्ययपरा समासेन । कालादिग्रहणविधौ क्रियोतकर्त्तव्यता भवति ॥ 6 ॥ इति चेष्टावत उच्चैर्विशुद्धभावस्य सद्यतेः क्स्सिप्र्म्। मैत्रीकरुणामुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥ 7 ॥ एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतस्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥ 8 ॥ उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्री । मोहाऽसुखसंवेगाऽन्यहितयुता चैव क्रुन्नेति॥9॥ सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणानुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति ॥ 10 ॥ एताःखल्वाभ्यासात् क्रमेण वचनानुसारिणां पुण्साम्। सद्वृत्तानां सततं श्राद्धानां प्रिन्न्म्न्त्युच्चैः॥11॥ एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥ 12 ॥ अभ्यासोऽपि प्रायः प्रभूतजन्मानुगोभवति shuddhH|कुल्योग्यादीनामिः तन्मूलाधानयुक्तानाम् ॥ 13 ॥ अविराधनया यतते यस्तस्यायमिह सिद्धिमुप्याति। गुरुविनयः श्रुतगर्भो मूलं चास्या अपि ज्ञ्येय्ः॥14॥ सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृतसुकृतविपाकालोचनमथ मूलमस्यापि ॥ 15 ॥ Jain Education in For Personal & Private Use Only W ww.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ // 46 // // 3 // etasmin khalu yalo विदुषा सम्यक् सदैव क्र्त्त्व्य्ः|आमूल्मिद्ण् परमं सर्वस्य हि योग्मार्ग्स्य्॥16॥ चतुर्दशंयोश्रीषोडशक गमेदचित्त14 सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं ख्ल्वाद्य्स्त्त्त्त्त्व्ग्स्त्व्प्र्ः॥1॥ प्रकरणम् ॥ दोस्सादिअस्स्त्त्पृथ्ग्ज्ञ्चित्त्त्यागाद्योगिकुल्चित्त्योगेन्। जिनरूपं ध्यातव्यं योगविधावन्यथा दोषः ॥ 2 ॥ स्वरूपपोखेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ 3 ॥ डशकम् ॥ खेदे दाढाभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥ 4 ॥ उद्वेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ॥ 5 ॥ 18 क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । नाऽसकृदुत्पाटनतःशालिरपि फलावहः puNsH॥6॥ उत्थाने निर्वेदात् करणमकरणोदयं सदैवास्य । अत्यागत्यागोचितमेतत्तु खसमयेऽपि मतम् ॥ 7 ॥ | भ्रान्तौ विभ्रमयोगान्न हि संस्कारः कृतेत्रादिग्त्ः। तदभावे तत्करणंप्रक्रान्तविरोध्यनिष्टफलम् ॥ 8 ॥ अन्यमुदि तत्र रागात् तदनादरताऽर्थतो म्हापाया। सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥ 9 ॥ | 6 रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं tenaitadvandhyaphalameva / 10 / // 46 // Jain Education For Personal & Private Lise Only W ww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ 93 S आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलमुच्चैस्तदप्यसङ्गं यतः परमम् ॥ 11 ॥ | एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सक्लेशविवर्जितं चैव ॥ 12 ॥ सुस्वप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् ॥ 13 ॥ ॥ एवंविधमिह चित्तं भवति प्रायःप्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्या ॥ 14 ॥ | शुद्धे विविक्तदेशे सम्यकसंयमितकाययोगस्य । कायोत्सर्गेण दृढं यद्वा पर्यङ्कबन्धेन ॥ 15 ॥ है। साध्वागमानुसाराच्चेतो विन्यस्य भगवति विशुद्धम् । स्पर्शावेधात्तत्सिद्धयोगिसंस्मरणयोगेन ॥ 16 ॥ | 15सर्वजगद्वितमनुपममातिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परं चैव ॥ 1 ॥ | सिंहासनोपविष्टं छ्त्र्त्र्य्क्ल्प्पाद्प्स्याध्ः। सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥ 2 ॥ | आधीनां परमौषधमव्याहतमखिलसम्पदां बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ 3 ॥ निर्वाणसाधनं भुवि भव्यानामय्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्यं वरेण्यशब्दाभिधेयं च ॥ 4 ॥ परिणत एतस्मिन् सति सद्ध्याने क्षीणकिल्बिषो जीव्ः। निर्वाणपदासन्नःशुक्लाभोगो विगतमोहः 5 SAGARGAAKAAGAR HOCKHOSHISAICHIRISHA Jain Education For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ // 3 // चरमावञ्चकयोगात् प्रातिभसञ्जाततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वत्यतोऽप्यन्यत् ॥ 6 ॥ पञ्चदशंध्येश्रीषोडशका तस्मिन् दृष्टे दृष्टं तद् भूतं तत् परं मतं ब्रह्म । तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता ॥ 7 ॥ *यविचाराप्रकरणम् ॥ दिस्वरूप सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गसक्त्याढ्या । साऽनालम्बनयोगः प्रोक्तस्तदर्शनं यावत् ॥ 8 ॥ ssoddshkm| // 47 // | तत्राप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानजः खल तेनानालम्बनो गीतः ॥ 9 ॥ द्रागस्मात्तदर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज् ज्ञानं यत्तत्परं ज्योतिः ॥ 10 ॥ | आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥ 11 ॥ ॥ एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा ॥ 12 ॥ 18 तनुकरणादिविरहितंतच्चाचिन्त्यगुणसमुदयं सूक्ष्मम् । त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्लेशम्13 ॥ ज्योतिः परं परस्तात्तमसो यद्गीयते म्हामुनिभिः। आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥ 14 ॥ नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु । 15 | सर्वाबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । निःशेषकलातीतं सदाशिवाद्यादिपदवाच्यम् ॥ 16 ॥ ॥ 47 // +AA%AA%E4%A4+%* Jan Education in For Persons & Private Lise Only hww.jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ 95 16 etad दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जयतेऽस्य परमा परमानन्द इति यामाहुः॥ 1 ॥ सैषाऽविद्यारहिताऽवस्था परमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥ 2 ॥ वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्तेः ॥ 3 ॥ एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥ 4 ॥ परिणामिन्यात्मनि सति तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ॥ 5 ॥ तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्धिस्तत्त्वदृष्टयोच्चैः ॥ 6 ॥ पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमात्रं वा । भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः ? 7 अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ 8 ॥ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ ॥ 9 परिकल्पना (ल्पिता) पि चैषा हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः तस्माद्यथोक्तमेतत् त्रितयं नियमेन धीधनैः पुम्भिः । भवभवविगमनिबन्धनमालोच्यं शान्तचेतोभिः 11 For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ 96 * // 3 // aidamparya zuddhayati यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ 12 ॥ षोडशं श्रीषोडशक । तत्रापि च न द्वेषः कार्यों विषयस्तु यत्नतो मृग्य्ः। तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥ 13 ॥ | समरसमाप्रकरणम् ॥ वप्राप्त्यादि अद्वेषो जिज्ञासा शुश्रूषा shrvnnbodhmiimaaNsaaH| परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ 14 ॥ स्व्रूप्स्सो॥48॥ गर्भार्थं स्वल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेषः ॥ 15 ॥ | डशकम् ॥ एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थं तु|आत्मानुस्म्र्न्नाय् च भावा भवविरहसिद्धिफलाः 16/5 धर्मश्रवणे यत्नः सततं कार्यो bhushrutsmiipe। हितकाङ्गिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥ 17 ॥ धर्मपरिक्षाषोडशकम् ॥ 2 देशनाषो0 ॥ 3 dhrmlkssnnsso0||4 dhrmecchulinggsso0||5 लोकोत्तरतत्त्वप्राप्तिषो0 ॥ 6 जिन्म्न्दिर्निर्माप्न्न्स्सो0॥7जिन्बिम्ब्निर्माप्न्न्स्सो0॥8प्र्तिस्स्त्थास्सो0॥9 पूजास्व्रूप्स्सो0॥ 10 पूजाफ्ल्स्सो0॥ 11 shrutjnyaanlinggsso0|| 12 दीक्स्साधिकारिस्सो0॥ 13 गुरुविन्य्स्सो0॥ 14 योग्भेद्स्सो0॥ 15 ध्येय्स्व्रूप्स्सो0॥16 स्म्र्स्स्सो॥ * * ॥ षोडशकनामकं प्रकरणं सम्पूर्णम् ॥ ॥ ॥ 48 ॥ Jain Education Intene For Persons & Private Use Only ww.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ // atha shaastrvaartaasmuccyH||4|| है प्रणम्य परमात्मानं वक्ष्यामि हित्काम्य्या। सत्त्वानामल्पबुद्धीनां शास्त्रवार्तासमुच्चयम् यं श्रुत्वा सर्वशास्त्रेषु praaystttvvinishcyH| जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः है दुःखं पापात्सुखं धर्मात्सर्वशास्त्रेषु स्ण्स्थितिः। न कर्त्तव्यमतः पापं कर्तव्यो धर्मसञ्चयः ॥ 3 हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः विपरीतास्तु धर्मस्य एत एवोदिता बुधैः । एतेषु सततं यत्नः सम्यकार्यः सुखैषिणा साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भाव्त्ः। आत्मीयग्रहमोक्षश्च धर्महेतुप्रसाधनम् उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् मैत्री भावयतो नित्यं शुभो भावः प्रजायते । ततो भावोदकाजन्तोषाग्निरुपशाम्यति अशेषदोषजननी निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्तते 00G. COM NiKANAKANHAGRA Jain Education in For Personal & Private Use Only I naw.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ 98 // 4 // zrI kA zAstravArtA smuccyH|| ||prthmH stbkH|| सामान्यो pdeshvicaarH॥ // 49 // एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः । तत्त्वविद्भिः समाख्यातः सम्यग्धर्मस्य साध्क्ः॥10॥ उपादेयश्च संसारे धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्वं यतोऽन्यद्दःखकारणम् ॥ 11 ॥ अनित्यः प्रियसंयोग इहाशोकवत्सलः । अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् ॥ 12 ॥ अनित्याः सम्पदस्तीव्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह सर्वभावनिबन्धनम् ॥ 13 ॥ पुनर्जन्म punrmRtyuhiinaadisthaansNshryH| पुनः पुनश्च यदतः सुखमत्र न विद्य्ते। प्रकृत्यसुन्दरं ह्येवं संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् ॥ 15 ॥ मुक्त्वा धर्म जगद्वन्यमकलकं स्नात्न्म्। परार्थसाधकं धीरैः सेवितं shiilshaalibhiH|| युग्म्म्॥16॥ आह तत्रापि नो युक्ता यदि स्म्य्निरूप्य्ते। धर्मस्यापि शुभो यस्माद्बन्ध एव फलं मतम् ॥ 17 ॥ न चाऽऽयसस्य बन्धस्य तथा हेममयस्य c। फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः ॥ 18 ॥ तस्मादधर्मवत्त्याज्यो धर्मोऽप्येवं मुमुक्षुभिः । धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वर्णिता यतः ॥ 19 ॥ | उच्यत एवमेवैतत् किन्तु धर्मो द्विधा मतः । संज्ञानयोग एवैकस्तथान्यः पुण्यलक्षणः ॥ 20 ॥ ॥ 49 // Jain Education For Persons & Private Use Only R ow.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ FAGANAGAR | ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासातिशयादुक्तं तद्विमुक्तेः प्रसाधकम् ॥ 21 ॥ धर्मस्तदपि चेत्सत्यं किं न बन्धफलः स य्त्। आशंसावर्जितोऽन्योऽपि किंनैवं चेन्न यत्तथा ॥ 22 ॥ भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः । सम्यङ्गमिथ्यादिरूपश्च गीतस्तन्त्रान्तरेष्वपि ॥ 23 ॥ तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते । सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः ॥ 24 ॥ तस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः क्षये । स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः ॥ 25 ॥ धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं मुक्तिलक्षणम् । हेयं धर्म तदाश्रित्य न तु संज्ञानयोगकम् ॥ 26 ॥ अतस्तत्रैव युक्तास्था यदि सम्यङ् निरूप्यते । संसारे सर्वमेवान्यद्दर्शितं दुःखकारणम् ॥ 27 ॥ तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता । तथोपरिष्टाद्वक्ष्यामः सम्यक्शास्त्रानुसारतः ॥ 28 ॥ इदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते । कुवादियुक्त्यपव्याख्यानिरासेनाविरोधतः ॥ 29 ॥ पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत् । न चात्मादृष्टसद्भावं मन्यन्ते भूतवादिनः ॥ 30 ॥ अचेतनानि भूतानि न तद्धर्मो न तत्फलम् । चेतनास्ति च यस्येयं स एवात्मति चापरे ॥ 31 ॥ Jain Education install For Personal & Private Use Only Ww.jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ // 4 // zrI zAstravArtA samuccayaH // // 50 // Jain Education Inte 100 // 32 // // 33 // यदीयं भूतधर्मः स्यात्प्रत्येकं तेषु सर्वदा । उपलभ्येत सत्त्वादिकठिनत्वादयो यथा 'शक्तिरूपेण सा तेषु सदाऽतो नोपलभ्यते । न च तेनापि रूपेण सत्यसत्येव चेन्न तत् शक्तिचेतनयोरैक्यं नानात्वं वाऽथ सर्वथा । ऐक्ये सा चेतनैवेति नानात्वेऽन्यस्य sA ytH॥ 34 ॥ अनभिव्यक्तिरप्यस्या न्यायतो नोपपद्यते । आवृतिर्न यदन्येन तत्त्वसङ्ख्याविरोधतः न चासौ तत्स्वरूपेण तेषामन्यतरेण वा । व्यञ्जकत्वप्रतिज्ञानान्नावृतिर्व्यञ्जकं यतः विशिष्टपरिणामाभावेऽपि ह्यत्रावृतिर्न वै । भावताप्तेस्तथा नाम व्यञ्जकत्वप्रसङ्गतः ॥ 35 ॥ ॥ 36 // // 37 // भूताभिन्न ततो व्यक्तिः सदा भ्वेत्। भेदे त्वधिकभावेन तत्त्वसङ्ख्या न युज्यते ॥ 38 ॥ स्वकालेऽभिन्न इत्येवं कालाभावे न सङ्गतम् । लोकसिद्धाश्रये त्वात्मा हन्त नाश्रीयते कथम् ॥ 39 ॥ नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् । सर्वेषां तदभावश्च चित्रकर्मविपाकतः ॥ 40 ॥ लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते । अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः दिव्यदर्शनतश्चैव तच्छिष्टाव्यभिचारतः । पितृकर्मादिसिद्धेश्च हन्त नाऽऽत्माप्यलौकिकः ॥ 42 ॥ ॥ 41 // For Personal & Private Use Only // प्रथमः स्तबकः ॥ चार्वाकमत खण्डनम् ॥ ॥ 50 ॥ 11w.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ SAKESEASESIRKAR | काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् ॥ 43 ॥ प्रत्येकमसती तेषु न च स्याद्रेणुतैलवत् । सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा ॥ 44 ॥ असत्स्थूलत्वमण्वादौ घटादौ दृश्यते यथा । तथा सत्येव भूतेषु चेतनापीति चेन्मतिः ॥ 45 ॥ नासत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् । असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः ॥ 46 ॥ | पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः । भवेदुत्पत्तिरवं च तत्त्वसङ्ख्या न युज्यते ॥ 47 ॥ तजननस्वभावा नेत्यत्र मानं न विद्यते । स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः ॥ 48 ॥ न च मूर्ताणुसङ्घातभिन्नं स्थूलत्वमित्यदः । तेषामेव तथा भाबो न्याय्यं मानाविरोधतः ॥ 49 ॥ | भेदे तददलं यस्मात् कथं सद्भावमश्नुते । तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् ॥ 50 ॥ 2 न चैवं भूतसङ्घातमात्रं चैतन्यमिष्यते । अविशेषेण सर्वत्र तद्वत्तद्भावसङ्गतः ॥ 51 ॥ 1 एवं सति घटादीनां व्यक्तचैतन्यभावतः । पुरुषाद्य(न)विशेषः स्यात्स च प्र्त्य्क्स्स्बाधित्ः॥ 52 ॥ अथ भिन्नस्वभावानि भूतान्येव यतस्ततः । तत्सङ्घातेषु चैतन्यं न सर्वेष्वेतदप्यसत् ॥ 53 ॥ Jain Education For Personal & Private Lise Only Almww.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ // प्रथमः स्त्ब्क्ः॥ चार्वाकमत खण्डनम् ॥ शास्त्रवार्ता 102 ॥ 4 ॥ स्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते । विशेषणं विना यस्मान्न तुल्यानां विशिष्टता ॥ 54 ॥ * स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः । अन्यभेदकभावे तु स एवात्मा प्रसज्यते ॥ 55 ॥ में हविगुंडकणिकादिद्रव्यसङ्घातजान्यपि । यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥ 56 ॥ | स्म्च्य्ः॥ व्यक्तिमात्रत एवैषां न तु भिन्नस्वभावता । रसवीर्यविपाकादिकार्यभेदो न विद्यते ॥ 57 ॥ ॥ 51 // का तदात्मकत्वमात्रले संस्थानादिविलक्षणा । यथेयमस्ति भूतानां तथा सापि कथं न चेत् ॥ 58 ॥ | कञभावात्तथा deshkaalbhedaadyyogtH| न वा सिद्धमदो भूतमात्रत्वे तदसम्भवात् ॥ 59 ॥ | तथा च भूतमात्रत्वे न त्त्स्न्ग्घात्भेद्योः। भेदकाभावतो भेदो युक्तः सम्यग्विचिन्त्यताम् ॥ 60 ॥ | एकस्तथा परो नेति तन्मात्रत्वे तथाविधः । यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः ॥ 61 ॥ स्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता । लोकसिद्धति सिद्धैव न सा तन्मात्रजा न तु ॥ 62 ॥ | अदृष्टाकाशकालादिसामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः ॥ 63 ॥ कान चेह लौकिको मार्ग्ःस्थितोऽस्माभिर्विचार्य्ते। किन्त्वयं युज्यते क्वेति त्वन्नीतौ coktavanna sH॥64|| // 51 // Jain Education For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 103 4%A4% CANARAANAAKAA% मृतदेहे च चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन तन्न धर्मादि नान्यथा ॥ 65 ॥ न च लावण्यकार्कश्यश्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव सङ्गतेः ॥ 66 ॥ &न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः । अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् ॥ 67 ॥ न प्राणादिरसौ मानं किं तद्भावेऽपि तुल्यता । तदभावादभावश्चेदात्माभावे न का प्रमा ॥ 68 ॥ तेन तद्भावभावित्वं न भूयो न्लिकादिना। सम्पादितेऽप्यतत्सिद्धेः सोऽन्य एवेति चेन्न तत् ॥ 69 ॥ वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् । अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् ॥ 70 ॥ न तस्यामेव सन्देहात्तवायं केन नेति चेत् । तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥ 71 ॥ तद्वैलक्षण्यसंवित्तेर्मातचैतन्यजे ह्ययम् । सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि ॥ 72 ॥ न च संस्वेदजायेषु मात्रभावे न तद् भवेत् । प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम् ॥ 73 ॥ इत्थं न तदुपादानं युज्यते तत्कथञ्चन । अन्योपादानभावे च तदेवात्मा प्रसज्यते ॥ 74 ॥ | न तथा भाविनं हेतुमन्तरेणोपजायते । किञ्चिन्नश्यति चैकान्ताद्यथाह व्यासमहर्षिः ॥ 75 ॥ AA-%84-8488 Jain Education in For Personst & Private Use Only M w .jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ // 4 // श्री शास्त्रवार्ता स्मुच्च्य्ः॥ ॥ 52 ॥ AAAAACAOM 104 नासतो विद्यते भावो नाभावो विद्यते स्त्ः। उभयोरपि dRsstto'ntstvnyostttvdaarshbhiH|| 76 // ||प्र्थ्म्: नाभावो भावमाप्नोति शशशृङ्गे तथागतेः । भावो नाभावमेतीह दीपश्चेन्न स सर्वथा ॥ 77 ॥ स्त्ब्क्ः॥ एवं चैतन्यवानात्मा सिद्धः सततभावतः । परलोक्यपि विज्ञेयो युक्तिमार्गानुसारिभिः ॥ 78 ॥ चार्वाकमत लखण्डनम् ॥ | सतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम । अस्त्येव दर्शनं स्पष्टमहम्प्रत्ययवेदनात् ॥ 79 ॥ | भ्रान्तोऽहं गुरुरित्येष सत्यमन्यस्त्वसौ मत; / व्यभिचारित्वतो नाऽस्य गमकत्वमथोच्यते ॥ 8 ॥ | प्रत्यक्षस्यापि तत्त्याज्यं ttsdbhaavaavishesstH| प्रत्यक्षाभासमन्यच्चेव्यभिचारि न साधु तत् ॥ 81 ॥ अहम्प्रत्ययपक्षेऽपि ननु सर्वमिदं समम् । अतस्तद्वदसौ मुख्यः सम्यक् प्रत्यक्षमिष्यताम् ॥ 82 ॥ गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात् । भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु ॥ 83 ॥ आत्मनात्मग्रहोऽप्यत्र तथानुभवसिद्धितः । तस्यैव तत्स्वभावत्वान्न तु युक्त्या न युज्यते ॥ 84 ॥ न च बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते । दानादिबुद्धिकालेऽपि तथाऽहङ्कारवेदनात् ॥ 5 ॥ आत्मतात्मग्रहे तस्य तत्स्वभावत्वयोगतः । सदैवाग्रहणं ह्येवं विज्ञेयं कर्मदोषतः ॥ 86 ॥ ॥ 52 // Jain Education 4 For Personal & Private Use Only X ww.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ 105 अत्रापि ब्रुवते केचित्सर्वथा युक्तिवादिनः । प्रतीतिगर्भया युक्त्या किलैतदवसीयते ॥ 19 ॥ तयाहु शुभात्सौख्यं तद्बाहुल्यप्रसङ्गतः । बहवः पापकर्माणो विरलाः शुभकारिणः ॥ 20 ॥ न चैतदृश्यते लोके duHkhbaahulydrshnaat|shubhaatsaukhyN ततः सिद्ध्म्तोऽन्य्च्चाप्य्तोऽन्य्त्ः॥ 21 ॥ अन्ये पुनरिदं श्राद्धा ब्रुवत आगमेन वै । शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित् ॥ 22 ॥ अतीन्द्रियेषु भावेषु प्राय एवंविधेषु यत् । छद्मस्थस्याविसंवादि मानमन्यन्न विद्यते ॥ 23 ॥ यच्चोक्तं दुःखबाहुल्यदर्शनं तन्न साधकम् । क्वचित्तथोपलम्भेऽपि सर्वत्रादर्शनादिति ॥ 24 ॥ सर्वत्र दर्शनं यस्य तद्वाक्यात् किं न साधनम् । साधनं तद्भवत्येवमागमात्तु न भिद्यते ॥ 25 ॥ अशुभादप्यनुष्ठानात् सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा सा तथाविधकर्मणः ॥ 26 ॥ ब्रह्महत्यानिदेशानुष्ठानाद्ग्रामादिलाभवत् । न पुनस्तत एवैतदाममादेव गम्यते ॥ 27 ॥ प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः । तथानाप्तप्रणीतत्वादागमत्वं न युज्यते ॥ 28 ॥ दृष्टेष्टाभ्यां विरोधाच्च तेषां नाप्तप्रणीतता । नियमाद्गम्यते यस्मात्तदसावेव दृश्यते ॥ 29 ॥ 10 Jan Education For Persons & Private Lise Only Page #108 -------------------------------------------------------------------------- ________________ 82-% A zAsravAto smuccyH|| // द्वितीयः स्त्ब्क्ः॥ विशिष्ट चार्वाकमत खण्डनम् ॥ ॥ 55 ॥ 4 106 // 4 // || अगम्यगमनादीनां धर्मसाधनता क्वचित् । उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुध्यते ॥ 30 ॥ 1. स्वधर्मोत्कर्षा(र्षणा)देव तथा मुक्तिरपीप्यते । हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते ॥ 31 ॥ माध्यस्थ्यमेव तद्धेतुरगम्यगमनादिना । साध्यते तत्परं येन तेन दोषो न कश्चन ॥ 32 ॥ 1 एतदप्युक्तिमात्रं यदगम्यगमनादिषु । तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते ॥ 33 ॥ 3) अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः । विशुद्धभावनाभ्यासात् तन्माध्यस्थ्यं परं यतः ॥ 34 ॥ Pal यावदेवंविधं नैतत्प्रवृत्तिस्तावदेव या। साऽविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् ॥ 35 ॥ | नाप्रवृत्तेरियं हेतुः कुतश्चिदनिवर्तनात् । सर्वत्र भावाविच्छेदादन्यथागम्यसंस्थितिः ॥ 36 ॥ तच्चास्तु लोकशास्त्रोक्तं त्त्रौदासीन्य्योग्त्ः। सम्भाव्येत परं ह्येतद्भावशुद्धेर्महात्मनाम् ॥ 37 ॥ 2 संसारमोचकस्यापि हिंसा यद्धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याप्येष दोस्सोऽनिवारित्ः॥ 38 ॥ | मुक्तिः कर्मक्षयादेव जायते नान्यतः क्वचित् । जन्मादिरहिता यत्तत्स एवात्र निरूप्यते ॥ 39 ॥ हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा । अन्यहेतुरहेतुर्वा स वै कर्मक्षयो nanu ॥ 40 ॥ ARCRACTORS % * | // 55 // Jain Education For Personal & Private Use Only www.jainelbrary.org Page #109 -------------------------------------------------------------------------- ________________ 107 RSSC CERCRARSERICA hai हिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत् स्थितिः। कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्त्ताक्स्स्तिः॥ 41 | तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः । कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः ॥ 42 तदन्यहेतुसाध्यत्वे तत्स्वरूपमसंस्थितम् । अहेतुत्वे सदा भावोऽभावो वा स्यात्सदैव हि ॥ 43 मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं स च । अहिंसादि च तद्धेतुरिति न्यायः सतां मतः ॥ 44 एवं वेदविहितापि हिंसा पापाय तत्त्वतः । शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् ॥ 45 ॥ न हिंस्यादिह भूतानि हिंसनं दोषकृन्मतम् । दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः ॥ 46 ॥ ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस्तु चोदिते|n ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात् ॥ 47 ॥ एवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा । ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात् ॥ 48 ॥ अन्येषामपि बुद्धयैवं दृष्टेष्टाभ्यां विरुद्धता । दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः ॥ 49 ॥ क्लिष्टं हिंसाद्यनुष्ठानं न यत्तस्यान्यतो मतम् । ततः कर्ता स एव स्यात्सर्वस्यैव हि क्र्म्न्न्ः॥50॥ अनादिकर्मयुक्तत्वात्तन्मोहात्सम्प्रवर्तते । अहितेऽप्यात्मनः प्रायो व्याधिपीडितचित्तवत् ॥ 51 ॥ -AA% Jain Education in For Personal & Private Use Only Nw.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ 118 11 zrI zAstravArtA smuccyH|| // 56 // Jain Education 168 1 53 // 54 // 55 // // 56 // कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः । केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया ॥ 52 ॥ न कालव्यतिरेकेण गर्भकालशुभादिकम् । यत्किञ्चिज्जायते लोके तदसौ कारणं किल ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ किं च कालादृते नैव मुद्गपक्तिरपीष्यते । स्थाल्यादिसन्निधानेऽपि ततः कालादसौ मता ॥ कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्टहेतु सद्भावमात्रादेव तदुद्भवात् न स्वभावातिरेकेण गर्भबालशुभादिकम् । यत्किंचिज्जायते लोके तदसौ कारणं किल सर्वे भावाः स्वभावे स्वस्वभावेन तथा तथा । वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः ॥ 58 ॥ न हि स्वभावेन मुगपत्तिरपीष्यते । तथा कालादिभावेऽपि नाश्वमाषस्य सा यतः ॥ 59 ॥ अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः । तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ 60 ॥ नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः ॥ 61 ॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् के एतां बाधितुं क्षमः ॥ 57 ॥ ॥ 62 // For Personal & Private Use Only // द्वितीयः स्तबकः ॥ एकान्त स्वभावादि वाद मत खण्डनम् ॥ ॥ 56 ॥ Page #111 -------------------------------------------------------------------------- ________________ Jain Education I 364904 109 // 63 // 11 48 11 nacarte नियतिं लोके मुद्गपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यतः अन्यथानियतत्वेन सर्वभावः प्रसज्यते । अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च न भोक्तृव्यतिरेकेण भोग्यं जगति विद्यते । न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः ॥ 65 ॥ भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत् । दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत् ॥ 66 ॥ न च तत्कर्मवैधुर्ये मुगपत्तिरपीक्ष्यते । स्थाल्यादिभङ्गभावेन यत् क्वचिन्नोपपद्यते ॥ 67 ॥ चित्रं भोग्यं तथा चित्रात्कर्मणो हेतुताऽन्यथा । तस्य यस्माद्विचित्रत्वं नियत्यादेर्न युज्यते ॥ 68 ॥ नियतेर्नियतात्मत्वान्नियतानां समानता । तथाऽनियतभावे च बलात्स्यात्तद्विचित्रता ॥ 69 ॥ न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता । तदन्यभे (भे) दकं मुक्त्वा सम्यन्यायाविरोधतः ॥ 70 ॥ न जलस्यैकरूपस्य वियत्पाताद्विचित्रता । ऊषरादिधराभेदमन्तरेणोपजायते तभिन्नभेदकत्वे च तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसङ्गतम् ॥ 72 ॥ तस्या एव तथाभूतः स्वभावो यदि वेष्यते । त्यक्तो नियतिवादः स्यात्स्वभावाश्रयणान्ननु ॥ 73 ॥ ॥ 71 // For Personal & Private Use Only * * * 6 ww.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ // 4 // tRtIyaH zrI - zAkhabAto smuccyH|| stbkH|| एकान्त खभावादि वाद मत खण्डनम् ॥ ॥ 57 ॥ 110 स्वो भावश्च स्वभावोऽपि स्वसत्तैव हि भाव्त्ः। तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते ॥ 74 ॥ ततस्तस्याविशिष्टत्वायुगपद्विश्वसम्भवः । न चासाविति सद्युक्त्या तद्वादोऽपि न सङ्गतः ॥ 75 ॥ तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन्ननु । मुक्तः स्वभाववादः स्यात् कालवादपरिग्रहात् ॥ 76 ॥ कालोऽपि समयादिर्यत्केवलः सोऽपि कारणम् । तत एव ह्यसम्भूतः कस्यचिन्नोपपद्यते ॥ 77 ॥ यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद्विचक्षणैः ॥ 78 ॥ अतः कालादयः सर्वे समुदायेन कारणम् । गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः ॥ 79 ॥ | | न चैकैकत एवेह क्वचित् किञ्चिदपीक्ष्यते । तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता ॥ 80 ॥ | | स्वभावो नियतिश्चैव कर्मणोऽन्ये prcksste। धर्मावन्ये तु सर्वस्य सामान्येनैव व्स्तुन्ः॥ 81 ॥ 193 ॥ | 3 ईश्वरः प्रेरकत्वेन कर्ता कैश्चिदिहेष्यते । अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः ॥ 1 ॥ ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ 2 ॥ अज्ञो जन्तुरनीशोऽयमात्मनः सुख्दुःख्योः। Izvaraprerito gacchetsvarga vA zvabhrameva vA // Jain Education For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ Jain Education Interdah Lil 1 anye tvabhidadhatyatra वीतरागस्य भावतः । इत्थं प्रयोजनाभावात्कर्तृत्वं युज्यते कथम् नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना स्वयमेव प्रर्वतन्ते सत्त्वाश्चेच्चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् फलं ददाति चेत्सर्वं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात् स्वभावोऽप्यप्रमाणकः ॥ 8 ॥ कर्मादेस्तत्स्वभावत्वे न किञ्चिद्वाध्यते विभोः । विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ॥ 9 ॥ ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति कर्तामिति तद्वाक्ये यतः केषाञ्चिदादरः । अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना परमैश्वर्ययुक्तत्वान्मत आत्मैव चेश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥ 10 ॥ ॥ 11 // // 12 // // 13 // // 14 // For Personal & Private Use Only 11 8 11 1143 11 // 6 // 116 11 26%% % % % % ww.jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ तृतीयः स्त्ब्क्ः॥ ईश्वरादिवाद मत ख्न्न्द्द्न्म्॥ ॥ 4 ॥ * शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसम्प्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥ 15 ॥ अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा । न्यायशास्त्राविरोधेन यथाह मनुरप्यदः । ॥ 16 ॥ शास्त्रवार्ता आर्ष च धर्मशास्त्रं च वेदशास्त्राविरोधिना । यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः स्मुच्च्य्ः॥ ॥ 17 ॥ प्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि । महदादिक्रमेणेह कार्यजातं विपश्चितः ॥ 18 ॥ प्रधानान्महतो भावोऽहङ्कारस्य ततोऽपि च । अक्षतन्मात्रवर्गस्य तन्मात्रामृतसंहतेः घटाद्यपि पृथिव्यादिपरिणामसमुद्भवम् । नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते ॥ 20 ॥ अन्ये तु ब्रुवते ह्येतत्प्रक्रियामात्रवर्णनम् । अविचार्यैव तद्युक्त्या श्रद्धया गम्यते परम् ॥ 21 ॥ युक्त्या तु बाध्यते यस्मात्प्रधानं नित्य्मिस्स्य्ते। तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत् ॥ 22 ॥ | तस्यैव तत्स्वभावत्वादिति चेत्किं न सर्वदा । अत एवेति चेत्तस्य तथात्वे ननु तत्कुतः ॥ 23 ॥ नानुपादानमन्यस्य भावेऽन्यजातुचिद्भवेत् । तदुपादानतायां च न तस्यैकान्तनित्यता ॥ 24 ॥ घटाद्यपि कुलालादिसापेक्षं दृश्यते भवत् । अतो न तत्पृथिव्यादिपरिणामैकहतुकम् ॥ 25 ॥ CRICAAAAAA // 58 // Jain Education For Personal & Private Use Only vww.jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ = = = = = 113 तत्रापि देहः कर्ता चेन्नैवासावात्मनः पृथक् । पृथगेवेति चेभोग आत्मनो युज्यते कथम् ॥ 26 ॥ आ देहभोगेन नैवास्य भावतो भोग इष्यते । प्रतिबिम्बोदयात् किन्तु यथोक्तं पूर्वसूरिभिः ॥ 27 ॥ पुरुषोऽविकृतात्मैव स्वनि समचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ 28 ॥ विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य क्थ्य्ते। प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ 29 ॥ & प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्य्ते। मुक्तैरतिप्रसङ्गाच्च न वै भोगः कदाचन ॥ 30 | न च पूर्वस्वभावत्वात्स मुक्तानामसङ्गतः । स्वभावान्तरभावे च परिणामोऽनिवारितः ॥ 31 ॥ है। देहात्पृथक्त्व एवास्य न च हिंसादयः क्व्चित्। तदभावेऽनिमित्तत्वात्कथं बन्धः shubhaashubhH॥ 32 | बन्धादृते न संसारो मुक्तिर्वास्योपपद्यते । यमादि तदभावे च सर्वमेव ह्यपार्थकम् ॥ 33 आत्मा न बध्यते नापि मुच्यतेऽसौ क्दाच्न्। बध्यते मुच्यते वापि प्रकृतिः स्वात्मनति चेत् ॥ 34 ॥ एकान्तेनैकरूपाया नित्यायाश्च न स्र्व्था। तस्याः क्रियान्तराभावाद्वन्धमोक्षौ सुयुक्तित्ः॥ 35 ॥ मोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत । स्वरूपविगमापसेस्तथा तन्त्रविरोधतः ॥ 36 ॥ = = = = = = Jain Education For Personal & Private Use Only Mww.jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ // 4 // zrI zAstravArtA samuccayaH / / // 59 // Jain Education I 114 पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ 37 ॥ पुरुषस्योदिता मुक्तिरिति तन्त्रे चिरन्तनैः । इत्थं न घटते चेयमिति सर्वमयुक्तिमत् ॥ 38 ॥ अत्रापि पुरुषस्यान्ये मुक्तिमिच्छन्ति वादिनः । प्रकृतिं चापि सन्यायात्कर्मप्रकृतिमेव हि ॥ 39 ॥ तस्याश्चानेकरूपत्वात् परिणामत्वयोगतः । आत्मनो बन्धनत्वाच्च नोक्तदोषसमुद्भवः 11 20 11 नामूर्त्त मूर्त्ततां याति मूर्त्तं न यात्यमूर्त्तताम् । यतो बन्धाद्यतो न्यायादात्मनोऽसङ्गतं तया ॥ 41 ॥ देहस्पर्शादिसंवित्त्या न यात्येवेत्ययुक्तिमत् । अन्योन्यव्याप्तिजा चेयमिति बन्धादिसङ्गतम् ॥ 42 ॥ मूर्त्तयाप्यात्मनो योगो घटेन नभसो यथा । उपघातादिभावश्च ज्ञानस्येव सुरादिना ॥ 43 ॥ एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ॥ 44 ॥ 237 ॥ 4 मन्यन्तेऽन्ये जगत्सर्वं क्लेशकर्मनिबधन्नम् । क्षणक्षयि महाप्राज्ञा ज्ञानमात्रं तथापरे ॥ 1 ॥ आहुः क्षणिकं सर्वं नाशहेतोरयोगतः । अर्थक्रियासमर्थत्वात् परिणामात् क्षयेक्षणात् ॥ 2 ॥ ज्ञानमात्रं च यलोके ज्ञानमेवानुभूयते । नार्थस्तद्व्यतिरेकेण tato'sau naiva vidyate ta For Personal & Private Use Only चतुर्थः स्तबकः ॥ सांख्य बौद्धमत खण्डनम् ॥ ॥ 3 ॥ # ॥ 59 // Page #117 -------------------------------------------------------------------------- ________________ Hs = = = = = अत्राप्यभिदधत्यन्ये स्मरणादेरसम्भवात् । बाह्यार्थवेदनाच्चैव सर्वमेतदपार्थकम् ॥ अनुभूतार्थविषयं स्मरणं लौकिकं यतः । कालान्तरे तथाऽनित्ये मुख्यमेतन्न युज्यते ॥ 5 सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसङ्गता । दृष्टकौतुकमुद्वेगः प्रवृत्तिः प्राप्तिरेव च ॥ 6 स्वकृतस्योपभोगस्तु दूरोत्सारित एव हि । शीलानुष्ठानहेतुर्यः स नश्यति तदैव यत् ॥ 7 सन्तानापेक्षयास्माकं व्यवहारोऽखिलो mtH। sa caika eva तस्मिंश्च सति कस्मान्न युज्यते ॥ 8 यस्मिन्नेव तु सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कर्पासे रक्तता यथा ॥ 9 ॥ एतदप्युक्तिमात्रं यन्न हेतुफलभावतः । सन्तानोऽन्यः स चायुक्त एवासत्कार्यवादिनः ॥ 10 ॥ नाभावो भावतां याति शशशृङ्गे त्थाग्तेः। भावो नाभावमेतीह तदुत्पत्त्यादिदोषतः ॥ 11 ॥ सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तस्थितिः ॥ 12 ॥ स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणास्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः ॥ 13 ॥ क्षणस्थितौ तदैवास्य नास्थितियुक्त्यसङ्गतेः । न पश्चादपि सा नेति सतोऽसत्त्वं vyavasthitam ॥ 14 // = AGRICKASHARABLESS = Jan Education internations For Persons & Private Lise Only Page #118 -------------------------------------------------------------------------- ________________ // 4 // zAstravArtA smuccyH| चतुर्थः स्तवकः । बौद्धमते क्षणिकवाद खण्डनम् ॥ ॥ 60 ॥ न तद् भवति चेकिं न सदासत्त्वं तदेव यत् । न भवत्येतदेवास्य भवनं सूरयो विदुः ॥ 15 ॥ कादाचित्कमदो यस्मादुत्पादाद्यस्य तद्धवम् । तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात् कथं नु य्त्॥ 16 ॥ तदाभूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम् । तुच्छताप्तेन भावोऽस्तु नासत्सत्सदसत् कथम् ॥ 17 ॥ खहेतोरेव तजातं तत्वभावं यतो ननु । तदनन्तरभाविवादितरत्राप्यदः समम् ॥ 18 ॥ नाहेतोरम्य भवनं न तुच्छे तत्वभावता । ततः कथं नु तद्भाव इति युक्त्या कर्थ समम् ॥ 19 ॥ स एव भावस्तद्धेतुस्तस्यैव हि तदा स्थितेः। स्वनिवृत्तिस्वभावोऽस्य भावस्यैव ततो न किम् ॥ 20 ॥ ज्ञेयत्ववत्स्वभावोऽपि न चायुक्तोऽस्य त्द्विध्ः। तदभावे न तज्ज्ञानं तन्निवृत्तेर्गातः कथम् ॥ 21 ॥ तत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि । गृह्यते तद्गतिस्तेन नैतत् क्वचिदनिश्चयात् ॥ 22 ॥ | समारापादसौ नेति गृहीतं तत्त्वतस्तु तत् । यथाभावग्रहात्तस्यातिप्रसङ्गाददोऽप्यसत् ॥ 23 ॥ गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः । मिताहसमारोपादिति तत्त्वव्यवस्थितः ॥ 24 ॥ एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि । न तथापाटवाभावादित्यपूर्वमिदं तमः ॥ 25 ॥ SHRISHAIRA*** // 6 // Jain Education For Persons & Private Use Only www.jainelbrary.org Page #119 -------------------------------------------------------------------------- ________________ ******** स्वभावक्षणतो yUz2a तुच्छता तन्निवृत्तितः । नासावेकक्षणग्राहिज्ञानात्सम्यग्विभाव्यते ॥ 26 ॥ 263 ॥ तस्यां च नागृहीतायां तत्तथेति विनिश्चयः । न हीन्द्रियमतातादिग्राहकं सद्भिरिष्यते ॥ 27 ॥ अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् । न तदेव घटाभावो भावत्वेन प्रतीतितः ॥ 28 ॥ न तद्गतर्गतिस्तस्य प्रतिबन्धविवेकतः । तस्यैवाभवनवे तु भावाविच्छेदतोऽन्वयः ॥ 29 तस्मादवश्यमेष्टव्यं तदूर्ध्वं तुच्छमेव तत् । ज्ञेयं सज्ज्ञायते ह्येतदपरेणापि युक्तिमत् ॥ 30 नोत्पत्त्यादेस्तयोरैक्यं तुच्छेतरविशेषतः । निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम् ॥ 31 एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना । न तत्र किञ्चिद्भवति न भवत्येव केवलम् ॥ 32 ॥ भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः । न भावो भवतीत्युक्तमभावो भवतीत्यपि ॥ 33 ॥ एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः । सन्तानास्तित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥ 34 ॥ प्रतिक्षिप्तं च यत्सत्तानाशिवागो निवारितम् । तुच्छरूपा सदा सत्ता भावाप्तेआशितोदिता ॥ 35 ॥ भावस्याभवनं यत्तदभावभवनं तु यत् । तत्तथाधर्मके yuktavikalpo na virudhyate // 36 // 273 // SHARAN Jain Education in For Personal & Private Use Only AKIMw.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ श्री शास्त्रवार्ता स्मुच्च्य्ः॥ ॥ चतुर्थः स्त्ब्क्ः॥ बौद्धविशेष मत ख्न्न्द्द्न्म्॥ ॥ 61 / / 118 | तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते । तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः ॥ 37 ॥ 274 ॥ सतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते । भावो नाभावमतीह ततश्चैतद्व्यवस्थितम् ॥ 38 ॥ असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः । नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥ 39 ॥ असदुत्पद्यते तद्धि विद्यते यस्य कारणम् । विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः ॥ 40 ॥ अत्यन्तासति सस्मिन् कारणस्य न युक्तित्ः। विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते ॥ 41 ॥ तत्सत्त्वसाधकं तन्न तदेव हि तदा न यत् । अत एवेदमित्थं तु न चैतस्येत्ययोगतः ॥ 42 ॥ वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् । नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम् ॥ 43 ॥ नाम्ना विनापि तत्त्वेन विशिष्टावधिना विना। चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्यापि तत्तथा ॥ 44 ॥ साधकत्वे तु सर्वस्य ततो भावः प्र्स्ज्य्ते। कारणश्रयणेऽप्येवं न तत्सत्त्वं तदन्यवत् ॥ 45 ॥ किञ्च तत्कारणं कार्यभूतिकाले न विद्यते । ततो न जनकं तस्य तदा सत्त्वात्परं यथा ॥ 46 ॥ अनन्तरं च तद्भावस्तत्त्वादेव निर्र्थ्क्ः। समं च हेतुफलयो शोत्पादावसङ्गतौ ॥ 47 ॥ 284 ॥ SACRACCCCC For Personal & Private Use Only DIRow.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ 119 CASSA stastau भिन्नावभिन्नौ वा ताभ्यां भेदे तयोः कुत्ः|naashotpaadaavbhede तु तयोर्वै तुल्य्काल्ता॥48॥285॥ न हेतुफलभावश्च तस्यां सत्यां हि युज्यते । तन्निबन्धनभावस्य द्वयोरपि वियोगतः ॥ 19 ॥ कल्पितश्चेदयं धर्मधर्मिभावो हि भावतः । न हेतुफलभावः स्यात्सर्वथा तदभावतः ॥ 50 ॥ न धर्मी कल्पितो धर्मधर्मिभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते ॥ 51 ॥ पूर्वस्यैव तथाभावाभावे हन्तोत्तरं कुतः । तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् ॥ 52 ॥ तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः । अतिप्रसङ्गतश्चैव तथा चाह महामतिः ॥ 53 ॥ सर्वथैव तथाभाविवस्तुभावादृते न यत् । कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् ॥ 54 ॥ तस्यैव तत्स्वभावत्वकल्पनासम्पदप्यलम् । न युक्ता युक्तिवैकल्यराहुणा जन्मपीडनात् ॥ 55 ॥ तदनन्तरभावित्वमात्रतस्तद्व्यवस्थितौ । विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः ॥ 56 ॥ अभिन्नदेशनादीनामसिद्धत्वादनन्वयात् । सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता ॥ 57 ॥ योऽप्येकस्यान्यतो भावःसन्ताने dRshyte'nydaa। तत एव विदेशस्थात्सोऽपि यत्तन्न बाधकः । 58 ॥ 295 / 4%AA%C55 Jain Education Intel For Personal & Private Use Only HILEw.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ // चतुर्थः श्री स्त्ब्क्ः॥ बौद्धविशेष RAKASARAK मत 120 ॥ 4 ॥ 18| एतेनैतत्प्रतिक्षितं यदुक्तं सूक्ष्मबुद्धिना । नासतो भावकर्तृत्वं तदवस्थान्तरं न सः ॥ 59 ॥ 296 ॥ वस्तुनोऽनन्तरं सत्ता कस्यचिद्या नियोग्त्ः। सा तत्फलं मता सैव भावोत्पत्तिस्तदात्मिका ॥ 6 ॥ शाखवार्ता असदुत्पत्तिरप्यस्य प्रागसत्त्वात्प्रकीर्तिता । नासतः सत्त्वयोगेन कारणात्कार्यभावतः ॥ 61 ॥ स्मुच्च्य्ः॥ प्रतिक्षितं च तद्धेतोः प्राप्नोति फलतां विना । असतो भावकर्तृत्वं तदवस्थान्तरं च स्ः॥ 62 ॥ ॥ 62 ॥ वस्तुनोऽनन्तरं सत्ता तत्तथा तां विना भवेत् । नभःपातादसत्सत्त्वयोगाद्वति न तत्फलम् ॥ 63 ॥ असदुत्पत्तिरप्येवं नास्यैव प्रागसत्त्वतः । किन्त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम् ॥ 64 ॥ एतच्च नोक्तवद्युक्त्या सर्वथा yujyate ytH। नाभावो भावतां याति व्यवस्थितमिदं त्त्ः॥65॥ | यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा । जनकत्वेन बुद्धयादेः कल्प्यते साप्यनार्थका ॥ 66 ॥ | सर्वेषां बुद्धिजनने यदि सामर्थ्यमिष्यते । रूपादीनां ततः कार्यभेदस्तेभ्यो न युज्यते ॥ 67 ॥ रूपालोकादिकं कार्यमनेकं चोप्जाय्ते। तेभ्यस्तावद्भय एवेति तदेतच्चिन्त्यतां कथम् ॥ 68 ॥ प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना । तेषां प्रभूतभावेन त्देक्त्व्विरोध्त्ः॥ 69 ॥ 306 ॥ खण्डनम् ॥ Jain Education For Persons & Private Use Only P ww.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ 25 34 | तानशेषान् प्रतीत्यह भवदेकं कथं भवेत् । एकस्वभावमेकं यत्तत्तु नानेकभावतः ॥ 70 ॥ 307 ॥ यतो भिन्नस्वभावत्वे सति तेषामनेकता । तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता ॥ 71 ॥ यजायते प्रतीत्यैकसामर्थ्य नान्यतो हि तत् । तयोरभिन्नतापत्ते दे भेदस्तयोरपि ॥ 72 ॥ न प्रतीत्यैकसामर्थ्य जायते तत्र किञ्चन । सर्वसामर्थ्यभूतिस्वभावत्वात्तस्य चेन्न तत् ॥ 73 ॥ प्रत्येकं तस्य तद्भावे युक्ता मुक्तस्वभावता । न हि यत्सर्वसामर्थ्य तत्प्रत्येकत्ववर्जितम् ॥ 74 ॥ अत्र चोक्तं न चाप्येषां त्त्स्व्भाव्त्व्क्ल्प्ना। साध्वीत्यातिप्रसङ्गादेरन्यथाप्युक्तिसम्भवात् ॥ 75 ॥ अथान्यत्रापि सामर्थ्य रूपादनां प्रकल्प्यते । न तदेव तदित्येवं नाना चैकत्र तत्कुतः ॥ 76 ॥ सामग्रीभेदतो यश्च कार्यभेदः प्रगीयते । नानाकार्यसमुत्पाद एकस्याः सोऽपि बाध्यते ॥ 77 ॥ | उपादानादिभेदे(भो[भा]गे)न न चैकस्यास्तु स्न्ग्ग्ता। युक्त्या विचार्यमाणेह तदनेकत्वकल्पना ॥ 78 ॥ रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् ॥ 79 ॥ 317 ॥ यदि तेनैव विज्ञानं बोधरूपं न युज्य्ते। अथान्येन बलाद्रूपं द्विस्वभावं prasajyate %AAMKARACK Jain Education For Persons & Private Use Only ww.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ // 4 // zrI zAstravArtA samuccayaH / // 63 // Jain Education 122 // 82 // // 84 // // 86 // अबुद्धिजनकव्यावृत्त्या चेदबुद्धिप्रसाधकः । रूपक्षणो ह्यबुद्धित्वात् कथं रूपस्य साधकः ॥ 81 ॥ 318 ॥ स हि व्यावृत्तिभेदेन रूपादिजनको ननु । उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् । उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते ॥ 83 ॥ एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता । बलादापद्यते सा चायुक्ताभ्युपगमक्षतेः विभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यान्न चेद्भेदो न युज्यते ॥ 85 ॥ सामग्र्यपेक्षयाप्येवं सर्वथा नोपपद्यते । यद्धेतुहेतुमद्भावस्तदेषाप्युक्तिमात्रकम् नानात्वाबाधनाच्चेह कुतः स्वकृतवेदनम् । सत्यप्यस्मिन् मिथोऽत्यन्ततद्भेदादिति चिन्त्यताम् ॥ 87 ॥ वास्यवासकभावाच्चेन्नैतत्तस्याप्यसम्भवात् । असम्भवः कथं न्वस्य विकल्पानुपपत्तितः ॥ 88 ॥ वासकाद्वासना भिन्ना अभिन्ना वा भवेद्यदि । भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ ॥ 89 ॥ अथाभिन्ना न सङ्क्रान्तिस्तस्या वास्क्रूप्व्त्। वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते ॥ 90 ॥ असत्यामपि सङ्क्रान्तौ वासयत्येव चेदसौ । अतिप्रसङ्गः स्यादेवं स च न्यायबहिष्कृतः ॥ 91 ॥ 328 ॥ For Personal & Private Use Only / / चतुर्थः स्तबकः ॥ बौद्धमत विशेष खण्डनम् ॥ ॥ 63 ॥ Page #125 -------------------------------------------------------------------------- ________________ Jain Education Inte 125 // 93 // // 94 // // 95 // वास्यवासकभावश्च न हेतुफलभावतः । तत्त्वतोऽन्य इति न्यायात्स चायुक्तो निदर्शितः ॥ 92 ॥ तत्तज्जननस्वभावं जन्यभावं तथापरम् । अतः स्वभावनियमान्नायुक्तः स कदाचन उभयोर्ग्रहणाभावेन तथाभावकल्पनम् । तयोर्न्याय्यं न चैकेन द्वयोर्ग्रहणमस्ति वः कमर्थं विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं तथा वस्तुस्थित्या तयोस्तत्त्व एकेनापि तथाग्रहात् । नो बाधकं न चैकेन द्वयोर्ग्रहणमस्त्यदः ॥ 96 ॥ तथाग्रहस्तयोर्नेतरेतरग्रहणात्मकः । कदाचिदपि युक्तो यदतः कथमबाधकम् तथाग्रहे च सर्वत्राविनाभावग्रहं विना । न धूमादिग्रहादेव ह्यनलादिगतिः कथम् समनन्तरवैकल्यं तन्नेत्यनुपपत्तिकम् । तुल्ययोरपि तद्भावे हन्त क्वचिददर्शनात् न तयोस्तुल्यतैकस्य यस्मात्कारणकारणम् । ओघात्तद्धेतुविषयं नन्वेवमितरस्य च यः केवलानलग्राहिज्ञानकारणकारणः । सोऽप्येवं न च तद्धेतोस्तज्ज्ञानादपि तद्गतिः तज्ज्ञानं यन्न वै धूमज्ञानस्य समनन्तरः । तथाभूदित्यतो नेह तज्ज्ञानादपि तद्गतिः ॥ 102 ॥ 339 ॥ // 97 // // 98 // // 99 // // 100 // // 101 // For Personal & Private Use Only %%%%%% Page #126 -------------------------------------------------------------------------- ________________ // चतुर्थः स्त्ब्क्ः॥ | बौद्धमत विशेप खण्डनम् ॥ ॥ 64 ॥ 124 // 4 // तथेति हन्त कोऽन्वर्थस्तत्तथाभावतो य्दि। इतरत्रैकमेवेत्थं ज्ञानं तद्बाहि भाव्यताम् ॥ 103 ॥ 340 ॥ तदभावेऽन्यथाभावस्तस्य सोऽस्यापि विद्यते । अनन्तरचिराततिं तत्पुनर्वस्तुतः समम् ॥ 104 ॥ शास्त्रवार्ता स्मुच्च्य्ः॥ अग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः । तथाविकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् ॥ 105 ॥ | अथ कथञ्चिदेकेन तयोरग्रहणे सति । तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् ॥ 106 ॥ 18| प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् । कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥ 107 ॥ न पूर्वमुत्तरं चेह तदन्याग्रहणाद्ध्वम् । गृह्यतेऽत इदं नातो नन्वतीन्द्रियदर्शनम् ॥ 108 ॥ | विकल्पोऽपि तथा न्यायायुज्यते न hyniidRshH। तत्संस्कारप्रसूतत्वात् क्षणिकत्वाच्च सर्वथा ॥ 109 ॥ नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः । माध्यस्थ्यमलम्ब्यैतच्चिन्त्यतां स्वयमेव तु ॥ 110 ॥ अग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः । व्रजत्याकारभेदेन कुतो बोधान्वयस्ततः ॥ 111 ॥ तदाकारपरित्यागात्तस्याकारान्तरस्थितिः । बोधान्वयप्रदीर्धकाध्यवसायप्रवर्तकः ॥ 112 ॥ स्वसंवेदनसिद्धत्वान्न च भ्रान्तोऽय्मित्य्पि। कल्पना युज्यते युक्त्या srvbhraantiprsnggtH||113||350|| 5-4555OCAOM554 // 64 // Jain Education For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ SEARCASE 125 प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः । अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत् ॥ 114 ॥ तस्मादवश्यमेष्टव्या विकल्पस्यापि कस्यचित् । येन तेन प्रकारेण सर्वथाऽभ्रान्तरूपता ॥ 115 ॥ सत्यामस्यां स्थितोऽस्माकमुक्तवन्न्याययोगतः । बोधान्वयो द्लोत्प्त्त्य्भावाच्चातिप्र्स्न्ग्ग्त्ः॥ 116 ॥ अन्यादृशपदार्थेभ्यः स्वयमन्यादृशोऽप्ययम् । यतश्चेष्टस्ततो naasmaatttraasndigdhnishcyH|| 117 // ननभावत्वे ध्रवं त्द्भाव्स्न्ग्ग्तिः। तस्यैव भावो नान्यो यजन्याच जननं तथा ॥ 118 ॥ एवं तजन्यभावत्वेऽप्येषा भाव्या विचक्षणैः । तदेव हि यतो भावः स चेतरसमाश्रयः ॥ 119 ॥ इत्येवमन्वयापत्तिः शब्दार्थादेव जायते । अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम् ॥ 120 ॥ तद्रूपशक्तिशून्यं तत्कार्य कार्यान्तरं य्था। व्यापारोऽपि न तस्यापि नापेक्षाऽसत्त्वतः क्वचित् ॥ 121 ॥ तथापि तु तयोरेव तत्स्वभावत्वकल्पनम् । अन्यत्रापि समानत्वात् केवलं ध्यान्ध्यसूचकम् ॥ 122 ॥ किश्चान्यत्क्षणिकत्वे व आर्षार्थोऽपि विरुध्य्ते। विरोधापादनं चास्य नाल्पस्य तमसः फलम् ॥ 123 ॥ इत एकनवते कल्पे शक्त्या में पुरुषो htH। tena कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ 124 ॥ MCGRAAS53454 Jain Education in For Personal & Private Use Only Allww.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ 126 // 4 // 11 me मयेत्यात्मनिर्देशस्तद्गतोक्ता व्ध्क्रिया। स्वयमाप्तेन यत्तद्वः कोऽयं क्षणिकताग्रहः ॥ 125 ॥ 362 ॥ 18 // चतुर्थः श्री सन्तानापेक्षयतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तन्मे इति न सङ्गतम् ॥ 126 ॥ स्त्ब्क्ः॥ शास्त्रवार्ता हा ममति हेतशक्त्या चेत्तस्यार्थोऽयं विव्क्स्सित्ः। नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता ॥ 127 ॥ bauddhvishesssmuccyH|| मत .! तद्देशना प्रमाणं चेन्न साऽन्यार्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् ॥ 128 ॥ लखण्डनम् ॥ Paa तथान्यदपि यत्कल्पस्थायिनी पृथिवी क्वचित् । उक्ता भगवता भिक्षूनामन्थ्य स्वयमेव तु ॥ 129 ॥ | पञ्च बाह्या द्विविज्ञेया इत्यन्यदपि चार्षकम् । प्रमाणमवगन्तव्यं प्रक्रान्तार्थप्रसाधकम् ॥ 130 ॥ BI क्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः ॥ 131 ॥ एककालग्रहे तु स्यात्त्त्रैक्स्याप्र्मान्न्ता। गृहीतग्रहणादेवं मिथ्या ताथागतं वचः ॥ 132 ॥ | इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम् । यद्रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते ॥ 133 ॥ एवं च न विरोधोऽस्ति द्विविज्ञ्येय्त्व्भाव्त्ः। पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम् ॥ 134 ॥ PI नैकोऽपि यद्विविज्ञेय एकैकेनैव वेदनात् । सामान्यापेक्षयतच्चन्न ttsttvprsnggtH॥135||372|| // 6 // * * * JainEducationa l For Persons & Private Use Only Diww.jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ 127 | sattve'pi नेन्द्रियज्ञानं हन्त तद्गोचरं मतम् । द्विविज्ञेयत्वमित्येवं क्षणभेदे न तत्त्वतः ॥ 136 ॥ सर्वमेतेन विक्षिप्तं क्षणिकत्वप्रसाधनम् । तथाप्यूश्2a विशेषेण किञ्चित्तत्रापि वक्ष्यते ॥ 137 ॥ 374 ॥ 5 विज्ञानमात्रवादोऽपि न सम्यगुपपद्यते । मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते ॥ 1 ॥ न प्रत्यक्षं यतो भावालम्बनं न तदिष्यते । नानुमानं तथाभूतसल्लिङ्गानुपलब्धितः ॥ 2 ॥ उपलब्धिलक्षणप्राप्तोऽर्थो येनो(यन्नो)पलभ्यते । ततश्चानुपलब्ध्यैव तदभावोऽवसीयते ॥ 3 ॥ उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः । तेषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् ॥ 4 सहार्थेन तजननस्वभावानीति चेन्ननु । जनयत्येव सत्येवमन्यथा तत्स्वभावता ॥ 5 | योग्यतामधिकृत्याथ तत्स्वभावत्वकल्पना । हन्तैवमपि सिद्धोऽर्थः कदाचिदुपलब्धितः ॥ अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते । न हि लोकेऽश्वमाषादेः सिद्धा पत्त्यादियोग्यता ॥ 7 पराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् । उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते अतद्ग्रहणभावैश्च यदि नाम न गृह्यते । तत एतावता सत्त्वं न तस्यातिप्रसङ्गतः ॥ 9 ॥ 383 FFFFE For Persons & Private Use Only ww.jainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ // 4 // श्री शास्त्रवार्ता स्मुच्च्य्ः॥ ॥ 66 ॥ ॥ पञ्चमः स्त्ब्क्ः॥ बौद्धविशेष मत खण्डनम् ॥ KESARSHARSAA% 128 विज्ञानं यत्स्वसंवेद्यं na tvartho yukti(kty)yogtH| atastadvedane tasya ग्रहणं नोप्प्द्य्ते॥10॥384॥ एवं चाग्रहणादेव तदभावोऽवसीयते । अतः किमुच्यते मानमर्थाभावे न विद्यते ॥ 11 ॥ अर्थग्रहणरूपं यत्तत्स्वसंवेद्यमिष्यते । तद्वेदने ग्रहस्तस्य ततः किं नोपपद्यते ॥ 12 ॥ घटादिज्ञानमित्यादिसंवित्तेस्तत्प्रवृत्तितः । प्राप्तेरक्रियायोगात् स्मृतेः कौतुकभावतः ॥ 13 ॥ | ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत् । प्रवृत्त्यादि ततो न स्यात्प्रसिद्ध lokshaastryoH॥ 14 // | तदन्यग्रहणे चास्य प्रद्वेषोऽर्थेऽनिबन्धनः । ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥ 15 ॥ | युक्त्ययोगश्च योऽर्थस्य गीयते जातिवादतः । ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्यसौ समः ॥ 16 ॥ नैकान्तग्राह्यभावं तद्ग्राहकाभावतो भुवि । ग्राहकैकान्तभावं तु ग्राह्याभावादसङ्गतम् ॥ 17 ॥ विरोधान्नोभयाकारमन्यथा तदसद्भवेत् । निःस्वभावत्वतस्तस्य सत्तेवं युज्यते कथम् ॥ 18 ॥ प्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम् । अकर्मकं तथा चैतत्स्वयमेव प्रकाशते ॥ 19 ॥ यथास्ते शेत इत्यादौ विना कर्म स एव हि। तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् ॥ 20 ॥ 394 ॥ Jain Education For Persons & Private Use Only D oww.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ Jain Education 129 उच्यतेऽसाम्प्रतमदः स्वयमेव विचिन्त्यताम् । प्रमाणाभावतस्तत्र यद्येतदुपपद्यते ॥ 21 ॥ 395 ॥ एवं न यत्तदात्मानमपि हन्त प्रकाशयेत् । अतस्तदित्थं नो युक्तमन्यथा न व्यवस्थितिः ॥ 22 ॥ व्यवस्थितौ च तत्त्वस्य य ( त ) थाभावप्रकाशकम् । ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् ॥ 23 ॥ व्यवस्थापकमस्यैवं भ्रान्तं चैतत्तु भावतः । तथेत्य भ्रान्तमत्रापि ननु मानं न विद्यते ॥ 24 ॥ भ्रान्ताच्चाभ्रान्तिरूपा न युक्तियुक्त्या व्यवस्थितिः । दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत् ॥ 25 ॥ नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः । भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥ 26 ॥ न च प्रकाशमात्रं तु लोके क्वचिदकर्मकम् । दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् ॥ 27 ॥ दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः । न च साध्यस्य यत्तेन शब्दमात्रमसावपि किञ्च विज्ञानमात्रत्वेन संसारापवर्गयोः । विशेषो विद्यते कश्चित्तथा चैतद्वृथोदितम् चित्तमेव हि संसारो raagaadikleshvaasitm| तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ 30 ॥ रागादिक्लेशवर्गो यन्न विज्ञानात्पृथग्मतः । एकान्तैकस्वभावे च तस्मिन् किं केन वासितम् ॥ 31 ॥ 405 ॥ 12 For Personal & Private Use Only // 28 // // 29 // * Page #132 -------------------------------------------------------------------------- ________________ // 4 // zAsavArtA smuccyH|| // षष्ठः स्त्ब्क्ः। 4 बौद्धविशेष मत खण्डनम् ॥ ॥ 67 ॥ 130 क्लिष्टं विज्ञानमेवासौ क्लिष्टता तत्र(स्य) यद्वशात् । नील्यादिवदसौ वस्तु तद्वदेव प्रसज्यते ॥ 32 ॥ 406 ॥ मुक्तौ च तस्य भेदेन भावः स्यात्पटशुद्धिवत् । ततो बाह्यार्थतासिद्धिरनिष्टा सम्प्रसज्यते ॥ 33 ॥ | प्रकृत्यैव तथाभूतं तदेव क्लिष्टतेति चेत् । तदन्यूनातिरिक्तत्वे केन युक्तिर्विचिन्त्यताम् ॥ 34 ॥ असत्यपि च या बाह्ये ग्राह्य्ग्राह्क्ल्क्स्स्न्ने। द्विचन्द्रभ्रान्तिवद्धान्तिरियं वः (नः) क्लिष्टतेति चेत् ॥ 35 ॥ अस्त्वेतत्किन्तु तद्धेतुभिन्नहेत्वन्तरोद्भवा । इयं स्यात्तिमिराभावे न हीन्दुद्वयदर्शनम् ॥ 36 ॥ न चासदेव तद्धेतुर्बोधमात्रं न वा(चा)'पि तत् । स(त)दैव क्लिष्टतापत्तिरिति मुक्तिर्न युज्यते ॥ 37 ॥ मुक्त्यभावे च सर्वैव ननु चिन्ता निर्र्थिका|भावेऽपि सर्वदा तस्याः सम्यगेतद्विचिन्त्यताम् ॥ 38 ॥ विज्ञानमात्रवादोऽयं नेत्थं युक्त्योपपद्यते । प्राज्ञस्याभिनिवेशो न तस्मादत्रापि युज्यते ॥ 39 ॥ / 6 यच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम् । नाशहेतोरयोगादि तदिदानी परीक्ष्यते ॥ 1 ॥ 414 ॥ हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्पयन् । नाशहेतोरयोगित्वमुच्यते तन्न युक्तिमत् ॥ 2 ॥ हेतुं प्रतीत्य यदसौ तथा नश्वर इष्यते । यथैव भवतो हेतुर्विशिष्टफलसाधकः ॥ 3 ॥ 416 ॥ NAC%ASAROSAGAR // 67 // Jain Education Maina For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ 131 ROCESSOCTS | तथास्वभाव एवासौ स्वहेतोरेव जायते । सहकारिणमासाद्य यस्तथाविधकार्यकृत् ॥ 4 ॥ 417 ॥ न पुनः क्रियते किञ्चित्तेनास्य सहकारिणा । समानकालभावित्वात्तथा चोक्तामदं तव ॥ 5 ॥ उपकारी विरोधी च सहकारी च यो मतः । प्रबन्धापेक्षया सर्वो नैककाले कथञ्चन ॥ 6 ॥ सहकारिकृतो हेतोर्विशेषो नास्ति यद्यपि । फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः ॥ 7 ॥ न चास्यातत्स्वभावत्वे सफलस्यापि युज्यते । सभागक्षणजन्माप्तेस्तथाविधतदन्यवत् ॥ 8 ॥ अस्थानपक्षपातश्च हेतोरनुपकारिणि । अपेक्षायां नियुङ्क्ते यत्कार्यमेतद्बथोदितम् ॥ 9 ॥ | यस्मात्तस्याप्यदस्तुल्यं विशिष्टफलसाधकम् । भावहेतुं समाश्रित्य ननु न्यायान्निदर्शितम् ॥ 10 ॥ एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम् । नाश्यमाश्रित्य नाशस्य क्रियते यद्विचक्षणैः ॥ 11 ॥ किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्क्वचित् ॥ 12 ॥ कारणत्वात् स सन्तानविशेषप्रभवस्य चेत् । हिंसकस्तन्न सन्तानसमुत्पत्तेरसम्भवात् ॥ 13 ॥ सांवृतत्वानयोत्पादौ सन्तानस्य ख्पुस्स्प्व्त्। न स्तस्तदधर्मत्वाच्च hetustatprabha(tsambha)ve kutH|14|427 SAGACASSACASSE Jain Education in For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ * mata ** 132 // 4 // विसभागक्षणस्याथ जनको हिंसको न तत् । स्वतोऽपि तस्य तत्प्राप्तेर्जनकत्वाविशेषतः ॥15॥428॥18॥स्स्स्स्त्थ्ः श्री . हन्म्यनमिति संक्लेशाद्धिंसकश्चेत्प्रकल्प्यते । नैव त्वन्नीतितो यस्मादयमेव न युज्यते ॥ 16 ॥ स्त्ब्का॥ शाखवार्ता बौद्धविशेषसक्लेशो यद्गुणोत्पादः स चाक्लिष्टान्न केवलात् । न चान्यसचिवस्यापि तस्यानतिशयात्ततः ॥ 17 ॥ स्मुच्च्य्ः॥ | तं प्राप्य तत्स्वभावत्वात्ततः स इति चेन्ननु । नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः ॥ 18 ॥ *खण्डनम् ॥ ॥ 68 ॥ 18| अन्ये तु जन्यमाश्रित्य सत्स्वभावाद्यपेक्षया । एवमाहुरहेतुत्वं जनकस्यापि सर्वथा ॥ 19 ॥ न सत्स्वभावजनकस्तद्वैफल्यप्रसङ्गतः । जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते ॥ 20 न चोभयादिभावस्य विरोधासम्भवादितः । स्वनिवृत्यादिभावादी कार्याभावादितोऽपरे ॥ 21 ॥ न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः । असिद्धरत्र नीत्या तव्यवहारनिषेधतः ॥ 22 ॥ मानाभावे परेणापि व्यवहारो निषिध्यते । सज्ज्ञानशब्दविषयस्तद्वदत्रापि दृश्यताम् ॥ 23 ॥ अर्थक्रियासमर्थत्वं क्षणिके यच्च गीयते । उत्पत्त्यनन्तरं नाशाद्विज्ञेयं तदयुक्तिमत् ॥ 24 ॥ अर्थक्रिया यतोऽसौ वा तदन्या वा द्वयी ग्तिः। तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् । 25 / 438 ॥ 68 // *SA% SURYA* Jain Education in For Personal & Private Use Only -TLww.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ 153 SHRAIGARACTICARRAGE na स्वसन्धारणे nyaayaajnmaanntrnaashtH| न च नाशेऽपि सद्युक्त्या त्द्ध्तास्त्त्स्मुद्भ्वात्॥26॥439॥ अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतम् । ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना ॥ 27 ॥ नासत्सज्जायते यस्मादन्यसत्त्वस्थितावपि । तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम् ॥ 28 ॥ भूतिर्येषां क्रिया सोक्ता न चासौ युज्यते क्व्चित्। कर्तृभोक्तृस्वभावत्वविरोधादिति चिन्त्यताम् ॥ 29 ॥ 4] नचातीतस्य सामर्थ्यं तस्यामिति nidrshitm|n चान्यो लौकिकः kshcicchbdaartho'tretyyuktimt||30|| परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने । सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः ॥ 31 ॥ नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्ध इष्टश्च खल्लु पण्डितैः ॥ 32 ॥ यच्चेदमुच्यते बमोऽतादवस्थ्यमनित्यताम् । एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः ॥ 33 ॥ | तदेव न भवत्येतत्तच्चेन्न भवतीति च । विरुद्धं हन्त किञ्चान्यदादिमत्तत्प्रसज्यते ॥ 34 ॥ क्षीरनाशश्च दध्येव यदृष्टं गोरसान्वितम् । न तु तैलाद्यतः सिद्धः परिणामोऽन्वयावहः ॥ 35 ॥ नासत्सज्जायते जातु सच्चासत्सर्वथैव हि|shktybhaavaaditi व्याप्तेः सत्स्वभावत्वहानितः ॥ 36 ॥ 449 ॥ Jain Education in For Personal & Private Use Only Mmww.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ | | षष्ठः श्री स्मुच्च्य्ः॥ मत 134 ॥ 4 ॥ नित्येतरदतो न्यायात्तत्तथाभावतो हि तत् । प्रतीतिसचिवात्सम्यक् परिणामेन गम्यते ॥ 37 ॥ 450 ॥ अन्ते क्षयेक्षणं चाद्यक्षणक्षयप्रसाधनम् । तस्यैव तत्स्वभावत्वायुज्यते न कदाचन ॥ 38 ॥ स्त्ब्क्ः॥ वाता। आदौ क्षयस्वभावे च तत्रान्ते दर्शनं कथम् । तुल्यापरापरोत्पत्तिविप्रलम्भाद्यथोदितम् ॥ 39 ॥ बौद्धविशेषान्ते क्षयेक्षणादादौ क्षयोऽदृष्टोऽनुमीयते । सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः ॥ 69 ॥ | एतदप्यसदेवेति सदृशो भिन्न एव यत् । भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः ॥ 41 ॥ | तदर्थनियतोऽसौ यद्भेदमन्याग्रहाद्धि तत् । न गृह्णातीति चेत्तुल्यः सोऽपरेण कुतो ग्तिः॥ 42 ॥ | | तथागतेरभावे च वचस्तुच्छमिदं न्नु। सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः ॥ 43 ॥ भावे चास्या बलादेकमनेकग्रहणात्मकम् । अन्वयि ज्ञानमेष्टव्यं सर्व तत्क्षणिकं कुतः ॥ 44 ॥ | | ज्ञानेन गृह्यते चार्थो न चापि परदर्शने । तदभावेनु (तु) तद्भावात्कदाचिदपि तत्त्वतः ॥ 45 ॥ | ग्रहणेऽपि यदा ज्ञानमुदे(पइ)त्युत्पत्त्यनन्तरम् । तदा तत्तस्य जानाति क्षणिकत्वं कथं न्नु॥ 46 ॥ तस्यैव तत्स्वभावत्वात् स्वात्मनैव त्दुद्भ्वात्। यथा niilaaditaadruupyaannaitnmithyaatvsNshyaat|47|460|||| 69 // SASK*** **** Jain Education For Persons & Private Use Only w w.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ 135 na चापि स्वानुमानेन धर्मभेदस्य स्म्भ्वात्। लिङ्गधर्मातिपाताच्च तत्स्वभावाद्ययोगतः ॥ 48 ॥ 461 ॥ नित्यस्यार्थक्रियायोगोऽप्येवं युक्त्या न गम्यते । सर्वमेवाविशेषेण विज्ञानं क्षणिकं यतः ॥ 49 ॥ तथा चित्रस्वभावत्वान्न चार्थस्य न युज्यते । अर्थक्रिया ननु न्यायात्क्रमाक्रमविभाविनी ॥ 50 ॥ अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये । क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥ 51 ॥ विज्ञानमात्रमप्येवं बाह्यसङ्गनिवृत्तये । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनार्हतः ॥ 52 ॥ न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः । सुवैद्यवद्विना कार्य द्रव्यासत्यं न भाषते ॥ 53 ॥ ब्रुवते शून्यमन्ये तु सर्वमेव विचक्षणाः । न नित्यं नाप्यनित्यं यद्वस्तु युक्त्योपपद्यते ॥ 54 ॥ नित्यमर्थक्रियाभावात्क्रमाक्रमविरोधतः । अनित्यमपि चोत्पादव्ययाभावान्न जातुचित् ॥ 55 ॥ उत्पादव्ययबुद्धिश्च भ्रान्तानन्दादिकारणम् । कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् ॥ 56 ॥ अत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम् । प्रमाणं विद्यते किञ्चिदाहोखिच्छून्यमेव हि ॥ 57 ॥ शून्यं चेत्सुस्थितं तत्त्वमस्ति चेच्छून्यता क्थ्म्|त्स्यैव् ननु सद्भावादिति smygvicintytaam|58|471| Jain Education Internationa For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ श्री शाखवार्ता ॥ सप्तमः स्तबकः ॥ जीवानामुत्पादादि स्वरूपनिरूपणम् ॥ ॥ 70 ॥ ___436 // 4 // प्रमाणमन्तरेणापि स्यादेवं त्त्त्व्स्ण्स्थितिः। अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् ॥ 59 ॥ 472 ॥ उक्तं विहाय मानं चेच्छून्यतान्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः ॥ 10 ॥ तस्याप्यशून्यतायां च प्राश्निकानां बहुत्वतः । प्रभूता शून्यतापत्तिरनिष्टा सम्प्रसज्यते ॥ 61 ॥ स्मुच्च्य्ः॥ यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये। सन्ति ते सर्व एवेति प्रभूतानामशन्यता ॥ 62 ॥ | एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ॥ 63 ॥ 7 अन्ये त्वाहुरनायेव जीवाजीवात्म्क्ण्ज्ग्त्। सदुत्पादव्ययध्रौव्ययुक्तं shaastrkRtshrmaaH||1||477|| | घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ 2 ॥ |पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥ 3 ॥ का अत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम् । एकत्रैवैकदा नैतद् घटां प्राञ्चति जातुचित् ॥ 4 ॥ उत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः । ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् ॥ 5 ॥ शोकप्रमोदमाध्यस्थ्यमुक्तं यच्चात्र साधनम् । तदप्यसाम्प्रतं यत्तद्वासनाहेतुकं matam ॥ 6 ॥ 482 // KESAACACHINESS | // 70 // Jain Education irror For Personal & Private Use Only STww.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ 132 किञ्च स्याद्वादिनो नैव युज्यते निश्चयः क्व्चित्। स्वतन्त्रापेक्षया तस्य न मानं मानमेव य्त्।7।483॥ संसार्यपि न संसारी मुक्तोऽपि न स एव हि । तदतद्रूपभावेन सर्वमेवाव्यवस्थितम् ॥ 8 ॥ 6 त आहुर्मुकुटोत्पादो न घटनाशधर्मकः । स्वर्णान्नचा (वा)'न्य एवेति न विरुद्धं मिथस्त्रयम् ॥ 9 ॥ न चोत्पादव्ययौ न स्तो ध्रौव्यवत्तद्धिया gtH। नास्तित्वे तु तयो/व्यं तत्वतोऽस्तीति न प्र्मा॥ 10 ॥ है न नास्ति ध्रौव्यमप्येवमविगानेन तद्गतेः । अस्याश्च भ्रान्ततायां न जगत्यभ्रान्ततागतिः ॥ 11 ॥ | उत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम् । तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः ॥ 12 ॥ | तथैतदुभयाधारस्वभावे(व) ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ॥ 13 ॥ अल् एकत्रैवैकदैवैतदित्थं त्रयमपि स्थितम् । न्याय्यं भिन्ननिमित्तत्वात्तदभेदे न युज्यते ॥ 14 ॥ इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मिणि । अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत् ॥ 15 ॥ भावमात्रं तदिष्टं चेत्तदित्थं निर्विशेषणम् । क्षणस्थितिस्वभावं तु न ह्युत्पादव्ययौ विना ॥ 16 ॥ तदित्थम्भूतमेवेति द्राग्नभस्तो न जातुचित्। भूत्वाभावश्च नाशोऽपि tadeveti na laukikam // 17 // 493 // For Persons & Private Use Only e Jan Eduction i Page #140 -------------------------------------------------------------------------- ________________ 138 / siddhi // 71 // // 4 // वासनाहेतुकं यच्च शोकादि परिकीर्तितम् । तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना ॥ 18 ॥ 49 ॥ 8 // सप्तमः श्री स्त्ब्क्ः॥ 4 सदा भावेतरापत्तिरेकभावाच्च व्स्तुन्ः। तद्भावेऽतिप्रसङ्गादिनियमात् सम्प्रसज्यते ॥ 19 ॥ शाखवार्ता वस्तूनां स्मुच्य्ः॥ | न मानं मानमेवेति सर्वथा निश्चयश्च यः । उक्तो न युज्यते सोऽपि यदेकान्तनिबन्धनः ॥ 20 ॥ स्याद्वाद। मानं चेन्मानमेवेति प्रत्यक्षं लैङ्गिकं न तु । तत्तच्चेन्मानमेवेति स्यात्तद्भावाहते कथम् ॥ 21 ॥ न स्वसत्वं परासत्त्वं तदसत्त्वविरोधतः । स्वसत्त्वासत्त्ववन्न्यायान्न च नास्त्येव तत्र तत् ॥ 22 ॥ स्वरूप । परिकल्पितमेतच्चेन्नन्वित्थं तत्त्वतो न तत् । ततः क इह दोषश्चेन्ननु(तु)तभावसङ्गतिः ॥ 23 ॥ निरूप्न्न्म्॥ अनेकान्तत एवातः सम्यग्मानव्यवस्थितेः । स्याद्वादिनो नियोगेन युज्यते निश्चयः परम् ॥ 24 ॥ एतेन सर्वमेवेति यदुक्तं तन्निराकृतम् । शिष्यव्युत्पत्तये किञ्चित्तथाप्यपरमुच्यते ॥ 25 ॥ संसारी चेत्स एवेति कथं मुक्तस्य स्म्भ्व्ः। मुक्तोऽपि चेत्स एवेति व्यपदेशोऽनिबन्धनः ॥ 26 ॥ संसाराद्विप्रमुक्तो यन्मुक्त इत्यभिधीयते । नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते ॥ 27 ॥ P] तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम् । द्रव्यपर्यायवद्वस्तु बलादेव prasidhyati ॥ 28 // 50 // // 71 // Jain Education in For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ 139 CC % lajjate बाल्यचरितैर्बाल एव न चापि यत् । युवा न लजते चान्यस्तैरायत्यैव चेष्टते ॥ 29 ॥ 505 ॥ युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् । अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् ॥ 30 ॥ अन्वयो व्यतिरेकश्च द्रव्यपर्यायसंज्ञितौ । अन्योन्यव्याप्तितो भेदाभेदवृत्त्यैव वस्तु तौ ॥ 31 ॥ नान्योन्यव्याप्तिरेकान्तभेदेऽभेदे च युज्यते । अतिप्रसङ्गादैक्याच शब्दार्थानुपपत्तितः ॥ 32 ॥ अन्योन्यमिति यदभेदं व्याप्तिश्चाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योन्यव्याप्तिसम्भवः ॥ 33 ॥ एवं न्यायाविरुद्धेऽस्मिन् विरोधोद्भावनं नृणाम् । व्यसनं वा जडत्वं वा प्रकाशयति केवलम् ॥ 34 ॥ न्यायात् खलु विरोधो यः स विरोध इहोच्यते । यद्वदेकान्तभेदादौ तयोरेवाप्रसिद्धितः ॥ 35 ॥ मृद्रव्यं यन्न पिण्डादिधर्मान्तरविवर्जितम् । यद्वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ॥ 36 ॥ ततोऽसत्तत्तथान्यायादेकं चोभ्य्सिद्धित्ः। अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः ॥ 37 ॥ जात्यन्तरात्मके चास्मिन्नानवस्थादिदूषणम् । नियतत्वाद्विविक्तस्य भेदादेश्चाप्यसम्भवात् ॥ 38 ॥ नाभेदो भेदरहितो भेदो वाऽभेदवर्जितः । kevalo'sti yatastena kutastatra vikalpanam // 39 // 515 // ASSACROSA Jain Education Intel For Personal & Private Use Only Ww.jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ // 4 // zrI zAstravArtA samuccayaH / / // 72 // Jain Education I 140 // 42 // // 43 // // 44 // येनाकारेण भेदः किं तेनासावेव किं द्वयम् । असत्त्वात्केवलस्येह सतश्च कथितत्वतः यतश्च तत्प्रमाणेन गम्यते ह्युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् एवं भयदोषादिदोषा अपि न दूषणम् । सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः एतेनैतत्प्रतिक्षिप्तं यदुक्तं पूर्ववादिभिः । विहायानुभवं मोहाज्जातियुक्त्क्नुसारिभिः द्रव्यपर्याययोर्भेदे नैकस्योभयरूपता । अभेदेऽन्यतरस्थाननिवृत्ती चिन्त्यतां कथम् यन्निवृत्तौ न यस्येह निवृत्तिस्तत्ततो यतः । भिन्नं नियमतो दृष्टं यथा कर्कः क्रमेलकात् ॥ 45 ॥ निवर्तते च पर्यायो न तु द्रव्यं ततो न सः । अभिन्नो द्रव्यतोऽभेदेऽनिवृत्तिस्तत्स्वरूपवत् ॥ 46 ॥ प्रतिक्षिप्तं च यद्भेदाभेदपक्षोऽन्य एव हि । भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः ॥ 47 ॥ जात्यन्तरात्मकं चैवं (नं) दोषास्ते समियुः कथम् । भेदाभेदे च येऽत्यन्तं जातिभिन्ने व्य्व्स्थिताः॥48॥ किञ्चिन्निवर्ततेऽवश्यं तस्याप्यन्यत्तथा न तत् । अतस्तद्भेद एवेह (वात्र) निवृत्त्याद्यन्यथा कथम् ॥ 49 ॥ तस्येति योगसामर्थ्याद्भेद एवेति बाधितम् । अभिन्नदेशस्तस्यति यत्तद्व्याप्त्या tathocyate ॥ 50 // 526 // For Personal & Private Use Only 11 80 11 // 41 // // सप्तमः स्तबकः ॥ स्याद्वाद सिद्धिः ॥ ॥ 72 ॥ Page #143 -------------------------------------------------------------------------- ________________ JAL %A000-%ACCORCH 4%AAAAAAA% | अतस्तभेद एवेति प्रतीतिविमुखं वचः । तस्यैव च तथाभावात्तन्निवृत्तीतरात्मकम् ॥ 51 ॥ 527 ॥ | नानुवृत्तिनिवृत्तिभ्यां विना यदुपपद्यते । तस्यैव हि तथाभावः सूक्ष्मबुद्धया विचिन्त्यताम् ॥ 52 ॥ तस्यैव तु य(त)थाभावे तदेव हि यतस्तथा । भवत्यतो न दोषो नः कश्चिदप्युपपद्यते ॥ 53 ॥ इत्थमालोचनं चेदमन्वयव्यतिरेकवत् । वस्तुनस्तत्स्वभावत्वात्तथाभावप्रसाधकम् ॥ 54 ॥ न च भेदोऽपि बाधायै त्स्यानेकान्त्वादिन्ः। जात्यन्तरात्मकं वस्तु नित्यानित्यं यतो मतम् ॥ 55 ॥ प्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते । इयं च लोकसिद्धैव तदेवेदमिति क्षितौ ॥ 56 ॥ न युज्यते च सन्न्यायाहते तत्परिणामिताम् । कालादिभेदतो वस्त्वभेदतश्च तथागतेः ॥ 57 ॥ एकान्तैक्ये न नाना यन्नानात्वे चैकमप्यदः । अतः कथं नु तद्भावस्तदेतदुभयात्मकम् ॥ 58 ॥ तस्यैव तु तथाभावे क्थ्न्य्चिद्भ्द्योग्त्ः। प्रमातुरपि तद्भावायुज्यते मुख्यवृत्तितः ॥ 59 ॥ नित्यैकयोगतो व्यक्तिभेदेप्येषा न सङ्गता । तदिहेति प्रसङ्गेन तदेवेदमयोगतः ॥ 60 ॥ सादृश्याज्ञानतोन्याय्या न विभ्र्म्ब्लाद्पि। एतद्द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् ॥ 61 ॥ 537 ॥ C3 4%2-% Jain Educatio n al For Persons & Private Use Only T ww.jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ श्री 142 ॥ 4 ॥ न च भ्रान्तापिसद्बाधा भावादेव कदाचन । योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन ॥ 62 ॥ 538 ॥ नाना योगी विजानात्यनाना नेत्यत्र न प्र्मा। देशनाया विनेयानुगुण्येनापि प्रवृत्तितः ॥ 63 ॥ शास्त्रवार्ता स्मुच्च्य्ः॥ IPI या च लूनपुनर्जातनखकेशतृणादिषु । इयं संलक्ष्यते सापि तदाभासा न सैव हि ॥ 64 ॥ 18| प्रत्यक्षाभावभावेऽपि नाप्रमाणं यथैव हि । प्रत्यक्षं तद्वदेवेयं प्रमाणमवगम्यताम् ॥ 65 ॥ ॥ 73 // | मतिज्ञानविकल्पत्वान्न चानिष्टिरियं यतः । एतद्बलात्ततः सिद्धं नित्यानित्यादि वस्तुनः ॥ 66 ॥ | 8 अन्ये त्वद्वैतमिच्छन्ति स्द्ब्र्ह्मादिव्य्पेक्स्स्या|स्तो यभेदकं नान्यत्तच्च तन्मात्रमेव हि ॥ 1 ॥ 543 ॥ हू~ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ॥ 2 ॥ | तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते अत्राप्यन्ये वदन्त्येवमविद्या न सतः पृथक् । तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धनः ॥ | सैवाथाभेदरूपापि भेदाभासनिबन्धनम् । प्रमाणमन्तरेणैतदवगन्तुं न शक्यते भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति तदभावे प्रमाणकम् ॥ 6 ॥ 548 ॥ TECCCCCCCCCCC 4GBROGRA // सप्तमः स्त्ब्क्ः॥ भेदाभेद्प्क्स्सेऽन्व्स्थादिदोस्स्निवार्न्न्म्। वेदान्ति मतखंडनम् ॥ 73 ॥ Jain Education For Personal & Private Use Only O ww.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ 143 विद्याविद्यादिभेदाच्च स्वतन्त्रेणेव बाध्य्ते|ttsNshyaadiyogaacc प्रतीत्या च विचिन्त्य्ताम्॥7॥549॥ अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ॥ 8 ॥ न चैतद्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः । संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः ॥ 9 ॥ अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यते ॥ 10 ॥ अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते । उपायाभावतः किं वा न सदा सर्वदेहिनाम् ॥ 11 ॥ कर्मादिपरिणत्यादिसापेक्षो यद्यसौ ततः । अनादिमत्त्वात्कर्मादिपरिणत्यादिकं तथा ॥ 12 ॥ तस्यैव चित्ररूपत्वात्तत्तथोत न युज्यते । उत्कृष्टाद्या स्थितिस्तस्य यजातानेकशः किल ॥ 13 ॥ अत्रापि वर्णवन्त्यन्ये विद्यते दर्शनादिकः । उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः ॥ 14 ॥ दर्शनं मक्तिबीजं च सम्यक्त्वं तत्ववेदनम् |द्ःखान्त्कृत् सुखारम्भः पर्यायास्तस्य कीर्तिताः॥15॥ अनादिभव्यभावस्य त्त्स्व्भाव्त्व्योग्त्ः। उत्कृष्टाद्यास्वतीतासु तथाकर्मस्थितिष्वलम् ॥ 16 ॥ तद्दर्शनमवाप्नोति कर्मग्रन्थि सुदारुणम् । निर्भिद्य शुभभावेन कदाचित्कश्चिदेव hi ॥ 17 ॥ 559 // Jain Education Interior For Personal & Private Use Only Dujainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ TAA | stbkH|| // 4 // श्री . शाखवार्ता स्मुच्च्य्ः। 2-%A मोक्ष ॥ 74 ॥ 5 सति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः । तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ॥ 18 ॥ 56 ॥ | अष्टमः स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा । सम्यक्शास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् ॥ 19 ॥ मोक्षोपायतदृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना । भावगर्भ यथाभावं परं संवेगमाश्रितः ॥ 20 ॥ निरूपणं जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतः । क्लेशाय केवलं पुंसामहो भीमो भवोदधिः ॥ 21 ॥ हा सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः । भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा ॥ 22 ॥ siddhishc|| हेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिआबाधाविनिवृत्तितः ॥ 23 ॥ बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम् । तदर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् ॥ 24 ॥ दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढानुरागत्वात् कामीव वनितान्तरे ॥ 25 ॥ | उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम् । दुनोति चेतोऽनुष्ठानं तद्भावप्रतिबन्धतः ॥ 26 ॥ ततश्च दुष्करं तन्न सम्यगालोच्यते यदा । अतोऽन्यदुष्करं न्यायाद्धेयवस्तुप्रसाधकम् ॥ 27 ॥ व्याधिग्रस्तो ythaarogyleshmaasvaadynbudhH| कष्टेऽप्युपक्रमे धीरः सम्यक्प्रीत्या pravartate ॥ 28 // 570 // % |74 // Jain Education For Personal & Private Use Only Timww.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ 145 ASASACRECACANCE% संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः । शमारोग्यलवं प्राप्य भावतस्तदुपक्रमे ॥ 29 ॥ 571 ॥ प्रवर्तमान एवञ्च यथाशक्ति sthiraashyH। शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् ॥ 30 ॥ युग्म्म्॥ ततः स सर्वविद्भूत्वा भवोपग्राहिकर्मणः । ज्ञानयोगात्क्षयं कृत्वा मोक्षमाप्नोति शाश्वतम् ॥ 31 ॥ ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम् । ऐदम्पर्येण भावार्थस्तस्यायमभिधीयते ॥ 32 ॥ ज्ञानयोगस्य योगीन्द्रैः पराकाष्ठा प्रकीर्तिता । शैलेशीसंज्ञितं स्थैर्य ततो मुक्तिरसंशयम् ॥ 33 ॥ dhrmstccaatmdhrmtvaanmuktidHshuddhisaadhnaat|अक्स्स्योऽप्र्तिपातित्वात् सदा मुक्तौ त्थास्थितेः॥ 34 ॥ चारित्रपरिणामस्य निवृत्तिर्न च स्र्व्था। सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः ॥ 35 ॥ | न चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते । समयातिक्रमे यद्वत्सिद्धभावश्च तत्र वै ॥ 36 ॥ | ज्ञानयोगादतो मुक्तिरिति सम्यग्व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ 37 ॥ अत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते । तद्राहकप्रमाभावादिति न्यायानुसारिणः ॥ 38 ॥ प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्य्ते। लिङ्गमप्यविनाभावि तेन किञ्चिन्न दृश्यते ॥ 39 ॥ 581 ॥ ACANCARRIOR % Jain Education a l For Personal & Private Lise Only lww.jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ 146 zAstravArtA smuccyH|| aSTama: stbkH|| | सर्वज्ञतानिषेधक मनखण्डनम् ॥ ॥ 75 ॥ ॥ 44 // // 4 // न चागमेन यदसौ विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानेनापि गम्यते ॥ 40 ॥ 582 ॥ श्री . नार्थापत्त्यापि सर्वोऽर्थस्तं विनाप्युपपद्यते । प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता ॥ 41 धर्माधर्मव्यवस्था तु वेदाख्यादागमात् किल । अपौरुषेयोऽसौ यस्माद्धेतुदोषविवर्जितः ॥ 42 ॥ आह चालोकवद्वेदे सर्वसाधारणे सति । धर्माधर्मपरिज्ञाता किमर्थं कल्प्यते नरः ॥ 43 ॥ 8| इष्टापूर्तादिभेदोऽस्मात्सर्वलोकप्रतिष्ठितः । व्यवहारप्रसिद्धयैव यथैव दिवसादयः BI ऋत्विम्भिर्मन्त्रसंस्कारैर्वाह्मणानां समक्षतः । अन्तर्वेद्यान्तु यदत्तमिष्टं तदभिधीयते ॥ 45 6 वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते ॥ 46 ॥ है। अतोऽपि शुक्लं यद्वृत्तं निरीहस्य महात्मनः । ध्यानादिमोक्षफलदं श्रेयस्तदभिधीयते ॥ 47 ॥ है। वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि । अतीन्द्रियार्थद्रष्ट्रा तन्नास्ति किञ्चित्प्रयोजनम् ॥ 48 ॥ PI अत्रापि त्रुवते केचिदित्थं सर्वज्ञवादिनः । प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते ॥ 49 ॥ का सर्वार्थविषयं तच्चेत्प्रत्यक्षं तनिषेधकृत् । अभावः कथमेतस्य न चेदत्राप्यदः samam ॥ 50 ॥ 592 // // 75 // Jain Education a l For Personal & Private Use Only W ww.jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ 142 * * * * धर्मादयोऽषि चाध्यक्षा ज्ञेयभावाद्धटादिवत् । कस्यचित्सर्व एवेति नानुमानं न विद्यते ॥ 51 ॥ 593 ॥ आगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् । प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव ॥ 52 ॥ हृद्गताशेषसञ्शीतिनिर्णयात्तद्रहे पुनः । उपमाऽन्यग्रहे तत्र न चान्यत्रापि चान्यथा ॥ 53 ॥ शास्त्रादतीन्द्रियगतेरीपत्त्यापि गम्यते । अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते ॥ 54 ॥ प्रमाणपञ्चकावृत्तिरेवं तत्र न युज्यते । तथाप्यभावप्रामाण्यमिति ध्यान्ध्यविजृम्भितम् ॥ 55 ॥ वेदाधर्मादिसंस्थापि हन्तातीन्द्रियदर्शिनम् । विहाय गम्यते सम्यक्कुत एतद्विचिन्त्यताम् ॥ 56 ॥ न वृद्धसम्प्रदायन छिन्न्मूल्त्व्योग्त्ः। न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते ॥ 57 ॥ प्रामाण्यं रूपविषये सम्प्रदाये न युक्तिम्त्। यथानादिमदन्धानां तथात्रापि निरूप्यताम् ॥ 58 ॥ | न लौकिकपदार्थेन तत्पदार्थस्य तुल्यता । निश्चेतुं पार्यतेऽन्यत्र तद्विपर्ययभावतः ॥ 59 ॥ | नित्यत्वापौरुषेयत्वाद्यस्ति किञ्चिदलौकिकम् । तत्रान्यत्राप्यतः शङ्का विदुषो न निवर्तते ॥ 6 ॥ तन्निवृत्तौ न चोपायो विनातीन्द्रियवेदिनम् । एवञ्च कृत्वा साध्वेतत्कीर्तितं धर्मकीर्तिना ॥ 61 ॥ 603 ॥ * Jain Education in For Personal & Private Lise Only K w.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ अष्टमः स्त्ब्क्ः। सर्वज्ञता सिद्धिनिरूप्न्न्म्॥ ॥ 76 ॥ 1.48 // 4 // स्वयं रागादिमानार्थं vetti vedasya naanytH| na vedayati vedo'pi वेदार्थस्य कुतो गतिः ॥ 62 ॥ 604 ॥ तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ । खादेत्स्वमांसमित्येष नार्थ इत्यत्र का प्रमा ॥ 63 ॥ शास्त्रवार्ता प्रदीपादिवदिष्टश्चेत्तच्छब्दोऽर्थप्रकाशकः । स्वत एव प्रमाणं न किञ्चिदत्रापि विद्यते ॥ 64 ॥ स्मुच्च्य्ः॥ | विपरीतप्रकाशश्च ध्रुवमापद्यते क्वचित् । तथाहीन्दीवरे दीपः प्रकाशयति रक्तताम् ॥ 65 ॥ तस्मान्न चाविशेषेण प्रतीतिरुपजायते । सङ्केतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥ 66 ॥ साधुर्न वेतिसङ्केतो न चाशङ्का निवर्तते । तद्वैचित्र्योपलब्धेश्च स्वाशयाभिनिवेशतः ॥ 67 ॥ व्याख्याप्यपौरुषेयस्य मानाभावान्न सङ्गता । मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चितेः ॥ 68 ॥ | नान्यप्रमाणसंवादात्तत्साधुत्वविनिश्चयः । सोऽतीन्द्रिये न यन्याय्यस्तत्तद्भावविरोधतः ॥ 69 ॥ PI तस्माद्व्याख्यानमस्येदं स्वाभिप्रायनिवेदनम् |जैमिन्यादेर्न् तुल्यं किं वचनेनापरेण च(वः) ॥ 70 ॥ 4 एष स्थाणुरयं मार्ग इति वक्तीह कश्चन । अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ॥ 71 ॥ | न चाप्यपौरुषेयोऽसौ घटते सूपपत्तितः । वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः ॥ 72 ॥ 614 ॥ NESCARRORSCORA KAROK M 76 // Jain Education na For Personal & Private Use Only ww.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ RESCRECACANCS) 143 वक्तृव्यापारभावेऽपि तद्भावे लौकिकं न किम्|अपौरुस्सेय्मिस्स्त्त्ण् वो वचो द्र्व्य्व्य्पेक्स्स्या॥73॥615॥ दृश्यमानेऽपि चाशङ्का दृश्यकर्तृसमुद्भवा । नातीन्द्रियार्थद्रष्टारमन्तरेण निवर्तते ॥ 74 ॥ पापादत्रेदृशी बुद्धिर्न पुण्यादिति न प्रमा । न लोको हि विगानत्वात्तद्बहुत्वाद्यनिश्चितेः ॥ 75 ॥ बहूनामपि सम्मोहभावान्मिथ्याप्रवर्तनात् । मानसङ्ख्याविरोधाच्च कथमित्थमिदं ननु ॥ 76 ॥ अतीन्द्रियार्थद्रष्टा तु पुमान् कश्चिद्यदीष्यते । सम्भवद्विषयापि स्यादेवम्भूतार्थकल्पना ॥ 77 ॥ | अपौरुषेयताप्यस्य नान्यतो ह्यवगम्यते । कर्तुरस्मरणादीनां व्यभिचारादिदोषतः ॥ 78 ॥ नाभ्यास एवमादीनामपि कर्ताऽविगानतः । स्मर्यते च विगानेन हन्तेहाप्यष्टकादिकः ॥ 79 ॥ स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते । गौरवापादनार्थं च तथा स्यादनिवेदनम् ॥ 8 ॥ मन्त्रादीनाञ्च सामर्थ्य शाबराणामपि स्फुत्त्म्|प्र्तीत्ण् सर्वलोकेऽपि न चाप्यव्यभिचारि तत् ॥ 81 ॥ | वेदेऽपि पठ्यते ह्येष महात्मा तत्र तत्र यत् । स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते ॥ 82 ॥ न चाप्यतीन्द्रियार्थत्वाज्ज्यायो विषयकल्पनम् |asaakssaaddrshinsttr रूपेऽन्धस्येव सर्वथा ॥ 8 ॥ 625 ॥ Jain Education a l For Personal & Private Lise Only Aww.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ 150 श्री शाखवार्ता अष्टमः स्त्ब्क्ः॥ स्र्व्ज्ञ्य्तासिद्धिनिरूप्न्न्म्॥ ॥ 77 ॥ ॥ 4 // सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा । धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् ॥ 84 ॥ 626 ॥ अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम् । इष्टोऽयमर्थः शक्येत ज्ञातुं सोऽतिशयो यदि ॥ 85 ॥ अयमेवं न वेत्यन्यदोषो निर्दोषतापि वा । दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ 86 ॥ स्मुच्च्य्ः॥ अत्रापि ब्रुवते वृद्धाः सिद्धमव्यभिचापि । लोके गुणादिविज्ञानं सामान्येन महात्मना ॥ 87 ॥ तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् । विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम् ॥ 8 ॥ दोषाणां हासदृष्ट्येह तत्सर्वक्षयसम्भवात् । तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि ॥ 89 ॥ हृद्ताशेषसंशीतिनिर्णयादिप्रभावतः । तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः ॥ 90 ॥ न चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता। सम्भवो न्याययुक्तस्तु पूर्वमेव nidrshitH॥ 91 // प्रातिभालोचनं तावदिदानीमप्यतीन्द्रिये । सुवैद्यसंयतादीनामविसंवादि दृश्यते ॥ 92 ॥ एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन । तद्यक्तार्थाविरोधादौ ज्ञानभावाच्च साम्प्रतम् ॥ 93 ॥ P सर्वत्र दृष्टे संवादाददृष्टे नोपजायते । ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः ॥ 94 ॥ 636 ॥ KU77 // % Jain Education MINiha For Personal & Private Use Only (L Mw.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ 151 *GANGA वस्तुस्थित्यापि तत्तादृग्न विसंवादकं भ्वेत्। यथोत्तरं तथादृष्टेरिति चेत्तन्न साम्प्रतम् ॥ 95 ॥ 637 ॥ सिध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम् । न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ॥ 96 ॥ यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम् । यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः ॥ 97 ॥ आत्मनोऽमी(त्मा नामी) पृथक्कर्म त्त्स्ण्योगाद्भ्वोन्य्था|मुक्तिहिण्साद्यो मुख्यास्तन्निवृत्तिः स्साध्ना॥ अतीन्द्रियार्थसंवादो विशुद्धो भाव्नाविधिः। यत्रेदं युज्यते सर्व योगिव्यक्तः स आगमः ॥ 99 ॥ अधिकार्यपि चास्येह स्वयमज्ञो हि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा ॥ 10 ॥ परचित्तादिधर्माणां गत्युपायाभिधानतः । सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः ॥ 101 ॥ अन्ये त्वभिदधत्येवं युक्तिमार्गकृतश्रमाः । शब्दार्थयोर्न सम्बन्धो वस्तुस्थित्येह विद्यते ॥ 102 ॥ न तादात्म्यं द्वयाभावप्रसङ्गाबुद्धिभेदतः । शस्त्रायुक्तौ मुखच्छेदादिसङ्गात्समयस्थितेः ॥ 103 ॥ अर्थासन्निधिभावेन त्दृस्स्त्ताव्न्य्थोक्तित्ः। अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम् ॥ 104 ॥ परमार्थेकतानत्वे शब्दानामनिबन्धना । न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥ 105 ॥ 647 ॥ *CRACCOCCALCARRACCI) N ESCRocies JanEducation inted For Persona & Private Use Only ainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ // 78 // N 152 // 4 // अतीताजातयोऽपि न च स्यादनृतार्थता |वाच्ः कस्यचि(स्याश्चि)दित्येषा बौद्धार्थविषया म्ता॥648॥ ॥ अष्टमः PI वाच्य इत्थमपोहस्तु न जातिः पारमार्थिकी । तदयोगाद्विना भेदं त्द्न्येभ्य्स्त्थास्थितेः॥ 107 ॥ वास्त्व्क्ः॥ शास्त्रवार्ता शब्दार्थयोः 5 सति चास्मिन् किमन्येन shbdaattdvtprtiititH| तदभावे न तद्वत्त्वं तद्धान्तत्वात्तथा न किम् ॥ 108 ॥ स्मुच्च्य्ः॥ सम्बन्धाअभ्रान्ति(न्त)जातिवादे तु न द्न्न्द्दाद्द्न्न्द्दिव्द्ग्तिः|त्द्व्त्युभ्य्सान्ग्क्र्ये न भेदाद्वोऽपि तादृशम् ॥ 109 ॥ भाववादिअन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः । अस्तिशब्दार्थयोर्योगस्तत्प्रतीत्यादितत्त्वतः ॥ 110 ॥ मतनैतदृश्यविकल्पार्थेकीकरणेन भेदतः । एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः ॥ 111 ॥ पूर्व्प्क्स्स्ः॥ शब्दात्तद्वासनावोधो विकल्पस्य ततो हि यत् । तदित्थमुच्यतेऽस्माभिर्न त्त्स्त्द्सिद्धित्ः॥ 112 ॥ विशिष्टं वासनाजन्म बोधस्तच्चन जातुचित् । अन्यतस्तुल्यकालादेविशेषोऽन्यस्य no ytH॥ 113 ॥ निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न स्ः। उपादानाविशेषेण तत्स्वभावं तु तत्कुतः ॥ 114 ॥ न ह्युक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः । इत्थं प्रकल्पने न्यायादत एव न युक्तिमत् ॥ 115 ॥ अनभ्युपगमाच्चेह तादात्म्यादिस्मुद्भ्वाः। न दोषा नो न चान्येऽपि त्द्भ्दाद्धेतुभेद्त्ः॥116॥658॥ RORISSACRORAKRA AGA4%A960 // 78 // Jain Education For Personal & Private Use Only W ww.jainelbrary.org Page #155 -------------------------------------------------------------------------- ________________ 153 ACCOUGARCA * vandhyetaradiko bhedo रामादीनां यथैव हि । मृषासत्यादिशब्दानां त्द्व्त्त्द्धेतुभेद्त्ः॥117॥659॥ | प्र्मार्थ्ण्क्तान्त्वेप्युक्त्(pyny)dossopvrnnnm|प्र्त्याख्यात्ण् हि शब्दानामिति स्म्य्ग्विचिन्त्य्ताम्।118॥ अन्यदोषो यदन्यस्य युक्त्या युक्तो न जातुचित् । व्यक्तवर्णं न बुद्धानां भिक्ष्वादि शवरादिवत् ॥ 119 ॥ ज्ञायते तद्विशेषस्तु प्रमाणेतरयोरिव । स्वरूपालोचनादिभ्यस्तथादर्शनतो भुवि ॥ 120 ॥ | समयापेक्षणं चेह तत्क्षयोपशमं विना । तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥ 121 ॥ सर्ववाचकभावत्वाच्छब्दानां citrshktitH|वाच्य्स्य् च तथान्यत्र नागोऽस्य समयेऽपि हि ॥ 122 ॥ अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च । वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम् ॥ 123 ॥ अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोच्र्ः। शब्दात्प्रत्यति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥ 124 ॥ अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ 125 ॥ इन्द्रियग्राह्यतोऽन्योऽपि वाच्योऽसौ न च दाह्कृत्। तथाप्रतीतितो भेदाभेदसिद्धयैव तत्स्थितेः ॥ 126 ॥ अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्य्ते। असत्त्वाद्वस्तुभेदेन बुद्धया तस्यापि बोधतः ॥ 127 ॥ 669 ॥ NCE%AESO Jain Education a l For Personal & Private Lise Only w ww.jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ // 4 // zAstravArtA smuccyH|| RECSCRCk 154 क्षणिकाः सर्वसंस्कारा अन्य्थैत्द्विरुध्य्ते। अपोहो यन्न संस्कारो न च क्षणिक इष्यते ॥ 128 ॥ 670 ॥ | एवञ्च वस्तुनस्तत्त्वं हन्त शास्त्रादनिश्चितम् । तदभावे च सुव्यक्तं तदेतत्तुषखण्डनम् ॥ 129 ॥ बुद्धावर्णेऽपि चादोषः संस्तवेऽप्यगुणस्तथा । आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥ 130 ॥ ज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केच्न्। अन्ये क्रियात एवेति द्वाभ्यामन्ये विच्क्स्स्न्नाः॥131 ॥ ज्ञानं हि फलदं पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फ्ल्प्राप्तेर्स्म्भ्वात्॥ 132 ॥ ज्ञानहीनाश्च यल्लोके दृश्यन्तेहि म्हाक्रियाः। ताम्यन्तोऽतिचिरं कालं क्लेशायासपरायणाः ॥ 133 ॥ ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र स्वकर्मणि । विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि ॥ 134 ॥ केवलज्ञानभावे च मुक्तिरप्यन्यथा न यत् । क्रियावतोऽपि यत्नेन तस्माज्ज्ञानादसौ मता ॥ 135 ॥ क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ 136 ॥ | क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि । कृपायतनमन्येषां सुखसम्पद्विवर्जिताः ॥ 137 ॥ क्रियोपेताश्च त्द्योगादुद्ग्र्फ्ल्भाव्त्ः। मूर्खा अपि हि भूयांसो vipshcitsvaamino'nghaaH||138||680|| ||अस्स्त्त्म्ः स्त्ब्क्ः॥ शब्दार्थयो र्वाच्य वाचकभाव सम्बन्ध सिद्धिः॥ ॥ 79 ॥ ॥ 79 // Jain Education mhendimonal For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ 155 Ikj क्रियातिशययोमे च मुक्तिः केवलिनोऽपि हि। नान्यदा केवलित्वेऽपि तदसौ तन्निबन्धना ॥ 139 ॥ 681 ॥ फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते । तयोरपि च तद्भावः परमार्थेन नान्यथा ॥ 14 ॥ साध्यमर्थं परिज्ञाय यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव तथा चाह बृहस्पतिः ॥ 141 ॥ सम्यक्प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीय्ते। तदप्राप्तावुपायत्वं न तस्या उपपद्यते ॥ 142 ॥ असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति द्वयमन्योन्यसङ्गतम् ॥ 143 ॥ | अत एवागमज्ञस्य या क्रिया सा क्रियोच्य्ते। आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते ॥ 144 ॥ चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते ॥ 145 ॥ न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविद्दर्भे न रमते ह्यलिः ॥ 146 ॥ मुक्तिश्च केवलज्ञानक्रियातिशयजैव हि । तद्भाव एव तद्भावात्तदभावेऽप्यभावतः ॥ 147 ॥ न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते । स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः ॥ 148 ॥ बठरश्च तपस्वी च शूरश्चाप्यकृतवणः । मद्यपा स्त्री सतीत्वं च राजन्न श्रद्दधाम्यहम् ॥ 149 ॥ 691 ॥ Jain Education For Personal & Private Use Only IDIww.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ 156 * // 4 // zAsavArtA| smuccyH|| // 8 // मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् । नाकर्मणः क्वचिजन्म यथोक्तं पूर्व्सूरिभिः॥150॥692॥ अष्टमः । दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भ्वान्ग्कुर्ः॥ 151 ॥ स्तवकः सिद्धिखरूप जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदुःखाभावः सदैव हि ॥ 152 ॥ निरूप्न्न्म्॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसांसद्धः सिद्धानां सुखमिष्यते ॥ 153 ॥ सर्वद्वन्द्वविनिर्मुक्ताः सर्वबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते ॥ 154 ॥ अमूर्त्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः । क्षीणसङ्गा महात्मानस्ते सदा सुखमासते ॥ 155 ॥ एता वार्ता उपश्रुत्य भावयन् बुद्धिमान्नरः । इहोपन्यस्तशास्त्राणां भावार्थमाधिगच्छति ॥ 156 ॥ शतानि सप्त श्लोकानामनुष्टुप्छंदसां कृतः । आचार्यहरिभद्रेण शास्त्रवातासमुच्चयः ॥ 157 ॥ कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥ | यंबुवा(द्धं)बोधयंतःशिखिजलमरुतस्तुष्टुवुलोकवृत्त्यै,ज्ञानं यत्रोदपादिप्रतिहतभुवनालोकवंध्याच हेतोः सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां,तस्मिन्देवाधिदेवेभगवति भवताधीयतां भक्तिरागः । ॥ इति श्रीहरिभद्राचार्यविरचितः शास्त्रवार्तासमुच्चयः ॥ [ ॥ 702 ॥ **%AGRA // o T Jain Education ! For Personal & Private Use Only T ww.jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ 5ARRORRERNSARASS 15 // atha श्री षड्दर्शनसमुच्चयः ॥ 5 ॥ सद्दर्शनं जिनं नत्वा वीरं स्याद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः संक्षेपेण निगद्यते दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥ 2 ॥ बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥ 3 ॥ 1 तत्र बौद्धमते तावदेवता सगतः किल । चतुर्णामार्यसत्यानां दःखादीनां प्ररूपकः ॥ 4 ॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्र्कीर्तिताः। विज्ञानं वेदना संज्ञा संस्कारो रूपमेव c॥5॥ समुदेति यतो लोके रागादीनां ग्न्नोऽखिल्ः। आत्मात्मीयस्वभावाख्यःसमुदयः sa smmtH॥ 6 ॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या। स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते ॥ 7 ॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥ 8 ॥ प्रमाणे द्वे च विज्ञेये तथा सौगतदर्शने । प्रत्यक्षमनुमानं च सम्यग्ज्ञानं द्विधा यतः ॥ 9 ॥ प्रत्यक्षं कल्पमापोढमभ्रान्तं तत्र बुध्यताम् । त्रिरूपालिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ॥ 10 ॥ Jain Education For Personal & Private Use Only 45w w.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ // 5 // zrI darzana samuccayaH // // 81 // Jain Education In 158 रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिआहेतोरेवं त्रीणि विभाव्यताम् ॥ 