________________
२४ ॥ अथ योगबिन्दुः॥
*
*%AHARASHT
नत्वाद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि तत्त्वसिद्धय महोदयम् ॥१॥ सर्वेषां योगशास्त्राणामविरोधेन तत्त्वतः । सन्नीत्या स्थापकं चैव मध्यस्थांस्तद्विदः प्रति ॥२॥ मोक्षहेतुर्यतो योगो भिद्यते न ततः क्वचित् । साध्याभेदात्तथाभावे तूक्तिभेदो न कारणम् ॥३॥ मोक्षहेतुत्वमेवास्य किन्तु यत्नेन धीधनैः । सद्गोचरादिसंशुद्धं मृग्यं स्वहितकातिभिः ॥४॥ गोचरश्च स्वरूपं च फलं च यदि युज्यते । अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः ॥५॥ आत्मा तदन्यसंयोगात्संसारी तद्वियोगतः। स एव मुक्त एतौ च तत्स्वाभाव्यात्तयोस्तथा अन्यतोऽनुग्रहोऽप्यत्र तत्स्वाभाव्यनिबन्धनः । अतोऽन्यथा त्वदः सर्वं न मुख्यमुपपद्यते ॥७॥ केवलस्यात्मनो न्यायात्सदात्मत्वाविशेषतः । संसारी मुक्त इत्येतद्वितयं कल्पनैव हि ॥८॥ काञ्चनत्वाविशेषेऽपि यथा सत्काञ्चनस्य न । शुद्धयशुद्धी ऋते शब्दात्तद्वदत्राप्यसंशयम् ॥९॥
*****OCIRCASHA
R A
Jain Education in
For Persons & Private Use Only
Kitww.jainelibrary.org