________________
मोगदृष्टिसमुच्चयः ॥
॥ ११ ॥
Jain Education Int
૨૨
॥ २१९ ॥
॥ २२० ॥
तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः फलावञ्चकयोगस्तु सद्द्भ्य एव नियोगतः । सानुबन्धफलावाप्तिर्धर्मसिद्धौ सतां मता कुलादियोगिनामस्मान्मत्तोऽपि जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ॥ २२९ ॥ तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ २२२ ॥ खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥ २२३ ॥ श्रवणे प्रार्थनीयाः स्युर्न हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः ॥ २२४ ॥ नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् अवज्ञेह कृताल्पापि यदनर्थाय जायते । अतस्तत्परिहारार्थं न पुनर्भावदोषतः योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये
॥
२२५ ॥
॥ योगदृष्टिसमुच्चयः समाप्तः ॥
For Personal & Private Use Only
॥ २२६ ॥
॥ २२७ ॥
ग्रन्थसार स्वरूपम् ॥
॥ ११ ॥
hww.jainelibrary.org