11 ॥ 2 बौद्धराद्धान्तवाच्यस्य सङ्क्षेपोयं निवेदितः । नैयायिकमतस्येतः कथ्यमानो निशम्यताम् ॥ 12 ॥ अक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रयः ॥ 13 ॥ तत्त्वानि षोडशाऽमुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ 14 ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाइछलानि च ॥ 15 ॥ जातयो निग्रहस्थानान्येषामेवं प्ररूपणा । अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् प्रत्यक्षमनुमानं चोपमानं शाब्दिकं तथा । तत्रेन्द्रियार्थसम्पर्कोत्पन्नमव्यभिचारि च व्यवसायात्मकं ज्ञानं व्यपदेशविवर्जितम् । प्रत्यक्षमनुमानं तु तत्पूर्वं त्रिविधं भवेत् ॥ 18 ॥ युग्मम् ॥ पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्तथा । तत्राद्यं कारणात्कार्यानुमानमिह गीयते रोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवम्प्रायाः पयोमुचः कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो yathopari ॥ 16 // // 17 // // 19 // // 20 // // 21 // For Personal & Private Use Only // बौद्धनैयायिक दर्शन निरूप्न्न्म्॥ ॥ 81 ॥ Page #161 -------------------------------------------------------------------------- ________________ = = = = = यच्च सामान्यतो दृष्टं तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्तिर्यथा सूर्येऽपि सा तथा ॥ 22 ॥ प्रसिद्धवस्तुसाधादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ 23 ॥ शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं वात्मदेहायं बुद्धीन्द्रियसुखादि च ॥ 24 ॥ किमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ 25 ॥ दृष्टान्तस्तु भवेदेष विवादविषयो न य्ः। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ 26 ॥ प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा । अवयवाः पञ्च तर्कः संशयोपरमे भवेत् . ॥ 27 यथा काकादिसम्पातात स्थाणुना भाव्यमत्र हि। ऊर्च सन्देहतर्काभ्यांप्रत्ययो निर्णयो mtH॥28॥ आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । या कथाभ्यासहेतुः स्यादसौ वाद उदाहृतः ॥ 29 ॥ विजिगीषुकथा या तु च्छलजात्यादिदूषणम् । स जल्पः सा वितण्डा तु या प्रतिपक्षवर्जिता ॥ 30 ॥ हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदकः । जातयो दूषणाभासाः पक्षादिष्यते न यैः ॥ 31 ॥ निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसन्यासविरोधादिविभेदतः ॥ 32 ॥ = *900-%EREHRARACHAR = = = Jain Education Intel For Personal & Private Use Only Law.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ 160 षड्दर्शन स्मुच्च्य्ः॥ ॥ 82 ॥ | नैयायिकमतस्यैवं समासः कथितोऽधुना । सायाभिमतभावानामिदानीमयमुच्यते ॥ 33 ॥ | सांख्यसाङ्ख्या निरीश्वराः केचित kcidiishvrdevtaaH|स्र्वेस्साम्पि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥ 34 ॥ दर्शन सत्त्वं रजस्तमश्चेति ज्ञेयं तावद्गुणत्रयम् । प्रसादतापदैन्यादिकार्यलिङ्ग क्रमेण तत् ॥ 35 ॥ 4निरूप्न्न्म्॥ एतेषां या समावस्था सा प्रकृतिः किलोच्य्ते|prdhaanaavyktshbdaabhyaaN वाच्यानित्यस्वरूपिका ॥ 36 ॥ ततः सजायते बुद्धिर्महानिति य्कोच्य्ते|अह्न्ग्कार्स्त्तोऽपि स्यात्तस्मात् षोडशको ग्न्न्ः॥ 37 ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥ 38 ॥ पायूपस्थवचःपाणिपादाख्यानि मनस्तथा |अन्यानि पञ्च रूपादितन्मात्राणीति षोडश ॥ 39 ॥ युग्म्म्॥ रूपात्तेजो रसादापो गन्धाभूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथैवं च पञ्चभ्यो भूतपञ्चकम् ॥ 40 ॥ | एवं चतुर्विशतितत्त्वरूपं निवेदितं साङ्ख्यमते प्रधानम् । / __ अन्यस्त्वकर्ता विगुणस्तु भोक्ता तत्वं पुमान्नित्यचिदभ्युपेतः ॥ 41 ॥ | पञ्चविंशतितत्त्वानि साङ्यस्यैव(वं) भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ॥ 42 ॥ प्रकृतिवियोगो मोक्षः पुरुस्स्स्यैवान्त्र्ज्ञ्यानात्|मान्त्रित्य्ण् च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ 43 ॥ Jain Education in For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ 16 7 एवं सायमतस्यापि समासः कथितोऽधुना । जैनदर्शनसझेपः कथ्यते सुविचारवान् ॥ 44 ॥ जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ॥ 45 ॥ सुरासुरेन्द्रसम्पूज्यः सद्भूतार्थोपदेशकः । कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्तः परमं पदम् ॥ 46 ॥ जीवाजीवौ तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥ 47 ॥ | तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान्। शुभाशुभकर्मकर्ता भोक्ता कर्मफलस्य च ॥ 48 ॥ | चैतन्यलक्षणो जीवो यश्चैतद्विपरीतवान् । अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥ 49 ॥ पापं तद्विपरीतं तु मिथ्यात्वाद्याश्च हेत्व्ः। यस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥ 50 ॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य क्र्म्न्न्ः। अन्योन्यानुगमात् कर्मसम्बन्धो यो द्वयोरपि ॥ 51 ॥ बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा म्ता। आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥ 52 ॥ एतानि तत्र(नव)तत्त्वानि यः श्रद्धत्ते sthiraashyH। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥ 53 ॥ तथाभब्यत्वपाकेन यस्यैतत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाजायते मोक्षभाजनम् ॥ 54 ॥ Jain Education For Persons & Private Use Only Jww.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ // 5 // zrI SaDdarzana samuccayaH / / // 83 // Jain Education I 162 // 55 // // 56 // // 57 // // 58 // प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्झेयं परोक्षं ग्रहणेक्षया येनोत्पादव्ययधौव्ययुक्तं यत्सत्तदिष्यते । अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः जैनदर्शनसंक्षेप इत्येष कथितोऽनघः । पूर्वापरविघातस्तु यत्र क्वापि न विद्यते देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वे तु विद्यतेऽसौ निदश्यते ॥ 59 ॥ द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥ 60 ॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च गुणः पुनः पञ्चविंशतिधा । 61 / स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥ 62 ॥ बुद्धिः सुखदुःखेच्छा धर्माधर्मौ प्रयत्नसंस्कारौ । द्वेषः स्नेहगुरुत्वे द्ववत्ववेगौ गुणा एते उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मैतत्परापरे द्वे तु सामान्ये तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ॥ 65 ॥ ॥ 63 // // 64 // For Personal & Private Use Only // श्री जैनदर्शनतत्वादि निरूपणम् ॥ वैशेषिक दर्शन निरू पणं च ॥ ॥ 83 ॥ Page #165 -------------------------------------------------------------------------- ________________ 163 %E0% य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स स्म्वाय्ः॥ 66 ॥ प्रमाणं च द्विधाऽमीषां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥ 67 ॥ जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥ 68 ॥ तस्मादतीन्द्रियार्थानां साक्षाद्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ 69 ॥ अत एव पुरा कार्यों वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी ॥ 7 ॥ नोदनालक्षणो धर्मो नोदना तु क्रियां प्रति । प्रवर्तकं वचःप्राहुः स्वःकामोऽग्नि य्जेद्य्था॥ 71 ॥ प्रत्यक्षमनुमानं च शार्दू चोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ 72 ॥ तत्र प्रत्यक्षमक्षाणां सम्प्रयोगे सतां सति । आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥ 73 ॥ शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनम् ॥ 74 ॥ दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना । क्रियते यद्बलेनासावपत्तिरुदाहृता ॥ 75 ॥ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ 76 ॥ A4%AC Jain Education in For Personal & Private Lise Only B w .jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ मीमांसक मतचार्वाक मत निरूप्न्न्म्॥ 164 ॥ 5 ॥ जैमिनीयमतस्यापि सङ्केपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सझेपकीर्तनम् ॥ 77 ॥ नैयायिकमतादन्ये भेदं वैशेषिकैः सह । न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥ 78 ॥ षड्दर्शन षष्ठदर्शनसङ्ख्या तु पूर्यते तन्मते किल । लोकायतमतक्षेपात् कथ्यते तेन तन्मतम् ॥ 79 ॥ स्मुच्च्य्ः॥ लोकायता वदन्त्येवं नास्ति दे(जी)वो न निवृतिः|ध्र्माध्र्मों न विद्यते न फलं पुन्न्य्पाप्योः॥ 8 ॥ ॥ 84 ॥ | एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥ 81 ॥ पिब खाद च जातशोभने यदतीतं वरगात्रि त्न्न्ते|न्हि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥ किश्च पृथ्वी जलं तेजो वायुर्भूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥ 83 / / पृथ्व्यादिभूतसंहत्यां तथादेहादिसम्भवः । मदशक्तिः सुराङ्गेभ्यो यद्वत्तद्वत्स्थितात्मता ॥ 84 ॥ तस्मादृष्टपरित्यागाद्यददृष्टे प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिरे ॥ 85 ॥ हा साध्यावृत्तिनिवृत्तिभ्यां या प्रीतिर्जायते ज्ञे। निरर्था सा मते तेषां सा चाकाशा(धर्म:कामा)त्परा न हि । लोकायतमतेऽप्येवं सक्षेपोऽयं निवेदितः । अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः ॥ 87 ॥ ॥ श्रीहरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः समाप्तः ॥ KA4%95%ACRECORDING // 84 // Jain Education inital For Personal & Private Lise Only ww.jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ 16s prathama महादेवाष्टकम् ॥ ॥ श्रीहरिभद्रसूरिभगवत्प्रणीतं अष्टकप्रकरणम् ॥ 6 ॥ 1 यस्य सङ्क्लेशजननो, रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु, शमेन्धनदवानलः ॥ 1 ॥ न चमोहोऽपि स्ज्ज्ञ्यान्-cchaadno'shuddhvRttkRt| त्रिलोकख्यातमहिमा, महादेवः स उच्य्ते॥2॥ युग्मम् यो वीतरागः सर्वज्ञो, यः शाश्वतसुखेश्वरः । क्लिष्टकर्मकलातीतः, सर्वथा निष्कलस्तथा ॥ 3 ॥ 8| यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनाम् । यः स्रष्टा सर्वनीतीनां, महादेवः स उच्य्ते॥4॥युग्म्म् एवं सद्वृत्तयुक्तेन, येन शास्त्रमुदाहृतम् । शिववर्त्म परं ज्योत-त्रिकोटीदोषवर्जितम् ॥ 5 ॥ यस्य चाराधनोपायः, सदाज्ञाभ्यास एव हि । यथाशक्ति विधानेन, नियमात्स फलप्रदः ॥ 6 ॥ सुवैद्यवचनाद्यद्वद्, व्याधेर्भवति सङ्क्षयः । तद्वदेव हि तद्वाक्याद् , ध्रुवः संसारसङ्क्षयः ॥ 7 ॥ एवम्भूताय शान्ताय, कृतकृत्याय धीमते । महादेवाय सततं, सम्यग्भक्त्या नमो नमः ॥ 8 ॥ ___ 2 द्रव्यतो भावतश्चैव, द्विधा स्नान्मुदाहृत्म्। बाह्यमाध्यात्मिकं चेति, तदन्यैः परिकीर्त्यते ॥ 1 ॥ जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन, द्रव्यस्नानं तदुच्यते ॥ 2 ॥ 10 ॥ RASACARROR JainEducationaMammonal For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ अष्टक प्र्क्र्न्न्म्॥ द्वितीय स्नानाष्टकं तृतीयं पूजा ॥ 85 ॥ ष्टकं च ॥ 106 1 कृत्वेदं यो विधानेन, देवतातिथिपूजनम् । करोति मलिनारम्भी, तस्यैतदपि शोभनम् ॥ 3 ॥ 11 ॥ भावशुद्धिनिमित्तत्वात् , तथानुभवसिद्धितः । कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः ॥ 4 ॥ अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः ॥ 5 ॥ ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते ॥ 6 ॥ ऋषीणामुत्तमं ह्येतन्-निर्दिष्टं परमर्षिभिः । हिंसादोषनिवृत्तानां, व्रतशीलविवर्धनम् ॥ 7 ॥ स्नात्वाऽनेन यथायोग, निःशेषमलवर्जितः । भूयो न लिप्यते तेन, स्नातकः परमार्थतः ॥ 8 ॥ __अष्टपुष्पी स्माख्याता,स्व्र्ग्मोक्स्स्प्र्साध्नी। अशुद्धतरभेदेन, द्विधा तत्त्वार्थदर्शिभिः ॥ 1 ॥ शुद्धागमैर्यथालाभं, प्रत्यौः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वापि, पुष्पैर्जात्यादिसम्भवैः ॥ 2 ॥ अष्टापायविनिर्मुक्त-तदुत्थगुणभूतये । दीयते देवदेवाय, या सा शुद्धेत्युदाहृता ॥ 3 ॥ सङ्कीर्णेषा स्वरूपेण, द्रव्याद् भावप्रसक्तितः । पुण्यबन्धनिमित्तत्वाद्, विज्ञेया स्वर्गसाधनी ॥ 4 ॥ या पुनर्भावजैः पुष्पैः, शास्त्रोक्तिगुणसङ्गतैः । परिपूर्णत्वतोऽम्लानै-रत एव सुगन्धिभिः ॥ 5 ॥ 21 ॥ Jain Education - For Personal & Private Use Only T Page #169 -------------------------------------------------------------------------- ________________ अग्निकारिकाष्टकम् ॥ 16 if अहिंसासत्यमस्तेयं, ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपो ज्ञानं, सत्पुष्पाणि प्रचक्षते ॥ 6 ॥ 22 ॥ | एभिर्देवाधिदेवाय, बहुमानपुरस्सरा । दीयते पालनाद्या तु, सा वै शुद्धत्युदाहृता ॥ 7 ॥ प्रशस्तो ह्यनया भाव-स्ततः कर्मक्षयो ध्रुवः । कर्मक्षयाञ्च निर्वाण-मत एषा सतां मता ॥ 8 ॥ 4 कर्मेन्धनं समाश्रित्य, दृढा स्द्भाव्नाहुतिः। धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका 1 दीक्षा मोक्षार्थमाख्याता, ज्ञानध्यानफलं स च । शास्त्र उक्तो यतः सूत्रं, zivadharmottare hydH||2|| पूजया विपुलं राज्य-मग्निकार्येण सम्पदः । तपः पापविशुद्धयर्थं, ज्ञानं ध्यानं च मुक्तिदम् ॥ 3 ॥ | पापं च राज्यसम्पत्सु, सम्भवत्यनघं त्त्ः। न तद्धत्वोरुपादान-मिति सम्यग् विचिन्त्यताम् ॥ 4 ॥ | विशुद्धिश्चास्य तपसा, न तु दानादिनैव यत् । तदियं नान्यथा युक्ता, तथा चोक्तं महात्मना ॥ 5 ॥ धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥ 6 ॥ मोक्षाध्वसेवया चैताः, प्रायः शुभतरा भुवि। जायन्ते ह्यनपायिन्य, इयं सच्छास्त्रसंस्थितिः ॥ 7 ॥ ईष्टापूर्तं न मोक्षाचं, सकामस्योपवर्णितम् । अकामस्य पुनर्योक्ता, सैव न्याय्याग्निकारिका ॥ 8 ॥ 32 ॥ SACARRASSASSES SASAC%5CR5AGA Jain Education For Personal & Private Lise Only Miww.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ पञ्चमं अष्टक प्रकरणम् ॥ त्रिविधभिक्षाष्टकम् ॥ 168 6 ॥ 5 सर्वसम्पत्करी चैका, पौरुषघ्नी तथा प्रा। वृत्तिभिक्षा च तत्त्वज्ञै-रिति भिक्षा त्रिधोदिता ॥ 1 ॥ 33 ॥ यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः । सदाऽनारम्भिणस्तस्य, सर्वसम्पत्करी मता ॥ 2 ॥ वृद्धाद्यर्थमसङ्गस्य, भ्र्म्रोप्म्याऽत्त्त्ः। गृहिदेहोपकाराय-विहितेति शुभाशयात् ॥ 3 ॥ घ-स्तांद्वराधेन वतेते । असदारम्भिणस्तस्य, पौरुषघ्नीति कीर्तिता ॥ 4 ॥ धर्मलाघवकृन्मूढो, भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः, पौरुषं हन्ति केवलम् ॥ 5 ॥ निःस्वान्धपङ्गवो ये तु, न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं, वृत्तिभिक्षेयमुच्यते ॥ 6 ॥ नातिदुष्टापि चामीषा-मेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्, धर्मलाघवकारिणः ॥ 7 ॥ & दातॄणामपि चैताभ्यः, फलं क्षेत्रानुसारतः । विज्ञेयमाशयाद्वापि, स विशुद्धः फलप्रदः ॥ 8 ॥ 6 अकृतोऽकारितश्चान्य-रसङ्कल्पित एव c|य्तेः पिण्डः समाख्यातो vishuddhHshuddhikaarkH||1|| यो न सङ्कल्पितः पूर्व, देयबुद्धया कथं नु त्म्। ददाति कश्चिदेवश्च, स विशुद्धो वृथोदितम् ॥ 2 ॥ 5] न चैवं सद्गृहस्थानां, भिक्षा ग्राह्या गृहेषु यत् । स्वपरार्थ तुते यत्नं, कुर्वते नान्यथा kvacit ॥ 3 ॥ 43 // 35ACACARACK Jain Education Inlamasan For Personal & Private Use Only Niww.jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ 163 | षष्ठं सर्व सम्पत्करी भिक्षाष्टकं ॥ सप्तमं प्रच्छनभोजनाष्टकश्च ॥ सङ्कल्पनं विशेषेण, यत्रासौ दुष्ट इत्यपि । परिहारो न सम्यक् स्याद् , याव्द्र्थिक्वादिन्ः॥4॥44 विषयो वाऽस्य वक्तव्यः, पुण्यार्थप्रकृतस्य च । असम्भवाभिधानात्स्या-दाप्तस्यानाप्तताऽन्यथा ॥ 5 ॥ का विभिन्नं देयमाश्रित्य, स्वभोग्याद्यत्र वस्तुनि । सङ्कल्पनं क्रियाकाले, तदुष्टं विषयोऽनयोः ॥ 6 ॥ | स्वोचिते तु यदारम्भे, तथा सङ्कल्पनं क्व्चित्|n दुष्टं शुभभावत्वात् , तच्छुद्धाऽपरयोगवत् ॥ 7 ॥ & दृष्टोऽसङ्कल्पितस्यापि, लाभ एवमसम्भवः । नोक्त इत्याप्ततासिद्धि-यतिधर्मोऽतिदुष्करः ॥ 8 ॥ 7 सर्वारम्भनिवृत्तस्य, मुमुक्षो वितात्म्न्ः। पुण्यादिपरिहाराय, मतं प्रच्छन्नभोजनम् ॥ 1 ॥ &| भुञ्जानं वीक्ष्य दीनादिआचते क्षुत्पपीडितः । तस्यानुकम्पया दाने, पुण्यबन्धः प्र्कीर्तित्ः॥ 2 ॥ | भवहेतुत्वतश्चायं, नेष्यते मुक्तिवादिनाम् । पुण्यापुण्यक्षयान्मुक्ति-रितिशास्त्रव्यवस्थितेः ॥ 3 ॥ प्रायो न चानुकम्पावां-स्तस्यादत्वा कदाचन । तथाविधस्वभावत्वा-च्छक्नोति सुख्मासितुम्॥ 4 ॥ | अदानेऽपि च दीनादे--रप्रीतिर्जायते ध्रुवम् । ततोऽपि शासनद्वेष-स्ततः कुगतिसन्ततिः ॥ 5 ॥ निमित्तभावतस्तस्य, सत्युपाये प्रमादतः । शास्त्रार्थवाधनेनेह, पापबन्ध उदाहृतः ॥ 6 ॥ 54 ॥ REACTROGRECORAN For Personal & Private Lise Only Page #172 -------------------------------------------------------------------------- ________________ prkrnnm|| 10 // 6 // 16 शास्त्रार्थश्च प्रयत्नेन, यथाशक्ति मुमुक्षुणा । अन्यव्यापारशून्येन, कर्त्तव्यः सर्वदैव हि ॥ 7 ॥ 55 ॥ 18] अष्टमं प्रत्याख्या। एवं ह्युभयथाऽप्येत-दुष्टं प्रकटभोजनम् । यस्मान्निदर्शितं शास्त्रे, ततस्त्यागोऽस्य युक्तिमान् ॥ 8 ॥ अष्टक का नाष्टकं 8 द्रव्यतोभावतश्चैव,प्रत्याख्यानं द्विधा mtm|apekssaadikRtN hyAdya-mato'nyaccaramaM mtm||1|| hai अपेक्षा चाविधिश्चैवा-परिणामस्तथैव च । प्रत्याख्यानस्य विनास्तु, वीर्याभावस्तथाऽपरः ॥ 2 ॥ ॥ 87 ॥ लब्ध्याद्यपेक्षयाह्येत-दभव्यानामपि क्वचित् । श्रूयते न च तत्किञ्चि-दित्यपेक्षाऽत्र निन्दिता ॥ 3 ॥ / यथैवाऽविधिना लोके, न विद्याग्रहणादि यत् । विपर्ययफलत्वेन, तथेदमाप भाव्यताम् ॥ 4 ॥ | अक्षयोपशमात्त्याग-परिणामे तथाऽसति । जिनाज्ञाभक्तिसंवेग-वैकल्यादेतदप्यसत् ॥ 5 ॥ * उदग्रवीर्यविरहात् , क्लिष्टकर्मोदयेन यत् । बाध्यते तदपि द्रव्य-प्रत्याख्यानं प्रकीर्तितम् ॥ 6 ॥ एतद्विपर्ययाद् भाव-प्रत्याख्यानं जिनोदित्म्|स्म्य्क्चारित्र्रूप्त्वान्-निय्मान्मुक्तिसाध्न्म्॥7॥ | जिनोक्तमितिसद्भक्त्या, ग्रहणे द्र्व्य्तोऽप्य्द्ः|बाध्य्मान्ण् भवेद्भाव-प्रत्याख्यानस्य कारणम् ॥ 8 ॥ 9 विषयप्रतिभासं चा-त्मपरिणतिमत्तथा । तत्त्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः ॥ 1 ॥ 65 ॥ RECRUAGE // 87 // Jain Education For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ 11 नवमं ज्ञानाष्टकं दशम वैराग्याष्टकं च विषकण्टकरत्नादौ, बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्, तद्धेयत्वाद्यवेदकम् ॥ 2 ॥ 66 ॥ निरपेक्षप्रवृत्त्यादिलिङ्गमेतदुदाहृतम् । अज्ञानावरणापायं, महापायनिवन्धनम् ॥ 3 ॥ पातादिपरतन्त्रस्य, तदोषादावसंशयम् । अनर्थाद्याप्तियुक्तं चा-त्मपरिणतिमन्मतम् ॥ 4 ॥ तथाविधप्रवृत्त्यादि-व्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणदासोत्थं, प्रायो वैराग्यकारणम् ॥ 5 ॥ स्वस्थवृत्तः प्रशान्तस्य, तद्धंयत्वादिनिश्चयम् । तत्त्वसंवंदन सम्यग्-यथाशक्ति फलप्रदम् ॥ 6 ॥ न्याय्यादौ शुद्धवृत्त्यादि-गम्यमेतत्प्रकीर्तितम् । सज्ज्ञानावरणापायं, महोदयानिबन्धनम् ॥ 7 ॥ | एतस्मिन्सततं यत्नः, कुग्रहत्यागतो भृशम् । मार्गश्रद्धादिभावेन, कार्य आगमतत्परैः ॥ 8 ॥ 10 आर्तध्यानाख्यमेकं स्या-न्मोहगर्भ तथापरम् । सज्ज्ञानसङ्गतं चेति, वैराग्यं त्रिविधं स्मृतम् । / इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत् । यथाशक्त्यपि हेयादा-वप्रवृत्यादिवर्जितम् ॥ 2 ॥ उद्वेगकृद्विषादाढ्य-मात्मघातादिकारणम् । आर्तध्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् ॥ 3 ॥ एको नित्यस्तथाऽबद्धः,क्षय्यसन्वेह स्र्व्था। आत्मतिनिश्चयाद् भूयो, भवनैगुण्यदर्शनात् ॥ 4 ॥ 76 ॥ Jan Education in For Persons & Private Lise Only NTww.jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ 172 // 6 // एकादशं तपोविचाराष्टकम् ॥ अष्टक प्रकरणम् ॥ ॥ 88॥ तत्त्यागायोपशान्तस्य, सद्वृत्तस्यापि भाव्त्ः। वैराग्यं तद्गतं य्त्त्न्-मोह्ग्र्भ्मुदाहृत्म्॥5॥77॥ भूयांसो नामिनो बद्धा, बाह्येनेच्छादिना ह्यमी । आत्मानस्तद्वशात्कष्टं, भवे तिष्ठन्ति दारुणे ॥ 6 ॥ एवं विज्ञाय तत्त्याग-विधित्यागश्च सर्वथा । वैराग्यमाहुः सज्ज्ञान-सङ्गतं तत्त्वदर्शिनः ॥ 7 ॥ एतत्तत्त्वपरिज्ञाना-नियमेनोपजायते । यतोऽत्र साधनं सिद्धे-रेतदेवोदितं जिनैः ॥ 8 ॥ 11 दुःखात्मकं तपः कचिन्मन्यन्ते तन्न युक्तिमत् । कर्मोदयस्वरूपत्वाद्-बलीवादिदुःखवत् । 1 / सर्व एव च दुःख्येवं, तपस्वी सम्प्रसज्यते । विशिष्टस्तद्विशेषेण, सुधनेन धनी यथा ॥ 2 ॥ महातपस्विनश्चैवं, त्वन्नीत्या नार्काद्य्ः। शमसौख्यप्रधानत्वा-द्योगिनस्त्वतपस्विनः ॥ 3 ॥ युक्त्यागमबहिर्भूत-मतस्त्याज्यमिदं बुधैः । अशस्तध्यानजननात्, प्राय आत्मापकारकम् ॥ 4 ॥ मनैन्द्रिययोगाना-महानिश्चोदिता जिनैः । यतोऽत्र तत्कथं त्वस्य, युक्ता स्यात् दुःखरूपता ॥ 5 ॥ यापि चानशनादिभ्यः, कायपीडा मनाक क्वचित् । व्याधिक्रियासमा सापि, नेष्टसिद्धयात्र बाधनी ॥ 6 ॥ दृष्टा चेष्टार्थसंसिद्धौ, कायपीडा ह्य्दुःख्दा। रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् ॥ 7 ॥ 8 ॥ kaa||88|| Jain Education Internal For Personal & Private Use Only Killow.jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ 173 द्वादशं वादा ष्टकम् ॥ I विशिष्टज्ञानसंवेग-शमसारमतस्तपः । क्षायोपशमिकं ज्ञेय-मव्याबाधसुखात्मकम् ॥ 8 ॥ 88 ॥ .12 शुष्कवादो विवादश्च, धर्मवादस्तथापरः । इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥ 1 ॥ अत्यन्तमानिना साधं, क्रूरचित्तेन च दृढम् । धर्माद्वष्टेन मूढेन, शुष्कवादस्तपस्विनः ॥ 2 ॥ विजयेऽस्यातिपातादि, लाघवं तत्पराजयात् । धर्मस्येति द्विधाप्येष, तत्त्वतोऽनर्थवर्धनः ॥ 3 ॥ लब्धिख्यात्यर्थिना तु स्याद् , दुःस्थितेनाऽम्हात्म्ना। छलजातिप्रधानो यः, स विवाद इति स्मृतः4 विजयो ह्यत्र सन्नीत्या, दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादि-दोषोऽदृष्टविघातकृत् ॥ 5 ॥ परलोकप्रधानेन, मध्यस्थेन तु धीम्ता। स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः ॥ 6 ॥ | विजयेऽस्य फलं धर्म-प्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च, नियमात्तत्पराजयात् ॥ 7 ॥ | देशाद्यपेक्षया चेह, विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य, वादः कार्यो विपश्चिता ॥ 8 ॥ ___13 विषयो धर्मवादस्य, तत्तत्तन्त्रव्यपेक्षया । प्रस्तुतार्थोपयोग्येव, धर्मसाधनलक्षणः ॥ 1 ॥ पञ्चैतानि पवित्राणि, सर्वेषां ध्र्म्चारिन्नाम्|अहिण्सा सत्यमस्तेयं, त्यागो maithunavarjanam // 2 // 98 // BREAKSHARACK For Persona & Private Use Only Jain Education Lolliww.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ // 6 // zrI aSTaka prakaraNam // // 89 // Jain Education In! 174 kva खल्वेतानि युज्यन्ते, मुख्यवृत्त्या क्व वा नाह । तन्त्रे तत्तन्त्रनीत्यैव, विचार्यं तत्त्वतो ह्यदः ॥ 3 ॥ 99 ॥ धर्मार्थिभिः प्रमाणादे-र्लक्षणं न तु युक्तिमत् । प्रयोजनाद्यभावेन, तथा चाह महामतिः ॥ 4 ॥ प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ 5 ॥ प्रमाणेन विनिश्चित्य, तदुच्येत न वा ननु । अलक्षितात्कथं युक्ता, नान्यतोऽस्य विनिश्चितिः ॥ 6 ॥ सत्यां चास्यां तदुक्त्या किं, तद्वद्विषयनिश्चितेः । तत एवाविनिश्चित्य, तस्योक्तिर्ध्यान्ध्यमेव हि ॥ 7 ॥ तस्माद्यथोदितं वस्तु, विचार्यं रागवर्जितैः । धर्मार्थिभिः प्रयत्नेन तत इष्टार्थसिद्धितः ॥ 8 ॥ 14 तत्रात्मा नित्य एवेति, येषामेकान्तदर्शनम् । हिंसादयः कथं तेषां, युज्यन्ते मुख्यवृत्तितः ॥ 1 ॥ निष्क्रियोऽसौ ततो हन्ति, हन्यते वा न जातुचित् । किञ्चित्केनचिदित्येवं, न हिंसास्योपपद्यते ॥ 2 ॥ अभावे सर्वथैतस्याः, अहिंसापि न तत्त्वतः । सत्यादीन्यपि सर्वाणि, नाहिंसासाधनत्वतः ॥ 3 ॥ ततः सन्नीतितोऽभावा-दमीषामसदेव हि । सर्वं यस्मादनुष्ठानं, मोहसङ्गतमेव च शरीरेणापि सम्बन्धो, नात एवास्य सङ्गतः । तथा सर्वगतत्वाच्च, संसारश्चाप्यकल्पितः ॥ 5 ॥ 109 ॥ // 4 // For Personal & Private Use Only त्रयोदशं धर्म वादा ष्टकं चतु दशं एका न्तनित्य बाद खंड |नाष्टकम् ॥ ॥ 89 ॥ Page #177 -------------------------------------------------------------------------- ________________ पंचदशं एकान्त क्षणिकपक्ष खंडनाष्ट कम् ॥ 15 ततश्चोर्ध्वगतिर्धर्मा-दधोगतिरधर्मतः । ज्ञानान्मोक्षश्च वचनं, सर्वमेवौपचारिकम् ॥ 6 ॥ 110 ॥ भोगाधिष्ठानविषये-'प्यस्मिन् दोषोऽयमेव तु|त्भेदादेव् भोगोऽपि, निष्क्रियस्य कुतो भवेत् ॥ 7 ॥ इष्यते चेत् क्रियाऽप्यस्य, सर्वमेवोपपद्यते । मुख्यवृत्त्याऽनघं किन्तु, परसिद्धान्तसंश्रयः ॥ 8 ॥ 15क्षणिकज्ञानसन्तान-रूपेऽप्यात्मन्यसंशयम् । हिंसादयो न तत्वेन, स्व्सिद्धान्त्विरोध्त्ः॥1॥ नाशहेतोरयोगेन, क्षणिकत्वस्य संस्थितिः । नाशस्य चान्यतोऽभावे, भवेद्धिसाप्यहेतुका ॥ 2 ॥ ततश्चास्याः सदा सत्ता, कदाचिन्नैव वा भवेत् । कादाचित्कं हि भवनं, कारणोपनिबन्धनम् ॥ 3 ॥ न च सन्तानभेदस्य, जनको हिंसको भवेत् । सांवृतत्वान्न जन्यत्वं, यस्मादस्योपपद्यते ॥ 4 ॥ न च क्षणविशेषस्य, तेनैव व्यभिचारतः । तथा च सोप्युपादान-भावेन जनको मतः ॥ 5 ॥ तस्यापि हिंसकत्वेन, न कश्चित्स्यादहिंसकः । जनकत्वाविशेषेण, नैवं तद्विरतिः क्वचित् ॥ 6 ॥ उपन्यासश्च शास्त्रेऽस्याः, कृतो यत्नेन चिन्त्यताम् । विषयोऽस्य यमासाद्य, हन्तैष सफलो भवेत् ॥ 7 ॥ अभावेऽस्या न युज्यन्ते सत्यादीन्यपि त्त्त्व्त्ः। अस्याः संरक्षणार्थं तु, यदेतानि munirjgau॥8॥120|| Jain Education Internaciona For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ 10 // 6 // 16नित्यानित्ये तथा देहाद,भिन्नाभिन्ने च तत्त्वतःघटन्ते आत्म्निन्यायाद्,हिण्सादीन्य्विरोध्त्ः1|121/ षोडशं श्री अष्टक पीडाकर्तृत्वयोगेन, देहव्यापत्त्यपेक्षया । तथा हन्मीति सङ्क्लेशा-द्धिंसैषा सनिबन्धना ॥ 2 ॥ नित्यानित्य प्रकरणम् ॥ पक्षमंडनाआ हिंस्यकर्मविपाकेऽपि, निमित्त्त्व्नियोग्त्ः। हिंसकस्य भवेदेषा, दुष्टा दुष्टानुबन्धतः ॥ 3 ॥ ॥ 9 ॥ टकम् ॥ | ततः सदुपदेशादेः, क्लिष्टकर्मवियोगतः । शुभभावानुबन्धेन, हन्तास्या विरतिर्भवेत् ॥ 4 ॥ अहिंसैषा मता मुख्या, स्वर्गमोक्षप्रसाधनी । एतत्संरक्षणार्थं च, न्याय्यं सत्यादिपालनम् ॥ 5 ॥ | स्मरणप्रत्यभिज्ञान-देहसंस्पर्शवेदनात् । अस्य नित्यादिसिद्धिश्च, तथालोकप्रसिद्धितः ॥ 6 ॥ | देहमात्रे च सत्यस्मिन् , स्यात्स्न्ग्कोचादिध्र्मिन्नि। धर्मादेरूलगत्यादि, यथार्थं सर्वमेव तु ॥ 7 ॥ विचार्यमेतत् सद्बुद्धया, मध्यस्थेनान्तरात्मना । प्रतिपत्तव्यमेवेति, न खल्वन्यः सतां नयः ॥ 8 ॥ | 17 भक्षणीयं सता मांसं, प्राण्यङ्गत्वेन हेतुना। ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥ 1 ॥ | भक्ष्याभक्ष्यव्यवस्थेह, शास्त्रलोकनिबन्धना । सर्वैव भावतो यस्मा-तस्मादेतदसाम्प्रतम् ॥ 2 ॥ तत्र प्राण्यङ्गमप्येकं,भक्ष्यमन्यत्तु no tthaa|siddhN gavAdisatkSIra-rudhirAdau tthekssnnaat||3||131|| Jain Education For Persons & Private Use Only Jaww.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ प्राण्यङ्गत्वेन न च नो-'भक्षणीयमिदं मतम् । किन्त्वन्यजीवभावेन, tthaashaastrprsiddhitH||4||132|| सप्तदश मांसभक्षण भिक्षुमांसनिषेधोऽपि, न चैवं युज्यते क्व्चित्। अस्थ्याद्यपि च भक्ष्यं स्या-tpraannynggtvaavishesstH||5|| दूषणाएतावन्मात्रसाम्येन, प्रवृत्तियदि चेष्यते । जायायां स्वजनन्यां च, स्त्रीत्वात्तुल्यैव साऽस्तु ते ॥ 6 ॥ ष्टकम् ॥ तस्माच्छास्त्रं च लोकं च, समाश्रित्य वदेद् बुधः । सर्वत्रैवं बुधत्वं स्या-द्न्य्थोन्म्त्त्तुल्य्ता॥ 7 ॥ अष्टादशं शास्त्रे चाप्तेन वोऽप्येत-निषिद्धं यत्नतो ननु । लङ्कावतारसूत्रादौ ततोऽनेन न किञ्चन ॥ 8 ॥ मांसभक्षक . 18 अन्योऽविमृश्य शब्दार्थ, न्याय्यं स्व्य्मुदीरित्म्। पूर्वापरविरुद्धार्थ-मेवमाहात्र वस्तुनि ॥ 1 ॥ ॥ मतदूषणा ष्टकम् ॥ न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥ 2 ॥ मां स भक्षयिताऽमुत्र, यस्य मांसमिहादम्यहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ 3 ॥ इत्थं जन्मैव दोषोऽत्र, न shaastraabaahybhkssnnm| प्रतीत्यैष निषेधश्च, न्याय्यो वाक्यान्तराद् ग्तेः॥4॥ प्रोक्षितं भक्षयेन्मांसं, ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु, प्राणानामेव वाऽत्यये ॥ 5 ॥ अत्रैवासावदोषश्चे-निवृत्तिर्नास्य सज्यते । अन्यदाऽभक्षणादत्रा-भक्षणे दोषकीर्तनात् ॥ 6 ॥ 142 ॥ ARESCORNSAX N Jain Educatio n al For Personal & Private Use Only 11 Page #180 -------------------------------------------------------------------------- ________________ *** // 6 // श्री अष्टक प्रकरणम् ॥ एकोनविंशं मद्यपान दूषणाटकम् ॥ OK* ॥ 91 ॥ 178 यथाविधि नियुक्तस्तु, यो मांसं नाति वै द्विज्ः। स प्रेत्य पशुतां याति, सम्भवानेकविंशतिम् ॥ 7 ॥ 143 ॥ पारिवाज्यं निवृत्तिश्चे-धस्तदप्रतिपत्तितः । फलाभावः स एवास्य, दोषो निर्दोषतैव न ॥ 8 ॥ 2 19 मा पुनः प्रमादाङ्गं, तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र, न दोष इति साहसम् ॥ 1 ॥ | किं वेह बहनोक्तेन, प्रत्यक्षेणेव दृश्यते । दोषोऽस्य वर्तमानेऽपि, तथाभण्डनलक्षणः ॥ 2 ॥ | श्रूयते च ऋषिर्मद्यात् , प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिप्तो, मूर्खवन्निधनं गतः ॥ 3 ॥ | कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ॥ 4 ॥ विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मा तथा हिंसां, सेवस्वाब्रह्म वेच्छया ॥ 5 ॥ स एवं गदितस्ताभि-योनरकहेतुताम् । आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् ॥ 6 ॥ मयं प्रपद्य तद्भोगा-नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥ 7 ॥ ततश्च भ्रष्टसामर्थ्यः, स मृत्वा दुर्गतिं gtH। इत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः ॥ 8 ॥ 20 रागादेव नियोगेन, मैथुनं जायते ytH। ततः कथं न दोषोऽत्र, येन शास्त्रे nissidhyte॥1॥153|| *** * // 91 // Jain Education in For Personal & Private Use Only sww.jainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ 19 विंशतितम मैथुन दूषणाष्टकम् ॥ एकविंशं धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, यत्स्याद्दोषो न तत्र चेत् ॥ 2 ॥ 154 ॥ नापवादिककल्पत्वा-नैकान्तेनेत्यसङ्गतम् । वेदं ह्यधीत्य स्नायाद्य-दधीत्यैवेति शासितम् ॥ 3 ॥ स्नायादेवेति न तु य-ततो हीनो गृहाश्रमः । तत्र चैतदतो न्याया-प्रशंसास्य न युज्यते ॥ 4 ॥ अदोषकीर्तनादेव, प्रशंसा चेत् कथं भवेत् । अर्थापत्त्या सदोषस्य, दोषाभावप्रकीर्तनात् ॥ 5 ॥ तत्र प्रवृत्तिहेतुत्वा-त्याज्यबुद्धेरसम्भवात् । विध्युक्तेरिष्टसंसिद्धे-रुक्तिरेषा न भद्रिका ॥ 6 ॥ है प्राणिनां बाधकं चैत-च्छास्त्रे गीतं महर्षिभिः नलिकातप्तकणक-प्रवेशज्ञाततस्तथा ॥ 7 ॥ & मूलं चैतदधर्मस्य, भवभावप्रवर्धनम् । तस्माद्विषान्नवत्त्याज्य-मिदं मृत्युमनिच्छता ॥ 8 ॥ | 21 सूक्ष्मबुद्धया सदा ज्ञेयो धर्मो ध्र्मान्निभिर्न्रैः। अन्यथा धर्मबुद्धयैव, तद्विघातः प्र्स्ज्य्ते॥1॥ R। गृहीत्वा ग्लानभैषज्य-प्रदानाभिग्रहं यथा । तदप्राप्तौ तदन्तेऽस्य, शोकं समुपगच्छतः ॥ 2 ॥ | 2 गृहीतोऽभिग्रहः श्रेष्ठो, ग्लानो जातो न च क्व्चित्। अहो मेऽधन्यता कष्टं, न सिद्धमभिवाञ्छितम् ॥ 3 ॥ एवं ह्येतत्समादानं, ग्लान्भावाभिस्न्धिम्त्|साधूनां तत्त्वतो यत्तद् , दुष्टं ज्ञेयं महात्मभिः ॥ 4 ॥ 164 ॥ OMOMOM बुद्ध्याश्रयणाष्टकम् ॥ Jain Education imamatha For Personal & Private Use Only IDIww.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ // 6 // zrI aSTaka prakaraNam // // 92 // Jain Education 180 // 6 // 119 11 laukikairapi चैषोऽर्थो, दृष्टः सूक्ष्मार्थदर्शिभिः । प्रकारान्तरतः कैश्चि-दत एतदुदाहृतम् ॥ 5 ॥ 165 ॥ अङ्गेष्वेव जरां यातु, यत्त्वयोपकृतं मम । नरः प्रत्युपकाराय, विपत्सु लभते फलम् एवं विरुद्धदानादौ, हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते द्रव्यादिभेदतो ज्ञेयो, धर्मव्याघात एव हि । सम्यग्माध्यस्थ्यमालम्ब्य श्रुतधर्मव्यपेक्षया ॥ 8 ॥ 22 भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियाऽत्यर्थं, न पुनः स्वाग्रहात्मिका ॥ 1 ॥ रागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो, हन्तोकर्षोऽस्य तत्त्वतः ॥ 2 ॥ तथोत्कृष्टे च सत्यस्मिन्, शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धि कल्पनाशिल्प - निर्मितं नार्थवद्भवेत् ॥ 3 ॥ न मोहोद्रिक्तताऽभावे स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि तदनुत्कर्षसाधनम् ॥ 4 ॥ अत एवागमज्ञोऽपि, दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेने - त्याह सर्वेषु कर्मसु 11 43 11 इदं तु यस्य नास्त्येव, स नोपायेऽपि वर्तते । भावशुद्धेः स्वपरयो - गुणाद्यज्ञस्य सा कुतः ॥ 6 ॥ तस्मादासन्नभव्यस्य, प्रकृत्या शुद्धचेतसः । स्थानमानान्तरज्ञस्य, गुणवद्बहुमानिनः ॥ 7 ॥ 175 ॥ For Personal & Private Use Only द्वाविंशं भावशुद्धि विचारा ष्टकम् । / ॥ 92 ॥ Page #183 -------------------------------------------------------------------------- ________________ 181 औचित्येन प्रवृत्तस्य कुग्रहत्यागतो भृशम् । सर्वत्रागमनिष्ठस्य, भावशुद्धिर्यथोदिता ॥ 8 ॥ 176 ॥ 23 यः शासनस्य मालिन्येऽनाभोगेनापि वर्त्तते । स तन्मिथ्यात्व हेतुत्वादन्येषां प्राणिनां ध्रुवम् ॥ 1 ॥ बध्नात्यपि तदेवालं, परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थविवर्धनम् ॥ 2 ॥ यस्तून्नतौ यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तरम् ॥ 3 ॥ प्रक्षीणतीव्रसक्लेशं प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां, तथा सिद्धिसुखावहम् ॥ 4 ॥ अतः सर्वप्रयत्नेन, मालिन्यं शासनस्य तु । प्रेक्षावता न कर्तव्यं, प्रधानं पापसाधनम् ॥ 5 ॥ अस्माच्छासनमालिन्या - जातौ जातौ विगर्हितम् । प्रधानभावादात्मानं, सदा दूरीकरोत्यलम् ॥ 6 ॥ कर्तव्या चोन्नतिः सत्यां शक्ताविह नियोगतः । अवन्ध्यं बीजमेषां यत्, तत्त्वतः सर्वसम्पदाम् । 7 / 183 / 1 पाठान्तरं ) तत्तथा शोभनं दृष्ट्वा, साधु शासनमित्यदः । प्रपञ्चन्ते तदैवैके, बीजमन्येऽस्य शोभनम् ॥ 4 ॥ सामान्येनापि नियमाद्वर्णवादोऽत्र शासने । कालान्तरेण सम्यक्त्व - हेतुतां प्रतिपद्यते ॥5॥ चौरोदाहणादेवं प्रतिपत्तव्यमित्यदः । कौशाम्ब्यां स afbhUtvA बुद्ध एकोऽपरो न तु ॥ 6 ॥ इति सर्वप्रयत्नेनो-पघातः शासनस्य तु । प्रेक्षावता न कर्तव्य, आत्मनो हितमिच्छता ॥7॥ Jain Education Monal For Personal & Private Use Only त्रयोविंशं शासन मालिन्य निषेधा ष्टकम् ॥ Page #184 -------------------------------------------------------------------------- ________________ श्री अष्टक प्र्क्र्न्न्म्॥ चतुर्विशं पुण्यानुबन्धिपुण्याद्यष्टकम् ॥ 182 ॥ 6 ॥ अंत उन्नतिमाप्नोति, जातौ जातौ hitodyaam|kssyN nayati मालिन्यं, नियमात्सर्ववस्तुषु ॥ 8 ॥ 184 ॥ | 24 गेहाद् गेहान्तरं कश्चि-च्छोभनादधिकं न्र्ः। याति यद्वत्सुधर्मेण, तद्वदेव भवाद्भवम् ॥ 1 ॥ गेहाद् गेहान्तरं कश्चि-च्छोभनादितरन्नरः । याति यद्वदसद्धर्मा-त्तद्वदेव भवाद्भवम् ॥ 2 ॥ गेहाद गेहान्तरं कश्चि-दशुभादधिकं न्र्ः। याति यद्वन्महापापा-तद्वदेव भवाद् भवम् ॥ 3 ॥ 18 गेहाद् गेहान्तरं kshci-dshubhaaditrnnrH| याति यद्वत्सुधर्मेण, तद्वदेव भवाद् भवम् ॥ 4 ॥ का शुभानुबन्ध्यतः पुण्यं, कर्तव्यं सर्वथा नरैः । यत्प्रभावादपातिन्यो, जायन्ते सर्वसम्पदः ॥ 5 ॥ | सदागमविशुद्धेन, क्रियते तच्च चेतसा । एतच्च ज्ञानवृद्धेभ्यो, जायते नान्यतः क्वचित् ॥ 6 ॥ 'चित्तरत्नमसक्लिष्ट-मान्तरं धनमुच्यते । यस्य तन्मुषितं दोषै-स्तस्य शिष्टा विपत्तयः ॥ 7 ॥ दया भूतेषु वैराग्यं, विधिवद्गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च, पुण्यं पुन्न्यानुब्न्ध्य्द्ः॥8॥192॥ 1 (पाठान्तरम्) कर्तव्या चोन्नतिः सत्यां, शक्ताविह नियोगतः । प्रधानं कारणं ह्येषा, तीर्थकृन्नामकर्मणः ॥ 8 ॥ 2 ( पाठान्तरम् ) प्रकृत्या मार्गगामित्वं, सदपि व्यज्यते ध्रुवम् । ज्ञानवृद्धप्रसादेन, वृद्धि चाप्नोत्यनुत्तराम् ॥ 7 ॥ *RRIAC-AAR 2 // 93 // Jain Education For Personal & Private Use Only OMilww.jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ 183 पंचविंशं पुण्यानुबन्धिपुण्यमुख्यफलाष्टकम् ॥ 25अतःप्रकर्षसम्प्राप्ता--द्विज्ञेयं फ्ल्मुत्त्म्म्। तीर्थकृत्त्वं सदौचित्य-प्रवृत्त्या मोक्षसाधकम् । 1 / 193 ॥ सदौचित्यप्रवृत्तिश्च, गर्भादारभ्य तस्य यत् । तत्राप्यभिग्रहो न्याय्यः,श्रूयते हि ज्ग्द्गुरोः॥2॥ पित्रुद्वेगनिरासाय, महतां स्थितिसिद्धये । इष्टकार्यसमृद्धयर्थ-मेवम्भूतो जिनागमे ॥ 3 ॥ जीवतो गृहवासेऽस्मिन् , यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि, गृहानहमपीष्टतः ॥ 4 ॥ इमौ शुश्रूषमाणस्य, गृहानावसतो गुरू । प्रवज्याप्यानुपूर्वेण, न्याय्याऽन्ते मे भविष्यति ॥ 5 ॥ सर्वपापनिवृत्तिर्यत् , सर्वथैषा सतां मता । गुरूद्वेगकृतोऽत्यन्तं, नेयं न्याय्योपपद्यते ॥ 6 ॥ है प्रारम्भमङ्गलं ह्यस्या, गुरुशुश्रूषणं परम् । एतौ धर्मप्रवृत्तानां, नृणां पूजास्पदं महत् ॥ 7 ॥ है। स कृतज्ञः पुमान् लोके, स धर्मगुरुपूजकः । स शुद्धधर्मभाक् चैव, य एतौ प्रतिपद्यते ॥ 8 ॥ PI 26 जगद्गुरोर्महादानं, सङ्ख्यावच्चेत्यसङ्गतम् । शतानि त्रीणि कोटीनां, सूत्रमित्यादि चोदतम् ॥ 1 ॥ अन्यस्त्वसङ्ख्यमन्येषां, स्वतन्त्रेषूपवर्ण्यते । तत्तदेवेह तयुक्तं, महच्छब्दोपपत्तितः ॥ 2 ॥ ततो महानुभावत्वा-तेषामेवेह युक्तिमत् । जगद्गुरुत्वमखिलं, सर्व हि महतां mahat ॥ 3 ॥ 203 // 25+ARCRAC%CASS Jain Education For Personal & Private Use Only T ww.jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ // 6 // श्री अष्टक प्रकरणम् ॥ ॥ 94 ॥ 184 एवमाह सूत्रार्थं, न्यायतोऽनवधारयन् । कश्चिन्मोहात्ततस्तस्य, न्यायलेशोऽत्र दर्श्यते ॥ 4 ॥ 204 ॥ महादानं हि सङ्ख्याव - दर्थ्य भावाज्जगद्गुरोः । सिद्धं वरवरिकात - स्तस्याः सूत्रे विधानतः ॥ 5 ॥ तया सह कथं सङ्ख्या, युज्यते व्यभिचारतः । तस्माद्यथोदितार्थं तु, सङ्ख्याग्रहणमिष्यताम् ॥ 6 ॥ महानुभावताप्येषा, तद्भावेन यदर्थिनः । विशिष्टसुखयुक्तत्वात्, सन्ति प्रायेण देहिनः ॥ 7 ॥ धर्मोद्यताश्च तद्योगा-ते तदा तत्त्वदर्शिनः । महन्महत्त्वमस्यैव-मयमेव जगद्गुरुः ॥ 8 ॥ ॥ 2 ॥ 27 कश्चिदाहास्य दानेन, क इवार्थः प्रसिद्ध्यति । मोक्षगामी ध्रुवं ह्येष, यतस्तेनैव जन्मना ॥ 1 ॥ उच्यते कल्प एवास्य, तीर्थकृन्नामकर्मणः । उदद्यात्सर्वसत्त्वानां हित एव प्रवर्तते धर्माख्यापनार्थं च, दानस्यापि महामतिः । अवस्थौचित्ययोगेन, सर्वस्यैवानुकम्पया शुभाशयकरं ह्येतदाग्रहच्छेदकारि च । सदभ्युदयसाराङ्ग - मनुकम्पाप्रसूति च ज्ञापकं चात्र भगवान्, निष्क्रान्तोऽपि द्विजन्मने । देवदूष्यं ददद्धीमा - ननुकम्पाविशेषतः ॥ 5 ॥ इत्थमाशयभेदेन, नातोऽधिकरणं मतम् । अपि त्वन्यद् गुणस्थानं, गुणान्तरनिबन्धनम् ॥ 6 ॥ 214 ॥ // 3 // 118 11 For Personal & Private Use Only षड्विंशं तीर्थ कृद्दाना ष्टकम् ॥ सप्तविंशं तीर्थकुद्दान शंकापरिहाराष्टकम् ॥ ॥ 94 ॥ Page #187 -------------------------------------------------------------------------- ________________ 185 अष्टाविंशं तीर्थकृता। राज्यादि दान दोषपरिहाराष्टकम् ॥ ACCESCACARE595%ESALE ये तुदानं प्रशंस्.न्ती-त्यादि सूत्रंतु यत्स्मृतम् । अवस्थाभेदविषयं, द्रष्टव्यं तन्महात्मभिः ॥ 7 ॥ 215 ॥ एवं न कश्चिदस्यार्थ-स्तत्त्वतोऽस्मात्प्रसिद्धयति । अपूर्वः किन्तु तत्पूर्व-मेवं कर्म प्रहीयते ॥ 8 ॥ 28 अन्यस्त्वाहास्य राज्यादि-प्रदाने दोष एव तु। महाधिकरणत्वेन, त्त्त्व्मार्गेऽविच्क्स्स्न्न्ः॥1॥ अप्रदाने हि राज्यस्य, नायकाभावतो ज्ञाः। मिथो वै कालदोषेण, मर्यादाभेदकारिणः ॥ 2 ॥ है विनश्यन्त्यधिकं यस्मा-दिह लोके परत्र च । शक्तौ सत्यामुपेक्षा च, युज्यते न महात्मनः ॥ 3 ॥ तस्मात्तदुपकाराय, तत्पदानं गुणावहम् । परार्थदीक्षितस्यास्य, विशेषेण जगद्गुरोः ॥ 4 ॥ 4aa एवं विवाहधर्मादौ, तथा शिल्पनिरूपणे । न दोषो ह्युत्तमं पुण्य-मित्थमेव विपच्यते ॥ 5 ॥ किञ्चेहाधिकदोषेभ्यः, सत्त्वानां रक्षणं तु यत् । उपकारस्तदेवैषां, प्रवृत्त्यङ्गं तथास्य च ॥ 6 ॥ / नागादे रक्षणं यद्वद्-गर्ताद्याकर्षणेन तु । कुर्वन्न दोषवांस्तद्व-दन्यथासम्भवादयम् ॥ 7 ॥ इत्थं चैतदिहैष्टव्य-मन्यथा देशनाप्यलम् । कुधर्मादिनिमित्तत्वा-होषायैव प्रसज्यते ॥ 8 ॥ 29 सामायिकं च मोक्षाहू, परंसर्वज्ञभाषितम् |वासीच्न्द्न्क्ल्पाना-मुक्त्मेत्न्म्हात्म्नाम् ॥ 1 ॥ निरवद्यमिदं ज्ञेय-मेकान्तेनैव तत्त्वतः । कुशलाशयरूपत्वात् , सर्वयोगविशुद्धितः ॥ 2 ॥ 226 ॥ CAMERICA Jain Education For Persons & Private Lise Only Page #188 -------------------------------------------------------------------------- ________________ 186 अष्टक प्र्क्र्न्न्म्॥ ॥ 95 ॥ RASACREASEARCA यत्पुनः कुशलं चित्तं, लोकदृष्ट्या व्य्व्स्थित्म्। तत्तथौदार्ययोगेऽपि, चिन्त्यमानं न तादृशम् । 3 / 227 ॥ एकोनत्रिंशं मय्येव निपतत्वेत-जगदुश्चरितं यथा । मत्सुचरितयोगाच्च, मुक्तिः स्यात्सर्वदहिनाम् ॥ 4 ॥ साभाविअसम्भवीदं यद्वस्तु, बुद्धानां nirvRtishruteH। सम्भवित्वे त्वियं न स्या-त्तत्रैकस्याप्यनिर्वतौ ॥ 5 ॥ काष्टकम् ॥ तदेव चिन्तनं न्याया-त्तत्त्वतो मोह्स्न्ग्ग्त्म्। साध्ववस्थान्तरे ज्ञेयं, बोध्यादेःप्रार्थनादिवत् ॥ 6 ॥ त्रिंशत्तम केवलज्ञानाअपकारिणि सद्बुद्धि-विशिष्टार्थप्रसाधनात् । आत्मम्भरित्वपिशुना, तदपायानपेक्षिणी ॥ 7 ॥ ष्टकम् ॥ एवं सामायिकादन्य-दवस्थान्तरभद्रकम् । स्याच्चित्तं तत्तु संशुद्धे यमेकान्तभद्रकम् ॥ 8 ॥ 30 सामायिकविशुद्धात्मा, सर्वथा घातिक्र्म्न्न्ः|क्स्स्यात्केव्ल्माप्नोति, लोकालोकप्रकाशकम् ॥ 1 ॥ ज्ञाने तपसि चारित्रे, स्त्येवास्योप्जाय्ते। विशुद्धिस्तदतस्तस्य, तथाप्राप्तिरिहेष्यते ॥ 2 ॥ स्वरूपमात्मनो ह्येतत् , किन्त्वनादिमलावृतम् । जात्यरत्नांशुवत्तस्य, क्षयात्स्यात्तदुपायतः ॥ 3 ॥ 8 आत्मनस्तत्स्वभावत्वा-ल्लोकालोकप्रकाशकम् । अत एव तदुत्पत्ति-समयेऽपि यथोदितम् ॥ 4 ॥ आत्मस्थमात्मधर्मत्वात्, संवित्त्या चैवमिष्यते । गमनादेरयोगेन, नान्यथा तत्त्वमस्य तु ॥ 5 ॥ यच्च चन्द्रप्रभाद्यत्र, ज्ञातं तज्ज्ञातमात्रकम् । प्रभा पुद्गलरूपा yat, taddharmo nopapadyate // 6 // 238 // sA // Jain Education in 1 For Personal & Private Use Only W ww.jainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ 187 | एकत्रिंशं तीर्थकद्देशनाष्टकम् ॥ अतःसर्वगताभास-मप्येतन्न य्द्न्य्था। युज्यते तेन सन्यायात्, संवित्त्याऽदोऽपि भाव्यताम् । 7 / 239/ नाद्रव्योऽस्ति गुणो लोके, न धर्मान्तौ विभुर्न च । आत्मा तद्गमनाद्यस्य, नाऽस्तु तस्माद्यथोदितम् ॥ 8 ॥ 31 वीतरागोऽपि सद्वेद्य-तीर्थकृन्नामकर्मणः । उदयेन तथा धर्म-देशनायां प्रवर्तते ॥ 1 ॥ वरबोधित आरभ्य, परार्थोद्यत एव हि । तथाविधं समादत्ते, कर्म स्फीताशयः पुमान् ॥ 2 ॥ यावत्सन्तिष्ठते तस्य, तत्तावत्सम्प्रवर्तते । तत्स्वभावत्वतो धर्म-देशनायां जगद्गुरुः ॥ 3 ॥ वचनं चैकमप्यस्य, हितां भिन्नार्थगोचराम् । भूयसामपि सत्त्वानां, प्रतिपत्तिं करोत्यलम् ॥ 4 ॥ अचिन्त्यपुण्यसम्भार--सामर्थ्यादेतदीदृशम् । तथा चोत्कृष्टपुण्यानां, नास्त्यसाध्यं जगत्त्रये ॥ 5 ॥ अभव्येषु च भूतार्था, यदसौ नोपपद्यते । तत्तेषामेव दौगुण्यं ज्ञेयं भगवतो न तु ॥ 6 ॥ दृष्टश्चाभ्युदये भानोः, प्रकृत्या क्लिष्टकर्मणाम् । अप्रकाशो ह्युलूकानां, तद्वदत्रापि भाव्यताम् ॥ 7 ॥ इयं च नियमाज्ञेया, तथानन्दाय देहिनाम् । तदात्वे वर्तमानेऽपि, भव्यानां शुद्धचेतसाम् ॥ 8 ॥ 32 कृत्स्नकर्मक्षयान्मोक्षो, ज्ञ्म्मृत्य्वादिव्र्जित्ः। सर्वबाधाविनिर्मुक्त, ekaantsukhsnggtH|1|249| Jan Education ! For Persons & Private Use Only 5 ww.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ श्री द्वात्रिंशं मोक्षस्वरूपाष्टकम् । / अष्टक प्रकरणम् ॥ *SHA 188 ॥ 6 // यन्न दुःखेन सम्भिन्नं, न च भ्रष्टमनन्तरम् । अभिलाषापनीतं यत् , तज्ज्ञेयं परमं पदम् ॥ 2 ॥ 25 ॥ IPL कश्चिदाहान्नपानादि-भोगाभावादसङ्गतम् । सुखं वै सिद्धिनाथानां, प्रष्टव्यः स पुमानिदम् ॥ 3 ॥ किम्फलोऽन्नादिसम्भोगो, बुभुक्स्सादिनिवृत्त्ये। तन्निवृत्तेः फलं किं स्यात्, स्वास्थ्यं तेषां तु त्त्स्दा॥4॥ अस्वस्थस्यैव भैषज्यं, स्वस्थस्य तु न दीयते । अवाप्तस्वास्थ्यकोटीनां, भोगोऽन्नादेरपार्थकः ॥ 5 ॥ 18 अकिञ्चित्करकं ज्ञेयं, मोहाभावाद्रताद्यपि । तेषां कण्ड्वाद्यभावेन, हन्त कण्डूयनादिवत् ॥ 6 ॥ अपरायत्तमौत्सुक्य-रहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र, नित्यं भयविवर्जितम् ॥ 7 ॥ परमानन्दरूपं तद, गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याण-रूपत्वात्साम्प्रतं ह्यदः । संवेद्यं योगिनामेत-दन्येषां shrutigocrH॥ उपमाऽभावतो व्यक्त-मभिधातुं न शक्यते ॥ 9 ॥ | अष्टकाख्यं प्रकरणं, कृत्वा यत्पुण्यमर्जितम् ॥ विरहात्तेन पापस्य, भवन्तु सुखिनो ज्ञाः॥10॥258॥ सुविहिताग्रणी सकलसूरिपुरन्दरपूर्वधरनिकटकालवर्ति भगवद्-हरिभद्रसूरिप्रवरप्रणीतं अष्टकप्रकरणं समाप्तम् ॥ SAAAAA%5CA RE- % Jain Education For Persons & Private Use Only %% J Page #191 -------------------------------------------------------------------------- ________________ 189 // श्री लोकतत्त्वनिर्णय-ग्रन्थः ॥ 7 ॥ NAT - प्रणिपत्यैकमनेकं, केवलरूपं जिनोत्तमं भक्त्या ॥ भव्यजनबोधनार्थ, नृतत्त्वनिगमं प्रवक्ष्यामि । ॥ 1 ॥ भव्याऽभव्यविचारो, न हि युक्तोऽनुग्रहप्रवृत्तानाम् । कामं तथापि पूर्व, परीक्षितव्या बुधैः परिषद् ॥ 2 ॥ वज्रमिवाऽभेद्यमनाः, परिकथने चालनीव यो रिक्तः । कलुषयति यथा महिषः, पून्क्व्दोस्स्माद्त्ते॥ 3 ॥ जलमन्थनवत् कथितं, बधिरस्येव हि निरर्थकं तस्य । पुरतोऽन्धस्य च नृत्तं, तस्माद्ग्रहणं तु भद्रस्य ॥ 4 ॥ युग्मं । / आचार्यस्यैव तजाड्यं, यच्छिष्यो नाऽवबुध्यते गावो गोपालकेनेव, कुतीर्थेनावतारिताः ॥ 5 ॥ किं वा करोत्यनार्याणा-मुपदेष्टा सुवागपि । तथा तीक्ष्णकुठारोऽपि, दुर्दारुणि विहन्यते ॥ 6 ॥ अप्रशान्तमतो शास्त्र-सद्भावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्व्रे॥7॥ उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपि । नोपकरोति यथाऽन्धे, तथोपदेशस्तमोऽन्धानाम् ॥ 8 ॥ एकतडागे यद्वत्, पिबति भुजङ्गः शुभं जलं गौश्च । परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् ॥ 9 ॥ सम्यगज्ञानतडागे, पिवतां ज्ञानसलिलं सतामसताम् । परिणमति सत्सु सम्यग्, मिथ्यात्वमसत्सु च तदेव ॥ 10 ॥ एकरसमन्तरिक्षात्, पतति जलं तच्च मेदिनीं प्राप्य । नानारसतां गच्छति, पृथक् पृथग् भाजनविशेषात् ॥ 11 ॥ एकरसमपि तु सुवाक्यं, वक्तुर्वदनाद्विनिःसृतं तद्वत् । नानारसतां गच्छति, पृथक् पृथग् SAAMALA5%C5%EOSEXAA Jain Education Kilna For Personal & Private Lise Only Page #192 -------------------------------------------------------------------------- ________________ काशिको, रादि कटुको न भी लोकतत्त्वनिर्णय श्रोतृपात्रा। पात्र्विचार्ः॥ स्वे ॥ 13 ॥ शालावायभावनिकरं सम्माप्य ॥ 97 ॥ 230 भावमासाद्य ॥ 12 ॥ स्वं दोषं समवाप्य नेक्षति यथा सूर्योदये कौशिको, राद्धिं कङ्कटको न याति च यथा तुल्येऽपि पाके कृते। तद्वत्सर्वपदार्थभावनिकरं सम्प्राप्य जैन मतं, बोधि पापधियो न यान्ति कुजनास्तुल्ये कथासम्भवे ॥ 13 ॥ शार्दूलविक्रीडितं ॥ हठो हठे यद्वदभिप्लुतः स्या-नौनोवि बद्धा च यथा समुद्रे । तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्भ्रमीति ॥ 14 ॥ यावत्परप्रत्ययकार्यबुद्धि-विवर्त्तते तावदुपायमध्ये । मनः स्वमर्थेषु विघनीयं, न ह्याप्तवादा नभसः पतन्ति ॥ 15 ॥ यचिन्त्यमानं न ददाति युक्ति, प्रत्यक्षतो नाप्यनुमानतश्च । तद् बुद्धिमान् को नु भजेत लोके, गोशृङ्गतः क्षीरसमुद्भवो न ॥ 16 ॥ ये वैनेया विनयनिपुणैस्ते क्रियन्ते विनीताः, नाऽवैनेया विनयनिपुणैः शक्यते संविनेतुम् । दाहादिभ्यः समलममलं स्यात्सुवर्ण सुवर्ण, नायस्पिण्डो भवति कनकं छेददाहक्रमेण ॥ 17 ॥ मन्दाक्रान्ता । आगमेन च युक्त्या च, योऽर्थः समभिगम्यते । परीक्ष्य हेमवद् ग्राह्यः, पक्षपाताग्रहेण किम् ॥ 18 ॥ मातृमोदकवद् बाला, ये गृह्णन्त्यविचारितम् । ते पश्चात्परितप्यन्ते, सुवर्णग्राहको यथा ॥ 19 ॥ श्रोतव्ये च कृतौ कर्णी, वाग् बुद्धिश्च विचार्न्ने। यः श्रुतं न विचारेत, स कार्य विन्दते कथम् ॥ 20 ॥ नेत्रैर्निरीक्ष्य विषकण्टकसर्पकीटान्, सम्यक् पथा व्रजति तान् परिहृत्य सर्वान् । कुज्ञानकुश्रुतिकुदृष्टिकुमार्गदोषान् , सम्यग् विचारयत कोऽत्र परापवादः ॥ 21 ॥ वसन्ततिलका ॥ प्रत्यक्षतो न भगवानृषभो न विष्णु-रालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसम्प्रभावात् , ज्ञात्वा विचारयत कोऽत्र परापवादः ॥ 22 ॥ विष्णुः samudyata ॥ 97 // Jain Education in For Persons & Private Lise Only K w.jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ 191 गदायुधरौद्रपाणिः, शम्भुर्ललन्नरशिरोस्थिकपालमाली । अत्यन्तशान्तचरितातिशयस्तु वीरः, कं पूजयाम देवतत्त्व। उपशान्तमशान्तरूपम् ॥ 23 ॥ दुर्योधनादिकुलनाशकरो बभूव, विष्णुर्हरस्त्रिपुरनाशकरः किलासीत् । विचार्ः॥ क्रौञ्च गुहोऽपि दृढशक्तिहरं चकार, वीरस्तु केव्ल्ज्ग्द्वित्स्र्व्कारी॥24॥ पीड्यो ममैष तुममैष तु रक्षणीयो, वध्यो ममैष तु न चोत्तमनीतिरेषा । निःश्रेयसाभ्युदयसौख्यहितार्थबुद्धे-वीरस्य सन्ति रिपवो न च वञ्चनीयाः । / 25 ॥ रागादिदोषजनकानि वचांसि विष्णो-रुन्मत्तचेष्टितकराणि वचांसि shmbhoH। निःशेषदोषशमनानि मुनेस्तु सम्यग् , वन्द्यत्वमर्हति तु को नु विचारयध्वम् ॥ 26 ॥ यश्चोद्यतः परवधाय घृणां विहाय, त्राणाय यश्च जगतः शरणं प्र्वृत्त्ः। रागी च यो भवति यश्च विमुक्तरागः, पूज्यस्तयोः क इह बत चिरं विचिन्त्य ॥ 27 ॥ शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं स्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान् दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधान्, नानाप्राणिषु चोद्यतप्रहरणान्, कस्तान्नमस्येद् वुध्ः॥28॥ न यः शूलं धत्ते न च युवतिमङ्के समदनां, न शक्तिं चक्रं वा न हलमुशलाद्यायुधधरम् । विनिर्मुक्त क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपयातोऽस्मि शरणम् ॥ 29 ॥ shikhrinnii|| रुद्रो रागवशात् स्त्रियं वहति योहिंस्रो हिया वर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा । क्रूरार्या महिषान्तकृन्नरवसामांसास्थिकामातुरा, पानेच्छुश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति क्ः॥30॥ ब्रह्मा लूनशिरा हरिदृशि सरुक् व्यालुप्तशिष्नो ह्र्ः। सूर्योऽप्युल्लिखितोऽनलोऽप्यखिल Jain Education 4-56 For Personal & Private Use Only Ri Page #194 -------------------------------------------------------------------------- ________________ 192 यथार्थ तत्त्वप्रणेतदेवतत्त्व स्वरूप निरूप्न्न्म्॥ भुक् सोमः कलङ्काङ्कितः । स्व थोऽपि विसंस्थुलः खल वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति श्री लोक- विपदः प्राय्ःप्र्भून्नाम्पि॥31॥ बन्धुर्न नः स भगवानरयोऽपि नान्ये, साक्षान्न दृष्टतर एकतमोऽपि चैषाम् । तत्वनिर्णय श्रुत्वा वचः सुचरितं च पृथग्वि शेषं, वीरं गुणातिशयलोलतया श्रिताः स्म्ः॥32॥ नाऽस्माकं सुगतःपिता ग्रन्थः ॥ न रिपवस्तीर्थ्याधनं नैव तै-दत्तं नैव तथा जिनेन न हृतं किञ्चित् क्न्नादादिभिः। किन्त्वेकान्तजगद्धितःस भगवान् वीरो यतश्चामलं, वाक्यं सर्वमलोपहर्तृ च यतस्तद्भक्तिमन्तो व्य्म्॥33॥ हितैषी यो नित्यं स्त्त्मु॥98॥ पकारी च जगतः, कृतं येन स्वस्थं बहुविधरुजात जगदिदम् । स्फुटं यस्य ज्ञेयं करतलगतं वेत्ति सकलम् , प्रपद्यध्वं सन्तःसुगतमसमं bhktimnsH॥34॥ असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा । ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र, तेऽप्यामरी सम्पदमाप्नुवन्ति ॥ 35 ॥ यदा रागद्वेषादसुरसुररत्नापहरणे, कृतं मायावित्वं भुव्न्ह्र्न्नास्क्त्म्तिना। तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽध्रुवतया, विनिर्मुक्तं वीरं न नमति जनो मोहबहुलः ॥ 36 ॥ त्यक्तस्वार्थः परहितरतः सर्वदा सर्वरूपं, सर्वाकारं विविधमसमं यो विजानाति विश्वम् ब्रह्मा विष्णुर्भवतु वरदः शङ्करोवा हरो वा, यस्याऽचिन्त्यं चरितमसमभावतस्तं प्रपद्ये ॥ 37 ॥ पक्षपातो न मे वीरे,न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ 38 ॥ अवश्यमेषां कतमोऽपि सर्व&आवित्, jgddhitaikaantvishaalshaasnH| स एव मृग्यो मतिसूक्ष्मचक्षुषा, विशेषमुक्तैः किम्न्र्थ्प्न्न्द्दितैः॥39॥ यस्य निखिलाश्च दोषा, न सन्ति सर्वे गुणाश्च विद्य्न्ते। ब्रह्मा वा विष्णुर्वा, haro jino vA namastasmai // 40 // ACCOREA // 98 // Jain Education For Personal & Private Lise Only .inww.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ Jain Education | 193 लोकक्रियात्मतत्त्वे, विवदन्ते वादिनो विभिन्नार्थम् । अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ॥ 41 ॥ इच्छन्ति कृत्रिमं सृष्टि - वादिनः सर्व एवमिति लोकम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥ 42 ॥ सत्वरजं केचित् केचित्सोमाग्निसम्भवं लोकम् । द्रव्यादिषड्विकल्पं, जगदेतत् केचिदिच्छन्ति ॥ 43 ॥ द्रव्यगुणकर्मसामान्य-युक्तिविशेषात् (n) कणाशिनस्तत्त्वम् । वैशेषिकमेताव-ज्जगदप्येतावदेतावत् ॥ 44 ॥ इच्छन्ति काश्यपीयं, केचित्सर्वं जगन्मनुष्याद्यम् । दक्षप्राजापतीयं, त्रैलोक्यं केचिदिच्छन्ति ॥ 45 ॥ केचित्प्राहुर्मूर्त्ति-स्त्रिधा गतैका हरिः शिवो ब्रह्मा । शम्भुर्बीजं जगतः कर्त्ता विष्णुः क्रिया ब्रह्मा ॥ 46 ॥ वैष्णवं केचिदिच्छन्ति केचित् कालकृतं जगत् । ईश्वरप्रेरितं केचित् केचिद् ब्रह्मविनिर्मितम् ॥ 47 ॥ अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः । विज्ञप्तिमात्रं शून्यं च, इति शाक्यस्य निश्चयः ॥ 48 ॥ पुरुषप्रभवं केचिद्, दैवात् केचित् प्रभावतः । अक्षरात् क्षरितं केचित् केचिदण्डोद्भवं जगत् ॥ 49 ॥ यादृच्छिकमिदं सर्व, केचिद् भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा सम्प्रधाविताः ॥20॥ जले विष्णुः स्थले विष्णु-राकाशे विष्णुमालिनि । विष्णुमालाकुले लोके, नास्ति किञ्चिदवैष्णवम् ॥ 51 ॥ सर्वतः पाणिपादान्तं, सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमान् लोके, सर्वमाश्रित्य तिष्ठति ॥ 52 ॥ ऊर्ध्वमूलमधः शाख-मश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पत्राणि, यस्तं वेत्ति स वेदवित् ॥ 53 ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरग राक्षसे ॥ 54 ॥ केवलं गह्वरी भूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ 55 ॥ For Personal & Private Use Only lokatantra विषये नानावादि विवादनिरूपणम् ॥ Page #196 -------------------------------------------------------------------------- ________________ // 7 // श्री लोकतच्चनिर्णय ग्रन्थः ॥ ॥ 99 ॥ Jain Education India 194 (yugmam) tatra tasya शयानस्य, नाभौ पद्मं विनिर्गतम् । तरुणार्कमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ 56 ॥ भगवान् दण्डकमण्डलु-यज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ 57 ॥ अदितिः सुरसङ्घानां, दितिरसुराणां म्नुर्म्नुस्स्यान्नाम्। विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥58॥ कद्रूः सरीसृपाणां, सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानां इला पुनः सर्वबीजानाम् ॥ 59 ॥ प्रभवस्तासां विस्तर- मुपागतः केचिदेवमिच्छन्ति । केचिद्वदन्त्यवर्णं, सृष्टं वर्णादिभिस्तेन ॥ 60 ॥ कालः सृजति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ 61 ॥ प्रकृतीनां यथा राजा, रक्षार्थमिह चोद्यतः । तथा विश्वस्य विश्वात्मा, स जागर्ति महेश्वरः ॥ 62 ॥ अन्यो (ज्ञो) जन्तुरनीशोऽय - मात्मनः सुखदुःखयोः । इश्वरप्रेरितो गच्छेत्, स्वर्गं वा श्वभ्रमेव च ॥ 63 ॥ सूक्ष्मोऽचिन्त्यो विकरणगणः सर्ववित् सर्वकर्त्ता, योगाभ्यासादमलिनधिया योगिना ध्यानगम्यः । चन्द्रार्काग्निक्षितिजलमरुद्दीक्षिताकाशमूर्ति- ध्र्मेयो नित्यं शमसुखरतैरीश्वरः सिद्धिकामैः ॥64॥ आसीदिदं तमो भूत-मप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ 65 ॥ ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः, प्रादुरासीत्तमोनुदः ॥ 66 ॥ लोकानां स च वृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च विन्यवर्त्तयत् ॥ 67॥ पञ्चविधमहाभूतं, नानाविधदेहनामसंस्थानम् । अव्यक्तसमुत्थानं, जगदेतत् केचिदिच्छन्ति ॥ 68 ॥ सर्वगतं सामान्यं, सर्वेषामादिकारणं नित्यम् । सूक्ष्ममलिङ्गमचेतन- मक्रियमेकं प्रधानाख्यम् ॥69 ॥ प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् For Personal & Private Use Only कुवादिवचनेन लोकतन्त्र निरूपणम् ॥ ॥ 99 ॥ Page #197 -------------------------------------------------------------------------- ________________ 135 लोकस्वरूप निरूपणम् आत्मतत्वे प्र्वादिव्चाण्सि॥ गणश्च ssoddshkH। तस्मादपि षोडशकात्, पञ्चभ्यः पञ्चभूतानि ॥ 70 ॥ मूलप्रकृतिरविकृति-महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिनं च विकृतिः पुरुषः ॥ 71 ॥ गुणलक्षणो न यस्मात्, कार्यकारणलक्षणोऽपि नो य्स्मात्। तस्मादन्यः पुरुषः, फलभोक्ता चेत्यकर्ता च ॥ 72॥ प्रवर्त्तमानान् प्रकृतेरिमान गुणान् , तमोवृतत्वाद्विपरीतचेतनः । अहङ्करोमीत्यबुधोऽपि मन्यते, तृणस्य कुञ्जीकरणेऽप्यनीश्वरः ॥ 73 ॥ विज्ञप्तिमात्रमेवैत-दसमर्थाऽवभासनात् ॥ यथा तैमिरकस्येह, कोशकीटादिदर्शनम् ॥ 74 ॥ क्रोधशोकमदोन्माद-कामदोषाधुपद्रुताः । अभूतानि च पश्यन्ति, पुरतोऽवस्थितानि च ॥ 75 ॥ "पुरुष एवेदं सर्व, यद्भूतं यच्च भाव्यं । उतामृतत्वस्येशानो, यदन्नेनातिरोहति ॥ यदेजति, यन्नेजति, यद्रे, यदु अन्तिके, यदन्तरस्य सर्वस्य, यदु सर्वस्यास्य बाह्यो(ह्यतः), यस्मात्परं नापरमस्ति किञ्चिद, यस्मानाणीयो, न ज्यायोडस्ति कश्चिद् , वृक्ष इव स्तब्धो, दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषरूपेण सर्व, एक एव हि भूतात्मा, तदा सर्व प्र्लीय्ते॥76॥" द्वावेव पुरुषौ लोके, क्षरश्चाऽक्षर एव c॥kssrshc सर्वभूतानि, कूटस्थोऽक्षर उच्यते ॥ 77 ॥ विद्यमानेषु शास्त्रेषु, ध्रियमाणेषु व्क्तृस्सु। आत्मानं येन जानन्ति, ते वै आत्महता न्राः॥78॥ आत्मा वै देवता सर्वः, सर्वमात्मन्यवस्थितम् । आत्मा हि जनयत्येष, कर्मयोगं शरीरिणाम् ॥ 79॥ आत्मा धाता विधाता च, | आत्मा च सुखदुःस्वयोः । आत्मा स्वर्गश्च नरक-आत्मा सर्वमिदं जगत् ॥ 80 ॥ न कर्तृत्वं न कर्माणि, लोकस्य सृजते प्रभुः । स्वकर्मफलसंयोगः, स्वभावाद्विप्रवर्तते ॥ 81 ॥ आत्मज्ञानस्वभावेन, स्वयं मननसम्भवात् । AKSCHORSCRS. Jain Education For Personal & Private Use Only RTww.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ 296 // 7 // श्री लोकतत्त्वनिर्णय ग्रन्थः ॥ आत्मतत्व विषयेविवाद निरूप्न्न्म्॥ ॥ 10 ॥ स्वकर्मणश्च सम्भूतेः, स्वयम्भूर्जीव उच्यते ॥ 42 ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुत्ः॥83॥अच्छेद्योऽय्म्भेद्योऽय्ण्, निरुपाख्योऽय्मुच्य्ते। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ 84 ॥ सोऽक्षरः स च भूतात्मा, सम्प्रदायः स उच्यते । स प्राणः स परं ब्रह्म, स हंसः पुरुषश्च सः ॥ 8 ॥ नान्यस्तस्मात्परो द्रष्टा, श्रोता मन्ताऽपि वा भवेत् । न कर्ता न च भोक्ताऽस्ति, वक्ता नैव च विद्यते ॥ 86 ॥ चेतनोऽध्यवसायेन, कर्मणा स्न्निब्ध्य्ते। ततो भवस्तस्य भवे-त्तदभावात् परं पदम् । / 8 / / उद्धरेद्दीनमात्मानं, नात्मानमवसादयेत् । आत्मनैवात्मनो बन्धु--रात्मैव रिपुरात्मनः ॥ 88 ॥ सुतुष्टानि च मित्राणि, सुक्रुद्धाश्चैव shtrvH। न हि मे तत्करिष्यन्ति, यन्न पूर्वकृतं म्या॥89॥ शुभाऽशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपकुर्वन्ति, दुःखानि च सुखानि च ॥ 90 ॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ 9 ॥ स्वच्छन्दतो न हि धनं न गुणो न विद्या, नाप्येव धर्मचरणं न सुखं न दुःखम् । आरुह्य सारथिवशेन कृतान्तयानं, दैवं यतो नयति तेन प्रथा व्रजामि । / 92 ॥ यथा यथा पूर्वकृतस्य कर्मणः, फलं निधान्स्थ्मिवो(हो)प्तिस्स्त्थ्ते|त्था तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥ 93 ॥ विधिविधानं नियतिः स्वभावः, कालो ग्रहा ईश्वरकर्मदैवम् । भाग्यानि कर्माणि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य ॥ 14 ॥ यत्तत्पुराकृतं कर्म, न स्मरन्तीह मानवाः । तदिदं पाण्डवश्रेष्ठ । दैव्मित्य्भिधीय्ते॥9॥क्ः कण्टकानांप्रकरोति तैक्षण्यं, विचित्रतां वा मृगपक्षिणांच । स्वभा Jain Education For Personal & Private Use Only W ww.jainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ Jain Education 197 वतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥26॥ बदर्याः कण्टकस्तीक्ष्ण, ऋजुरेकश्च कुञ्चितः । फलं च वर्तुलं तस्या, वद केन विनिर्मितम् ॥ 97 ॥ अक्षरात् क्षरितः काल-स्तस्माद्वयापक इष्यते । व्यापकादिप्रकृत्यन्तां तां हि सृष्टिं प्रचक्षते ॥18॥ अक्षरांशस्ततो वायु-स्तस्मात्तेजस्ततो jlm। जलात् प्रसूता पृथिवी, भूतानामेष सम्भवः ॥ 99 ॥ नारायणपराऽव्यक्ता-दण्डमव्यक्तसम्भवम् । अण्डस्यान्तस्त्वमी भेदाः, सप्त द्वीपा च मेदिनी ॥ 100 ॥ गर्भोदकं समुद्राच, जरायुश्चापि पर्वताः । तस्मिन्नण्डे त्वमी लोकाः, सप्त सप्त प्रतिष्ठिताः ॥ 101 ॥ तत्रेहायः स भगवा - नुषित्वा परिवत्सरम् । स्वयमेवात्मना ध्यात्वा, तदण्डमकरोद् द्विधा ॥ ताभ्यां स शकलाभ्यां तु, दिवं भूमिं च निर्ममे ॥ षट्पदी ॥ 102 ॥ हेतुरहिता भवन्ति हि, भावाः प्रतिसमयभाविनश्चित्राः । भावाहते न भाव्यं, सम्भवरहितं खपुष्पमिव ॥ 103 ॥ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः ॥ 104 ॥ प्रतिसमयं परिणामः, प्रत्यात्मगतश्च सर्वभावानाम् । सम्भवति नेच्छयापि, स्वेच्छा क्रमवर्त्तिनी यस्मात् ॥ 105 ॥ सत्यं पिशाचाः स्म वने वसामो भेरीं करायैरपि न स्पृशामः । अयं च वादः प्रथितः पृथिव्यां, भेरीं पिशाचाः किल ताडयन्ति ॥ 106 ॥ ( गद्यम् ) " पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा, मदशक्तिवच्चैतन्यं जलबुद्बुद वज्जीवाश्चैतन्यविशिष्टः कायः पुरुष इति ॥ " भौतिकानि शरीराणि, विषयाः करणानि च । तथापि मन्दैरन्यस्य, कर्तृत्वमुपदिश्यते ॥ 107 ॥ एतावानेव lo For Personal & Private Use Only आत्मतत्त्वकर्मतत्त्वनिरूपणम् ॥ ww.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ // 7 // भी लोकबच्चनिर्णय ग्रन्थः ॥ ॥ 101 ॥ Jain Education li 198 कोस्यं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं ह्येतदू (पश्य), यद्वदन्ति बहुश्रुताः ॥ 108 ॥ तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनाः । अग्निहोत्रादिकं कर्म, बालक्रीडेव लभ्यते ॥ 109 ॥ कारणानि विभिन्नानि, कार्याणि च यतः पृथक् । तस्मात्त्रिष्वपि कालेषु, नैव कर्मास्ति निश्चयः ॥ 110 ॥ तेषामेवानिर्ज्ञात- मसदृशं सृष्टिवादिनामिष्टम् । एतद्युक्तिविरुद्धं यथा तथा सम्प्रवक्ष्यामि ॥ 111 ॥ सदसज्जगदुत्पत्तिः, पूर्वस्मात्कारणात् सतो नास्ति । असतो हि नास्ति कर्त्ता, सदसद्भयां सम्भवाभावात् ॥ 112 ॥ यद्सत्तस्योत्पत्ति-स्त्रिष्वपि कालेषु निश्चितं नास्ति । खरशृङ्गमुदाहरणं, तस्मात्स्वाभाविको लोकः ॥ 113 ॥ मूर्त्ताऽमूर्त्तं द्रव्यं सर्वं न विनाशमेति नान्यत्वम् । यद्वेत्येतत्प्रायः, पर्यायविनाशि जैनानाम् ॥ 114 ॥ काश्यपदक्षादीनां यदभिप्रायेण जायते लोक्ः। लोकाभावे तेषा - मस्तित्वं संस्थितं कुत्र ? ॥ 115 ॥ सर्वं धराम्बराद्यं, याति विनाशं यदा तदा लोकः । किं भवति बुद्धिरव्यक्त- माहितं तस्य किं रूपम् ॥ 116 ॥ यदमूर्त्त मूर्त्त वा, स्वलक्षणं विद्यते स्वलक्षणतः । तद्व्यक्तं निर्दिष्टं, सर्वं सर्वोत्तमादेशः ॥ 117 ॥ द्रव्यमरूप्यम (मिहारूप्य) रूपि च, यदिहास्ति हि तत्स्वलक्षणं सर्वम् । तल्लक्षणं न यस्य तु तद्वन्ध्यापुत्रवद् ग्राह्यम् ॥ 118 ॥ यद्युत्पत्तिर्न भवति, तुरगविषाणस्य खरविषाणाग्रात् । उत्पत्तिरभूतेभ्यो, ध्रुवं तथा नास्ति भूतानाम् ॥ 119 ॥ तत्र व्यक्तमलिङ्गा-दव्यक्तादुद्भविष्यति कदाचित् । सोमादीनां तनुसम्भवोऽस्ति यदि नास्ति भूतानि ॥ 120 ॥ असति महाभूतगणे, तेषामेव तनुसम्भवो नास्ति । पशुपतिदिन पतिवत्सो- माण्डपितामहहरीणान्तु ॥ 121 ॥ buddhimanobhe For Personal & Private Use Only यथार्थ - तत्त्वनिरूपणम् ॥ ॥ 101 ॥ jainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ 193 यथार्थतत्त्व निरूपणे ज्ग्त्क्र्त्त्त्व्निरास्ः॥ दानां, देहाभावे च सम्भवो नास्ति। ईहापोहाभाव्-स्त्द्भावेस्म्भ्वाभाव्ः॥122॥ तदभावेऽस्ति न चिन्ता, चिन्ताभावे क्रियागुणो नास्ति। कर्तृत्वमनुपपन्नं, क्रियागुन्नानाम्स्म्भ्व्त्ः॥123॥ तेन कृतं यदि च जगत्, स कृतः केनाकृतोऽप्यबुद्धिर्वः । विज्ञेयः सत्येवं, भवप्रपञ्चोऽपि तद्वदिह ॥ 124 ॥ अभ्युपगम्येदानी, जगतः सृष्टिर्वदामहे नास्ति । पुरुषार्थ H कृतकृत्यो, न करोत्याप्तो जगत् कलुषम् ॥ 125 / / अपकारः प्रेताद्यैः, कस्तस्य कृतः सुरादिभिः किं वा । संयोजिता यदेते, सुखदुःखाभ्यामहेतुभ्याम् । / 126 ॥ तुल्ये सति सामर्थ्ये, किं न कृतो वित्तसंयुतो लोकः । येन कृतो बहुदुःखो, जन्मजरामृत्युपथि लोकः । / 127 ॥ यदि तेन कृतो लोको, भूयोपि किमस्य सङ्ख्यः क्रियते । उत्पादितः किमर्थ, यदि सक्षेपणीय एवासौ ॥ 128 ॥ का सङ्क्षितेन गुणः, को वा सृष्टेन तस्य लोकेन । को वा जन्मादिकृतं, दुःखं सम्पापितैः सत्त्वैः ॥ 129 / / भूतानुगतशरीरः, कुम्भाद्यं कुम्भकृदाथा कृत्वा । असकृद्भिनत्ति तद्वत्, कर्त्ता भूतानि nistriNshH॥130|| भवसम्भवदुःखकरं, निष्कारणवैरिणं सदा jgtH। kaste ब्रजेच्छरण्यं, सूरिः श्रेयोऽर्थमतिपापम् ॥ 131 ॥ स्वकृतं जगत्क्षपयतः, तस्य न बन्धोऽस्ति बुद्धिरन्येषाम् । किं न भवति पुत्रवधे, बन्धः पितुरुग्रचित्तस्य ॥ 132 ॥ जगतः प्रागुत्पत्ति-यदि कर्तुर्विग्रहात्कथं तद्वत् । अधुना न भवति तस्यै-व विग्रहात्सम्भवस्तस्य ॥ 133 ॥ विविधासु यथा योनिषु, सत्त्वानां साम्प्रतं समुत्पत्तिः । नित्यं तथैव सिद्धिः, प्राहुलोक्स्थितिविधिज्ञ्याः॥134॥ एवं विचार्यमाणाः, सृष्टिविशेषाः परस्परविरुद्धाः । हरिहरविचारतुल्या, युक्तिविहीनाः Jain Education in For Personal & Private Lise Only Alww.jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ // 7 // zrI lokatattvanirNaya granthaH // // 102 // Jain Education 200 परित्याज्याः ॥ 135 ॥ मुक्तो वाऽमुक्तो वा 'स्ति तत्र मूर्त्तोऽथवा जगत्कर्त्ता । सदसद्वापि करोति हि, न युज्यते सर्वथा करणम् ॥ 136 ॥ मुक्तो न करोति जग-न्न कर्मणा बध्यते विगतरागः । रागादियुतः सतनुनिबध्यते कर्मणाऽवश्यम् ॥ 137 ॥ ज्ञानचरित्रादिगुणैः, संसिद्धाः शाश्वताः शिवाः सिद्धौ । तनुकरणकर्मरहिता, बहवस्तेषां प्रभुर्नास्ति ॥ 138 ॥ कर्मजनितं प्रभुत्वं; संसारे क्षेत्रतश्च तद्भिन्नम् । प्रभुरेकस्तनुरहितः कर्त्ता च न विद्यते लोके ॥139॥ अवगाहाकृतिरूपैः, स्थैर्यस्वभावेन शाश्वते लोके । कृतकत्वमनित्यत्वं, मेर्वादीनां न सम्भवति ॥ 140 ॥ गुणवृद्धिहानिचित्रा, कैश्चिन्न मही कृता न लोकश्च । इति सर्वमिदं प्राहुः, | त्रिष्वपि लोकेषु सर्वविदः ॥ 141 ॥ अद्धाचक्रमनीशं, ज्योतिश्चक्रं च जीवचक्रं च । नित्यं पुनन्ति लोका-नुभावकर्मानुभावाभ्याम् ॥ 142 ॥ चन्द्रादित्यसमुद्रा-स्त्रिष्वपि लोकेषु नातिवर्त्तन्ते । प्रकृतिप्रमाणमात्मायमित्युवाचोत्तमज्ञानम् ॥ 143 ॥ सर्वाः पृथिव्यश्च समुद्रशैलाः, सस्वर्गसिद्धालयमन्तरीक्षम् । अकृत्रिमः शाश्वत एष लोकः, अतो (तो) बहिर्यत्तदलौकिकं तु ॥ 144 ॥ प्रकृतीश्वरौ विधानं, कालः सृष्टिर्विधिश्चदैवं च । इति नामघनो लोकः, स्वकर्मतः संसरत्यवशः ॥ 145 ॥ कर्मानुभावनिर्मित- नैकाकृतिजीवजातिगहनस्य । लोकस्यास्य न पर्यवसानं नैवादिभावश्च । / 146 ॥ तस्मादनादिनिधनं व्यसनोरुभीमं, जन्मा|रदोषदृढनेम्यतिरागतुम्बम् । घोरं स्वकर्मपवनेरितलोकचक्रं भ्राम्यत्यनारतमिदं किमिहेश्वरेण ॥ 147 ॥ ॥ श्रीलोकतत्त्वनिर्णयः सम्पूर्णः ॥ For Personal & Private Use Only yathArthatattva nirUpaNe jgtkrtRtvniraasH|| // 102 // Page #203 -------------------------------------------------------------------------- ________________ Jain Education 201 // श्रीधर्मबिन्दुप्रकरणम् ॥ 8 ॥ ॥ अथ प्रथमोऽध्यायः ॥ प्रणम्य परमात्मानं, समुद्धृत्य श्रुतार्णवात् ॥ धर्मविन्दुं प्रवक्ष्यामि, तोयबिन्दुमिवोदधेः ॥ 1 ॥ धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः ॥ धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥2॥ वचनाद्यदनुष्ठान - मविरुद्धाद्यथोदितम् ॥ मैत्र्यादिभावसंयुक्तं, तद्धर्म इति कीर्त्यते ॥ 3 ॥ सोऽयमनुष्ठातृभेदात् द्विविधो-गृहस्थधर्मो यतिधर्मश्चेति ॥ 1 ॥ तत्र च गृहस्थधर्मोऽपि द्विविधः - सामान्यतो विशेषतश्चेति ॥ 2 ॥ तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानमिति ॥ 3 ॥ न्यायोपात्तं हि वित्तमुभयलोकहितायेति ॥ 4 ॥ अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाचेति ॥ 5 ॥ अहितायैवान्यदिति ॥ 6 ॥ तदनपायित्वेऽपि मत्स्यादिगलादिवद्वि पाकदारुणत्वात् इति ॥ 7 ॥ न्याय एव ह्यर्थाप्त्युपनिषत्परेति समयविद इति ॥ 8 ॥ ततो हि नियमतः प्रतिबन्धककर्मविगम इति ॥ 9 ॥ सत्यस्मिन्नाय - त्यामर्थसिद्धिरिति ॥ 10 ॥ अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो, निःसंशयस्त्वनर्थ इति ॥ 11 ॥ तथासमानकुलशीलादिभिरगोत्रजैर्वैवाद्यमन्यत्र बहुविरुद्धेभ्य इति ॥ 12 ॥ तथा दृष्टादृष्टबाधा भीतता इति ॥ 13 ॥ तथा-शिष्टचरितप्रशंसनमिति ॥ 14 ॥ तथा-अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपत्त्येन्द्रियजय iti 18 For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ 203 // 8 // श्री धर्म BREE ॥sha0॥ प्रथमः सामान्य्गृह्स्थ्ध्र्म्प्र्रूप्न्नाध्याय्ः॥ प्र्क्र्न्न्म्॥ ॥ 103 ॥ ॥ 15 // तथा-उपप्लुतस्थानत्याग इति ॥ 16 ॥ तथा-स्वयोग्यस्याऽऽश्रयणमिति ॥ 17 ॥ तथा-प्रधानसाधुपरिग्रह इति ॥ 18 ॥ तथा-स्थाने गृहकरणमिति ॥ 19 ॥ अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्य चेति ॥ 20 ॥ लक्षणोपेतगृहवास इति ॥ 21 ॥ निमित्तपरीक्षेति ॥ 22 ॥ तथा-अनेकनिर्गमादिवर्जनमिति ॥ 23 ॥ तथा-विभवाद्यनुरूपो वेषो विरुद्धत्यागेनेति ॥ 24 ॥ तथा-आयोचितो व्यय इति ॥ 25 ॥ तथा-प्रसिद्धदेशाचारपालनमिति ॥ 26 ॥ तथा-गर्हितेषु गाढमप्रवृत्तिरिति ॥ 27 ॥ तथा-सर्वेष्ववर्णवादत्यागो विशेषतो राजादिष्विति ॥ 28 ॥ तथा-असदाचारैरसंसर्ग इति ॥ 29 ॥ संसर्गः सदाचारैरिति ॥ 30 ॥ तथा-मातापितृपूजेति ॥ 31 ॥ तथा-अनुद्वेजनीया प्रवृत्तिरिति ॥ 32 ॥ तथा-भर्तव्यभरणमिति ॥ 33 ॥ तथा-तस्य यथोचितं विनियोग इति ॥ 34 ॥ तथा-तत्प्रयोजनेषु बद्धलक्षतेति ॥ 35 ॥ तथा-अपायपरिरक्षोद्योग इति ॥ 36 ॥ तथा-गये ज्ञानस्वगौरवरक्षे इति ॥ 37 ॥ तथा-देवातिथिदीनप्रतिपत्तिरिति ॥ 38 ॥ तदौचित्याबाधनमुत्तमनिदर्शनेनेति ॥ 39 ॥ तथा-सात्म्यतः कालभोजनमिति ॥ 40 ॥ तथालौल्यत्याग इति । / 41 ॥ तथा-अजीर्णेऽभोजनमिति ॥ 42 ॥ तथा-बलापाये प्रतिक्रियेति ॥ 43 ॥ तथाअदेशकालचर्यापरिहार इति ॥ 44 ॥ तथा-यथोचितलोकयात्रेति ॥ 45 ॥ तथा-हीनेषु हीनक्रम इति ॥ 46 ॥ तथा-अतिसङ्गवर्जनमिति ॥ 47 ॥ तथा-वृत्तस्थज्ञानवृद्धसेवेति ॥ 48 ॥ तथा-परस्परानुपघातेनान्योऽन्यानुबद्धत्रिवर्गप्रतिपत्तिरिति ॥ 49 ॥ तथा-अन्यतरबाधासम्भवे मूलाबाधेति ॥ 50 ॥ तथा-बलाबला ॥ 103 ॥ Jain Education Intl For Personal & Private Use Only S w.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ 203 सामान्य्गृह्स्थ्ध्र्म्निरूप्न्न्म्॥ SONASAASANSARA%AS पेक्षणमिति ॥ 11 ॥ तथा-अनुबन्धे प्रयत्न इति ॥ 52 ॥ तथा-कालोचितापेक्षेति ॥ 53 ॥ तथा-प्रत्यहं धर्मश्रवणमिति ॥ 54 ॥ तथा-सर्वानभिनिवेश इति ॥ 55 ॥ तथा-गुणपक्षपातितेति ॥ 56 ॥ तथा-ऊहापोहादियोग इतीति ॥ 57 ॥ एवं स्वधर्मसंयुक्तं, सद्गार्हस्थ्यं करोति य्ः॥ लोकद्वयेऽप्यसौ धीमान, मुखमाप्नोत्यनिन्दितम् ॥ 4 ॥ दुर्लभं प्राप्य मानुष्यं, विधेयं हित्मात्म्न्ः॥ करोत्यकाण्ड एवेह, मृत्युः सर्वं न किश्चन ॥ 5 ॥ सत्येतस्मिन्नसारासु, smptsvvihitaagrhH||pryntdaarunnaasuuccai-ध्र्म्ः कार्यो म्हात्म्भिः॥6॥ इति ॥ ॥ अथ द्वितीयोऽध्याय्ः॥ प्रायः सद्धर्मबीजानि, गृहिष्वेवंविधेष्वलम् ॥ रोहन्ति विधिनोप्तानि, यथा ला बीजानि सक्षितौ ॥ 7 ॥ बीजनाशो यथाऽभूमौ, प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजाना-मपात्रेषु विदुर्बुधाः॥8॥ न साधयति यः सम्य-गज्ञः स्वल्पं चिकीर्षितम् ॥ अयोग्यत्वात्कथं मूढः, स महत्साधयिष्यति ॥ 9 ॥ इति ॥ इति सद्धर्मदेशनाई उक्तः, इदानीं तद्विधिमनुवर्तयिष्याम इति ॥ 1 ॥ तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति ॥ 2 ॥ तथा-साधारणगुणप्रशंसेति ॥ 3 ॥ तथा-सम्यक् त्द्धिकाख्यान्मिति॥4॥त्था-अबोधेऽप्य्निन्देति ॥ 5 ॥ शुश्रूषाभावकरणमिति ॥ 6 ॥ तथा-भूयो भूय उपदेश इति ॥ 7 ॥ तथा-बोधे प्रज्ञोपवर्णनमिति ॥ 8 ॥ तथा-तन्त्रावतार इति ॥9॥त्था-प्र्योग् आक्षेपण्या इति ॥ 10 ॥ तथा-ज्ञानाद्याचारकथनमिति ॥ 11 ॥ तथा-निरीहशक्यपालनेति ॥ 12 ॥ तथा-अशक्ये भावप्रतिपत्तिरिति ॥ 13 ॥ तथा-पालनोपायोपदेश इति ॥ 14 ॥ तथा-फलप्ररूपणेति ॥ 15 ॥ देवर्द्धिवर्णनमिति ॥ 16 ॥ Jan Education For Persons & Private Lise Only W ww.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ // 8 // श्री ध्र्म्विन्दुप्र्क्र्न्न्म्॥ ॥ 104 ॥ RRRHHHH तथा-सुकुलागमनोक्तिरिति ॥ 17 ॥ तथा-कल्याणपरम्पराख्यानमिति ॥ 18 ॥ तथा-असदाचारगर्हेति ॥ 2 ॥ 0 ॥ | // 19 // तथा-तत्स्वरूपकथनमिति ॥ 20 ॥ तथा-स्वयं परिहार इति ॥ 21 ॥ तथा-ऋजुभावाऽऽसेवन द्वितीयो मिति । / 22 ॥ तथा-अपायहेतुत्वदेशनेति ॥ 23 ॥ नारकदुःखोपवर्णनमिति ॥ 24 ॥ तथा-दुष्कुलजन्म धर्मदेशनाप्रशस्तिरिति ॥ 25 ॥ दुःखपरम्परानिवेदनमिति ॥ 26 ॥ तथा-उपायतो मोहनिन्देति ॥ 27 ॥ तथा- ध्याय्ः॥ सज्ज्ञानप्रशंसनमिति ॥ 28 ॥ तथा-पुरुषकारसत्कथेति ॥ 29 ॥ तथा-वीर्यर्द्धिवर्णनमिति ॥ 30 ॥ तथापरिणते गम्भीरदेशनायोग इति ॥ 31 ॥ श्रुतधर्मकथनमिति ॥ 32 ॥ बहुत्वात्परीक्षावतार इति ॥ 33 ॥ कषादिप्ररूपणेति ॥ 34 ॥ विधिप्रतिषेधो कष इति ॥ 35 ॥ तत्सम्भवपालनाचेष्टोक्तिश्छेद इति ॥ 36 ॥ उभयनिबन्धनभाववादस्ताप इति॥ 37 ॥ amiissaamntrdrshnmiti||38|| कषच्छेदयोरयत्न इति ॥ 39 ॥ तभावेऽपि तापाभावेऽभाव इति ॥ 40 ॥ तच्छुद्धौ हि तत्साफल्यमिति ॥ 41 ॥ फलवन्तौ च तो वास्तवाविति ॥ 42 ॥ अन्यथा याचितकमण्डनमिति ॥ 43 ॥ नातत्त्ववेदिवादः सम्यग्वाद इति ॥ 44 ॥ बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति ॥ 45 ॥ इयं बध्यमानबन्धनभाव इति॥46॥ कल्पनामात्रमन्यथेति ॥ 47 ॥ बध्यमान आत्मा बन्धनं वस्तुसत् कर्मेति ॥ 48 ॥ हिंसादयस्तद्योगहेतवः, तदितरे तदितरस्येति ॥ 49 ॥ प्रवाहतोऽनादिमानिति ॥ 50 ॥ कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति ॥ 51 ॥ वर्तमानताकल्पं कृतकत्वमिति ॥ 52 ॥ परिणामिन्यात्मनि हिंसादयो, भिन्नाभिन्ने च देहादिति ॥ 53॥ अन्यथा tadayoga iti॥54|| ID // 104 // Jain Education in For Personal & Private Use Only ICCw.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ 205 द्वितीयो dhrmdeshnaadhyaayH|| ACCAMERASACX नित्य एवाविकारतोऽसम्भवादिति ॥ 55 ॥ तथा-अनित्ये चापराहिंसनेनेति ॥ 56 ॥ तथा-भिन्न एव देहान्न स्पृष्टवेदनमिति ॥ 57 / / तथा-निरर्थकश्चानुग्रह इति ॥ 58 ॥ अभिन्न एवामरणं वैकल्यायोगादिति ॥ 59 ॥ मरणे परलोकाभाव इति ॥ 60 ॥ तथा-देहकृतस्यात्मनाऽनुपभोग इति ॥ 61 ॥ तथा-आत्मकृतस्य देहेनेति । / 62 ॥ दृस्स्त्तेस्स्त्त्बाधेति॥ 63 ॥ अतोऽन्यथैतत्सिद्धिरिति तत्त्ववाद इति ॥ 64॥ परिणामपरीक्षेति ॥ 65 ॥ शुद्ध बन्धभेदकथन मिति॥66॥ तथा-वरबोधिलाभप्ररूपणेति ॥ 67 ॥ तथाभव्यत्वादितोऽसाविति ॥ 6 ॥ ग्रन्थिभेदे नात्यन्तसंक्लेश इति ॥ 19 ॥ न भूय्स्त्द्व्न्ध्न्मिति॥7॥त्था-अस्त्य्पाये न दुर्गतिरिति ॥ 71 ॥ तथा-विशुद्धेश्चारित्रमिति ॥ 72 / / भावनातो रागादिक्षय इति ॥ 73 ॥ तद्भावेऽपवर्ग इति ॥ 74॥ स आत्यन्तिको दुःखविगम इति ॥ 7 ॥ एवं संवेगकद्धर्म, आख्येयो मुनिना प्र्ः॥ यथाबोधं हि शुश्रूषो वितेन महात्मना ॥ 10 ॥ अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः ॥ 11 ॥ नोपकारो जगत्यस्मिस्तादृशो विद्यते कचित् ॥ यादृशी दुःखविच्छेदादेहिनां धर्मदेशना ॥ 12 ॥ ॥अथ् तृतीयोऽध्याय्ः॥sddhrmshrvnnaadev, नरो विग्त्क्ल्म्स्स्ः॥ ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥ 13 ॥ धर्मोपादेयतां ज्ञात्वा, सञ्जातेच्छोऽत्र भाव्त्ः॥ दृढं स्वशक्तिमालोच्य, ग्रहणे स्म्प्र्व्र्त्ते॥14॥ योग्यो ह्येवंविधः प्रोक्तो, जिनः प्र्हितोद्य्तैः। फलसाधनभावेन, नातोऽन्यः प्र्मार्थ्त्ः॥15॥ इति सद्धर्मग्रहणाह उक्तः, साम्प्रतं तत्पदानविधिमनुवर्णयिष्याम iti॥1॥dhrmgrhnnN hi satpratipattimadvimalabhAvakaraNamiti %AASRARARSHA Jain Education Salonal For Personal & Private Lise Only Page #208 -------------------------------------------------------------------------- ________________ // 8 // भी धर्म बिन्दु प्रकरणम् ॥ a0॥ तृतीयो ध्र्म्प्र्दान्विधिप्र्भृत्य्धिकाराध्याय्ः॥ ॥ 105 ॥ RAHARASH 200 ||2||त्च् प्रायो जिनवचनतो विधिनेति ॥ 3 ॥ इति प्र्दान्फ्ल्व्त्तेति॥4॥स्ति सम्यग्दर्शने न्याय्यमणुनतादीनां ग्रहणं, नान्यथेति ॥ 5 ॥ जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनमिति ॥ 6 ॥ प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तदिति ॥ 7 ॥ उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानमिति ॥ 8 ॥ सहिष्णोः प्रयोगेऽन्तराय इति ॥ 9 ॥ अनुमतिश्चेतरत्रेति ॥ 10 ॥ अकथन उभयाफल आज्ञाभङ्ग इति ॥ 11 ॥ भगवद्वचनप्रामाण्यादुपस्थितदाने । दोषाभाव इति ॥ 12 ॥ गृहपतिपुत्रमोक्षज्ञातादिति ॥ 13 ॥ योगवन्दननिमित्तदिगाकारशुद्धिविधिरिति ॥ 14 ॥ तथा उचितोपचारश्चेति ॥ 15 ॥ स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्चेति ॥ 16 ॥ तथा-दिग्वत-भोगोपभोगमाना-'नर्थदण्डविरतयस्त्रीणि गुणव्रतानीति ॥ 17 ॥ तथा-सामायिक-देशा। वकाशिक-पोषधोपवासा-'तिथिसंविभागाश्चत्वारि शिक्षापदानीति ॥ 18 ॥ ततश्च-एतदारोपणं दानं यथाऽहे, साकल्यवैकल्याभ्यामिति ॥ 19 ॥ गृहीतेष्वनतिचारपालनमिति ॥ 20 ॥ शङ्का 1 काटा 2 विचिकित्सा 3-'न्यदृष्टिप्रशंसासंस्तवाः 4-5 सम्यग्दृष्टेरतिचारा इति ॥ 21 ॥ तथा-व्रतशीलेषु पञ्च पश्च यथाक्रममिति ॥ 22 ॥ बन्ध 1 वध 2 च्छविच्छेदा 3 तिभारारोपणा 4 'न्नपाननिरोधा 5 इति ॥ 23 ॥ मिथ्योपदेश 1 रहस्याभ्याख्यान 2 कूटलेखक्रिया 3 न्यासापहार 4 स्वदारमन्त्रभेदा 5 इति ॥ 24 ॥ स्तेनप्रयोग 1 तदाहृतादान 2 विरुद्धराज्यातिक्रम 3 हीनाधिकमानोन्मान 4 सा-तिथिदण्डविणातिपाता । ॥ 105 ॥ Jain Education Marlonal For Personal & Private Use Only T Page #209 -------------------------------------------------------------------------- ________________ 204 गृहस्थद्वादशवत तदतिचार6 प्ररूपणम् ॥ प्रतिरूपकव्यवहारा 5 इति ॥ 25 ॥ परविवाहकरणे 1 त्वरपरिगृहीता 2-'परिगृहीतागमना 3'नङ्गक्रीडा 4 तीव्रकामाभिलाषा 5 इति ॥ 26 ॥ क्षेत्रवास्तु 1 हिरण्यसुवर्ण 2 धनधान्य 3 दासीदास 4 कुप्यप्रमाणातिक्रमा 5 इति ॥ 27 ॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रम 3 क्षेत्रवृद्धि-4 स्मृत्यन्तर्धानानीति 5 ॥ 28 ॥ सचित्त 1 संबद्ध 2तत्संमिश्रा 3भिषव 4 दुष्पकाहारा 5 इति । / 29 / / कन्दर्प 1 को कुच्य 2 मौखर्या 3 'समीक्ष्याधिकरणो 4 प्भोगाधिक्त्वानीति5॥30॥ योगदुष्प्रणिधाना 3 नादर 4 स्मृत्यनुपस्थापनानीति 5 ॥ 31 / / आन यन 1 प्रेष्यप्रयोग 2 शब्द 3-रूपानुपात 4 पुद्गलप्रक्षेपा 5 इति ॥ 32 ॥ अप्रत्युपेक्षिताप्रमार्जितोत्सर्गा 1 दाननिक्षेप 2 संस्तारोपक्रमणा 3 'नादर 4 स्मृत्यनुपस्थापनानीति 5 ॥ 33 ॥ सचित्तनिक्षेप 1 पिधान 2 परव्यपदेश 3 मात्सर्य 4 कालातिकमा 5 इति ॥ 34 ॥ एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्म इति ॥ 35 ॥ क्लिष्टकर्मोदयादतिचारा इति ॥ 36 ॥ विहितानुष्ठानवीर्यतस्तन्जय इति ॥ 37 ॥ अत एव तस्मिन् यत्न इति ॥ 38 ॥ सामान्यचर्याऽस्येति ॥ 39 ॥ समानधार्मिकमध्ये वास इति ॥ 40 ॥ तथावात्सल्यमेतेष्विति ॥ 41 ॥ तथा-धर्मचिन्तया स्वपनमिति ॥ 42 ॥ तथा-नमस्कारेणावबोध इति । / 43 ॥ तथा-प्रयत्नकतावश्यकस्य विधिना चैत्यादिवन्दनमिति ॥ 44 ॥ तथा-सम्यक्प्रत्याख्यानक्रियेति ॥ 45 ॥ तथा-यथोचितं चैत्यगृहगमनमिति ॥ 46 ॥ तथा-विधिनाऽनुप्रवेश इति । / 47 ॥ तत्र-च उचितोपचारकरणमिति ॥ 48 ॥ ततो-भावतः स्तवपाठ इति ॥ 49 ॥ ततः-चैत्यसाधुवन्दनमिति ॥ 50 ॥ ततः-guru For Personal & Private Lise Only | Lww.jainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ // 8 // zrI dharma binduprakaraNam // // 106 // Jain Education L 208 समीपे प्रत्याख्यानाभिव्यक्तिरिति ॥ 51 ॥ ततो- जिनवचनश्रवणे नियोग इति ॥ 52 ॥ ततः सम्यक् - तदर्थालोचनमिति । / 53 / / ततः - आगमैकपरतेति ॥ 54 ॥ ततः - श्रुतशक्यपालनमिति ॥ 55 ॥ तथाअशक्ये भावप्रतिबन्ध इति ॥ 56 ॥ तथा तत्कर्त्तृषु प्रशंसोपचाराविति ॥ 57 ॥ तथा निपुणभावचिन्तनमिति ॥ 58 ॥ तथा गुरुसमीपे प्रश्न इति । / 59 / / तथा निर्णयावधारणमिति । / 60 / / तथा ग्लानादिकार्याभियोग इति ॥ 61 ॥ तथा कृताकृतप्रत्युपेक्षेति ॥ 62 ॥ ततश्च - उचितवेलयाऽऽगमनमिति ॥ 63 ॥ ततो- धर्मप्रधानो व्यवहार इति ॥ 64 ॥ तथा-द्रव्ये संतोषपर (प्रधान) तेति ॥ 65 ॥ तथा धर्मे धनबुद्धिरिति ॥ 66 ॥ तथा शासनोन्नतिकरणमिति ॥ 67 ॥ तथा-विभवोचितं विधिना क्षेत्रदानमिति ॥ 68 ॥ सत्कारादिर्विधिर्निःसङ्गता चेति ॥ 69 ॥ वीतरागधर्मसाधवः क्षेत्रमिति ॥ 70 ॥ तथा - दुःखितेष्वनुकम्पा यथाशक्ति द्रव्यतो भावतश्चेति ॥ 71 ॥ तथा लोकापवाद भीरुतेति ॥ 72 ॥ तथा गुरुलाघवापेक्षणमिति ॥ 73 ॥ बहुगुणे प्रवृत्तिरिति ॥ 74 ॥ तथा चैत्यातिथिपूजापुरःसरं भोजनमिति ॥ 75 ॥ तथातदन्वेव प्रत्याख्यानक्रियेति ॥ 76 ॥ तथा शरीरस्थितौ प्रयत्न इति ॥ 77 ॥ तथा तदुत्तरकार्यचिन्तेति ॥ 78 ॥ तथा - कुशल भावनायां प्रबन्ध इति । / 79 / / तथा शिष्टचरितश्रवणमिति ॥ 80 ॥ तथा सान्ध्यविधिपानेति ॥ 81 ॥ यथोचितं तत्प्रतिपत्तिरिति ॥ 82 ॥ पूजापुरस्सरं चैत्यादिवन्दनमिति ॥ 83 ॥ तथा-साधुविश्रामणक्रियेति ॥ 84 ॥ तथा-योगाभ्यास इति ॥ 84 ॥ तथा-नमस्कारादिचिन्तनमिति ॥ 86 ॥ तथा For Personal & Private Use Only // 3 // a0 // गृहिव्रतशुद्धि-गृहि धर्मचर्या प्ररूपणम् ॥ ॥ 106 ॥ ww.jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ 201 1 यतिधर्मनिरूपका चतुर्थोऽध्यायः प्र्व्राज्याह्ण्गुन्नाः॥ प्रशस्तभावक्रियेति ॥ 87 ॥ तथा-भवस्थितिप्रेक्षणमिति ॥ 88 ॥ तदनु तन्नैर्गुण्यभावनेति ॥89॥त्था-अप्व्र्गालोच्न्मिति ॥ 90 ॥ तथा-श्रामण्यानुराग इति ॥ 91 ॥ तथा-यथोचितं गुणवृद्धिरिति ॥ 9 ॥ तथा-सत्त्वादिषु मैत्र्यादियोग इतीति॥93॥ विशेषतो गृहस्थस्य, धर्म उक्तो जिनोत्त्मैः। एवं सद्भावनासारः, परं चारित्रकारणम् ॥ 14 ॥ पदंपदेन मेधावी, यथाऽऽरोहति पर्वतम् ॥स्म्य्क् तथैव नियमा-धीरश्चारित्रपर्वतम् ॥ 17 ॥ स्तोकान् गुणान् समाराध्य, बहूनामपि जाय्ते॥य्स्मादाराध्नायोग्य्-स्त्स्मादादाव्य्ण् मतः ॥ 18 / / इति ॥ ॥अथ् च्तुर्थोऽध्याय्ः॥ साम्प्रतं चतुर्थ आरभ्यते, तस्य चेदमादिसूत्रम् । / एवं विधिसमायुक्तः, सेवमानो गृहाश्रमम् ॥ चारित्रमोहनीयेन, मुच्यते पापकर्मणा ॥ 19 ॥ स्दाज्ञ्याऽऽराध्नायोगा-dbhaavshuddherniyogtH|| उपायसम्प्रवृत्तेश्च, स्म्य्क्चारित्र्राग्त्ः॥20॥ विशुद्धं सदनुष्ठानं, स्तोकमप्यर्हतां मतम् ॥ तत्त्वेन तेन च प्रत्या-ख्यानं ज्ञात्वा सुबह्वपि ॥ 21 ॥ इति ॥ विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्याम इति ॥ 1 ॥ अर्हः अहंसमीपे विधिप्रव्रजितो यतिरिति ॥ 2 ॥ अथ प्रव्रज्याह:-आर्यदेशोत्पन्नः 1 विशिष्टजातिकुलान्वितः 2 क्षीणप्रायकर्ममल: 3 तत एव विमलबुद्धिः 4 "दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, संपदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाकः," इत्यवगतसंसारनैर्गुण्यः5 तत एव तद्विरक्तः6प्रतनुकषायः7 अल्पहास्यादिः8 कृतज्ञः9विनीतः 10 प्रागपि राजामात्यपौरजनबहुमतः 11 अद्रोहकारी 12 कल्याणाङ्ग:13 श्राद्धः14 स्थिरः15 samupasampanna 16 zceti // 3 // Jain Educatio n al For Personal & Private Use Only | Page #212 -------------------------------------------------------------------------- ________________ // 8 // भी धर्म बिन्दु प्रकरणम् ॥ ॥ 107 ॥ Jain Education I ml@ गुरुपदार्हस्तु इत्थम्भूत एव विधिप्रतिपन्नप्रव्रज्यः 1 समुपासितगुरुकुलः 2 अस्खलितशीलः 3सम्यगधीतागमः 4 तत एव विमलतरबोधात्तस्ववेदी 5 उपशान्तः 6 प्रवचनवत्सलः 7 सत्त्वहितरतः 8 आदेयः 9 अनुवर्त्तकः 10 गम्भीरः 11 अविषादी 12 उपशमलब्ध्यादिसम्पन्नः 13 प्रवचनार्थवक्ता 14 स्वगुर्वनुज्ञातगुरुपद 15 वेतीति ॥4॥ पादार्द्धगुणहीनौ मध्यमावराविति ॥5॥ नियम एवायमिति वायुरिति ( 1 ) ॥ 6 ॥ समग्रगुणसाध्यस्य तदर्द्ध भावेऽपि तत्सिद्ध्यसम्भवादिति ॥7॥ नैतदेवमिति वाल्मीकिरिति (2) ॥8॥ निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेरिति ॥9॥ अकारणमेतदिति व्यास इति (3) ॥10॥ गुणमात्रासिद्धौ गुणान्तरभाव (स्य) नियमा ( द ) भावादिति ॥ 11 ॥ नैतदेवमिति सम्राडिति (4) ॥ 12 ॥ संभवादेव श्रेयस्त्वसिद्धेरिति ॥13॥ यत्किञ्चिदेतदिति नारद इति ( 5 ) ॥14॥ गुणमात्राद् गुणान्तर भावेऽप्युत्कर्षायोगादिति ॥ 15 ॥ सोऽप्येवमेव भवतीति वसुरिति (6) ॥ 16 ॥ अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बक इति (7) ॥ 17 ॥ न दोषो योग्यतायामिति विश्व इति (8) ॥ 18 ॥ अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुरिति (9) ॥ 19 ॥ सर्वमुपपन्नमिति सिद्धसेन इति (10) ॥ 20 ॥ भवन्ति त्वल्पा अपि असाधारणगुणाः कल्याणोत्कर्षसाधका इति ॥ 21 ॥ उपस्थितस्य प्रश्नाचारकथनपरीक्षादिविधिरिति ॥ 22 ॥ तथा - गुरुजनाद्यनुज्ञेति ॥ 23 ॥ तथा तथोपधायोग इति ॥ 24 ॥ दुःस्वप्रादिकथनमिति । / 25 / / तथा विपर्ययलिङ्गसेवेति । / 26 / / दैवज्ञैस्तथा तथा निवेदनमिति ॥ 27 ॥ न धर्मे मायेति ॥ 28 ॥ For Personal & Private Use Only // 4 // a0 // प्रव्राजक गुरुयोग्य गुण प्ररूपणम् ॥ ॥ 107 ॥ Page #213 -------------------------------------------------------------------------- ________________ 211 *% ||4||a0|| प्रवाजक गुरुगुन्न्निरूप्न्न्म्॥ शीलागत ॥ 42." म यति डताः AGARAGRAASAN उभयहितमेतदिति ॥ 29 ॥ यथाशक्ति सौविहित्यापादनमिति ॥ 30 ॥ ग्लानौषधादिज्ञातात्याग इति ॥ 31 ॥ तथा-गुरुनिवेदनमिति ॥ 32 ॥ अनुग्रहधियाऽभ्युपगम इति ॥ 33 ॥ तथा-निमित्तपरीक्षेति ॥ 34 ॥ तथा-उचितकालापेक्षणमिति ॥ 35 ॥ तथा-उपायतः कायपालनमिति ॥ 36 ॥ तथा-भाववृद्धिकरणमिति ॥ 37 ॥ तथा-अनन्तरानुष्ठानोपदेश इति ॥ 38 ॥ तथा-शक्तितस्त्यागतपसी इति ॥ 39 ॥ तथाक्षेत्रादिशुद्धौ वन्दनादिशुद्ध्या शीलारोपणमिति ॥ 40 ॥ असङ्गतया समशत्रुमित्रता शीलमिति ॥ 41 ॥ अतोऽनुष्ठानाद्यद्भा(तिभा) वसम्भव इति ॥ 42 ॥ तथा-तपोयोगकारणं चेतीति ॥ 43 ॥ एवं यः शुद्धयोगेन, परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं, स यतिः परिकीर्तितः ॥ 22 ॥ एतत्तु सम्भवत्यस्य, सदुपायप्रवृत्तितः ॥ अनुपायात्तु साध्यस्य, सिद्धिं नेच्छन्ति पण्डिताः ॥ 23 ॥ यस्तु नैवंविधो मोहात्, चेष्टते शास्त्रबाधया । स ताहग्लिङ्गयुक्तोऽपि, न गृही न यतिमतः ॥ 24 ॥ ॥अथ् प्न्य्च्मोऽध्याय्ः॥ बाहुभ्यां दुस्तरो यद्बत् , क्रूरनको म्होद्धिः|य्तित्व्ण् दुष्करं तद्वत् , इत्याहुस्तत्त्ववेदिनः ॥ 25 ॥ अपवर्गः फलं यस्य, ज्ञ्म्मृत्यादिव्र्जित्ः। परमानन्दरूपश्च, दुष्करं तत् न चाद्भुतम् ॥ 26 ॥ भवस्वरूपविज्ञानात्, तद्विरागाच त्त्त्व्त्ः। अपवर्गानुरागाच, स्यादेतन्नान्यथा कचित् ॥ 27 ॥ इत्युक्तो यतिः, अधुनाऽस्य धर्ममनुवर्णयिष्यामः, यतिधर्मो द्विविधः सापेक्षयतिधर्मो nirpekssytidhrmshceti|||| तत्र सापेक्षयतिधर्म इति ॥ 2 ॥ यथा-गुर्वन्तेवासितेति ॥ 3 ॥ तथा-तद्भक्तिबहुमानाविति ॥ 4 ॥ तथा-सदा A4%AGACASS Jain Education For Persons & Private Use Only P wjaineibrary.org Page #214 -------------------------------------------------------------------------- ________________ // 8 // श्री धर्म बिन्दु Vel प्र्क्र्न्न्म्॥ 'ऽज्ञाकरणमिति ॥ 5 ॥ तथा-विधिना प्रवृत्तिरिति ॥ 6 ॥ तथा-आत्मानुग्रहचिन्तनमिति ॥ 7 ॥ तथाव्रतपरिणामरक्षेति ॥ 8 ॥ तथा-आरम्भत्याग इति ॥ 9 ॥ पृथिव्याद्यसङ्घनमिति ॥ 10 ॥ त्था-vidheryaashuddhiH|| 11 // तथा-भिक्षाभोजनमिति ॥ 12 ॥ त्था-आघाताद्य्दृस्स्त्तिरिति॥13॥ तथा-तत्कथाऽश्रवणमिति ॥ 14 ॥ तथा-अरक्तद्विष्टतेति ॥ 15 ॥ तथा-ग्लानादिप्रतिपत्तिरिति ॥ 16 ॥ तथा-परोद्वेगाहेतुतेति ॥ 17 ॥ भावतः प्रयत्न इति ॥ 18 ॥ तथा-अशक्ये बहिश्चार इति ॥ 19 ॥ तथा-अस्थानाभाषणमिति ॥ 20 ॥ तथा-स्खलितप्रतिपत्तिरिति ॥ 21 ॥ तथा-पारुष्यपरित्याग इति ॥ 22 ॥ तथा-सर्वत्रापिशुनतेति ॥ 23 / / तथा-विकथावर्जनमिति ॥ 24 ॥ तथा-उपयोगप्रधानतेति ॥ 25 ॥ तथा-निश्चितहितोक्तिरिति ॥ 26 ॥ तथा-प्रतिपन्नानुपेक्षेति ॥ 27 ॥ तथा-असत्प्रलापाश्रुतिरिति ॥ 28 ॥ तथा-अभिनिवेशत्याग इति ॥ 29 ॥ तथा-अनुचिताग्रहणमिति ॥ 30 ॥ तथा-उचिते अनुज्ञापनेति ॥ 31 ॥ तथानिमित्तोपयोग इति ॥ 32 ॥ अयोग्येऽग्रहणमिति ॥ 33 ॥ तथा-अन्ययोग्यस्य ग्रह इति ॥ 34 ॥ गुरोनिवेदनमिति ॥ 35 ॥ स्वयमदानमिति ॥ 36 ॥ तदाज्ञया प्रवृत्तिरिति । / 37 ॥ उचितच्छन्दनमिति ॥ 38 ॥ धर्मायोपभोग इति ॥ 39 ॥ तथा-विविक्तवसतिसेवेति ॥ 40 ॥ तत्र-स्त्रीकथापरिहार इति ॥ 41 ॥ निषद्यानुपवेशनमिति ॥ 42 ॥ इन्द्रियाप्रयोग इति ॥ 4 / / कुडयान्तरस्थदाम्पत्यवर्जनमिति ॥ 44॥ पूर्वक्रीडितास्मृतिरिति ॥ 45 ॥ प्रणीताभोजनमिति ॥ 46 ॥ अतिमात्राभोग इति ॥ 47 ॥ विभूषापरिवर्जनमिति ॥ 48 ॥ ॥ 108 // ||5||a0|| स्थविरकल्पिमुनिधर्मनिरूपकोऽध्यायः पञ्चमः निरूप्न्न्म्॥ विमतिपत्तिरिति तथा अशक्ये बारातिपत्तिरिति 13 ॥ तथा 4454544 ॥ 108 // Jain Education For Personal & Private Lise Only W ww.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ 13 अध्याय स्थविरकल्पसाधु धर्मनिरूपणम् ॥ SPORARGAHRA तथा तत्त्वाभिनिवेश इति ॥ 49 ॥ तथा युक्तोपधिधारणेति ॥ 50 ॥ तथा मू त्याग इति ॥ 51 ॥ तथा अप्रतिबद्धविहरणमिति ॥ 52 ॥ तथा परकृतबिलवास इति ॥ 53 ॥ तथा अवग्रहशुद्धिरिति ॥ 54 ॥ मासादिकल्प इति ॥ 55 / / एकत्रैव तत्क्रियेति ॥ 56 ॥ तत्र च सर्वत्राममत्वमिति । / 57 ॥ तथा निदानपरिहार इति । / 58 ॥ विहितमिति प्रवृत्तिरिति ॥ 59 ॥ तथा विधिना स्वाध्याययोग इति ॥ 60 ॥ तथा आवश्यकापरिहाणिरिति ॥ 61 ॥ तथा यथाशक्ति तपासेवनमिति ॥ 62 ॥ तथा परानुग्रहक्रियेति ॥ 63 ॥ तथा गुणदोषनिरूपणमिति ॥ 64 ॥ तथा बहुगुणे प्रवृत्तिरिति । / 65 ॥ तथा क्षान्तिआर्दवमार्जवमलोभतेति ॥ 66 ॥ क्रोधाद्यनुदय इति । / 67 ॥ तथा वैफल्यकरणमिति । / 68 ॥ विपाकचिन्तेति ॥ 69 ॥ तथा धर्मोत्तरो योग इति ॥ 7 ॥ तथा आत्मानुप्रेक्षेति ॥ 7 ॥ उचितप्रतिपत्तिरिति । / 72 ॥ तथा प्रतिपक्षासेवनमिति ॥ 73 / / तथा आज्ञाऽनुस्मृतिरिति ॥ 74 ॥ तथा समशत्रुमित्रतेति । / 75 ॥ तथा परीषहजय इति ॥ 76 / / तथा उपसर्गातिसहनमिति ॥ 77 ॥ तथा सर्वथा भयत्याग इति ॥ 78 ॥ तथा तुल्याश्मकाश्चनतेति ॥ 79 ॥ तथा अभिग्रहग्रहणमिति । / 80 ॥ तथा विधिवत्पालनमिति । / 81 ॥ तथा यथार्ह ध्यानयोग इति । / 82 ॥ तथा अन्ते संलेखनेति ॥ 83 ॥ संहननाद्यपेक्षणमिति ॥ 84 ॥ भावसंलेखनायां यत्न इति । / 85 ॥ ततो विशुद्धं ब्रह्मचर्यमिति । / 86 ॥ विधिना देहत्याग इतीति ॥ 87 ॥ निरपेक्षयतिधर्मस्त्विति । / 88 ॥ वचनगुरुतेति ॥ 89 ॥ तथा अल्पोपधित्वमिति ॥ 9 ॥ तथा निष्पतिकर्मशरीरतेति 161-62 % Jain Education a l For Personal & Private Use Only Tww.jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ श्री धर्म निरपेक्ष यतिधर्म। श्रेष्ठता निरूप्न्न्म्॥ प्र्क्र्न्न्म्॥ ॥ 109 ॥ ॥ 91 // अपवादत्याग इति ॥ 92 ॥ तथा ग्रामैकरात्रादिविहरणमिति ॥ 93 / / तथा नियतकालचारितेति ॥ 94 ॥ तथा प्राय ऊर्ध्वस्थानमिति ॥ 95 ॥ तथा देशनायामप्रबन्ध इति ॥ 96 / / तथा सदाऽप्रमत्ततेति ॥ 97 ॥ तथा ध्यानकतानत्वमितीति ॥ 98 ॥ सम्यग्यतित्वमाराध्य, महात्मानो यथोदितम् । सम्प्राप्नुवन्ति कल्याण-मिह लोके परत्र च ॥ 28 ॥ क्षीराश्रवादिलब्ध्योघ-मासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् । / 29 / मुच्यन्ते चाशु संसारा-दत्यन्तमसमञ्जसात् ॥ जन्ममृत्युजराव्याधि-रोगशोकाग्रुपद्रतात् ॥ 30 ॥ इति स्थविरकल्पिसाधुधर्मचर्यानिरपेक्षयतिधर्माचारनिरूपकः प्न्य्च्मोऽध्याय्ः॥ ॥अथ् स्स्स्स्त्थोऽध्याय्ः॥ आशयाधुचितं ज्यायो-'नुष्ठानं सूरयो विदुः। साध्यसिद्ध्यङ्गमित्यस्माद, यतिधर्मो द्विधा मतः । / 31 ॥ समग्रा यत्र सामग्री, तदक्षेपेण सिद्ध्यति ॥ दवीयसापि कालेन, वैकल्ये तु न जातुचित् ॥ 32 ॥ तस्माद्यो यस्य योग्यः स्यात्, तत्तेनालोच्य स्र्व्था। आरब्धव्यमुपायेन, सम्यगेष सतां नयः ॥ 33 / / इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्याम इति ॥ 1 ॥ तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगम्भीरचेतसःप्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्ध्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान सापेक्षयतिधर्म एवेति ॥ 2 ॥ वचनप्रामाण्यादिति ॥ 3 ॥ सम्पूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्ति प्रतिषेधादिति ॥ 4 ॥ परार्थसम्पादनोपपत्तेरिति ॥ 5 ॥ तस्यैव च गुरुत्वादिति ॥ 6 ॥ सर्वथा दुःखमोक्ष * ॥ 109 ॥ Jain Education in For Personal & Private Lise Only w ww.jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ Jain Education 215 णादिति ॥ 7 ॥ तथा सन्तानप्रवृत्तेः ॥ 8 ॥ तथा योगत्रयस्याप्युदग्रफलभावादिति ॥ 9 ॥ तथा निरपेक्षधमोचितस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसम्पादकाभावे प्रतिपत्तिप्रतिषेधाचेति ॥ 10 ॥ नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्य सद्वीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृद्धेः प्रायोपवेशनवच्छ्रेयान्निरपेक्षयतिधर्म इति ॥ 11 ॥ तथा तत्कल्पस्य च परं परार्थलब्धिविकलस्येति ॥ 12 ॥ उचितानुअरि हि प्रधानं कर्मक्षयकारणमिति ॥ 13 ॥ उदग्रविवेकभावाद्रत्नत्रयाराधनादिति ॥ 14 ॥ अननुष्ठानमन्यद कामनिर्जराङ्गमुक्तविपर्ययादिति ॥ 15 ॥ निर्वाणफलमत्र तत्त्वतोऽनुष्ठानमिति ॥ 16 ॥ न चासदभिनिवेशवत्तदिति ॥ 17 ॥ अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्राना भोगमात्रादिति ॥ 18 ॥ सम्भवति तद्वतोस्पि चारित्रमिति ॥ 19 ॥ अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे ॥ 20 ॥ स्वस्वभावो - त्कर्षादिति ॥ 21 ॥ मार्गानुसारित्वादिति ॥ 22 ॥ तथारुचिस्वभावत्वादिति ॥ 23 ॥ श्रवणादौ प्रतिपत्तेरिति ॥ 24 ॥ असदाचारगर्हणादिति ॥ 25 ॥ इत्युचितानुष्ठानमेव सर्वत्र श्रेय इति ॥ 26 ॥ भावनासारत्वात्तस्येति । / 27 / / इयमेव प्रधानं निःश्रेयसाङ्गमिति ॥ 28 ॥ एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति ॥ 29 ॥ भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वादिति ॥ 30 ॥ न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नामेति ॥ 31 ॥ उपरागमात्रत्वादिति ॥ 32 ॥ दृष्टापायवददृष्टापा (दृष्टवदपा) येभ्योऽनिवृत्ते For Personal & Private Use Only निरपेक्षयतिधर्म गुणादिप्ररूपणम् ॥ Page #218 -------------------------------------------------------------------------- ________________ 216 // 8 // श्री धर्म 45 मुमुक्षो 50 बिन्दु रुचितानुस्स्त्थान्निरूप्न्न्म्॥ प्र्क्र्न्न्म्॥ ॥ 110 ॥ ASARGAMACHAR रिति ॥ 33 ॥ एतन्मूले च हिताहितयोः प्रवृत्तिनिवृत्ती इति ॥ 34 ॥ अत एव भावनादृष्टज्ञाताद्विपर्ययायोग इति ॥ 35 ॥ तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादावितीति ॥ 36 ॥ इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति ॥ 37 ॥ तद्भावे निसर्गत एव सर्वथा दोषो- परतिसिद्धेरिति ॥ 38 ॥ वचनोपयोगपूर्वा विहितप्रवृत्तियोनिरस्या इति ॥ 39 ॥ महागुणत्वाद्वचनोपयोगस्येति ॥ 40 / / तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भ स्मरणमिति ॥ 41 ॥ भगवतैवमुक्तमित्याराधनायोगादिति ॥ 42 ॥ एवं च प्रायो भगवत एव चेतसि समवस्थानमिति ॥ 43 ॥ तदाज्ञाऽऽराधनाच्च तद्भक्तिरेवेति ॥ 44 ॥ उपदेशपालनैव भगवद्भक्तिः, नान्या, कृतकृत्यत्वादिति ॥ 45 ॥ उचितद्रव्यस्तवस्यापि तद्पत्वादिति ॥ 46 ॥ भावस्तवाङ्गतया विधानादिति ॥ 47 ॥ हृदि स्थिते च भगवति क्लिष्टकर्मविगम इति ॥ 48 ॥ जलानलवदनयोर्विरोधादिति ॥ 49 ॥ इत्युचितानुष्ठानमेव सर्वत्र प्रधानमिति ॥ 50 ॥ प्रायोऽतिचारासम्भवादिति ॥ 51 ॥ यथाशक्ति प्रवृत्तेरिति ॥ 52 / / सदभावप्रतिबन्धादिति ॥ 53 ॥ इतरथाऽर्तध्यानोपपत्तिरिति ॥ 54 ॥ अकालौत्सुक्यस्य तत्त्वतस्तत्त्वादिति ॥ 55 ॥ | नेदं प्रवृत्तिकालसाधनमिति ॥ 56 / / इति सदोचितमिति ॥ 57 ॥ तदा तदसत्त्वादिति ॥ 58 ॥ प्रभूतान्येव तु प्रवृत्तिकालसाधनानीति ॥ 59 ॥ निदानश्रवणादेरपि केषाञ्चित्प्रवृत्तिमात्रदर्शनादिति ॥ 60 ॥ तस्यापि तथापारम्पर्यसाधनत्वमिति ॥ 61 ॥ यतिधर्माधिकारश्चायमिति प्रतिषेध iti ॥ 62 ॥ na caitat ACROC45604 -2564560 // 11 // Jain Education in For Personal & Private Use Only F w .jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ 21 18 HAMRO अध्याय यतिधर्म विधि निरूप्न्न्म्॥ परिणते चारित्रपरिणाम इति ॥ 63 ॥ तस्य प्रसन्नगम्भीरत्वादिति ॥ 64 ॥ हितावहत्वादिति ॥ 65 ॥ चारित्रा(त्रि)NAM तत्साधनानुष्ठानविषयस्तृपदेशः, प्रतिपात्यसो, कर्मवैचित्र्यादिति ॥ 66 ॥ तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमाधानज्ञातादिति ॥ 67 ॥ माध्यस्थ्ये तद्वैफल्यमेवेति ॥ 68 ॥ स्वयंभ्रमणसिद्धेरिति ॥ 69 ॥ भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतर इति ॥ 70 / / इति निदर्शनमात्रमिति ॥ 71 ॥ न सर्वसाधर्म्ययोगेनेति । / 72 ॥ यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वादिति ॥ 73 ॥ वस्तुतः स्वाभाविकत्वादिति ॥ 74 ॥ तथा सदभाववृद्धेः फलोत्कर्षसाधनादिति । / 75 ॥ उपप्लवविगमेन तथावभासनादितीति ॥ 76 ॥ एवंविधयतेः प्रायो, bhaavshuddhermhaatmnH|| विनिवृत्ताग्रहस्योच्चै-मोक्षतुल्यो भवोऽपि हि ॥ 34 ॥ सद्दर्शनादिसम्पाप्तः, सन्तोषामृतयोगतः ॥ भावैश्वर्यप्रधानत्वात्, तदासन्नत्वतस्तथा ॥ 35 ॥ उक्तं मासादिपर्याय-वृद्ध्या द्वादशभिः परम् ॥ तेजः प्राप्नोति चारित्री, सर्वदेवेभ्य उत्तमम् ॥ 36 ॥ इति षष्ठो य्तिध्र्म्विधिनिरूप्कोऽध्याय्ः॥ ॥अथ् स्प्त्मोऽध्याय्ः॥ फलप्रधान आरम्भ, इति स्ल्लोक्नीतित्ः॥ सङ्केपादुक्तमस्येदं, ब्यासतः पुनरुच्यते ॥ 37 ॥ प्रवृत्त्यङ्गमदः श्रेष्ठं, सत्त्वानां प्रायशश्च यत् ॥ आदौ सर्वत्र तयुक्त-मभिधातुमिदं पुनः ॥ 38 ॥ यथा ॥ विशिष्टं देवसौख्यं य-च्छिवसौख्यं च यत्परम् ॥ धर्मकल्पद्रुमस्येदं, फलमाहुर्मनीषिणः ॥ 39 ॥ इत्युक्तो धर्मः ॥ साम्प्रतमस्य फ्ल्म्नुव्र्न्न्यिस्स्याम्ः॥1॥ द्विविधं phalam-anantaraparampara HARER S AROSocess Jain Education a l For Personal & Private Use Only Di Page #220 -------------------------------------------------------------------------- ________________ 21 R // 8 // श्री धर्म अध्याय ॥ 7 ॥ धर्मफल प्र्रूप्न्न्म्॥ प्र्क्र्न्न्म्॥ ॥ 11 ॥ भेदादिति ॥ 2 ॥ तत्रानन्तरफलमुपप्लवहास इति ॥ 3 ॥ तथा भावैश्वर्यवृद्धिरिति ॥ 4 ॥ तथा जनप्रियत्वमिति ॥ 5 ॥ परम्परफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिरिति ॥ 6 ॥ सुगतिविशिष्टदेवस्थानमिति ॥ 7 ॥ तत्रोत्तमा रूपसम्पत् , सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वं, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशयाः, कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्तालादः, अनेकमुखहेतुत्वं, कुशलानुबन्धः, महाकल्याणपूजाकरणं, तीर्थङ्करसेवा, सद्धर्मश्रुतौ रतिः, सदा सुखित्वमिति ॥ 8 ॥ तथा तच्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ्केऽन्वयेन उदग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्मेति ॥ 9 ॥ सुन्दरं रूपं, आलयो । लक्षणानां, रहितमामयेन, युक्तं प्रज्ञया, सङ्गतं कलाकलापेन ॥ 10 ॥ तथा गुणपक्षपातः 1, असदाचारभीरुता 2, कल्याणमित्रयोगः 3, सत्कथाश्रवणं 4, मार्गानुगो बोधः 5, सर्वोचितप्राप्तिः, हिताय सत्त्व-| सङ्घातस्य, परितोषकरी गुरूणां, संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानां 6, अत्युदार आशयः 7, असाधारणा विषयाः, रहिताः सङ्क्लेशेन, अपरोपतापिनः, अमङ्गुलावसाना इति 8 ॥ 11 ॥ तथा काले धर्मप्रतिपत्तिरिति ॥ 12 ॥ तत्र च गुरुसहायसम्पदिति ॥ 13 ॥ ततश्च साधु संयमानुष्ठानमिति ॥ 14 ॥ ततोऽपि परिशुद्धाराधनेति ॥ 15 ॥ तत्र च विधिवच्छरीरत्याग iti ॥ 16 ॥ tato / // 11 // Jain Education For Personal & Private Use Only W ww.jainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ 219 अध्याय ॥ 7 ॥ धर्मफल प्र्रूप्न्न्म्॥ विशिष्टतरं देवस्थानमिति ॥ 17 ॥ ततः सर्वमेव शुभतरं तत्रेति ॥ 18 ॥ परं गतिशरीरादिहीनमिति ॥ 19 ॥ तथा रहितमौत्सुक्यदुःखेनेति ॥ 20 ॥ अतिविशिष्टालादादिमदिति ॥ 21 ॥ ततः तच्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेणेति ॥ 22 ॥ विशिष्टतरं तु सर्वमिति ॥ 23 ॥ क्लिष्टकर्मविगमादिति ॥ 24 ॥ शुभतरोदयादिति ॥ 25 ॥ जीववीर्योल्लासादिति ॥ 26 ॥ परिणतिवृद्धेरिति ॥ 27 ॥ तत्तथास्वभावत्वादिति ॥ 28 ॥ किश्च प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात्, प्रासङ्गिकत्वाद् अभिष्वङ्गाभावात् , कुत्सिताप्रवृत्तेः, शुभानुबन्धित्वादुदारसुखसाधनानि च (न्येव ) बन्धहेतुत्वाभावेनेति ॥ 29 ॥ अशुभपरिणाम एव हि प्रधानं बन्धकारणं, तदङ्गतया तु बाह्यमिति ॥ 30 ॥ तदभावे बाह्यादल्पबन्धभावादिति ॥ 31 ॥ वचनप्रामाण्यादिति ॥ 32 ॥ बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेरिति ॥ 33 ॥ एवं परिणाम एव शुभो मोक्षकारणमपीति ॥ 34 ॥ तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेरिति ॥ 35 ॥ सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणादिति ॥ 36 ॥ समग्रक्रियाऽभावे तदनवाप्तेरिति ॥ 37 ॥ इत्यप्रमादसुखवृद्ध्या तत्काष्ठासिद्धी निर्वाणावाप्तिरितीति ॥ 38 ॥ यत्किञ्चन शुभं लोके, स्थानं तत्सर्वमेव हि ॥ अनुबन्धगुणोपेतं, धर्मादामोति मानवः ॥ 40 ॥ धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो, धर्म एवामृतं परम् ॥ 41 ॥ चतुर्दशमहारत्न-सभोगान्तृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं, धर्महेलाविजृम्भितम् ॥ 42 ॥ इति धर्मफलप्ररूपणनामा स्प्त्मोऽध्याय्ः॥7॥ Jan Education i n For Persons & Private Lise Only T ww.sanelibrary.org Page #222 -------------------------------------------------------------------------- ________________ // 8 // श्री धर्म-1 RE बिन्दुः प्रकरणम् ॥ ॥ 112 ॥ अध्याय ॥ 8 ॥ तीर्थकरत्वसिद्धत्वादि स्वरूप निरूप्न्न्म्॥ ॥ अथास्स्त्त्मोऽध्याय्ः॥ किचेह बहनोक्तेन, तिर्थकृत्त्वं जगद्धितम् ॥ परिशुद्धादवामोति, ध्र्माभ्यासान्रोत्त्म्ः॥43॥ नातः परं जगत्यस्मिन् , विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् , स्वपरार्थप्रसा-1 धकम् ॥ 44 ॥ पञ्चस्वपि महाकल्या-णेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्धिः(द्ध्या), परं निर्वाणकार- णम् ॥ 45 ॥ इत्युक्तप्राय धर्मफलम् , इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः ॥ 11 ॥ तच [सुख ] परम्परया प्रकृष्टभावशुद्धः सामान्यं चरमजन्म तथा तीर्थकृत्त्वं चेति ॥ 2 ॥ तत्राक्लिष्टमनुत्तरं विषयसौख्यं, हीनभावविगमः, उदग्रतरा सम्पत्, प्रभूतोपकारकरणं, आशयविशुद्धिः, धर्मप्रधानता, अवन्ध्यक्रियात्वमिति ॥ 3 ॥ तथा विशुद्धयमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयद्धिप्राप्तिरिति ॥ 4 ॥ अपूर्वकरणं, क्षपकणिः , मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभ इति ॥ 5 ॥ सदारोग्याप्तेरिति ॥ 6 ॥ भावसन्निपातक्षयादिति ॥ 7 ॥ रागद्वेषमोहा हि दोषाः, तथा तथाऽऽत्मदूषणादिति ॥ 8 ॥ अविषयेऽभिष्वङ्गकरणाद्राग इति ॥ 9 ॥ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेष इति ॥ 10 ॥ हेयेतरभावाधिगमप्रतिबन्धविधानान्मोह इति ॥ 11 ॥ सत्स्वेतेषु न यथावस्थितं सुखं, स्वधातुवैषम्यादिति ॥ 12 ॥ क्षीणेषु न दुःखं, निमित्ताभावादिति ॥ 13 ॥ आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इतीति ॥ 14 ॥ देवेन्द्रहर्षजननमिति ॥ 15 ॥ तथा पूजानुग्रहाङ्गतेति ॥ 16 ॥ तथा प्रातिहार्योपयोग इति ॥ 17 ॥ ततः परं परार्थ दारोग्याप्तेरितिकरण, क्षपकश्रेणिः, भावः, भव्यममोदहेतव ति॥8॥ अविभावसन्निपातरात्तारः, केवलासुइख ॥ 112 ॥ Jain Educationa l For Persons & Private Use Only M ww.jainelbrary.org Page #223 -------------------------------------------------------------------------- ________________ करणमिति ॥ 18 ॥ अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिरिति ॥ 19 ॥ सूक्ष्मभावप्रतिपत्तिरिति ॥ 20 ॥ ततः श्रद्धामृतास्वादनमिति । / 21 ॥ ततः सदनुष्ठानयोग इति ॥ 22 ॥ ततः परमापायहानिरिति ॥ 23 ॥ सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निवृतेरिति ॥ 24 ॥ इति परं परार्थकरणमिति ॥ 25 ॥ भवोपग्राहिकर्मविगम इति ॥ 26 ॥ ततः निर्वाणगमनमिति ॥ 27 ॥ तत्र च पुनर्जन्माद्यभाव इति ॥ 28 ॥ बीजाभावतोऽयमिति ॥ 29 ॥ कर्मविपाकस्तदिति ॥ 30 ॥ अकर्मा चासाविति ॥ 31 ॥ तद्वत एव तद्भह इति ॥ 32 ॥ तदनादित्वेन तथाभावसिद्धेरिति ॥ 33 ॥ सर्वविप्रमुक्तस्य तु तथास्वभावत्वान्निष्ठितार्थत्वान्न तद्वहणे निमित्तमिति ॥ 34 ॥ नाजन्मनो जरेति ॥ 35 ॥ एवं च न मरणभयशक्तिरिति ॥ 36 ॥ तथा न चान्य उपद्रव इति ॥ 37 ॥ विशुद्धस्वरूपलाभ इति ॥ 38 ॥ तथा आत्यन्तिकी व्यायाधानिवृत्तिरिति ॥ 39 ॥ सा निरुपमं सुखमिति । / 40 ॥ सर्वत्राप्रवृत्तेरिति । / 41 ॥ समाप्तकार्यत्वादिति ॥ 42 ॥ न चैतस्य कचिदौत्सुक्यमिति । / 43 / / दुःखं चैतत् स्वास्थ्यविनाशनेनेति ॥ 44 ॥ दुःखशक्तयुद्रेकतोऽस्वास्थ्यसिद्धेरिति ॥ 45 ॥ अहितप्रवृत्त्येति ॥ 46 / / स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेरिति ॥ 47 ॥ परमस्वास्थ्यहेतुत्वात् परमार्थतः स्वास्थ्यमेवेति ॥ 48 ॥ भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र प्रधानो व्यवहार इति ॥ 49 ॥ प्रतीतिसिद्धश्चायं सद्योगसचेतसामिति ॥ 50 ॥ सुस्वास्थ्यं च परमानन्द इति ॥ 51 / / तदन्यनिरपेक्षत्वादिति ॥ 52 ॥ अपेक्षाया दुःखरूपत्वा * अध्याय । ॥ 8 ॥ तीर्थकरत्वमाहात्म्यसिद्धत्वादि स्वरूप निरूप्न्न्म्॥ एवं चतथा आत्यन्तिकी व्यापार न चैतस्य कचिदा स्थ्य तु निरुत्सुकतया सर्वत्र प्रधानो व्यवहार यानिरपेक्षत्वादिति अहितप्रवृत्योति ॥ 18 ॥ Jain Education a l For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ 222 // 8 // श्री ध्र्म्विन्दुप्र्क्र्न्न्म्॥ **** 5 दिति ॥ 53 / / अर्थान्तरप्राप्त्या हि तन्निवृत्तिर्दुःखत्वेनानिवृत्तिरेवेति ॥ 54 ॥ न चास्यार्थान्तरावाप्तिरिति ॥ 55 ॥ स्वस्वभावनियतो ह्यसौ विनिवृत्तेच्छाप्रपञ्च इति ॥ 56 ॥ अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः ॥ 75 ॥ औत्सुक्यवृद्धिहि लक्षणमस्याः, हानिश्च समयान्तरे इति ॥ 58 ॥ न चैतत्तस्य भगवतः, आकालं तथावस्थितेरिति ॥ 59 ॥ कर्मक्षयाविशेषादिति ॥ 60 ॥ इति निरुपमसुखसिद्धिरिति ॥ 61 ॥ सद्ध्यानवन्हिना जीवो, दग्ध्वा कर्मेन्धनं भुवि ॥ सद्ब्रह्मादिपदैर्गीतं, स याति परमं पदम् ॥ 46 ॥ पूर्वावधवशादेव, तत्स्वभावत्वतस्तथा ॥ अनन्तवीर्ययुक्तत्वात्, स्म्येनानुगुन्न्य्त्ः॥47॥ स तत्र दुःख्विर्हा-dtyntsukhsnggtH|| तिष्ठत्ययोगो योगीन्द्र्-vndystrijgtiishvrH||48|| इत्य्स्स्त्त्मोऽध्याय्ः॥ . प्रथमाध्याये सूत्राणि 58 ॥ द्वितीयाध्याये sU075 / / तृतीयाध्याये sU093 ॥ चतुर्थाध्याये sU0 43 / / पश्चमाध्याये suu098॥ षष्ठाध्याये sU076 ॥ सप्तमाध्याये sU0 38 ॥ अष्टमाध्याये sU0 61 ॥ प्रत्यध्यायमादावन्ते च त्रयस्त्रयः श्लोका इति षट् श्लोकाः सर्वसूत्राणि 542 / / श्लोकाः 48 ॥ ॥ इतिश्रीमद्धरिभद्रसूरिप्रणीतं अष्टाध्यायीमयं श्रीधर्मबिन्दुप्रकरणम् ॥ अध्याय ॥ 8 ॥ सिद्ध्त्व्स्व्रूप्म्॥ उपसंहार प्ररूपणं c॥ ॥ 113 ॥ A525AS सुविहितशिरोमणि सूरिपुरन्दर-पूर्वधरनिकटकालवर्ति-सुगृहीतनामधेय भगवच्छ्रीमद्धरिभद्रसूरिपुङ्गवप्रणीतं योगदृष्टिसमुच्चय-योगविन्दु-षोडशक-शास्त्रवार्तासमुच्चयादिसंस्कृतवाङ्मयंग्रन्थरत्नाष्टकम् संपूर्णम् ॥ AU ॥ 113 ॥ Jain Education in 2 For Personal & Private Lise Only R aw.jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ Jain Education l 225 धर्मबिन्दुप्रकरणीकाकृता भगवता श्रीमुनिचन्द्रसूरीश्वरेण साक्षितयोद्धृतानि नानाशास्त्रपद्यानि ॥ पात्रे दीनादिवर्गे च दानं विधिवदिष्यते ॥ पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ॥ 1 ॥ पापेनैवार्थरागान्धः फलमाप्नोति यत्कचित् ॥ बडिशामिषवत्तत्त-मविनाश्य न जीर्यति ॥ 2 ॥ निपानमिव मण्डूकाः, सरः पूर्णमिवाण्डजाः ॥ शुभकर्माणमायान्ति, विवशाः सर्वसम्पदः ॥ 3 ॥ राजदण्डभयात्पापं, नाचरत्यधमो जनः ॥ परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥ 4 ॥ शुद्धाः प्रसिद्धिमायान्ति, लघवोऽपीह नेतरे ॥ तमस्यपि विलोक्यन्ते, दन्तिदन्ता, न दन्तिनः ॥ 5 ॥ गुणवानितिप्रसिद्धिः, संनिहितैरेव भवति गुणवद्भिः ॥ ख्यातो मधुर्जगत्यपि, सुमनोभिः सुरभिभिः सुरभिः ॥ 6 ॥ श्रीमङ्गलात्प्रभवति, प्रागल्भ्याच्च प्रवर्द्धते ॥ दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रतितिष्ठति ॥ 7 ॥ आयव्ययमनालोच्य, यस्तु वैश्रवणायते ॥ अचिरेणैव कालेन, सोऽत्र वै श्रवणायते ॥ 8 ॥ यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् ॥ तथापि लौकिकाचारं, मनसाऽपि न लङ्घयेत् ॥ 9 ॥ न कुलं वृत्तहीनस्य, प्रमाणमिति मे मतिः ॥ अन्त्येवपि हि जातानां, वृत्तमेव विशिष्यते ॥ 10 ॥ न परपरिवादादन्यद्, विद्वेषणे परं भैषजमस्ति ॥ राजादिषु तु वित्तप्राण- नाशादिरपि दोषः स्यादिति ॥ 11 ॥ यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि ॥ अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ॥ 12 ॥ अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् ॥ नामग्रहश्च नाऽस्थाने, नावर्णश्रवणं कचित् ॥ 13 ॥ वृद्धौ च मातापितरौ, सतीं भार्यां सुतान् शिशून ॥ apya For Personal & Private Use Only ww.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ 224 8 // श्री ध्र्म्बिन्दुप्र्क्र्न्न्म्॥ धर्मबिन्दुवृत्तिगत साक्षि प्द्यानि॥ ॥ 114 ॥ कर्मशतं कृत्वा, भर्तव्यान् मनुरब्रवीत् ॥ 14 ॥ चत्वारि ते तात गृहे वसन्तु, श्रियाभिजुष्टस्य गृहस्थधर्मे ॥ सखा दरिद्रो भगिनी व्यपत्या, ज्ञातिश्च वृद्धो विधनः कुलीनः ॥ 15 ॥ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना ॥ अतिथि तं विजानीया-च्छेषमभ्यागतं विदुः॥ 16 ॥ औचित्यमेकमेकत्र, गुणानां raashirektH॥ विषायते गुणग्राम, औचित्यपरिवर्जितः ॥ 17 ॥ पानाहारादयो यस्या-विरुद्धाः प्रकृतेरपि ॥ सुखित्वायावलोक्यन्ते, तत्सात्म्यमिति गीयते ॥ 18 ॥ लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् ॥ तस्माल्लोकविरुद्धं, धर्मविरुद्धञ्च सन्त्याज्यम् ॥ 19 ॥ अतिपरिचयादवज्ञा, भवति विशिष्टेऽपि वस्तुनि प्रायः ॥ लोकः प्रयागवासी, कूपे स्नानं सदा कुरुते ॥ 20 ॥ उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् । / स्थाने विनय इत्येतत्साधुसेवाफलं महत् ॥ 21 ॥ धर्मश्चेन्नावसीदेत, कपालेनापि जीवितः ॥ आढयोऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ 22 ॥ कः कालः कानि मित्राणि, को देशः कौ च्ययागमौ ॥ कश्चाहं का च मे शक्ति-रिति चिन्त्यं मुहर्मुहुः ॥ 23 ॥ यः काकिणीमप्यपथप्रपन्ना-मन्वेषते निष्कसहस्रतुल्याम् । / कालेन कोटिष्वपि मुक्तहस्त-स्तस्यानुवन्धं न जहाति लक्ष्मीः ॥ 24 ॥ क्लान्तमपोज्झति खेद, तप्तं निर्वाति बुध्यते मूढम् ॥ स्थिरतामेति व्याकुल-मुपयुक्तसुभाषितं चेतः ॥ 25 ॥ दर्पः श्रमयति नीचान्, निस्स्फ्ल्न्य्विगुन्न्दुस्स्क्रार्म्भैः। स्रोतोविलोमतरण-व्यसनिभिरायास्यते म्त्स्यैः॥26॥जीव्न्ति शतशःप्राज्ञाः,प्रज्ञया vittsNkssye। nahi प्रज्ञाक्षये कश्चिद्, वित्ते सत्यपि जीवति ॥ 27 ॥ दुःखितेषु दयात्यंत-मद्वेषो गुणवत्सु ca । / ॥ 114 ॥ Jain Education in For Persona & Private Use Only A w .jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ 227 औचित्यासेवनं चैव, srvtraivaavishesstH||28|| वपनं धर्मबीजस्य, सत्प्रशंसादि तद्गतम् ॥ तचिन्ताद्यङ्करादि स्यात्, फलसिद्धिस्तु निर्वृतिः ॥ 29 ॥ चिन्तासच्छ्रत्यनुष्ठान-देवमानुषसम्पदः ॥ क्रमेणारिसत्काण्डनालपुष्पसमा मताः ॥ 30 ॥ प्रदानं प्रच्छन्नं गृहमुपगते स्म्भ्र्म्विधिः॥ प्रियं कृत्वा मौनं-सदसि कथनं चाप्युपकृतेः ॥ अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः ॥ श्रुते चासन्तोषः कथमनभिजाते निवसति ॥ 31 ॥ पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ॥ अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ 32 ॥ बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकांक्षिणाम् ॥ अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ॥ 33 ॥ न मिथ्यात्वसमः शत्रु-न मिथ्यात्वसमं विषम् ॥ न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः ॥ 34 ॥ यन्न प्रयान्ति पुरुषाः, स्वर्ग यच प्रयान्ति विनिपातम् ॥ तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे ॥ 35 ॥ तैः कर्मभिः स जीवो, विवशः संसारचक्रमुपयाति ॥ द्रव्यक्षेत्राद्धाभाव-भिन्नमावर्तते बहुशः ॥ 36 ॥ अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च ॥ कर्म चारभते दुष्टं, तमाहुर्मूढचेतसम् ॥ 37 ॥ चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा ॥ सम्यक् सदैव पश्यन्ति, भावान् हेयेत्रान्न्राः॥ 38 ॥ | चित्तमेव हि संसारो, रागादिक्लेशवासितम् ॥ तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ॥ 39 ॥ परिणामो |ह्यर्थान्तर-गमनं, न च सर्वथा व्यवस्थानम् । / न च सर्वथा विनाशः, प्रिन्नाम्स्त्द्विदामिस्स्त्त्ः॥40॥ तत्पर्यायविनाशो, दुःखोत्पादस्तथा च सङ्क्तेशः । एष वधो जिनभणितो, वर्जयितव्यः प्रयत्नेन । 41 ॥ भाव *%3A%25A4%25A4%AS Jain Education a l For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ 220 // 9 // श्री धर्मबिन्दुप्रकरणम् ॥ ॥ 115 / / ध्र्म्विन्दुवृत्तिग्त्साक्स्सिप्द्यानि॥ यितव्यमनित्य-त्वमशरणत्वं तथैकतान्यत्वे ॥ अशुचित्वं संसारः, कर्माश्रवसंवरविधिश्च ॥ 42 ॥ निर्जरणलोकविस्तर-धर्मस्वाख्याततत्वचिन्ताश्च । / बोधेः सुदुर्लभत्वं, च भावना द्वादश विशुद्धाः ॥ 43 ॥ तथ्ये घमें ध्वस्तहिंसाप्रबन्धे, देवे राग्द्वेस्स्मोहादिमुक्ते॥ साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुराग्ः॥44॥ सस्यानीवोषरे क्षेत्रे, निक्षिप्तानि कदाचन ॥ न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते ॥ 45 ॥ संयमा नियमाः सर्वे, नाश्यन्तेऽनेन पावनाः ॥ क्षयकालानलेनेव, पादपाः फलशालिनः ॥ 46 ॥ खीणो निव्वायहुआ-सणो व्व, छारापिहिय व्व उवसंतो ॥ दरविज्झायविहाडिय-जलणोवम्मो खओवसमो ॥ 47 ॥ श्रममविचिन्त्यात्मगतं, तस्माच्छ्रेयः सदोपदेष्टव्यम् ॥ आत्मानं च परं च हि, हितो. पदेष्टानुगृह्णाति ॥ 48 ॥ अपावृतस्य दोषेभ्यः, सम्यग्वासो गुणैः सह ॥ उपवासः स विज्ञेयो न शरीरविशोषणम् ॥ 49 ॥ न मारयामीतिकृतव्रतस्य, विनैव मृत्युं क इहातिचार्ः॥ निगद्यते यः कुपितो वधादीन , करोत्यसौ स्यान्नियमानपेक्षः ॥ 50 ॥ मृत्योरभावान्नियमोऽस्ति तस्य, कोपाड्याहीनतया तु भग्नः । / देशस्य भङ्गादनुपालनाच, पूज्या अतीचारमुदाहरन्ति ॥ 51 ॥ परदारवजिणो पंच, होन्ति तिन्नि उ सदारसंतुढे ॥ इत्थीए तिन्नि पंच व, भंगविगप्पेहिं नायव्वा ॥ 52 ॥ तम्हा निच्चसईए, बहुमाणेणं च अहिगयगुणमि ॥ पडिवक्खदुगुंछाए-परिणइआलोयणेणं च ॥ 53 ॥ तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए, एत्थ सया होइ जइयव्वं ॥ 54 ॥ एवमसन्तोऽवि इमो, जायै जाओ ya Na ॥ 115 ॥ Jain Education For Persona & Private Use Only MMww.jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ पडै कयावि ॥ ता एत्थं बुद्धिमया, अपमाओ होइ कायब्वो ॥ 55 ॥ यद्यपि निर्गतभाव-स्तथाप्यसो रक्ष्यते परैः स्द्भिः॥ वेणुर्विलूनमूलोऽपि, वंशगहने महीं नैति ॥ 56 ॥ जिनशासनस्य सारो, जीवदया निग्रहः कषायाणाम् ॥ साधार्मिकवात्सल्यं, भक्तिश्च तथा जिनेन्द्राणाम् ॥ 57 ॥ धन्यास्ते वन्दनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् ॥ यैरेष भुवनक्लेशी, काममल्लो विनिर्जित्ः॥58॥ एष पञ्च नमस्कारः, srvpaapprnnaashnH|| मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥ 59 ॥ चैत्यवन्दनतः सम्यक्, शुभो भावः प्रजायते ॥ तस्मात्कर्मक्षयः सर्वः, ततः कल्याणमश्नुते ॥ 60 ॥ परिमितमुपभुजानो, ह्यपरिमितमनन्तकं परिहरंश्च ॥ प्रामोति च परलोके, ह्यपरिमितमनन्तकं सौख्यम् ॥ 61 ॥ नार्या यथान्यसत्ताया-स्तत्र भावे सदा स्थिते ॥ तद्योगः पापबन्धाय, तथा धर्मेऽपि दृश्यताम् ॥ 62 ॥ अनादिनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् ॥ उन्मजन्ति निमज्जन्ति, जलकल्लोलवजले ॥ 63 ॥ लेहाभ्यक्तशरीर-स्य, रेणुना श्लिष्यते यथा गात्रम् । / रागद्वेषक्लिन्नस्य, कर्मबन्धो भवत्येवम् ॥ 64 ॥ सन्तोषामृततृप्तानां, यत्सुखं शान्तचेतसाम् ॥ कुतस्तद्धनलुब्धाना-मितश्चेतश्च धावताम् ॥65॥क्स्सान्तो दान्तो मुक्तो, जितेन्द्रियः सत्यवागभयदाता ॥ प्रोक्तस्त्रिदण्डविरतो, विधिगृहीता भवति पात्रम् ॥ 66 ॥ अन्योपकारकरणं, धर्माय महीयसे च भवतीति ॥ अधिगतपरमार्थाना-मविवादो वादिनामत्र ॥ 67 ॥ वचनीयमेव मरणं, भवति कुलीनस्य लोकमध्येऽस्मिन् ॥ मरणन्तु कालपरिणति-रियं च जगतोऽपि सामान्या ॥ 68 ॥ अप्पेण बहुमेसेजा, एयं 555555 Jain Education Inte For Personal & Private Lise Only 4w.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ 228 // 9 // श्री ध्र्म्विन्दुप्र्क्र्न्न्म्॥ ध्र्म्बिन्दुवृत्तिग्त्साक्स्सिप्द्यानि॥ ॥ 116 ॥ HAKANISASSAKRICH पंडियलक्षणम् ॥ स पडिसेवासु, एवं अट्ठपयं विऊ ॥ 69॥जिन्न्पूओचिय्दान्न्ण्, परियणसंभालणा उचियकिच्चं । / ठाणुववेसो य तहा, पञ्चक्खाणस्स संभरणम् ॥ 70 ॥ धर्मार्थकाममोक्षाणां, शरीरं कारणं ytH॥ tato yatnena तद्रक्ष्य, य्थोक्तैर्नुव्र्त्त्नैः॥71॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निराम्याः॥ सर्वे भद्राणि पश्यन्तु, मा कश्चित्पापमाचरेत् ॥ 72 ॥ सालम्बनो निराल-म्बनश्च योगः परो द्विधा ज्ञ्येय्ः॥ जिनरूपध्यानं ख-ल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥ 73 ॥ चित्तरत्नमसङ्क्लिष्टमान्तरं धनमुच्यते ॥ यस्य तन्मुषितं दोषै-स्तस्य शिष्टा विप्त्त्य्ः॥74 ॥ यौवनं नगनदास्पदोपम, शारदाम्बुदविलासि जीवितम् ॥ स्वमलब्धधनविभ्रमं धनं, स्थावरं किमपि नास्ति तत्त्वतः ॥ 75 ॥ विग्रहाः गदभुजङ्गमालयाः, सङ्गमा विगमदोषदूषिताः ॥ सम्पदोऽपि विपदा कटाक्षिता, नास्ति किञ्चिदनुपद्रवं स्फुटम् । / 76 ॥ इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः ॥ शृगाली तृष्णेयं विवृतवदना धावति पुरः ॥ इतः क्रूरः कामो विचरति पिशाचश्चिरमहो ॥ स्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥ 77 ॥ एतास्तावदसंशयं कुशदलप्रान्तोदबिन्दूपमाः ॥ लक्ष्म्यो बन्धुसमागमोऽपि न चिरस्थायी खलप्रीतिवत् ॥ यच्चान्यत्किल किञ्चिदस्ति निखिलं तच्छारदाम्भोधर-च्छायावचलितां बिभर्ति यदतः स्वस्मै हितं चिन्त्यताम् ॥ 78 ॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किम् ॥ दत्तं पदं शिरसि विद्विषतां ततः किम् ॥ सम्पूरिताः प्रणयिनो विभवैस्ततः किम् ॥ कल्पं भृतं तनुभृतां तनुभिस्ततः किम् ॥ 79 ॥ तस्मादनन्तमजरं P ॥ 116 ॥ Jain Education For Persons & Private Lise Only PRILww.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ 227 परमं प्रकाशं तचित्त चिन्तय किमेभिर्स्द्विक्ल्पैः॥ यस्यानुषङ्गिण इमे भुवनाधिपत्ययोगादयः कृपणजन्तुमतां भवन्ति ॥ 8 ॥ जैन मुनिव्रतमशेषभवात्तकर्म-सन्तानतानवकर स्व्य्म्भ्युपेत्ः॥ कुर्या तदुत्तरतरं च तपः कदाऽहं, भोगेषु निःस्पृहतया प्रिमुक्त्स्न्ग्ग्ः॥81॥ यामेव रात्रिं प्रथमामुपैति, गर्भे वसत्यै नरवीर ? लोक्ः॥ ततः प्रभृत्यस्खलितप्रयाणः, स प्रत्यहं मृत्युसमीपमेति ॥ 82 ॥ तित्थे सुत्तत्थाणं, गहणं विहिणा उ तत्थ तित्थमिदं ॥ उभयन्नू चेव गुरू, विही उ विणयाइ ओ चित्तो ॥ 83 ॥ उभयन्नू विय किरिया-परो दढं पवयणाणुरागी य ॥ ससमयपरूवगो परि-णओ य पन्नो य अच्चत्थं । / 84 ॥ असत्याः सत्यसङ्काशाः, सत्याश्चासत्यसंनिभाः ॥ दृश्यन्ते विविधा भावा-स्तस्माद्युक्तं परीक्षणम् ॥ 85 ॥ अतथ्यान्यपि तथ्यानि, drshyntyti-kaushlaaH||चित्रे निम्नोन्नतानीव, चित्रकर्मविदो ज्ञाः॥86॥ तिहिं उतराहिं तह रोहिणीहिं, कुञ्जा उ सेहनिक्खमणं ॥ गणिवायए अणुन्ना, महव्वयाणं च आरुहणा ॥ 87 ॥ चउद्दसी पन्नरसिं, वजेजा अहमिंच नवमिं च ॥ छडिंच चउत्थि च बा-रसिंच दोण्हंपि पक्खाणम् । / 88 ॥ उच्छुवणे सालिवणे, पउमसरे कसुमिए व वणसंडे ॥ गंभीरसाणुणाए, पयाहिणजले जिणहरे वा ॥ 89 ॥ पुव्वाभिमुहो उत्तर-मुहो व दिजाहवा प्द्दिच्छेजा॥ जाए जिणादओ वा, दिसाए जिणचेइयाई वा ॥ 9 ॥ नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य ॥ धण्णा आवकहाए, गुरुकुलवासं न मुश्चन्ति । / 91 ॥ धन्यस्योपरि निपत-त्यहितसमाचरणधर्मनिर्वापी ॥ गुरुवदनमलयनिसृतो, vcnrsshcndnsprshH|| 92 // Jain Education in For Personal & Private Lise Only V w w.jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ // 9 // श्री धर्म बिन्दु प्रकरणम् ॥ ॥ 117 ॥ 230 रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ॥ तावेव यदि न स्यातां, तपसा किम्प्रयोजनम् ॥ 93 ॥ पडिभग्गस्स मयस्स व नासह चरणं सुअं अगुणणाए । नो वेयावच्चकयं, सुहोदयं नासह कम्मं ॥ 94 ॥ जह भमरमहुअरिगणा, निवयन्ति कुसुमियम्मि वणसंडे । इय होइ निवैयव्वं, गेलपणे कयवजढेणं ॥ 95 ॥ धम्मत्थमुज्जएणं, सव्वस्सापत्तियं न कायव्वं ॥ इय संजमोऽवि सेओ, एत्थ य भयवं उदाहरणं ॥ 96 ॥ सो तावसासमाओ, तेसिं अप्पत्तियं मुणेऊणं ॥ परमं अबोहिबीअं, तओ गओ हंतकालेवि ॥ 97 ॥ इय anneNa'vi सम्मं, सक्के अप्पत्तियं सइ जणस्स ॥ नियमा परिहरियव्वं, इयरम्मि सतत्तचिताओ ॥ 98 ॥ ममैवायं दोषो यदपरभवे नार्जितमहो ॥ शुभं यस्माल्लोको भवति मयि कुप्रीतिहृदयः ॥ अपापस्यैवं मे कथमपरथा मत्सरमयं ॥ जनो याति स्वार्थ प्रति विमुखतामेत्य सहसा ॥ 99 ॥ अभिसन्धेः फलं भिन्न-मनुष्ठाने समेऽपि हि ॥ परमोऽतः स एवेह वारीव कृषिकर्मणी ॥ 100 ॥ उप्पण्णा उप्पण्णा, माया अणुमग्गओ निहंतत्र्वा ॥ आलोअण निंदण गर-हणाइ न पुणो विधीयति ॥ 101 ॥ अणागारं परं कम्मं, नेव गूहे न निण्हवे ॥ सुई सया वियडभावे, असंसत्ते जीदिए । 102 ॥ सिद्धेर्विश्वासिता मूलं, यद्यथपतयो गजाः ॥ सिंहो मृगाधिपत्येऽपि न मृगैरनुगम्यते ॥ 103 ॥ लोओ परस्स दोसे, हत्थाहस्थि गुणेय गिण्हंतो ॥ अप्पाणमप्पणचिय, कुणै सदोसं च सगुणं च ॥ 104 ॥ कुदृष्टं कुश्रुतं चैव, कुज्ञातं कुपरीक्षितम् ॥ कुभावजनकं सन्तो, भाषन्ते न कदाचन ॥ 105 ॥ निराकरिष्णुर्यदि nopa For Personal & Private Use Only धर्मविन्दुवृत्तिगत साक्षि |पद्यानि ॥ ॥ 117 ॥ ww.jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ 234 लभ्यते, भविष्यति क्षान्तिरनाश्रया कथम् ॥ यदाश्रयात्क्षान्तिफलं मयाऽऽप्यते, स सत्कृतिं कर्म च नाम नार्हति ॥ 106 ॥ संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः सनूनम् ॥ अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय ॥ 107 ॥ प्रायेणाकृतकृत्यत्वा-न्मृत्योरुद्विजते ज्ञ्ः॥ कृतकृत्याः प्रतीक्षन्ते, मृत्युं प्रियमिवातिथिम् ॥ 108 ॥ अत्वरापूर्वकं सर्व, गमनं कृत्यमेव वा ॥ प्रणिधानसमायुक्त-मपायपरिहारतः ॥ 109 ॥ भोगा दानेन भव-न्ति देहिनां सुरगतिश्च शीलेन ॥ भावनया च विमुक्ति-स्तपसा सर्वाणि सिद्ध्यन्ति ॥ 110 ॥ कम्माइ नूणं घणचिक्कणाई, कढिणाई व्ज्साराइण्॥न्नान्न्द्द्द्द्य्ण्पि पुरिसं, पंथाओ उप्पहं नेति ॥ 111 ॥ वजेजा संसरिंग, पासत्थाईहिं पावमित्तेहिं । / कुज्जा उ अप्पमत्तो, सुद्धचरित्तेहिं धीरेहिं ॥ 112 ॥ निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् । / विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् । / 113 ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः ॥ प्रिया वृत्तिआय्या मलिनमसुभङ्गेऽप्यसुकरम् ॥ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां ॥ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ 114 ॥ आणोहेणाणंता, मुक्का गेवेजगेसु य स्रीरा॥ न य तत्थाऽसंपुण्णाए, साहुकिरियाइ उववाओ ॥ 115 ॥ यच्च कामसुखं लोके, यच्च दिव्यं महासुखम् ॥ वीतरागसुखस्येद-मनन्ताशे न वर्तते ॥ 116 ॥ अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यो ध्वनिश्चामरमासनश्च । भामण्डलं दुन्दुभिरातपत्रं, सत्पातिहार्याणि जिनेश्वराणाम् ॥ 117 ॥ ॥ पद्यानि कतिचिद्योगबिन्द्वादिष्वागतानीत्युपेक्षितानि ॥ इति धर्मबिन्दुवृत्त्युद्धतानि पद्यानि ॥ Jain Education Intel For Personal & Private Lise Only Marw.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ // 10 // हिंसाष्टक प्र्क्र्न्न्म्॥ ॥ (10) हिंसाफलाष्टकप्रकरणम् ॥ अविधायापि हिंसां, हिंसाफलभाजनं भवत्येकः । कृत्वाप्यपरो हिंसां, हिंसाफलभाजनं न स्यात् ॥ 1 ॥ एकस्याल्पा हिंसा, ददति काले तथा फलमनल्पम् ॥ अन्यस्य महाहिंसा, स्वल्पफला भवति प्रिन्नामे॥2॥ एकस्यैव सतीव्रस्य, दिशति फलं सैवमन्दमन्यस्य ॥ भवति सहकारिणामपि, हिंसावैचित्र्यमत्रफलकाले ॥ 3 ॥ मागेव फलति हिंसा 1, क्रियमाणा फलति 2 फलतिच कृतार्था 3 ॥ आरब्धा चाप्यकृता, फलति 4 हिंसानुभावेन ॥ 4 ॥ एकः करोति हिंसां, भवन्ति फलभोगिनस्तथा बहवः ॥ बहवो विदधति हिंसां, हिंसाफलभुगभवत्येकः ॥ 5 ॥ कस्यापि दिशति हिंसा, हिंसाफलमेकमेव फलकाले । / अन्यस्य सैवहिंसा, दिशत्यहिंसाफलं विपुलम् ॥ 6 ॥ हिंसाफलमपरस्य तु, ददात्यहिंसाफलं तु परिणामे ॥ इतरस्य पुनहिंसा, दिशत्यहिंसाफलं नान्यत् ॥ 7 ॥ इतिविविधभंगगहने, सुदुस्तरे मार्गमूढदृष्टीनाम् ॥ गुरवो भवन्तु शरणं, प्रबुद्ध नयचक्रसञ्चाराः ॥ 8 ॥ हिंसाफलाष्टकप्रकरणं समाप्तम् ॥ मङ्गद्वारेण हिंसायाः स्याद्वादनीत्या फलविचारणम् ॥ ॥ 118 ॥ एकाव फलति हिंसा 1, क्रियमासा, भवन्ति फलभोगिनमकमेव फलकाले -CHAMAT ॥ सुविहितशिरः शेखर श्रीहरिभद्रसूरिविरचितं स्याद्वादनीत्या भङ्गद्वारेण हिंसाफल निरूपकमष्टक प्रकरण समाप्तम् ॥ ॥ 118 ॥ Jan Education in For Persons & Private Lise Only NAww.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ Jain Education l 283 // ( 11 ) atha श्री सर्वज्ञसिद्धिप्रकरणम् ॥ लक्ष्मीभृद् वीतरागः क्षतमतिरखिलार्थज्ञताऽऽश्लिष्टमूर्ति - devendrAcya'prasAdI परमगुणमहारत्नदो - किञ्चनेशः । तच्चातच्चेतिवक्ता नवितथवचनो योगिनां भावगर्भ ध्येयोऽनङ्गश्च सिद्धेर्जयति चिरगतो मार्ग - देशी जिनेन्द्रः ॥ 1 ॥ नास्त्येवाऽयं महामोहात् केचिदेवं प्रचक्षते । कृपया तत्प्रबोधाय ततः सन्याय उच्यते ॥ 2 ॥ सर्वज्ञाप्रतिपत्तिर्य-न्मोहः सामान्यतोऽपि हि । नास्त्येवाभिनिवेशस्तु, महामोहः सतां मतः ॥ 3 ॥ अस्माच्च दूरे कल्याणं, सुलभा दुःखसम्पदः । नाज्ञानतो रिपुः कश्चिदत एवोदितं बुधैः ॥ 4 ॥ महामोहाभिभूतानामित्यनर्थो महान् यतः । अतस्तत्त्वविदां तेषु, कृपाऽवश्यं प्रवर्त्तते ॥ 5 ॥ श्रुत्वैतं चेह सन्न्यायं, तथा क्लिष्टस्य कर्मणः । क्षयोपशमभावेन, प्रबोधोऽप्युपपद्यते । / 6 / / तदभावेऽपि तद्दोषात्, सफलोऽयं परिश्रमः । कृपाभावत एवेह तथोपायप्रवृत्तितः ॥ 7 ॥ श्रोतॄणामप्रबोधेऽपि, यन्मुनीन्द्रैरुदाहृतम् । आख्यातॄणां फलं धर्म-देशनायां विधानतः ॥ 8 ॥ अलमत्र प्रसङ्गेन, प्रकृतं प्रस्तुमोऽधुना । पूर्वपक्षस्तु सन्न्याय - स्तत्रतः किञ्चिदुच्यते ॥ 9 ॥ प्रत्यक्षादिप्रमाणगो (णैर्गो) - चरातिक्रान्तभावतः । असाध्वी किल सर्वज्ञ - कल्पनाऽतिप्रसङ्गतः ॥10॥ प्रत्यक्षेण प्रमाणेन, सर्वज्ञो नैव गृह्यते । लिङ्गमप्यविनाभावि, तेन किञ्चिन्न दृश्यते ॥ 11 ॥ नचाऽऽगमेन यदसौ, विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवां-पमानेनापि गम्यते ॥ 12 ॥ नार्थापत्त्या हि सर्वोऽर्थ-स्तं विनाऽप्युपपद्यते । प्रमाणपञ्चकावृत्ते - स्तत्राभावस्य मानता ॥ 13 ॥ For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ 234 सर्वज्ञता निषेधपक्ष ॥ 11 ॥ सर्वज्ञ सिद्धि प्र्क्र्न्न्म्॥ ॥ 119 ॥ निरास सर्वज्ञता स्थापनम् ॥ रागादिप्रक्षयाचास्य, सर्वज्ञत्वमिहेष्यते । तेषां चात्मखभावत्वात् , प्रक्षयो नोपपद्यते ॥ 14 ॥ अथ नात्मस्वभावास्ते, सर्वज्ञः सर्व एव हि । अरागादिस्वभावत्वा-न्न वा कश्चित् कदाचन ॥ 15 ॥ किञ्च-जात्यादि- युक्तत्वाद, वक्ताऽसौ गीयते परैः । ततः कथं नु सर्वज्ञो ?, यथोक्तं न्यायवादिना ॥ 16 ॥ असाविति न । सर्वज्ञो, वक्तृत्वाद्देवदत्तवत् । यं यं सर्वज्ञमित्याहु-स्तं तमेतेन वारयेत् ॥ 17 ॥ अवश्यं जातिनामभ्यां, | स निर्देश्यः परैरपि । निर्दिष्टश्चेत् स वक्तृत्वा-दसर्वज्ञः प्रसज्यते ॥ 18 ॥ सर्वो विशेषः सर्वज्ञो, वक्तृत्वेन ह्यपोद्यते । अपोदितविशेषं च, सामान्यं क्वावतिष्ठताम् ? ॥ 19 ॥ न वक्तृत्वमदेहस्य, न चासो कर्मणा विना । न तद्रागादिशून्यस्य, वक्तृत्वं तन्निबन्धनम् ॥ 20 ॥ विवक्षया च वक्तृत्वं, सा चेच्छाभावतो हि यत् । रागस्ततश्च वक्तृत्वात् , न सर्वज्ञ इति स्थितम् ॥ 21 ॥ (इति सर्वज्ञताप्रतिषेधपूर्वपक्षः) अत्रोच्यते यत्तावदुक्तं 'प्रत्यक्षादिप्रमाणगो(णइगो)चरातिक्रान्तत्वादसाध्वी सर्वज्ञकल्पने' ति, तदयुक्तं, कुतः?, यतो न सर्वपदार्थग्राहीन्द्रियप्रत्यक्षमिति तद्गोचरातिक्रान्तत्वेऽपि भावानां नावश्यमसत्तासिद्धिरतिप्रसङ्गात्, तदगोचराणामपि सतामेवानुमानादिविषयतयेष्टत्वात् , अन्यथाऽनुमानादेरप्यसत्तामात्रत्वे सति अतिप्रसङ्गात्, न च सर्वजनप्रत्यक्षगोचरातिक्रान्तत्वे तत्र वःप्रमाणमस्ति, तचेतसां परोक्षत्वात् , दतभ्युपगमेचातीन्द्रियार्थदर्शिनः सत्तासिद्धिः, तत्संशयानिवृत्तश्च, न हि सर्वजनप्रत्यक्षगोचरातिक्रान्ता अपि वः खरविषाणादिवन्न सन्ति धर्मादय इति तत्संशयानिवृत्तिः । न चेदं तत्त्वतः प्रत्यक्षम् , असाक्षाद ॥ 11 Jain Education For Persons & Private Lise Only Ja Page #237 -------------------------------------------------------------------------- ________________ 235 सम्पूर्णवस्तुपरिच्छेदात्मकत्वात् , प्रयोगश्च-इन्द्रियमनोनिमित्तं विज्ञानमप्रत्यक्षं, ग्राह्यग्रहीतृव्यतिरिक्त|निमित्तोत्थापितप्रत्ययात्मकत्वात्, धूमादग्निज्ञानवत्, विपक्षः केवलम् । / न प्रत्यक्षादिविरोधिनी प्रतिज्ञा, अस्य साक्षात्सम्पूर्णवस्तुपरिच्छेदायोगात्, अनीदृशस्य च प्र्त्य्क्स्स्त्वानुप्प्त्तेः॥ नासिद्धो हेतुः, धर्मिधर्मत्वात्, यथोदितविज्ञानस्य हि ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वं, स्वभावतस्तथाप्रतीतेः, अतत्स्वभावत्वे तदनिमित्तत्वप्रसङ्गात् ॥ नानैकान्तिकः, यथोदितविपक्षेऽभावात्, नहि केवले ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वमस्ति, तस्य तथाविधात्मार्थनिबन्धनत्वात् ॥ न विरुद्धोऽपि, विपक्ष एवाभावात् ॥ इन्द्रियोपलब्धिनिमित्तमन्तरा व्याप्त्यन्तराद्यपेक्षारूपत्वस्य प्रतीतिबाधितत्वात् विशेषविरुद्धस्य तत्वतोऽविरुद्धत्वात्, अन्यथा सर्वत्र भावादेव च हेतुव्यवहारोच्छेदप्रसङ्गात् । / दृष्टान्तोऽपि न साध्यादिविकलः, धूमादग्नेर्ज्ञानस्याप्रत्यक्षत्वसिद्धेः, ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वप्रतीतेश्च ॥ न साधनाव्यावृत्त्यादि, केवलादुभयस्यापि निवृत्ते, आत्मनः साक्षादर्थपरिच्छेदात् सम्पूर्णार्थप्रतीतेश्च ॥ आह-अधिकृतप्रत्यक्षेणापि साक्षादर्थपरिच्छित्तिः, न, अक्षैर्व्यवधानात्, तदभावेन तदभावात् , ज्ञानोत्पत्तिस्तेभ्यः, तत्परिच्छित्तिस्तु साक्षादेवेति चेत्, न, तव्यतिरेकेण तदसिद्धेः, अतत्स्वभावस्योत्पत्तौ पुनस्तत्स्वभावत्वविरोधात्, न चानेन सम्पूर्णवस्त्वबगमो, नीलादेरपि तारतम्यव्यावृत्त्याद्यपरिच्छित्तेस्तथाऽननुभवात्, नरसिंहे सिंहज्ञानतुल्यत्वादिति । CCCCCCCCCCCC Jain Education For Personal & Private Use Only |Diww.jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ // 11 // sarvajJa siddhi prakaraNam // // 120 // Jain Education I 236 अर्थस्वभावत्वकार्यत्वाभावे इन्द्रियादीनां तेन प्रतिबन्धासिद्धेः, तदवगमे तेषां लिङ्गत्वानुपपत्तिरिति चेत्, न, ज्ञाप्यज्ञापकभावेन प्रतिबन्धासिद्ध्यसिद्धेः, न च सामग्र्यपेक्षया ग्राह्यवत् ज्ञानजननस्वभावत्वमेषां, सर्वथा तदभिन्नस्वभावत्वे ततस्तत्प्रतीतिप्रसङ्गात्, स्वभावभेदे च सिद्धमेषां ज्ञापकत्वमिति । आह-एवमप्यमीषां ज्ञापकधर्मातिक्रमः, अज्ञातज्ञापनात्, न हि धूमादाविव तज्ज्ञानादिपुरःसरमर्थज्ञानं, तथा सत्यभावात्, अक्षेपेणैवार्थप्रतीतेरिति, न, स्वभाववैचित्र्यतस्तद् भावसिद्धेरज्ञातज्ञापकस्वभावत्वात्, ज्ञापकस्वभावत्वं चेह प्रयोजकं, अन्यथा कार्ये व्यतिरेकतस्तत्कारणत्वाङ्गीकरणेऽपि तत्त्वतस्तद्वदेतेषां हेतुधर्मातिक्रमः, बुद्ध्यादियुतत्वाभ्युपगमाच्च, न चैतदनुपपत्तिज्ञप्तौ तेषामेव त्वचेतनत्वेन ज्ञातृत्वायोगात्, किश्च परोक्षमात्रता चेह प्रतिपादयितुमिष्टा ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तमात्रत्वेनेत्यनुचितः सर्वसाधर्म्याभिनिवेशः, न चैवं केवलं, ग्राह्यग्रहीतृमात्रापेक्षितत्वात् कर्मक्षयादेश्च क्षयोपशमादितुल्यत्वादित्यलं प्रसङ्गेन । न चाऽशेषपदार्थग्राह्यतीन्द्रियप्रत्यक्षगोचरातिक्रान्तत्वमस्य, उभयासिद्धेः अभ्युपगमविरोधात् विवादानुपपत्तेश्च अनुमानगोचरातिक्रान्तत्वं पुनरसिद्धमेव, सर्वे धर्मादयः कस्यचित् प्रत्यक्षाः, ज्ञेयत्वाद्, घटवत्, विपक्षो न किञ्चिदित्यनुमानसद्भावात् । अत्राह - नेदमनुमानं, तदाभासत्वात्, इह ह्यप्रसिद्धविशेषणत्वादप्रसिद्धविशेषणः पक्षः, तथाहि सर्वे धर्मादयः कस्यचित् प्रत्यक्षा इत्यत्रातीन्द्रियप्रत्यक्षेण प्रत्यक्षत्वं साधयितुमिष्टं न तत्कस्यचित् प्रसिद्धमिति हेतुरप्यनैकान्तिकः, अप्रत्यक्षस्याप्यभावस्य ज्ञेयत्वोपपत्तेः, For Personal & Private Use Only सर्वज्ञत्व प्रतिषेध पूर्वपक्ष खण्डनम् ॥ ॥ 120 ॥ Page #239 -------------------------------------------------------------------------- ________________ 237 %E0 % आ । दृष्टान्तोऽपि साध्यविकलः, जात्यन्तरप्रत्यक्षेण प्र्त्य्क्स्स्त्वासिद्ध्ः। इतरोऽपि साधनाव्यावृत्तःन किञ्चिदिति तुच्छेऽपि ज्ञ्येय्त्वानिवृत्त्रिति॥अत्रोच्य्ते॥ यत्तावदुक्तमप्रसिद्धविशेषणत्वादप्रसिद्धविशेषणःपक्षः इति,एतदयुक्तम् , अनुमानोच्छेदप्रसङ्गात,सर्वत्राप्रसिद्धविशेषणपक्षाभासत्वापत्तेः, एवं ह्यनित्यः शब्द इत्यादावपि वर्णाद्यात्मकव्यक्तिसमवाय्यनित्यत्वेनानित्यत्वं साधयितुमिष्टं, न तत् क्वचित् प्रसिद्धमित्यपि वक्तुं शक्यत्वाद, अनित्यत्वजातिपरिग्रहाददोष इति चेत्, इतरत्रापि प्रत्यक्षत्वजातिपरिग्रहे को दोषः?, इष्टासिद्धिरिति चेत्, शब्दानित्यत्वादी समान एव दोषः, लौकिकत्वादनित्यत्वादेरसमानता इतिचेत्, न, अलौकिकस्यापि वेदापौरुषेयत्वादेर्मेयत्वेन त्वयाऽप्यङ्गीकृतत्वात्, हेतुरप्यदुष्टा, अभावस्याप्रत्यक्षत्वासिद्धेर्वस्तुधर्मत्वात्, अन्यथा वस्त्वनुपपत्तेः, तस्य च प्रत्यक्षत्वात्, अतद्धर्मस्य चात्यन्तासतो ज्ञेयत्वायोगात्, मानेन ज्ञायमानस्य तदुपपत्तेः, तुच्छे च मानप्रवृत्त्यसम्भवादभावाख्यमानस्य च तदविशेषात् तद्वदप्रवृत्तेः ॥ अपरस्त्वाह सर्वज्ञज्ञानस्य ज्ञेयत्वेऽपि प्रत्यक्षत्वानुपपत्तेः, तेनार्थप्रत्यक्षत्वात्, तत्प्रत्यक्षत्वे च तदप्रत्यक्षत्वप्रसङ्गात्, तदन्यसर्वज्ञप्रत्यक्षत्वे चानवस्थापत्तेर्व्यभिचार इति, एतदप्यसत्, तस्यार्थग्रहणरूपस्य स्वसंविदितत्वेनोक्तदोषानुपपत्तेरुभयप्रत्यक्षत्वात्, अन्यथार्थप्रत्यक्षत्वासिद्धेः हल्लेखशून्यस्याविकृतत्वेनात्मनो दर्शिनो दर्शनायोगात्, विकृतत्वे चार्थं पश्यतस्तद्विक्रियैव चिद्रूपाऽज्ञानमिति सर्वज्ञत्वानुपपत्तेश्च ॥ 'अपरस्त्वाह हेतुर्येनैव सहाविनाभूतो दृष्टस्तस्यैव गमको भवति, यथा धूमोऽग्नेः,न सभावमात्रात् yasya 4 %ACOC0% 21 Jain Education For Personal & Private Use Only 21 ww.jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ 238 सर्वज्ञ सिद्धि प्र्क्र्न्न्म्॥ अनुमानप्रमाणातिक्रान्तत्व रूप ॥ 12 ॥ ACASSANSAR कस्यचित्, यथा स एव धूमः पानीयस्य, न चातीन्द्रियेषु भावेषु प्रत्यक्षत्वाविनाभावि ज्ञेयत्वं दृष्टं, कथं तत् तेषु तद् गमयेत् ?, अत्रोच्यते, सामान्यतो दृष्टानुमाननीत्या तत् तेषु तद् गमयेत् इति, यथा गतिमानादित्यो देशान्तरमाप्तेः देवदत्तवदित्यत्र, तथाहि-न दिनकरे गतिमत्त्वेन देशान्तरप्राप्तिरविनाभूता दृष्टा, अथ चासौ तद् गमयति, देवदत्ते दृष्टेति सा गमयतीति चेत्, घटेऽपि प्रत्यक्षत्वेन ज्ञेयत्वमविनाभावि दृष्टमेवेति समानमेतत् । अतीन्द्रियप्रत्यक्षत्वेन न दृष्टमिति चेत्, देवदत्तेऽपि न तथा गगनगतिमत्त्वेन देशान्तरमाप्तिरिति समानमेव ॥n साधर्म्यदृष्टान्तदोषः, जात्यन्तरप्रत्यक्षेण तत्र प्रत्यक्षत्वासिद्धावपि सामान्येन प्रत्यक्षत्वसिद्धेः न्याय्यत्वमेव, विशेषानुगमाभावात् ॥ न वैधःदृष्टान्तदोषः, न किश्चिदिति तुच्छाभावतो ज्ञेयत्वनिवृत्तः, प्रतिपादनोपायत्वात् तदभिधाने दोषोऽन्यथा निःस्वभावतया न ततो ज्ञानजन्मातिप्रसङ्गादिति ॥ अथ चेदमनुमानम्-अनेकशास्त्रकलासंवेदनसमन्विते कस्मिंश्चित् पुरुषे सर्वज्ञ इत्युपचर्यमाणो व्यवहारस्तदन्यमुख्यापेक्षः, गौणत्वात्, शौर्यक्रौर्यादिमति चैत्रेऽसिंहे सिंहव्यवहारवत्, विपक्षश्चैत्रव्यवहार इति ॥ नात्र प्रत्यक्षादिविरोधिनी प्रतिज्ञा, तल्लक्षणायोगात्, नासिद्धो हेतुः तत्र गौणत्वस्योभयोः सिद्धत्वात् ॥ नानैकान्तिकः, विपक्षव्यावृत्तेः । न विरुद्धो, दृष्टान्तवत् प्रमाणान्तरप्रसिद्धतदन्यमुख्यापेक्षत्वसाधनस्य तद्ग्राहकप्रमाणप्रसिद्ध्यभ्युपगमेऽनवकाशत्वात् ॥ न साधनधर्माद्यसिद्धः साधर्म्यदृष्टान्तः, उभ्य्ध्र्म्प्र्सिद्ध्ः॥ न साधनाव्यावृत्तादिरितरः, चैत्रे स्वव्य स्र्व्ज्ञ्य्त्व्प्र्तिस्सेध्पूर्व्प्क्स्स्ख्न्न्द्द्न्म्॥ प्रत्यक्षत्वसिद्धेः न्याय साधर्म्यदृष्टान्तदोषः जात्या, देवदत्तेऽपि न तथा गमत्वमा CAREERARERAKAR // 12 // Jain Education a l For Personal & Private Use Only Kuww.jainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ 2.39 वहारात्तदुभयनिवृत्तेरिति ॥ आगमगोचरातिक्रान्तत्वमप्यसिद्धं, 'स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यम्' इतिवचनप्रामाण्यात्, केवलिनश्च सर्वज्ञत्वात्, पुरुषकर्तृत्वादिदमप्रमाणमिति चेत्, न तावद् वक्तृत्वेन । तत्कर्तृकत्वासिद्धिः, न चैतत् स्वतन्त्रविरोधि 'नमस्तीर्थाय ' इतिवचनात् न च पुरुषवक्तृकत्वमप्यस्याप्रामाण्ये निमित्तं वेदाप्रामाण्यप्रसङ्गात् न च तदवक्तृका वेदाः, पुरुषव्यापारमन्तरेण नभस्येतद्वचनानुपलब्धेः आनुपूर्वी नियतिभावादेश्चेतरत्रापि तुल्यत्वात् न चार्हद्वक्तृकत्वेनास्य प्रामाण्यं, निश्चिताविप - प्रत्ययोत्पादकत्वेन कथश्चित् स्वत एव तदभ्युपगमाद्, अन्यथा तदनुपपत्तेः, अनुपपत्तिश्चास्य प्रमाणाभावात् तस्य चोपादानेतरनिमित्तप्रभावेण स्वपराधीनत्वादर्थग्रहणपरिणामप्रत्ययान्तरानुभवतः, स्वपरत एव ज्ञतेः, कर्मकरणनिष्पाद्यस्य तदुभयापेक्षित्वेन स्वपरतः स्वकार्यप्रवर्त्तनात्, न च विज्ञानस्यापरिच्छेदलक्षणोऽपि धर्मो व्यतिरिक्त एव, तस्यायमिति सम्बन्धानुपपत्तेः, कथश्चिदव्यतिरेके च तद्वतस्यापि भावः, न च ज्ञानस्यापि न परतः ' इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः ' इतिवचनात् परतो भावसिद्धेः, न चागमनित्यत्वेऽपि सर्वज्ञकल्पनावैयर्थ्यं तस्य विहितानुष्ठानफलत्वात् न चादृश्यत्वेनास्य फलकल्पनानुपपत्तिः, स्वर्गादिभिरतिप्रसङ्गात्, न च ते सुखादिरूपत्वाद् dRiyA एवेति न्याय्यं, प्रकृष्टसुखविशेषस्यादृश्यत्वात् न च सुखमात्रानुभवरूप एव स्वर्गः, अतिप्रसङ्गात्, यतः कुतश्चित्तद्भा। वेन चोदनानर्थक्यापत्तेश्च न च सुखसामान्यदर्शनात् वः प्रकृष्टतद्विशेषसम्भवानुमानमबाधकं, ज्ञानसा For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ // 11 // sarvatra siddhi / prkrnnm|| // 122 // A00%A5%CE%A4% मान्यदर्शनेन prkRsstttdvishesssmbhvaanumaanpraapteH|| स्यादेतद् ॥ अहन्नेवागमस्य वक्तेत्यागमस्य केवल्युक्तत्वं केवलित्वाचास्य तदुक्तानुष्ठानफलत्वमितीतरेतराश्रयदोषः, नैवम् , वेदवक्तृष्वपि हिरण्यगर्भादिषु समानत्वात् , तेषामपि विशेषेण तदुक्तानुष्ठानफलत्वात् , अनादिमत्त्वादस्य तद्वन्त एव वक्तार इति चेत्, इतरत्रापि समानमेतत् , अर्हतामप्यनादित्वाभ्युपगमात्, तेऽन्यवेदवक्तृवेदवक्तार इति चेत्, अर्हन्तोऽप्यन्याहदुक्तागमवक्तार इति समानमेव, तदन्याहदुक्तत्वानपेक्षित्वेन तेषां तद्वक्तृत्वादसमानमिति चेत्, न, अनपेक्षित्वासिद्धेः, तयैवानुपूर्व्याऽभिधानात्, अन्याहन्मुखाधीतागमवक्तारोन भवन्तीत्यसमानमेवेति चेत्, न, जातिस्मरणातिशयवेदवक्तृत्ववत् केवलातिशयतस्तदा तथाऽऽगमवक्तृत्वेऽन्याहन्मुखाधीतत्वस्याप्रयोजकत्वात् , अन्यदा चान्यतद्वक्तृमुखाधीतत्वस्य तत्रात्यपि समानत्वात्, अवेदत्वादागमस्यासमानमिति चेत्, न, अवेद एवागमे न्यायमार्गतुल्यतायाः प्रतिपादयितुमिष्टत्वाद्, अन्यथा वेदस्याप्यनागमत्वात् नास्मदुक्तन्यायानुपातित्वमिति वक्तुं शक्यत्वात्, भवदागमप्रामाण्ये विगानमिति चेत् ? वेदप्रामाण्येऽपि तुल्यमेतत्, तथापि स एव प्रमाणं नागम इति चेत्, न, कोशपानाहते प्रमाणाभावात्, एवमितरेतराश्रयदोषानुपपत्तेश्चोदनानुष्ठानफलत्वेनागमात् सिद्धः सर्वज्ञ इति । उपमानगोचरातिक्रान्तत्वमपि न न्यायसङ्गतम्, उपलब्धसर्वज्ञस्य हृद्गताशेषसंशयपरिच्छेदादिना तदन्योपलब्धौ तत्सादृश्यप्रतीतिसिद्धेः, अगृहीतगोगवयस्य गव्यप्यसिद्धेः, न चैतावता गोस्तद्गोचरातिक्रान्तत्वं, अनभ्युपगमात्, न स केनचिद् आगमप्रमाणातिक्रान्तत्व रूपसर्वज्ञत्व। प्रतिषेध puurvpksskhnnddnm|| // 122 // ACCESS Jain Education For Persons & Private Lise Only 6 ww.jainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ 241 याप्रमाणेन ग्रहणानभ्युप्ताहि-तबाहकं न च त पटादिग्राहकेण प्रमाणाताही गृह्यत इत्यसिद्धं, विकल्पानुपपत्तेः, तथाहि-किं प्रमाणेन न गृह्यते उताप्रमाणेन वेति वाच्यं ?, यद्यप्रमाणेन, सिद्धं साध्यते, तस्याप्रमाणेन ग्रहणानभ्युपगमात्, अथ प्रमाणेन, किं तद्ग्राहकेणोतातग्राहकेणेति?, न तावत्तद्ग्राहकेण, तस्य तदग्रहणविरोधात्, तथाहि-तद्वाहकं न च तद् गृह्णातीतिविरुद्धमेतत्, अतद्वाहकाग्रहणे तु तदभावासिद्धिः,तदभावेऽपि घटादिभावसिद्धेः, तथाहि-न पटादिग्राहकेण प्रमाणेनागृह्यमाणा अपि सन्तो न सन्त्येव घटादयः, तदृग्राहकं प्रमाणमेव नास्तीति चेत्, उच्यते, किं भवत एवोताहो सर्वप्रमातृणामिति ?, यदि भवत एव, सिद्धं साध्यते, भवतः परोक्षत्वात् प्रवचनार्थानवगतेश्च, अथ सर्वप्रमातृणामिति, अत्र न प्रमाणं, तचेतसामप्रत्यक्षत्वाद् , अन्यथा तदभावनिश्चयानुपपत्तेः, तत्प्रत्यक्षताभ्युपगमे च तत्संवेदनवतः तथाऽतीन्द्रियोपलम्भकत्वाभ्युपगमात् तद्भावसिद्धिरेव, प्रधानादीनामप्येवं प्रतिषेधानुपपत्तितः तत्सत्तापत्तेर्यत्किञ्चिदेतदिति चेत्, न,स्वतोऽदर्शनादतीन्द्रियोपलम्भकपुरुषवचनत औत्सुक्यानुपपत्तेश्च तत्प्रतिषेधसिद्धेः, असर्वज्ञेन तद्वहणमपि न युक्त्युपपन्नमिति चेत्, न, हृद्गताशेषसंशयच्छेदादिना तधणोपपत्तेः । असम्पूर्णवैयाकरणादिभिरप्यवगतकतिपयपृष्टसूत्रादिकथितयथावस्थितार्थतत्त्वैः सम्पूर्णवैयाकरणादिग्रहणदर्शनात्, सर्वत्र तथा तद्व्यवहारसिद्धः, अन्यथा तदुच्छेदप्रसङ्गात्, अब्राह्मणेन ब्राह्मणपरिज्ञानानुपपत्तेः, तत्स्वयंकथनस्य सर्वज्ञेऽपि तुल्यत्वादू, हृद्गताशेषसंशयपरिच्छेद्यपीदानीं न कश्चिदुपलभ्यत इति चेत्, सत्यमिदं, इहेदानीं कालदोषतस्तदनभ्युपगमात्, तदानीमासीदित्यपि कथं ज्ञायत %ECAUSA Jain Education in For Personal & Private Use Only K w.jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ 252 // 11 // सर्वज्ञ सिद्धि प्रकरणम् ॥ ॥ 123 ॥ 45-45SCRESC0 उपमाना पत्तिप्रमाणातिक्रान्तत्व इति चेत्, तदुपलब्धसम्प्रदायाविच्छेदेन, न स दुःसम्प्रदाय इत्यत्र किं प्रमाणमिति चेदू, ब्राह्मण्याधिगमसम्प्रदायेऽपि समानमेतत् , तव्यवहारबाधाऽभावदर्शनादसमानमिति चेत् , न, इतरत्राप्युभयभा. वात्समानमेव, दृश्यते च वेदाध्ययनादिवत्तन्नमस्कारस्थापनादिर्वाधारहितो व्यवहार इति, अगृहीतगोगवयस्यापि गोरिव नोपमानगोचरातिक्रान्तत्वमेव, एतेनासर्वज्ञपुरुषसाधादसर्वज्ञत्वोपमानमेव तत्र । युक्तमिति यदुच्यते परैस्तदपि प्रत्युक्तं, न चोपमानोपमेययोः प्रसिद्धसाधारणधर्मातिरेकेण सर्वधमैरुपमानप्रवृत्तिः, यथा शस्त्री श्यामा देवदत्ता, तत्र हि साधारणश्यामत्वावच्छिन्नरूपतैव केवलं प्रतीयते, नान्ये शस्त्रीगता धर्माः, तदध्यारोपे तु शस्त्रीरूपतैव स्यात् , इह चासर्वज्ञाः पुरुषा उपमानं, उपमेयो विवक्षितः पुरुषविशेषः, कस्तयोः प्रसिद्धः साधारणो धर्म इति वाच्यं, वक्तृत्वपुरुषत्वादिरिति चेत् न, सिद्धसाध्यतापत्तेः, यथा पुरुषो वक्ता तथाऽयमपीत्यभ्युपगमात्, एतत्साधर्म्यसिद्ध्या तत्रासर्वज्ञत्वस्यापि सिद्धिरिति चेत्, न, देवदत्तायामपि श्यामत्वसिद्धेः तैयादिभावप्रसङ्गात्, दृष्टविरोधादप्रसङ्ग इति चेत्, इतरत्र नद्विरोधाभावः केन सिद्ध इति वाच्यं, तद्भावोऽपि केन सिद्ध इति चेत्, अविरुद्धविधेस्तेन विरोधेन सहावस्थानाभावनियमाभावतस्तत्सम्भवोपपत्तेः,अविरुद्धश्च ज्ञानप्रकर्षों वक्तत्वादिनेति॥अर्थापत्तिगोचरातिक्रान्तत्वं युक्त्यनुपपन्नमेव, 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इत्यादौ दृष्टस्य हवनादेः श्रुतस्य च स्वर्गादेरर्थस्य तत्साध्यसाधनसम्बन्धज्ञातारमन्तरेणानुपपत्तेः, अशक्यश्चायं पुरुषेण ज्ञातुमृतेऽतीन्द्रियार्थदर्शनात्, अपर 413 सर्वज्ञताप्रतिषेधपूर्वपक्षखण्डनम् ॥ ॥ 123 ॥ Jain Education in For Personal & Private Lise Only SILw.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ Jain Education Inte 254 स्मात् पुरुषात् ज्ञायत इति चेत्, सोऽपि तेन तुल्यः नैवजातीयकेष्वतीन्द्रियेष्वर्थेषु तज्ज्ञानप्रामाण्यमुपैत्यन्धानामिव ज्ञानं रूपविशेषेष्विति, एतेनानादिवृद्धसम्प्रदायः प्रत्युक्तः, सर्वेषामेवात्र वस्तुन्यन्धतुल्यत्वात्, अधिकृतवचनादेवासौ विज्ञायत इति चेत्, न, वाक्यार्थप्रतिपत्तावपि तन्निश्चयानुपपत्तेः, लौकिकवाक्ये क्वचित्तद्भावेऽप्यर्थातथाभावदर्शनात् तस्य पुरुषबुद्धिप्रभवत्वेन तदायत्तोर्थातथाभावो नैवमस्य अपौरुषेयत्वादिति चेत्, न, एवमप्यधिकृतभेदवत्तदर्थ भेदाशङ्कापत्तेः, प्रदीपवत् स्वार्थप्रकाशनाद् नापत्तिरितिचेत् न, प्रदीपार्थवदविशेषेण तदर्थप्रतिपत्त्य सिद्धेः सङ्केतादनेकधा तदर्थोपलब्धेः, तत्स्वभावत्वादनेकार्थत्वाच्च तस्यादोष इति चेत्, न, तथा विरुद्धार्थानुपपत्तेः, दृश्यते च 'स सर्वविद्यस्य' इत्यादौ सङ्केतभेदेन तदस्तित्वविरुद्धार्थप्रकाशनमिति, नास्तित्वमेव तत्राविपरीतमिति चेत्, न, इतरप्रकाशनानुपपत्तेः, प्रदीपेन्दीवररक्तप्रकाशवदुपपत्तिरिति चेत्, न, अविशेषेण तत्प्रकाशनप्रसङ्गात्, अदृष्टदोषात् तत् तथा प्रकाशनमिति चेत्, न, इतरत्राप्यविश्रम्भप्रसङ्गात्, तदेवाहष्टदोषात् नेतरदिति निश्चायकमाणाभावात्, अतीन्द्रियार्थत्वाद् तत्साक्षात्कारिणश्चानभ्युपगमात्, तद्व्यतिरेकेण च तद्विशेषावगोपायाभावादिति समाश्रीयतामतीन्द्रियार्थसाक्षात्कारी, तदभावे सतीष्टार्थासिद्धिरिति, तद्भावेऽप्यतादृशस्यातीन्द्रियार्थत्वात् तद्विवक्षावगमोपायाभाव इति चेत्, न, शब्दस्य प्रयोगकुशलप्रयुक्तस्य कचित् तदवगमनस्वभावत्वात्, अर्थमात्रप्रतिपत्त्या प्रतारके तयाथात्म्यानवगम इति चेत्, न, भगवतो वीत For Personal & Private Use Only jainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ 24 #star ACACCO अभावप्रमाणगोचरत्व च-"तं चालमित्तत्वात्, पा, यथायोधन ॥ 11 ॥ रागत्वेन प्रतारकत्वानुपपत्तेः, प्रकृष्टोदासीन्यभावेन वीतरागस्य देशनानुवृत्तिरयुक्तेति चेत्, न, औदासर्वज्ञ सिद्धि सीन्येनैव प्रवृत्तेः, तथाहि-न भगवतस्तियनरामरेषु देशनाया विशेषः, यथाबोधं प्रवृत्तेः, त्थाप्र्वृत्तिप्र्क्र्न्न्म्||| रप्येकान्तौदासीन्यबाधिनीति चेत्, न, तस्या अन्यनिमित्तत्वात्, प्रवचनवात्सल्यादिनिमित्तप्रागुपात्त हातीर्थकरनामकर्मनिर्जरणहेतुत्वात् , उक्तं च-"तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणादीहि "मित्यादि, ॥ 124॥ तत्कर्मभावे तत्क्षयायोपायप्रवृत्तेः कृतकृत्यत्वानुपपत्तिरिति चेत्, न, अनभ्युपगमात्, न हि भवस्थस्य भगवतः क्षीणमोहस्याप्येकान्तेन कृतकृत्यत्वमिष्यते, भवोपग्राहिकर्मयुक्तत्वात्, अन्यनिमित्तापि प्रकृष्टौदासीन्यबाधिनी प्रवृत्तिस्तदवस्थैवेति चेत्, न, स्थितिप्रवृत्त्या व्यभिचारात्, साऽप्रवृत्तस्यापि स्वरसत एवेति चेत् , तथाविधकर्मयुक्तस्य देशनाप्रवृत्तिरप्येवंकल्पेत्यदोषः, अतीर्थकरवीतरागदेशनाप्रवृत्तिरयुक्तेति चेत्, न, अनभ्युपगमात्, न हि सामान्यकेवलिनस्तथा देशनायां प्रवर्त्तन्त इत्यलं प्रसङ्गेन ॥ .. ___ यच्चोक्तं प्रमाणपञ्चकावृत्तेस्तत्राभावस्य मानता'(zlo013)इति, एतदप्ययुक्तं, विकल्पानुपपत्तेः, तथाहिअसावभावः किं प्रमाणपञ्चकविनिवृत्तिमात्रं अभाव एव 1, आहोश्चिदात्मा ज्ञानविनिर्मुक्तः 2, उताहो उपलब्ध्यन्तरात्मक 3 इति, न तावत्तुच्छ एव, तस्य निरुपाख्यत्वेन तदभावपरिच्छेदकत्वानुपपत्तेः, ज्ञानस्य हि परिच्छित्तिर्धों नाभावस्य, न चाभावपरिच्छेदकज्ञानजनकत्वमस्य, अभावत्वविरोधात्, तजननशक्त्यभावे तदनुत्पत्तरतिप्रसङ्गात्,तदभ्युपगमे भावत्वापत्तिः,किंच-अभावाद् भवतीति कारणप्रतिषेधात्तज्ज्ञान srvjnytvprtissedhpuurvpksskhnnddnm|| tott // 124 // Jain Education For Personal & Private Use Only E Marww.jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ 245 , tato'pi तदभावना यत्वात्रा)भाववत् नि अषयसंसर्गेण स्य निर्हेतुकत्वतः स्दाभावादिप्र्स्न्ग्ग्ः1॥ अथात्मा ज्ञानविनिर्मुक्तः, ततोऽपि तदभावनिश्चयाभावः, ज्ञानशून्यत्वात् , ज्ञानस्य च निश्चयो धर्म इति, अथ 'चैतन्यं पुरुषस्य स्वरूपम्' इति वचनात् तदेव निश्चय इति, न तर्हि ज्ञानविनिर्मुक्तः, तस्यैव ज्ञानत्वादिति 2 ॥ अथोपलब्ध्यन्तरात्मकः, ततोऽपि तदभावनिश्चयाभावः, तदविषयसंसर्गेण तद्ग्रहणासिद्धेः, न चान्यत्वा(त्रा)भाववत् निश्चयो, न्यायविदः स्वभाववैचित्र्यतस्तत्सत्त्वाशङ्कानिवृत्तेः, तदविषयसंसर्गेण तद्ग्रहणाभ्युपगमे च न तस्यैकान्ततोऽसत्त्वमिति, अन्यस्त्वाह-अभावो ह्यभावज्ञानमेव, प्रमेयं त्वस्य तुच्छं, न चायं कुलालादिवद् घटादौ व्यापारमनुभूय स्वपरिच्छेदकज्ञानहेतुः, अपि तु विज्ञेयतामात्रात्, न चास्येयमप्ययुक्ता, प्रमेयत्वानुपपत्ते, न च स्वजन्यज्ञानपरिच्छेद्यत्वेन भावत्वापत्तिः, भावज्ञानपरिच्छेद्यस्य तदभ्युपगमात्, न चानेनाविकृतोऽभावो न गम्यते, षष्ठास्तिकाय(अभाव )वत् नास्ति सर्वज्ञ इत्यभावप्रतीति(ते)रिति, एतदप्यसत्, अधिकृतज्ञानस्यापि तत उत्पत्त्यसिद्धेः, संयोगादिप्रतिषेध्यसंख्येतरकायापेक्षमनोविज्ञानात्मकत्वात्, अस्य चापरिमाणत्वात्, परिणीतितः इष्टविषयानुत्पत्त्या तत्परिच्छेदायोगात्, इतश्चाप्रमाणत्वं, नास्ति देवदत्त इत्येवमपि प्रवृत्तेः, न । 2 चेदमक्षव्यापारजं, भाववत्तत्राक्षव्यापारानुपपत्तेः, अरूपाद्यात्मकत्वात्, अक्षस्य च विषयान्तरेऽप्यप्रवृत्तेः, न च वस्तुविशेषणीभूतत्वेनास्य ग्रहः, तथाविधस्य तद्विशेषणत्वासिद्धेः, सम्बन्धाभावात् तादा- | त्म्यतदुत्पत्त्यनुपपत्तेः, विशेषणविशेष्यभावस्य च तदप्रत्यक्षतया कल्पनायोगात्, वस्तुधर्मस्य च एका Jain Education in die For Personal & Private Use Only KUw.jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ 246 सर्वज्ञ सिद्धि प्र्क्र्न्न्म्॥ रागादिक्षयानुपपत्ति ॥ 125 ॥ HARACHAR न्ततुच्छत्वाभावतः स्वराद्धान्तविरोधाभावः, न हि पररूपाभावः स्वरूपभावपृथग्भूत एवेत्येकान्ततुच्छताभावः, न चैवमसर्वज्ञे सर्वज्ञाभावावगमो नेष्यते, न चैवमपि तत्तुच्छतैव, तद्भावस्येतरत्राभावात् , एकान्ततुच्छभावस्य चातुच्छे तदतदभाव एवाभावादित्यतो नास्ति षष्ठोऽस्तिकाय इति प्रसिद्धोपादान एवाप्रमाणभूत एव विकल्पः, न साक्षात्तुच्छगोचरस्तदप्रतिभासनेन विधिनिषेधाविषयत्वात्तस्येति, अपराभावानवगमादेवास्तिकायेषु संख्यानियमादिसिद्धिरिति सूक्ष्मधिया भावनीयम् 3 ॥ यच्चोक्तं 'रागादिप्रक्षयात्' (zlo014) इत्यादिना रागादीनामात्मस्वभावत्वात् प्रक्षयानुपपत्तिरिति,एतदप्ययुक्तं, पद्मरागकार्तस्वरमलस्य तत्स्वभात्वेऽपि क्षारमृत्पुटपाकादेः प्रक्षयोपपत्तेर्विशुद्धिकल्याणतादर्शनात् , तदतत्स्वभावत्वे सर्वस्य पद्मरागादेविशुद्ध्यादिप्रसङ्गः, अमलस्वभावत्वात्, न वा कस्यचित् कदाचिद्, अमलस्वभावत्वेऽपि पूर्ववदनुपपत्तेः, न पद्मरागादेमैलं सांसिद्धिकं, भिन्नवस्तुत्वेन तदुपरञ्जकत्वादिति चेत्, आत्मनोऽपि रागादिषु तुल्यः परिहारः, तथाहि-रागादिवेदनीयकर्माणवोऽप्यात्मनो भिन्नवस्तुतामनुभवन्तस्तदुपरञ्जका इति तत्त्वनीतिः, निसर्गशुद्धस्य कथं तदुपरञ्जकाः कथं वा न भूयोऽपवर्गावस्थायामिति चेत्, पद्मरागादिष्वपि समानमेतत्, न ते निसर्गशुद्धा मलेनोपरज्यन्ते, किन्तु तद्ग्रस्ता एवोपजायन्त इति चेत्, आत्मन्यपि रागाद्यपेक्षया तुल्यमेतत् , अनादित्वात् स नोत्पद्यते इति चेत्, अनादिरेव तद्ग्रस्त इति कोऽत्र दोषः?, कृतककर्मभेदत्वात्तेषामनादित्वविरोध इति चेत्, न, कृतकत्वेऽप्यनुभूतवर्तमानभावातीत सर्वज्ञत्वप्रतिषेधपूर्वपक्षखण्डनम् ॥ ॥ 125 ॥ Jain Education in For Personal & Private Lise Only # ww.jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ 24 कालवत् प्रवाहतोऽनादित्वसिद्धेः, अन्यथा प्राक्कालाभावतोऽवीजत्वेन पश्चादपि तदभावापत्तिः, न ह्यसत् सद्भवति, अतिप्रसङ्गात्, न चाननुभूतवर्तमानस्यातीतता, वर्तमानकल्पं च कृतकत्वमिति ॥ आह-कुतः पुनरमीषां प्रक्षय ? इति, उच्यते, प्रतिपक्षभावनातः, सा चानेकान्तभावना, तत्प्रतिपक्षादुपेक्षासम्भवसामर्थ्यदर्शनात् , इह "यतो यद्भवति तत्प्रतिपक्षान्न तद्भवितुमर्हति" इति न्यायः, गुणदोषैकान्तग्रहाच रागद्वेषौ, अतस्तत्प्रतिपक्षभूतादनेकान्तत एवोपेक्षासम्भवो नान्यथा, तथाहि-उभयात्मकैकत्वोपग्रहादुपेक्षैव दृश्यते स्त्रीशरीरादिषु तद्विदा, तस्यां गुणा दोषाश्च, ततः किमनयेति व्यवहारदर्शनात्, सा चोपेक्षा संवरवतां सत्त्वानां, निमित्ताऽभावेन अभावादागन्तुकमलस्य, तच्चोपेक्षा परिणामादिहेतुतःप्रक्षयात् (च) प्राक्तनस्य, समासादयतां ज्ञानवृद्धिं सूक्ष्मेक्षिकयापि वस्तुनि पश्यतां तदतदात्मकत्वमभ्यासातिशयेन प्रकृष्टौदासीन्यरूपा जायत इति प्रयासः, तदेव परमार्थतो वीतरागत्वं, उक्तं च-" औदासीन्यं तु सर्वत्र, त्यागोपादान्हानित्ः॥ वासीचन्दनकल्पानां, वैराग्यं नाम कथ्यते ॥ 1 ॥ " इति, प्रपश्चितमेतद्भावनासिद्धाविति नेह प्र्यास्ः॥ यच्चोक्तं किंच जात्यादि-युक्तत्वादेवमादिना ॥ असर्वज्ञत्वसंसिद्धयै, प्रमाणं तत् परीक्ष्यते ॥ 22 ॥ असाविति न सर्वज्ञो, वक्तृत्वादु devdttvt॥ttr किंचिज्ज्ञ इष्टश्चेत्, न ज्ञातं तेन किं मतम् ॥ 23 ॥ यदि यागादिविधयो, मिथ्यार्थत्वेन nishcitaaH॥प्रोक्ता हिंसादयः सर्वे, यतो दुर्गतिहेतवः ॥ 24 ॥अन्य्त्व्ण् ca virodho Jain Education in For Personal Private Use Only K w.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ 248 // 11 // sarvajJatAniSedhapakSanirAsa| pUrvaka | sarvajJatAsthApanam // vA, narthshcedviklpyte||ympekssy विरुद्धोऽसा-वन्यो वास हि स्र्व्वित्॥25॥ विपरीतज्ञ इष्टश्चे-नन्वनेकान्तसर्वज्ञ सिद्धि दर्शनम् । / प्रमाणसङ्गतं तेन, नैतदप्युपपद्यते ॥ 26 ॥ इत्येवं कुत्सितज्ञश्चेत्, कुत्सिता न्र्काद्य्ः॥ त्ज्ज्ञ्यान्प्र्क्र्न्न्म्॥18॥ साधने तस्य, भवेदिष्टप्रसाधनम् ॥ 27 ॥ अथ किञ्चिन्न जानीते, ताहरवक्ता कथं भवेत् ? ॥ एवं तावत् प्रतिज्ञार्थः, सर्वथा नोपपद्यते ॥ 28 ॥ परप्रकल्पितस्यैव, व्यवच्छेदोऽथ साध्यते ॥ तदयुक्तं यतः शब्दो, न ॥ 126 ॥ ते भावं व्य्पोह्ते॥29॥ सर्वज्ञत्वेन वक्तृत्वं, यतश्च न विरुध्यते ॥ अतस्तेन स (न) सन्यायात्, तदभावोऽत्र गम्यते ॥ 30 ॥ असर्वज्ञाविनाभूतं, दृष्टं सर्वत्र त्द्य्त्ः॥ ततोऽसर्वज्ञसंसिद्धे-ननु कस्मान्न गम्यते ॥ 31 ॥ सर्वत्र drshnaasiddhe-rtiitaaderdrshnaat||n तुल्यमग्निधूमादा-वतो(दौ य्तो)'ग्नेधूम्भाव्त्ः॥32॥ एवं यद्यन्यभावोऽसौ, [स] सकृदप्यन्यथा त्त्ः॥ न धूमः स्यान्न चेहैवं, वक्तृत्वं तन्निबन्धनम् ॥ 33 ॥ कथं न तुल्यभावेऽपि, ननु सर्वस्य सर्वथा । / अनन्तभूतदोषादेरात्मनस्तु तदुद्भवात् ॥ 34 ॥ अग्निदोषाद्यनामृत्य, धूमोऽप्यनाग्निहेतुकः ॥ अन्यथाऽन्योऽपि तस्येत्थं, गमयेत् स्फुटनाद्यपि ॥ 35 ॥ जानाति बहु यः सम्यग्, वक्ति किञ्चित् स तत्र यत् । / जानानः सर्वमप्येवं, ननु कस्मान्न वक्ष्यति ॥ 36 ॥ सर्वज्ञे न कचिद् दृष्ट-मसर्वज्ञत्वजं यदि ॥ न तद्दृष्टौ न दृष्टं यत्, तत्र तन्नेत्ययुक्तिमत् ॥ 37 ॥ न चादर्शनतोऽस्यैव, साम्राज्यस्यैव नास्तिता॥srvairdrshnN चास्य, पूर्वमेव निराकृतम् ॥38॥साध्येनाप्र्तिब्न्धित्वाद्, व्यभिचार्येष सूरिन्ना॥विप्क्स्सेबाध्कामावादुक्त्स्त्त्रापि सम्भवात् ॥ 39 ॥ देवदत्तोऽपि सर्वत्र(त्तेऽप्यसर्वज्ञे), ज्ञानवैराग्यजा गुन्नाः॥ सदसत्त्वेन निश्चेतुं, ACASSAC%845454 // 126 // Jain Educationa l For Personal & Private Use Only INTww.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ ROGRASSES zakyante naiva सर्वथा ॥ 40 ॥ कायवाकर्मवृत्त्यापि, गुणदोषे न nishcyH॥ बुद्धिपूर्वाऽन्यथापि स्याच्छैलूषस्येव संसदि ॥ 41 ॥ न यतो वीतरागत्वे, तथा चेस्स्त्तोप्प्द्य्ते॥ क्लिष्टा प्रयोजनाऽभावा-ननु तत् किंन निश्चयः ॥42॥त्था नाम स्व्भाव्त्वे,भ्वोप्ग्राहिक्र्म्न्न्ः॥क्दाचिदुचितैस्सैव्,त्त्ः किण्नोप्प्द्य्ते?॥43॥ साक्षादगम्यमानेषु, ततस्तत्र विनिश्चयः ॥ त एवं नैवमिति वा, छद्मस्थस्य न युज्यते ॥ 44 ॥ न चात्र यस्तु सर्वज्ञः, स वक्ता नेति shkyte॥ वक्तुं तथाऽप्रसिद्धत्वा-दुच्यते चेन्न युक्तिमत् ॥ 45 ॥ तदभावादथावृत्ति-स्तव हेतोर्न मानतः ॥ स सिद्ध इति सन्यायाद्, व्यतिरेको न पुष्कलः ॥ 46 ॥ यचोक्तं न वक्तृत्वमदेहस्य' (zlo20) इत्यादिना वक्तृत्वं रागादिनिबन्धनमिति, एतदपि पारम्पर्येण तेषां तन्निवन्धनत्वे दोषाभावात् अबाधकमेव, इष्यन्त एव हि भगवतोऽतीता रागादयः, न च तन्निवृत्ती तत्कार्यत्वेन तदैव देहनिवृत्तिप्रसङ्गः, तेषां तन्निमित्तकारणत्वात् तदभावेऽपि कार्यस्य कियन्तमपि कालमवस्थानाविरोधात्, खनित्राद्यभावेऽपि घटादिविनाशासिदे, उपादाननिबन्धनं किमस्य वक्तृत्वस्येति चे?, उच्यते, भाषाद्रव्याण्यात्मप्रयत्नश्च, अत एव कचित् प्रक्रान्तवस्तुनि रागाद्यभावेऽपि सतां साक्षादेव वक्तृत्वोपलब्धेः, अन्यथा तदभावप्रसङ्गात्, तथा सति व्यवहारोच्छेद इति, यचोक्तं-'विवक्षया च वक्तृत्वम्' (zlo021) इत्यादि, एतदप्ययुक्तं, विवक्षामन्तरेणापि कचित् वक्तृत्वसिद्धेः, सुप्तमत्तादिषु तथादर्शनात्, तत्रापि साऽस्त्येवेतिचेत्, न, तथा प्रतीत्यभावात्, प्रबुद्धादावुक्तस्मरणानुपलब्धेः, तथापि 22 COREACHECK Jain Education For Persons & Private Lise Only ww.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ 260 सर्वज्ञ ॥ 11 ॥ सर्वज्ञसिद्धि प्रकरणम् ॥ ॥ 127 ॥ वक्तृत्वस्था। पनपूर्वक। सर्वज्ञवि। शेषसिद्धथुपदर्शनम् ॥ तत्कल्पनेऽतिप्रसङ्गः, कातरविवक्षायां कचिच्छ्रशब्दप्रयोगदर्शनात्, तत्राप्यन्तराले शूरविवक्षाऽस्तीति चेत्, न, प्रमाणाभावात्, तच्छब्दप्रयोगान्यथानुपपत्तिः प्रमाणमिति चेत्, न, सन्देहानिवृत्तेः अविवक्षापूर्वकत्वेऽपि विरोधासिद्धः, तदभावे त्वहेतुकत्वेन सदा तच्छब्दप्रयोगापत्तेविरोधसिद्धिरिति चेत्, न, अहेतुकत्वासिद्धेःतथाविधभाषाद्रव्यात्मप्रयत्नहेतुकत्वात्, तेषां च तथाविधत्वस्यादृष्टादिनिबन्धनत्वात्, अन्यथा विवक्षाया अपि सदाभावेनोक्तदोषानतिवृत्ता,-अमनस्कत्वेन च भगवत इच्छानुपपत्तिः, तथावाग्योगस्य च चेष्टामात्रत्वात् , ' ततश्च सा चेच्छाभावतो हि यद्राग' इत्येतदप्यपार्थकमेव, तत्रेच्छाभावासिद्धेः, भावेऽपि शुद्धेच्छाया रागायोगात् , तथा लोकप्रतीतेः, ततश्च वक्तृत्वादसर्वज्ञ इति वान्ग्मात्र्मेव्॥ संक्षेपादिति सर्वज्ञः, सन्न्यायोक्त्या nidrshitH॥ सामान्येन विशेषस्तु, ज्ञेयस्तद्वाक्यतो बुधैः ॥ 47 ॥ वाक्यलिङ्गा हि वक्तारो, गुणदोषविनिश्चये ॥ क्रियालिङ्गा हि कर्तारः, शिल्पमार्गे यथैव हि ॥ 48 ॥ दृष्टशास्त्राविरुद्धार्थ, सर्वसत्त्वसुखावहम् ॥ मितं गम्भीरमाल्हादि, वाक्यं यस्य स सर्ववित् ॥ 49 / / एवम्भूतं तु यद्वाक्यं जैनमेव ततः स वै ॥ सर्वज्ञो नान्य एतच्च, स्याद्वादोक्त्यैव गम्यते ॥ 50 ॥ न नित्यैकान्तवादे यद्, बन्धमोक्षादि युज्यते ॥ अनित्यैकान्तवादेऽपि, बन्धमोक्षादि युज्यते ॥ 51 ॥ जीवः स्वभावभेदेन, | बध्यते मुच्यते च स्ः॥ ऐक्यापत्तेस्तयोर्नित्यं, तथा बन्धादिभावतः ॥ 52 ॥ तयोरत्यन्तभेदेऽपि, न बद्धो मुच्यते क्चित्॥ एवं च सर्वशास्त्रोक्तं, भावनादि निरर्थकम् ॥ 53 ॥ नाचेतनस्य बन्धादि, kevalasyaiva yuktimt|| // 127 // Jain Education For Personal & Private Use Only W ww.jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ 25 SAGARCARROSAROKAR अप्रतीतेस्तदेकत्व-नित्यत्वादेश्च सर्वथा ॥ 54 ॥ सन्तत्यपेक्षयाऽप्येत-निरन्वयविनाशिषु ॥ तदभावात्तथाभेदा-देकान्तेन न युज्यते ॥ 55 ॥ एतच्च सर्वमन्यत्र, प्रबन्धेनोदितं यतः ॥ ततः प्रतन्यते नेह, लेशतस्तूक्तमेव हि ॥ 56 ॥ अतः स्याद्वादनीत्यैव, परिणामिनि बोद्धरि ॥ तथा चित्रस्वभावे च, सर्व बन्धादि युज्यते ॥ 57 ॥ य एव बध्यते जीवो, मिथ्यात्वादिसमन्वितः ॥ कर्मणा मुच्यते सम्यक्त्वादियुक्तः स एव हि ॥ 58 ॥ बद्धोऽहमिति निर्वेदात्, प्रवृत्तिरपि युज्यते । परिणामित्वतस्तस्य, तत्क्षयाय कदाचन ॥ 59 ॥ तपःसंयमयोगेषु, कर्मबन्धदवाग्निषु ॥ प्रवृत्तौ तत्क्षयाच्छुद्धि-मोक्षश्चानुपचारतः ॥ 60 ॥ स ताकिं न निर्वेदात्, सर्वेषामेव देहिनाम् ॥ युगपज्जायते किञ्च, कदाचित् कस्यचिन्ननु ? ॥ 61 ॥ अनादिभव्यभावस्य, तथाभावत्वतस्तथा ॥ कर्मयोगाच निर्वेदः, स ताहक्न सदैव हि ॥ 62 ॥ स्यादनेकान्तवादेऽपि, स स्यात् सर्वज्ञ इत्यपि ॥ न्याय्यमापद्यते तेन, सोऽपि नैकान्तसुन्दरः । / 63 ॥ स्वगतेनैव सर्वज्ञः, सर्वज्ञत्वेन वर्तते ॥ न यः परगतेनापि, स स इत्युपपद्यते ॥ 14 ॥ अन्यथाऽन्यगतेनापि, वर्तनात्वेन सोऽन्यवत् ॥ अन्यः स्यादित्यनेकान्ता-देव त्द्भाव्स्ण्स्थितिः॥65॥ अन्येषामिव भावानां, स्वसत्ता त्ब्लाद्य्त्ः॥ अतः सश्चिन्त्यतां सम्यक्, कथं नैकान्तसुन्दरः? ॥ 66 ॥ एवं च सिद्धः सर्वज्ञ-स्तद्वाक्यात् जिन एव तु ॥ तस्मादलं प्रसङ्गेन, सिद्धार्था हि यतो वयम् ॥ 67 ॥ कृत्वा ह्यदः प्रकरणं भुवनैकसारं, srvjnyrtngtmohvinaashhetuH|| Jain Education Intel For Personal & Private Use Only Salv.jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ 252 sarvace sarvajJasiddhi prakaraNam // tsf flmnfqth fltnfffGn n`n` fHbl wfd lfn lfn wthnfjlh वक्तृत्वस्थापनपूर्वकसर्वज्ञविशेषसिद्धयुपदर्शनम् । / ॥ 128 ॥ यत्पुण्यमर्जितमनेन समस्तपुंसां, मात्सयदुखविरहेण गुन्नानुराग्ः॥ 68 ॥ सर्वज्ञसिद्धिप्रकरणं समाप्तम् । कृतिः सिताम्बराचार्यश्रीहरिभद्रपादानाम् । / सम्पूर्णमिदं परमकारुणिकावतंस-पूर्वधरासन्नकालवर्ति-सूरिपुरन्दर-चतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थप्रासादसूत्रणसूत्रधार-सकलवाङ्मयपारावारपारीण-भगवच्छ्रीहरिभद्रमुरिप्रणीतं दृष्टिवादनिस्यन्दरूपं-योगदृष्टिसमुच्चय-योगबिन्दुपोडशक-शास्त्रबार्तासमुच्चय-पदर्शनसमुच्चय-द्वात्रिंशदष्टकप्रकरण-लोकतत्वनिर्णय-धर्मबिन्दुप्रकरण-(वृत्ति- / गतपद्यसङ्ग्रह)-हिंसाफलाष्टकप्रकरण-सर्वज्ञसिद्धिप्रकरणरूपं संस्कृत भाषाप्रतिबद्ध granthakadambakam // Hemamaranamamimprngmammeememomromeoneoni MARWWWcAryavihitA shriihribhvsribhgvtstutiH|| ग्रावग्रन्थिप्रमाथिप्रकटपटुरणत्कारवारभारतुष्ठ-प्रेङ्खद्दर्पिष्ठदुष्ठप्रमदवशभुजास्फालनोत्तालवालाः ॥ यदृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं, तद्गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य ज्ञ्तोः॥1॥ नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुत-ज्ञानश्रीसमलङ्कृताः suvishdaacaarprbhaabhaasuraaH|| येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसम्पूर्णया, भव्यस्यह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥ 2 ॥ विषं विनिर्धूय कुवासनामय, व्यचीचर(रीरच)द्यः कृपया मदाशये ॥ अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ 3 ॥ ॥ 128 // Jain Education N I For Personal & Private Use Only W w.jainelbrary.org